॥ ॐ श्री गणपतये नमः ॥

जनसमूहस्य पुरुषःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

Ce grand malheur, de ne pouvoir être seul.

La Bruyère

कस्यचित् जर्मनग्रन्थस्य विषये उक्तं यत्er lasst sich nicht lesen”⁠—सः स्वयं पठितुं अनुमन्यतेकेचन रहस्यानि सन्ति यानि स्वयं कथितुं अनुमन्यन्तेनराः निशायां स्वशय्यासु म्रियन्ते, प्रेतवत् स्वीकारकर्तृणां हस्तौ मृद्नन्तः तेषां नेत्रेषु करुणया पश्यन्तः⁠—हृदयस्य निराशया कण्ठस्य स्पन्दनेन म्रियन्ते, यतो हि भीषणानि रहस्यानि स्वयं प्रकटितुं इच्छन्तिकदाचित्, हा, मनुष्यस्य विवेकः भयङ्करं भारं गृह्णाति यत् केवलं समाधौ निक्षेप्तुं शक्यतेएवं सर्वापराधस्य सारः अप्रकटितः एव अस्ति

अधुना अतीते, शरदृतोः सायंकाले समाप्तौ, अहं लण्डननगरे ⁠⸺ फीहाउसस्य महति धनुषाकारे गवाक्षे उपविष्टः आसम्कतिपयमासान् अहं रोगग्रस्तः आसम्, किन्तु इदानीं स्वास्थ्यलाभं प्राप्तवान्, चेतनाशक्तेः प्रत्यागमनेन तेषां सुखदायकावस्थानां मध्ये एकस्मिन् आसम् याः नीरसतायाः विपरीताः सन्ति⁠—तीव्रतमायाः इच्छायाः अवस्थाः, यदा मानसिकदृष्टेः आवरणं नश्यति⁠—αχλυϛ ῆ πριν επῆεν⁠—बुद्धिः विद्युत्प्रभाविता सती स्वसामान्यावस्थां अतिशेते, यथा लैब्निट्झस्य स्पष्टतया युक्ता किन्तु उज्ज्वला तर्कशक्तिः गोर्गियासस्य उन्मत्तां पल्लवितां वाक्पटुतां अतिशेतेकेवलं श्वसितुम् एव आनन्दः आसीत्; अहं दुःखस्य अनेकेषां युक्तानां कारणानां अपि सुखं प्राप्तवान्अहं सर्वत्र शान्तं किन्तु जिज्ञासुं रुचिं अनुभवम्मुखे धूम्रपानदण्डं, उरुणि समाचारपत्रं धृत्वा, अहं अपराह्णस्य बहुभागं विज्ञापनानि पठित्वा, कक्षे विविधान् जनान् अवलोक्य, धूम्रपूर्णेषु काचेषु मार्गं प्रति दृष्टिं निक्षिप्य क्रीडितवान्

अयं मार्गः नगरस्य प्रमुखः राजमार्गः आसीत्, सर्वदिनं अत्यन्तं जनाकीर्णः आसीत्किन्तु, अन्धकारे आगते, जनसमूहः क्षणे क्षणे वर्धते स्म; दीपेषु प्रज्वलितेषु सत्सु, जनसमूहस्य द्वौ घनौ सततौ प्रवाहौ द्वारं प्रति धावन्तौ आस्ताम्अस्य सायंकालस्य अस्य विशिष्टकालस्य अहं पूर्वं कदापि एतादृशस्थितौ आसम्, अतः मानवशिरसां कोलाहलपूर्णं सागरं मां नूतनस्य भावस्य आनन्देन पूरयत्अन्ते, अहं होटलस्य अन्तःस्थितवस्तूनां सर्वं चिन्तनं त्यक्त्वा, बाह्यदृश्यस्य चिन्तने निमग्नः अभवम्

प्रथमं मम अवलोकनं सामान्यीकृतं अभवत्अहं यात्रिणः समूहरूपेण अवलोकितवान्, तेषां समष्टिसम्बन्धान् चिन्तितवान्शीघ्रं तु, अहं विवरणेषु अवरुह्य, असंख्यानां आकृतिः, वस्त्राणि, भावः, गतिः, मुखाकृतिः, मुखभावः इति विविधताः सूक्ष्मरुच्या अवलोकितवान्

ये जनाः गच्छन्ति स्म तेषां बहवः सन्तुष्टाः व्यावसायिकाः आसन्, ते केवलं जनसमूहात् मार्गं कर्तुं चिन्तयन्तः आसन्तेषां भ्रूयुगलं संकुचितं आसीत्, नेत्राणि शीघ्रं चलन्ति स्म; सहयात्रिभिः आक्रान्ताः सन्तः ते क्षोभस्य किमपि चिह्नं प्रदर्शयन्ति स्म, किन्तु वस्त्राणि समायोज्य शीघ्रं गच्छन्ति स्मअन्ये, अपि बहवः, तेषां चेष्टासु अशान्ताः आसन्, उत्तेजितवदनाः आसन्, स्वयं वदन्तः चेष्टन्तः आसन्, यथा समीपस्थजनसमूहस्य घनत्वात् एकाकित्वं अनुभवन्तः स्युःतेषां गतौ बाधिताः सन्तः एते जनाः अकस्मात् मुखरितुं विरमन्ति स्म, किन्तु तेषां चेष्टाः द्विगुणीभवन्ति स्म, तेषां ओष्ठेषु अनुपस्थितं अतिरिक्तं स्मितं धृत्वा, बाधाकारिणां गतिं प्रतीक्षन्ते स्मयदि ते धक्कायन्ते स्म, ते धक्काकारिणां प्रति अत्यधिकं नमन्ति स्म, भ्रमेण अभिभूताः प्रतीयन्ते स्म।⁠—एतयोः द्वयोः महतां वर्गयोः विषये मया उक्तात् अतिरिक्तं किमपि विशिष्टं आसीत्तेषां वस्त्राणि सुसज्जितानि आसन्ते निश्चयेन कुलीनाः, वणिजः, विधिज्ञाः, व्यापारिणः, शेयरव्यापारिणः आसन्⁠—समाजस्य उच्चवर्गीयाः सामान्याः ⁠—विश्रामं कुर्वन्तः स्वकीयकार्येषु सक्रियाः आसन्⁠—स्वकीयदायित्वेन व्यापारं निर्वहन्तः आसन्ते मम ध्यानं अत्यधिकं आकर्षयन्ति स्म

लेखकानां समूहः स्पष्टः आसीत्, अत्र अहं द्वौ विशिष्टौ विभागौ दृष्टवान्तत्र आसन् प्रतिष्ठितगृहाणां कनिष्ठलेखकाः⁠—युवकाः संकुचितवस्त्रधारिणः, उज्ज्वलपादुकाः, सुस्निग्धकेशाः, अहंकारपूर्णौष्ठाः येषां वाहनस्य किञ्चित् सज्जतां डेस्कवादः इति कथयितुं शक्यते, यतः श्रेष्ठतरस्य शब्दस्य अभावः, एतेषां व्यवहारः मम समक्षं पूर्णतः सभ्यतायाः प्रतिरूपं आसीत् यत् द्वादश अष्टादश वा मासात् पूर्वं आसीत्ते कुलीनानां त्यक्तानां शोभां धारयन्ति स्म;⁠—एतत्, मम मते, एतस्य वर्गस्य उत्तमं परिभाषणं अस्ति

स्थिरव्यापारसंस्थानां वरिष्ठलेखकानां वास्थिरवृद्धाःइति विभागः भ्रमितुं शक्यते स्मएते काले कृष्णवर्णस्य वा भूरिवर्णस्य वस्त्रधारिणः, सुखेन उपवेशनाय निर्मिताः, श्वेतकण्ठवस्त्रधारिणः, विस्तृतदृढपादुकाः, स्थूलमोजाः वा पादरक्षकाः आसन्तेषां सर्वेषां मस्तकेषु किञ्चित् खालित्यं आसीत्, येषां दक्षिणकर्णाः, दीर्घकालं लेखनदण्डधारणेन, विचित्रं स्वभावं धारयन्ति स्म यत् अन्तः स्थिताः आसन्अहं अवलोकितवान् यत् ते सर्वदा उभाभ्यां हस्ताभ्यां शिरोवस्त्राणि नयन्ति स्म वा स्थापयन्ति स्म, घटिकाः धारयन्ति स्म, येषां स्वल्पस्वर्णसूत्राणि स्थिराणि प्राचीनप्रकारस्य आसन्तेषां सम्माननीयतायाः आडम्बरः आसीत्⁠—यदि निश्चयेन एतादृशः आडम्बरः सम्माननीयः अस्ति

तेषां मध्ये बहवः धृष्टाकृतयः आसन्, येषां अहं सहजं एव अवगच्छम् यत् ते महानगरेषु सर्वत्र व्याप्तानां चोराणां वर्गस्य आसन्अहं एतान् जनान् अत्यधिकजिज्ञासया अवलोकितवान्, चिन्तितवान् यत् कथं एते कदापि सज्जनैः सज्जनाः इति भ्रमिताः स्युःतेषां बाहुबन्धस्य विस्तारः, अत्यधिकसरलतायाः भावः तान् तत्क्षणं एव प्रकटयेत्

जूआखेलकाः, येषां अहं किञ्चित् अपरिचितान् दृष्टवान्, ते अधिकं सहजं एव पहचान्तुं शक्याः आसन्ते सर्वप्रकारस्य वस्त्राणि धारयन्ति स्म, यथा निराशायाः थिम्बलरिगदुष्टस्य, मखमलवस्त्रधारिणः, विचित्रकण्ठवस्त्रधारिणः, स्वर्णसूत्रधारिणः, नक्काशीयुक्तबटनधारिणः , यथा सावधानतया अलंकरणरहितस्य पुरोहितस्य, यत् सन्देहात् अत्यन्तं दूरं आसीत्तथापि सर्वे किञ्चित् मलिनवर्णेन, नेत्रयोः धूमिलतया, ओष्ठयोः पाण्डुतया संकुचिततया विशिष्टाः आसन्द्वे अन्ये लक्षणे अपि आस्ताम्, याभ्यां अहं सर्वदा तान् ज्ञातुं शक्नोमि स्मः वार्तालापे सावधानं मन्दस्वरं, अङ्गुलीभिः समकोणे अङ्गुष्ठस्य अत्यधिकं विस्तारं अनेकवारं, एतेषां धूर्तैः सह, अहं अन्यप्रकारस्य जनान् अपि अवलोकितवान्, ये स्वभावे भिन्नाः आसन्, किन्तु तथापि समानवर्गीयाः एव आसन्ते बुद्ध्या जीवन्तः सज्जनाः इति परिभाषितुं शक्याःते जनसमूहं द्वाभ्यां सैन्याभ्यां आक्रामन्ति प्रतीयन्ते स्म⁠—दण्डिभिः सैनिकैः प्रथमवर्गस्य प्रमुखलक्षणं दीर्घकेशाः स्मितं , द्वितीयवर्गस्य फ्रगवस्त्रधारिणः भ्रूकुटिः

मृदुत्वस्य यत् कथ्यते तस्य अधः अवरोहन्, अहं तमांसि गभीराणि विषयान् चिन्तनाय अलभेअहं यहूदीवणिजः दृष्टवान्, येषां श्येनाक्षाः मुखेषु प्रकाशन्ते, अन्यत् सर्वं लक्षणं नम्रतायाः भावं धारयति; दृढाः व्यावसायिकाः मार्गभिक्षुकाः उत्तमवर्णस्य भिक्षुकान् अवलोकयन्ति, ये निराशया एव रात्रौ दानाय निर्गताः; दुर्बलाः भीषणाः रोगिणः, येषु मृत्युः निश्चितं हस्तं स्थापितवान्, ये जनसमूहं मध्ये सरन्ति चलन्ति , सर्वान् प्रार्थनापूर्वकं मुखेषु पश्यन्तः, यथा कस्यचित् आकस्मिकसान्त्वनस्य, कस्यचित् नष्टाशायाः अन्वेषणं कुर्वन्तः; नम्राः युवतयः दीर्घात् विलम्बितात् श्रमात् निरानन्दं गृहं प्रत्यागच्छन्त्यः, दुष्टानां दृष्टिभ्यः अधिकं अश्रुपूर्णं किमुत क्रोधपूर्णं निवर्तन्ते, येषां प्रत्यक्षस्पर्शः अपि निवारितुं शक्यते; नगरस्य स्त्रियः सर्वप्रकाराः सर्ववयस्काः ⁠—निश्चितं सौन्दर्यं यौवनस्य प्रधाने, या लुसियनस्य प्रतिमायाः स्मारयति, पारियनमार्बलस्य पृष्ठभागेन, अन्तः मलिनतया पूर्णया⁠—घृणिताः अत्यन्तं नष्टाः कुष्ठरोगिणः वल्कलधारिणः⁠—स्मश्रुयुक्ताः रत्नभूषिताः वर्णलेपमलिनाः वृद्धाः, यौवनस्य अन्तिमं प्रयत्नं कुर्वन्त्यः⁠—अपरिपक्वशरीरस्य बालिका, तथापि दीर्घसाहचर्यात् स्वव्यवसायस्य भयानकेषु लीलासु निपुणा, दुष्टतायां स्वज्येष्ठानां समाना भवितुं उग्रां महत्त्वाकांक्षां धारयन्ती; अगण्याः अवर्णनीयाः मद्यपाः⁠—केचित् चिच्छेदैः पट्टैः , लुठन्तः, अव्यक्तवाचः, नीलितमुखाः निर्वीर्यनेत्राः ⁠—केचित् सम्पूर्णेषु अपि मलिनेषु वस्त्रेषु, स्थिरतया चलन्तः, स्थूलस्निग्धौष्ठाः, हृदयस्पर्शिरूपमुखाः ⁠—अन्ये पूर्वं शोभनाः आसन् येषां वस्त्राणि, यानि इदानीम् अपि सावधानं सुष्ठु संमार्जितानि⁠—ये पुरुषाः स्वाभाविकात् अधिकं दृढं स्प्रिंगी गतिं गच्छन्ति, किन्तु येषां मुखानि भीषणं पाण्डुराणि, येषां नेत्राणि भयानकं उन्मत्तानि रक्तानि , ये कम्पमानैः अङ्गुलिभिः जनसमूहं मध्ये गच्छन्तः प्रत्येकं वस्तुं गृह्णन्ति यत् तेषां पहुँचे आगच्छति; एतेषां समीपे, पिष्टकविक्रेतारः, भारवाहकाः, कोयलावाहकाः, झाडूवालाः; यन्त्रवादकाः, वानरप्रदर्शकाः, गीतविक्रेतारः, ये विक्रयन्ति ये गायन्ति ; चिच्छेदवस्त्रधारिणः शिल्पिनः सर्वप्रकाराः श्रमिकाः , सर्वे कोलाहलपूर्णाः अत्यधिकाः जीवनशक्तिं धारयन्तः, ये कर्णे विषमतया प्रहरन्ति, नेत्रे पीडां जनयन्ति

रात्रौ गभीरतां गते, मम दृश्यस्य रुचिः गभीरतां गता; यतः केवलं जनसमूहस्य सामान्यः स्वभावः मूलतः परिवर्तितः (तस्य मृदुतराणि लक्षणानि जनानां अधिकव्यवस्थितभागस्य क्रमशः निवृत्तौ, तस्य कठोरतराणि लक्षणानि अधिकं स्पष्टतया प्रकटानि, यतः विलम्बितसमयः स्वगुहातः सर्वप्रकारस्य नीचतां निर्गमयति), किन्तु गैसदीपानां किरणाः, प्रथमं मृतप्रायदिवसेन सह संघर्षे दुर्बलाः, इदानीं अन्ततः प्रभुत्वं प्राप्तवत्यः, सर्वेषु वस्तुषु चञ्चलं कृत्रिमं प्रकाशं प्रक्षिपन्तिसर्वं तमसा युक्तं किन्तु दिव्यं⁠—यत् एबोनीकाष्ठेन तुलितं, यत् टर्टुलियनस्य शैल्याः उपमा दत्ता

प्रकाशस्य उन्मत्तप्रभावाः मां व्यक्तिगतमुखानां परीक्षणाय बद्धवन्तः; यद्यपि प्रकाशजगतः वेगः गवाक्षस्य सम्मुखं शीघ्रं गच्छति, मां प्रत्येकं मुखे केवलं एकं दृष्टिपातं कर्तुं निवारयति, तथापि तदा मम विशिष्टे मानसिकस्थितौ, अहं तस्मिन् संक्षिप्ते दृष्टिपातस्य अन्तराले अपि दीर्घवर्षाणां इतिहासं पठितुं शक्तवान् इति प्रतीतम्

मम ललाटं काचे स्थाप्य, अहं एवं जनसमूहं परीक्षन् आसम्, यदा अकस्मात् एकं मुखं (षट्पञ्चाशत् सप्ततिवर्षीयस्य जीर्णवृद्धस्य)⁠—एकं मुखं दृष्टिगोचरम् अभवत्, यत् तत्क्षणात् मम सम्पूर्णं ध्यानं आकर्षितं अवशोषितं , तस्य भावस्य पूर्णवैशिष्ट्यात्तस्मिन् भावे किमपि दूरतोऽपि सादृश्यं पूर्वं दृष्टवान्मम प्रथमं विचारं, तत् दृष्ट्वा, स्मरामि यत् रेट्शः, यदि तत् दृष्टवान्, स्वस्य चित्रितदानवावतारेभ्यः अधिकं प्राथम्यं दत्तवान् इतिमम प्रारम्भिकपरीक्षणस्य संक्षिप्ते मिनटे, तस्य भावस्य अर्थस्य किञ्चित् विश्लेषणं कर्तुं प्रयत्ने सति, मम मनसि विशालमानसिकशक्तेः, सावधानतायाः, कृपणतायाः, लोभस्य, शीतलतायाः, द्वेषस्य, रक्तपिपासायाः, विजयस्य, हर्षस्य, अत्यधिकभयस्य, तीव्रस्य⁠—परमनिराशायाः विचाराः अस्पष्टं विरोधाभासेन उत्पन्नाःअहं विशेषतः उत्तेजितः, भीतः, मोहितः अभवम्। “कियत् उन्मत्तः इतिहासः,” अहं स्वयं अचिन्तयम्, “तस्य हृदये लिखितः!” ततः तं पुरुषं दृष्टौ रक्षितुं⁠—तस्य विषये अधिकं ज्ञातुं इच्छा उत्पन्नाशीघ्रं ओवरकोटं धृत्वा, टोपीं दण्डं गृहीत्वा, अहं मार्गे प्रविष्टवान्, जनसमूहं तस्य गतिदिशायां प्रेरितवान्; यतः सः पूर्वं एव अदृश्यः अभवत्किञ्चित् कठिनतया अहं अन्ततः तं दृष्ट्वा, समीपं गत्वा, तं सावधानतया अनुसृतवान्, यतः तस्य ध्यानं आकर्षितुं

अहं इदानीं तस्य शरीरस्य परीक्षणस्य उत्तमं अवसरं प्राप्तवान्सः कदाचित् लघुः, अत्यन्तं कृशः, प्रत्यक्षतः अत्यन्तं दुर्बलः आसीत्तस्य वस्त्राणि सामान्यतः मलिनानि चिच्छेदयुक्तानि आसन्; किन्तु यदा सः कदाचित् दीपस्य प्रबलप्रकाशे आगच्छति, अहं अवगतवान् यत् तस्य अन्तर्वस्त्रं, यद्यपि मलिनं, सुन्दरं बुनावटं धारयति; मम दृष्टिः मां वञ्चितवती, अथवा, तं आवृत्य स्थितस्य सुदृढं बटनयुक्तस्य स्पष्टतया द्वितीयहस्तस्य रोकेलायरस्य चीरेण, अहं हीरकस्य खड्गस्य एकदृष्टिं प्राप्तवान्एताः अवलोकनाः मम कौतूहलं वर्धितवत्यः, अहं अज्ञातं यत्र कुत्रापि गच्छेत् तत्र अनुसर्तुं निश्चितवान्

इदानीं पूर्णं रात्रिः अभवत्, घनः आर्द्रः कुहरः नगरे स्थितः, शीघ्रं स्थिरं गुरुं वर्षं अभवत्एषः वातावरणपरिवर्तनः जनसमूहे विचित्रं प्रभावं अकरोत्, यः सम्पूर्णः एकदा नवं कोलाहलं प्राप्तवान्, छत्राणां जगता छादितः अभवत्तरङ्गः, धक्का, गुंजनं दशगुणं वृद्धिं प्राप्तवन्तःमम स्वस्य भागे अहं वर्षां अधिकं अचिन्तयम्⁠—मम शरीरे प्राचीनज्वरस्य लुकितं आर्द्रतां किञ्चित् अत्यधिकं सुखदं करोतिमुखे रूमालं बद्ध्वा, अहं गतवान्अर्धघण्टायां वृद्धः महामार्गे कठिनतया गतवान्; अहं तस्य कोपेन समीपे गतवान्, यतः तं दृष्टेः हातुम्एकवारम् अपि मुखं परावर्त्य पश्यन्, सः मां अवलोकितवान्क्रमेण सः एकं अनुप्रस्थमार्गं प्रविष्टवान्, यः, यद्यपि जनैः घनं पूर्णः आसीत्, तथापि मुख्यमार्गात् अधिकं आकीर्णः आसीत्अत्र तस्य आचरणे परिवर्तनं स्पष्टम् अभवत्सः पूर्वात् अधिकं मन्दं निरुद्देश्यं गतवान्⁠—अधिकं संशयपूर्वकंसः मार्गं बारं बारं अतिक्रम्य पुनः अतिक्रम्य गतवान्, स्पष्टं लक्ष्यं विना; जनसमूहः अद्यापि घनः आसीत्, यतः प्रत्येकं तादृशं चलने, अहं तं सान्निध्येन अनुसर्तव्यः आसम्मार्गः संकीर्णः दीर्घः आसीत्, तस्य गतिः तस्मिन् प्रायः एकघण्टायां स्थिता, यावत् यात्रिणः क्रमशः न्यूनाः अभवन्, यावत् मध्याह्ने ब्रडवे निकटे उद्याने सामान्यतः दृश्यमानाः संख्या⁠—लण्डनस्य जनसमूहः अमेरिकानगरस्य अत्यधिकभ्रमणीयस्य जनसमूहात् इतिविशालं भेदं धारयतिद्वितीयं मोडः अस्मान् एकं चौकं प्रति नीतवान्, यः दीपैः प्रकाशितः जीवनेन परिपूर्णः आसीत्अज्ञातस्य पूर्वाचरणं पुनः प्रकटम् अभवत्तस्य चिबुकं वक्षःस्थले पतितम्, यावत् तस्य नेत्राणि तस्य कुटिलभ्रूयुक्तानि अधः उन्मत्ततया घूर्णन्ति, सर्वदिशासु, ये तं परिवेष्टयन्तिसः स्थिरतया दृढतया गतवान्किन्तु अहं आश्चर्यचकितः अभवम्, यतः सः चौकस्य परिक्रमां कृत्वा, मुखं परावर्त्य पुनः स्वपदचिह्नानि अनुसृतवान्अधिकं आश्चर्यचकितः अभवम्, यतः सः तां एवं गतिं बहुवारं पुनरावर्तितवान्⁠—एकवारं मां प्रायः अनावृतं कृतवान्, यदा सः एकेन आकस्मिकचलनेन परिवृत्तः

अस्य व्यायामस्य अन्तरे सः अपरं घण्टां व्ययितवान्, यस्य अन्ते वयं प्रथमतः अपेक्षया अल्पतरं यात्रिणां व्याघातेन सह मिलितवन्तःवर्षा तीव्रं पतितवती; वायुः शीतला अभवत्; जनाः स्वगृहान् प्रति प्रतिनिवृत्ताःअधीरतायाः भावेन सः एकां उपमार्गं प्रविष्टवान् यः तुलनया निर्जनः आसीत्अस्य मार्गस्य अधः, यः किञ्चित् चतुर्थांशमीलं दीर्घः आसीत्, सः एकेन वृद्धेन द्रष्टुं शक्यमानेन क्रियाशीलतया धावितवान्, येन मम अनुसरणे बहुः क्लेशः अभवत्किञ्चित् मिनिष्टानि एव अस्मान् एकं विशालं व्यस्तं बाजारं प्रति आनीतवन्ति, यस्य स्थानानि अज्ञातः अपरिचितः इव प्रतीयते स्म, यत्र तस्य मूलभूतं व्यवहारं पुनः स्पष्टं अभवत्, यथा सः क्रेतृणां विक्रेतृणां समूहेषु उद्देश्यरहितं इतस्ततः बलात् गच्छति स्म

घण्टां अर्धं वा ततोऽधिकं यावत् अस्माभिः अत्र व्यतीतं, तावत् मम पक्षे तं दृष्टिगोचरं कृत्वा अलक्षितं रक्षितुं बहुः सावधानता आवश्यकी आसीत्भाग्यवशं अहं एकं युग्मं कौचुकस्य उपानहौ धृतवान्, येन अहं पूर्णं मौनं गच्छन् अस्मिकदापि सः दृष्टवान् यत् अहं तं पश्यामिसः एकैकं दुकानं प्रविष्टवान्, किमपि मूल्यं अकरोत्, किमपि वचनं उक्तवान्, सर्वाणि वस्तूनि एकेन उन्मत्तेन शून्येन दृष्टिना अवलोकितवान्अहं इदानीं तस्य व्यवहारेन अत्यन्तं आश्चर्यचकितः अभवं, दृढं निश्चितवान् यत् अस्माभिः तं विषये किञ्चित् सन्तुष्टं कृतवन्तः भवेम यावत् विभज्येमहि

एकं उच्चस्वरं घण्टा एकादशं प्रहरं प्रहृतवती, बाजारस्य जनाः शीघ्रं त्यजन्ति स्मएकः दुकानदारः एकं शटरं उत्थापयन् वृद्धं पुरुषं आक्रान्तवान्, तत्क्षणे अहं तस्य शरीरे एकं तीव्रं कम्पनं दृष्टवान्सः शीघ्रं मार्गं प्रविष्टवान्, क्षणं स्वात्मानं चिन्ताकुलं दृष्टवान्, ततः अविश्वसनीयेन वेगेन बहूनां वक्राणां निर्जनानां गलीनां मध्ये धावितवान्, यावत् वयं पुनः महामार्गं प्रति आगतवन्तः यतः आरब्धवन्तः⁠—डी⁠⸺ होटलस्य मार्गःतथापि तस्य समानं रूपं आसीत्तत्र अद्यापि गैसेन प्रकाशः आसीत्; किन्तु वर्षा तीव्रं पतितवती, किञ्चित् जनाः दृश्यन्ते स्मअज्ञातः पलितः अभवत्सः कदाचित् जनाकीर्णं मार्गं किञ्चित् पदानि उपरि मनोव्यथितः गच्छति स्म, ततः एकं गुरुतरं निःश्वासं कृत्वा नद्याः दिशायां मुखं कृत्वा, बहूनां विविधानां वक्राणां मार्गाणां मध्ये प्रविष्टवान्, अन्ते एकस्य प्रमुखस्य नाट्यगृहस्य सम्मुखं आगतवान्तत् समाप्तुं प्रायः आसीत्, दर्शकाः द्वारातः निर्गच्छन्ति स्मअहं वृद्धं पुरुषं श्वासं ग्रहीतुं इव दृष्टवान् यदा सः जनसमूहस्य मध्ये स्वयं क्षिप्तवान्; किन्तु अहं मन्ये यत् तस्य मुखस्य तीव्रं वेदना किञ्चित् शान्ता अभवत्तस्य शिरः पुनः वक्षःस्थले पतितवत्; सः यथा प्रथमं दृष्टवान् तथा प्रतीयते स्मअहं अवलोकितवान् यत् सः इदानीं तं मार्गं गृहीतवान् यत्र बहवः दर्शकाः गतवन्तः⁠—किन्तु सर्वतः अहं तस्य व्यवहारस्य चापल्यं सम्यक् अवगन्तुं शक्तवान्

यथा सः अग्रे गच्छति स्म, तथा जनाः अधिकं विसर्जिताः अभवन्, तस्य पुरातनं अस्वस्थता चञ्चलता पुनः आरब्धाकिञ्चित् कालं यावत् सः एकस्य दलस्य अनुसरणं कृतवान् यस्य दश वा द्वादश उत्सवप्रियाः आसन्; किन्तु एतेषां संख्यातः एकैकः पतितः, यावत् त्रयः एव एकत्र अवशिष्टाः, एकस्य संकीर्णस्य अंधकारस्य गल्यां यत्र अल्पं जनाः गच्छन्ति स्मअज्ञातः विरामं कृतवान्, क्षणं यावत् चिन्तायां मग्नः इव प्रतीयते स्म; ततः सर्वैः चिह्नैः आन्दोलनस्य, शीघ्रं एकं मार्गं अनुसृतवान् यः अस्मान् नगरस्य सीमायां आनीतवान्, यत्र अस्माभिः अद्यावधि गतानां स्थानानां भिन्नाः प्रदेशाः आसन्एषः लण्डनस्य अत्यन्तं दुर्गन्धयुक्तः प्रदेशः आसीत्, यत्र सर्वं दारुणदरिद्रतायाः निराशापूर्णापराधस्य सर्वाधिकं दुःखदायकं चिह्नं धारयति स्मएकस्य आकस्मिकस्य दीपस्य मन्दप्रकाशेन, उच्चाः, प्राचीनाः, कीटभक्षिताः, काष्ठनिर्मिताः गृहाः पतनाय चलन्तः दृश्यन्ते स्म, येषां दिशाः बहवः चञ्चलाः आसन् यत् तेषां मध्ये एकस्य मार्गस्य आभासः अपि दुर्लभः आसीत्पाषाणाः यथेष्टं पतिताः आसन्, तेषां शय्यातः उत्पन्नेन घनतृणेन विस्थापिताःभयानकं मलं अवरुद्धेषु नालीषु पूयति स्मसम्पूर्णं वातावरणं निर्जनतायाः पूर्णं आसीत्तथापि, यथा अस्माभिः अग्रे गच्छामः, तथा मानवजीवनस्य ध्वनयः निश्चितैः पदैः पुनः जीविताः अभवन्, अन्ते लण्डनस्य जनसमूहस्य अत्यन्तं परित्यक्ताः बृहत् समूहाः इतस्ततः चलन्तः दृश्यन्ते स्मवृद्धस्य पुरुषस्य चेतना पुनः प्रज्वलिता, यथा एकः दीपः यः तस्य मृत्युसमयस्य समीपे अस्तिपुनः सः लचकेन गत्या अग्रे गच्छति स्मअकस्मात् एकः कोणः परिवर्तितः, प्रकाशस्य एकः प्रभा अस्माकं दृष्टौ प्रकटिता, वयं एकस्य विशालस्य उपनगरीयस्य मद्यपानस्य मन्दिरस्य सम्मुखं स्थितवन्तः⁠—एकस्य दानवस्य राजभवनस्य, जिनस्य

इदानीं प्रायः प्रभातः आसीत्; किन्तु बहवः दुःखिताः मद्यपाः अद्यापि प्रदर्शनशीलस्य प्रवेशस्य अन्तः बहिः दबन्ति स्मआनन्दस्य अर्धस्वरेण वृद्धः पुरुषः प्रवेशं बलात् कृतवान्, तत्क्षणं तस्य मूलभूतं व्यवहारं पुनः आरब्धवान्, जनसमूहस्य मध्ये उद्देश्यरहितं इतस्ततः चलति स्मतथापि सः एवं दीर्घं व्यापृतः आसीत्, यावत् द्वारेषु एकः आक्रमणं ज्ञापितवान् यत् स्वामी तान् रात्र्यर्थं बन्दं करोति स्मतदा अहं तस्य मुखे निराशायाः अपेक्षया अधिकं तीव्रं किमपि अवलोकितवान् यं अहं एतावत् दृढतया अनुसृतवान्तथापि सः स्वस्य गतौ विचारितवान्, किन्तु एकेन उन्मत्तेन ऊर्जया, तत्क्षणं महान्तं लण्डनस्य हृदयं प्रति पुनः गतवान्दीर्घं शीघ्रं सः धावितवान्, यावत् अहं तं अत्यन्तं आश्चर्येण अनुसृतवान्, निश्चितवान् यत् एकस्य अन्वेषणस्य त्यागं करोमि यत्र अहं इदानीं सर्वग्राहिणं रुचिं अनुभवामिसूर्यः उदितः यदा अस्माभिः अग्रे गच्छामः, यदा वयं पुनः जनाकीर्णस्य नगरस्य अत्यन्तं व्यस्तं बाजारं, डी⁠⸺ होटलस्य मार्गं, प्राप्तवन्तः, तस्य मानवीयः कोलाहलः क्रियाशीलता पूर्वदिनस्य सायंकालस्य अपेक्षया अल्पतरः आसीत्अत्र, दीर्घं, क्षणक्षणं वर्धमानस्य कोलाहलस्य मध्ये, अहं अज्ञातस्य अन्वेषणे दृढः अभवम्किन्तु यथा सामान्यतः, सः इतस्ततः गच्छति स्म, दिने तस्य मार्गस्य कोलाहलात् निर्गच्छति स्मयथा द्वितीयस्य सायंकालस्य छायाः आगच्छन्ति स्म, अहं मृत्युपर्यन्तं श्रान्तः अभवम्, चलनस्य सम्मुखं पूर्णतः स्थित्वा, तं स्थिरं मुखे दृष्टवान्सः मां अवलोकितवान्, किन्तु तस्य गम्भीरं गमनं पुनः आरब्धवान्, यदा अहं अनुसरणं त्यक्त्वा, चिन्तायां मग्नः अवशिष्टः। “एषः वृद्धः पुरुषः,” अहं अन्ते उक्तवान्, “गम्भीरस्य अपराधस्य प्रकारः प्रतिभा अस्तिसः एकाकी भवितुं इच्छतिसः जनसमूहस्य पुरुषः अस्ति। अनुसरणं व्यर्थं भविष्यति; यतः अहं तस्य विषये तस्य कर्मणां अधिकं ज्ञास्यामिजगतः अत्यन्तं निकृष्टं हृदयं होर्तुलुस् आनिमे इत्यस्य ग्रन्थस्य अपेक्षया अधिकं स्थूलं पुस्तकं अस्ति,

होर्तुलुस् आनिमे कम् ओरान्तिउन्कुलिस् अलिक्विबुस् सुपेरद्दितिस् इति ग्रुनिन्गेरस्य ग्रन्थः

तथा एषः ईश्वरस्य एकः महान् अनुग्रहः एव अस्ति यत्एर् लास्त् सिच् निच्त् लेसेन्।’ ”


Standard EbooksCC0/PD. No rights reserved