॥ ॐ श्री गणपतये नमः ॥

कथं ब्लैकवुड इति लेखं लिखितव्यम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

प्रोफेटस्य नाम्नि⁠—अंजीराः!!”

तुर्कीय-अंजीर-विक्रेतुः आक्रोशः

अहं मन्ये सर्वे मां श्रुतवन्तःमम नाम सिग्नोरा साइके जेनोबिया इतिइदं मम सत्यं ज्ञातम्मम शत्रवः एव मां सुकी स्नोब्स् इति आह्वयन्तिमम कथितं यत् सुकी इति नाम साइके इति नाम्नः अपभ्रंशः, यत् श्रेष्ठं ग्रीक्-शब्दः, अर्थात्आत्मा” (सा अहम्, अहं सर्वात्मा) इति, कदाचित्चित्रपतङ्गःइति, यत् अर्थः निश्चयेन मम नूतन-रक्तवर्ण-साटिन-वस्त्रस्य, नीलवर्ण-अरबी-मण्टेलेटस्य, हरित-अग्राफास्-अलङ्कारस्य, सप्त-नारङ्गवर्ण-औरिकुला-फ्रिल्स्-युक्तस्य मम रूपस्य सूचकःस्नोब्स् इति तु⁠—यः कश्चित् मां दृष्ट्वा तत्क्षणं जानाति यत् मम नाम स्नोब्स् नास्तिमिस् टैबिथा टर्निप् ईर्ष्यया एतत् प्रसारितवतीटैबिथा टर्निप् इति! अहो दुष्टा! किं तु टर्निपात् किं प्रत्याशितुं शक्यते? किं साटर्निपात् रक्तम्इति प्राचीनं सूक्तिं स्मरति? [स्मृतिः प्रथम-अवसरे तां स्मारयितुम्।] [स्मृतिः पुनः⁠—तस्याः नासिकां तुदितुम्।] अहं कुत्र आसम्? आम्! मम कथितं यत् स्नोब्स् इति नाम जेनोबिया इति नाम्नः अपभ्रंशः, यत् जेनोबिया इति नाम राण्याः (अहमपिॉ. मनीपेन्नी सदा मां हृदयानां राणी इति आह्वयति)⁠—यत् जेनोबिया, साइके इव, श्रेष्ठं ग्रीक्-शब्दः, यत् मम पिताग्रीक्आसीत्, यत् मम पितृनाम्नः अधिकारः अस्ति, यत् जेनोबिया इति, तु स्नोब्स् इतिटैबिथा टर्निप् एव मां सुकी स्नोब्स् इति आह्वयतिअहं सिग्नोरा साइके जेनोबिया अस्मि

यथा पूर्वम् उक्तम्, सर्वे मां श्रुतवन्तःअहं सा एव सिग्नोरा साइके जेनोबिया अस्मि, याफिलाडेल्फिया, रेगुलर, एक्स्चेंज, टी, टोटल, यंग, बेल्स, लेटर्स, यूनिवर्सल, एक्स्पेरिमेंटल, बिब्लियोग्राफिकल, एसोसिएशन, टू, सिविलाइज, ह्यूमैनिटीइति समाजस्य पत्र-सचिवा इति प्रसिद्धाॉ. मनीपेन्नी अस्माकं शीर्षकं निर्मितवान्, सः अवदत् यत् सः एतत् शीर्षकं रम-पंचन् इव महत् शब्दं प्रतीयते इति कारणेन चितवान्। (सः कदाचित् अश्लीलः⁠—परं सः गम्भीरः।) वयं सर्वे समाजस्य आद्यक्षराणि स्वनामभिः सह लिखामः, R.S.A., यल सोसायटी आर्ट्स⁠—S.D.U.K., सोसायटी डिफ्यूजन यूजफुल लेज्, इत्यादीनाम् अनुकरणेनॉ. मनीपेन्नी अवदत् यत् S इति स्टेल् इति, D.U.K. इति डक् इति (परं नास्ति), यत् S.D.U.K. इति स्टेल् डक् इति, तु र्ड ब्रौघमस्य समाजस्य⁠—परं ॉ. मनीपेन्नी इति विचित्रः पुरुषः यत् अहं जानामि यदा सः सत्यं कथयतियदि किमपि, वयं सर्वदा स्वनामभिः P.R.E.T.T.Y.B.L.U.E.B.A.T.C.H. इति आद्यक्षराणि योजयामः⁠—यत् फिलाडेल्फिया, रेगुलर, एक्स्चेंज, टी, टोटल, यंग, बेल्स, लेटर्स, यूनिवर्सल, एक्स्पेरिमेंटल, बिब्लियोग्राफिकल, एसोसिएशन, टू, सिविलाइज, ह्यूमैनिटी इति, प्रत्येकं शब्दाय एकं अक्षरं, यत् र्ड ब्रौघमस्य अपेक्षया निश्चितं सुधारणम्ॉ. मनीपेन्नी अवदत् यत् अस्माकं आद्यक्षराणि अस्माकं वास्तविकं स्वभावं दर्शयन्ति⁠—परं मम जीवने अहं जानामि यत् सः किं अर्थं कथयति

क्टरस्य शुभ-सेवायाः, समाजस्य प्रयत्नानां सत्यपि, अहं यावत् सम्मिलिता तावत् समाजः अतीव सफलः अभवत्सत्यम् एतत् यत् सदस्याः अतीव लघु-भाषायां विचारं कुर्वन्ति स्मप्रत्येकं शनिवार-सायं पठितानि पत्राणि गम्भीरतायाः अपेक्षया हास्येन अधिकं विशिष्टानि आसन्तानि सर्वाणि स्फीत-सिलाबब् आसन् प्रथम-कारणानां, प्रथम-सिद्धान्तानां अन्वेषणम् आसीत्किमपि अन्वेषणं आसीत्। “वस्तूनां योग्यताइति महत् बिन्दुः अवधारितःसंक्षेपेण, एतादृशं सुलेखनं आसीत्सर्वं नीचम्⁠—अतीव! गम्भीरता, पठनं, तत्त्वज्ञानम्⁠— किमपि यत् विद्वांसः आध्यात्मिकता इति आह्वयन्ति, यत् अविद्वांसः कान्ट् इति कलङ्कयन्ति। [ॉ. . अवदत् यत् अहंकान्ट्इति शब्दं K इति महाक्षरेण लिखितव्या⁠—परं अहं श्रेष्ठं जानामि।]

यदा अहं समाजे सम्मिलिता, तदा मम प्रयत्नः आसीत् यत् श्रेष्ठः चिन्तन-लेखन-शैलीः प्रवर्तयितव्या, सर्वे जानन्ति यत् अहं कथं सफला अभवम्वयं इदानीं P.R.E.T.T.Y.B.L.U.E.B.A.T.C.H. इति समाजे ब्लैकवुड इति पत्रिकायां अपि दृश्यमानानि श्रेष्ठानि पत्राणि उत्थापयामःअहं ब्लैकवुड इति कथयामि, यतः मम कथितं यत् सर्वेषु विषयेषु श्रेष्ठं लेखनं तस्याः प्रसिद्धायाः पत्रिकायाः पृष्ठेषु दृश्यतेवयं इदानीं सर्वेषु विषयेषु तस्याः अनुकरणं कुर्मः, तेन शीघ्रं प्रसिद्धिं प्राप्नुमः, सर्वेषाम् अनन्तरम्, यदि कोऽपि यथोचितं प्रयत्नं करोति तर्हि प्रामाणिक-ब्लैकवुड-मुद्रायाः लेखं रचयितुं अतीव कठिनम्निश्चयेन अहं राजनीतिक-लेखानां विषये कथयामिसर्वे जानन्ति यत् ते कथं निर्वाहिताः, यतः ॉ. मनीपेन्नी तत् व्याख्यातवान्मि. ब्लैकवुडस्य दर्जी-कैंची-युगलम्, त्रयः शिष्याः सन्ति ये तस्य आदेशानां निमित्तं तिष्ठन्तिएकः तस्मै टाइम्स् इति, अपरः एक्जामिनर् इति, तृतीयः कल्लीस् न्यू कम्पेंडियम ऑफ स्लैंग-व्हैंग् इति ददातिमि. ब्लैकवुडः केवलं छिनत्ति, मिश्रयति तत् शीघ्रं समाप्यते⁠—एक्जामिनर्, स्लैंग-व्हैंग्, टाइम्स् इति⁠—ततः टाइम्स्, स्लैंग-व्हैंग्, एक्जामिनर् इति⁠—ततः टाइम्स्, एक्जामिनर्, स्लैंग-व्हैंग् इति

परं पत्रिकायाः मुख्यं गुणः तस्याः विविध-लेखेषु अस्ति; तेषु श्रेष्ठाः ॉ. मनीपेन्नी यत् बिजारेरिज (यत् किमपि अर्थं भवेत्) इति आह्वयति, सर्वे यत् इन्टेन्सिटीज् इति आह्वयन्तिएषा लेखन-शैलीः यां अहं बहुकालात् ज्ञातवती, यद्यपि मम अन्तिम-भेटः मि. ब्लैकवुडस्य सह (समाजेन प्रेषिता) यावत् अभवत् तावत् अहं रचनायाः निश्चित-पद्धतेः विषये ज्ञातवतीएषा पद्धतिः अतीव सरला, परं राजनीतेः अपेक्षया अतीव सरलामम मि. ब्लैकवुडस्य गृहे आगमने, समाजस्य इच्छां ज्ञापयित्वा , सः मां अतीव सभ्यतया स्वीकृतवान्, मां स्वस्य अध्ययन-कक्षं नीतवान्, सम्पूर्ण-प्रक्रियायाः स्पष्टं व्याख्यानं दत्तवान्

मम प्रिये महोदये,” सः अवदत्, मम राजसी-रूपेण निश्चयेन प्रभावितः, यतः अहं रक्तवर्ण-साटिन-वस्त्रे, हरित-अग्राफास्-अलङ्कारेण, नारङ्गवर्ण-औरिक्लास्-युक्तेण आसम्। “मम प्रिये महोदये,” सः अवदत्, “उपविशतुविषयः एवं अस्ति: प्रथमतया, इन्टेन्सिटी-लेखकः अतीव कृष्ण-मसीं, अतीव महत् लेखनीं, अतीव मन्द-निबं अवश्यं धारयेत्, मां स्मरतु, मिस् साइके जेनोबिया!” सः विरामं दत्त्वा, अतीव व्यञ्जक-ऊर्जया, गम्भीरतया अवदत्, “मां स्मरतु!⁠—सा लेखनी⁠—कदापि⁠—न संशोधनीया! अत्र, महोदये, इन्टेन्सिटीस्य रहस्यं, आत्मा अस्तिअहं स्वयम् अवदामि यत् कोऽपि, यः कश्चित् महान् प्रतिभावान्, सदा श्रेष्ठ-लेखन्या⁠—मां बोधयतु⁠—श्रेष्ठं लेखं लिखितवान्भवती निश्चितं मन्यतां यत् यदा पाण्डुलिपिः पठितुं शक्यते, तदा सा पठन-योग्या भवतिएषः अस्माकं विश्वासस्य मुख्यः सिद्धान्तः, यस्मिन् यदि भवती सहजं सहमतिं ददाति, तर्हि अस्माकं संवादः समाप्तः।”

सः विरामं दत्तवान्परं, निश्चयेन, यतः अहं संवादं समापयितुं इच्छामि, अहं एतस्य स्पष्टस्य प्रस्तावस्य सहमतिं दत्तवती, यस्य सत्यतायाः विषये अहं सर्वदा सजगा आसम्सः प्रसन्नः अभवत्, स्वस्य निर्देशान् प्रवर्तितवान्

इदं मम प्रती दुष्करं प्रतिभातुं शक्यते, हे कुमारि साइकी जेनोबिया, यदहं त्वां कस्यचित् लेखस्य अथवा लेखसमूहस्य प्रति आदर्शरूपेण अध्ययनार्थं निर्दिशामि, तथापि अहं त्वां कतिपयानां प्रकरणानां प्रति आकर्षयितुं शक्नोमिपश्यामिअस्ति द डेड अलाइव्, उत्तमं किमपि!⁠—एकस्य सज्जनस्य संवेदनानां लेखः यदा सः श्वासोच्छ्वासात् पूर्वं समाधौ निहितः आसीत्⁠—रसानां, भयस्य, भावनायाः, तत्त्वज्ञानस्य, पाण्डित्यस्य पूर्णःत्वं शपथं कुर्याः यत् लेखकः शवपेटिकायां जनितः पालितः आसीत्ततः अस्ति कन्फेशन्स् ऑफ एन् ओपियम-ईटर्⁠—शोभनम्, अतीव शोभनम्!⁠—दिव्यं कल्पनाशक्तिः⁠—गम्भीरं तत्त्वज्ञानम् तीक्ष्णं चिन्तनम्⁠—अग्नेः कोपस्य प्रचुरता, निश्चितरूपेण दुर्बोधस्य सुस्वादु मिश्रणम्एतत् उत्तमं मिष्टान्नम् आसीत्, जनानां कण्ठेषु सुखेन अवततारते मन्यन्ते स्म यत् कोलरिज् एतत् लेखं लिखितवान्⁠—तथापि तत् नास्तिएतत् मम प्रियः वानरः जुनिपरः, लण्ड्स् जलस्य रम्भकस्योपरि, ‘उष्णम्, शर्कराविनाइति लिखितवान्।” [एतत् अहं श्रद्धेयं मन्येय यदि कश्चित् अन्यः भवेत्, किन्तु श्रीमान् ब्लैकवुडः एतत् मम प्रति विश्वासं कृतवान्।] “ततः अस्तिद इन्वॉलन्टरी एक्स्पेरिमेन्टलिस्ट्,’ सर्वं एकस्य सज्जनस्य विषये यः भट्ट्यां पक्वः, जीवितः स्वस्थः निर्गतः, यद्यपि निश्चितरूपेण पक्वःततः अस्ति द डायरी ऑफ ए लेट फिजिशियन्, यत्र गुणः उत्तमे कोपे, मध्यमे ग्रीके आसीत्⁠—उभयमपि जनैः स्वीकृतम्ततः अस्तिद मैन् इन् द बेल्,’ एकः लेखः, हे कुमारि जेनोबिया, यं अहं तव प्रति पर्याप्तरूपेण निर्देष्टुं शक्नोमिएतत् एकस्य युवकस्य इतिहासः यः गिर्जाघण्टायाः घण्टिकायाः अधः स्वपिति, तस्याः शवयात्रायाः घण्टानादेन प्रबोध्यतेशब्दः तं उन्मादयति, ततः सः स्वस्य संवेदनानां लेखं करोतिसंवेदनाः एव सर्वेषां महत्त्वपूर्णाःयदि त्वं कदापि जलमग्ना भवेः वा फांसीदण्डं प्राप्नुयाः, तर्हि निश्चितरूपेण स्वस्य संवेदनानां लेखं कुरु⁠—ते तव प्रति दश गिनी प्रति पृष्ठं मूल्यवन्तः भविष्यन्तियदि त्वं प्रभावशालिनी लेखिका भवितुम् इच्छसि, हे कुमारि जेनोबिया, संवेदनानां प्रति सूक्ष्मं ध्यानं ददातु।”

तत् अहं निश्चितरूपेण करिष्यामि, हे श्रीमन् ब्लैकवुड,” इति अहम् उक्तवती

शोभनम्!” इति सः उक्तवान्। “अहं पश्यामि यत् त्वं मम हृदयस्य अनुरूपा शिष्या असिकिन्तु अहं त्वां सचेतनं ब्लैकवुड् लेखस्य रचनायाः आवश्यकानां विवरणानां प्रति निर्देष्टुं अवश्यं करोमि⁠—यत् त्वं मम प्रति सर्वकार्येषु उत्तमं मन्यसे इति अहं वदामि

प्रथमं आवश्यकं यत् त्वं स्वयं एतादृशे संकटे पतिता भवेः यत् पूर्वं कदापि कश्चन पतितःभट्टी, उदाहरणार्थम्⁠—सः उत्तमः प्रहारः आसीत्किन्तु यदि तव समीपे भट्टी वा महती घण्टा नास्ति, यदि त्वं सुविधापूर्वकं गुब्बारात् पतितुं शक्नोषि, भूकम्पेन ग्रस्ता भवितुं शक्नोषि, वा धूमनाल्यां अटकितुं शक्नोषि, तर्हि त्वं केवलं तादृशस्य दुर्घटनायाः कल्पनया सन्तुष्टा भवितुं अवश्यं करोषितथापि अहं प्राथमिकरूपेण इच्छामि यत् तव समक्षं वास्तविकं तथ्यं भवेत्कल्पनायाः साहाय्यं किमपि तथा करोति यथा प्रयोगात्मकं ज्ञानं। ‘सत्यं विचित्रम्,’ त्वं जानासि, ‘कल्पनातः अधिकं विचित्रम्’⁠—तदतिरिक्तं अधिकं प्रयोजनपूर्णम्।”

अत्र अहं तं विश्वासं दत्तवती यत् मम उत्तमं युग्मं गार्टर्स् अस्ति, तथा अहं शीघ्रं स्वयं फांसीदण्डं दास्यामि

शोभनम्!” इति सः उक्तवान्, “तत् कुरु;⁠—यद्यपि फांसीदण्डं किञ्चित् प्रचलितम्सम्भवतः त्वं श्रेष्ठतरं कर्तुं शक्नोषिब्रान्ड्रेथस्य गुटिकानां मात्रां गृहाण, ततः अस्मभ्यं स्वस्य संवेदनानां वर्णनं कुरुतथापि मम निर्देशाः सर्वप्रकारस्य दुर्घटनायाः प्रति समानरूपेण लागू भविष्यन्ति, तथा तव गृहगमनमार्गे त्वं सहजेन रीत्या शिरसि प्रहारं प्राप्नुयाः, वा ओम्निबसेन अतिक्रान्ता भवेः, वा उन्मत्तेन श्वनेन दष्टा भवेः, वा गटरे जलमग्ना भवेःकिन्तु प्रवर्तस्व

त्वया विषये निर्णीते सति, त्वं तव वर्णनस्य स्वरं, वा शैलीं, चिन्तयितुं अवश्यं करोषिअस्ति उपदेशात्मकः स्वरः, उत्साहात्मकः स्वरः, स्वाभाविकः स्वरः⁠—सर्वे सामान्याःतथापि अस्ति लाक्षणिकः स्वरः, वा संक्षिप्तः, यः अधुना बहु प्रचलितःसः लघुवाक्येषु निहितःकथञ्चित् एवम् : अतिलघु भवेत्अतिस्नायु भवेत्सदा पूर्णविरामःकदापि अनुच्छेदः

ततः अस्ति उन्नतः स्वरः, विस्तृतश्च, विस्मयबोधकश्चअस्माकं कतिपयाः उत्तमाः उपन्यासकाः एतं स्वरं पोषयन्तिशब्दाः सर्वे भ्रमरयन्त्रवत् भ्रमन्ति, तथा समानं शब्दं कुर्वन्ति, यत् अर्थस्य स्थाने अतीव उत्तमं कार्यं करोतिएषः सर्वेषां शैलीनां श्रेष्ठः यत्र लेखकः चिन्तनाय अतिशीघ्रः भवति

तत्त्वज्ञानात्मकः स्वरः अपि शोभनःयदि त्वं कानिचित् महान्ति शब्दान् जानासि तर्हि एषः तव अवसरःआयोनिक-एलेअटिक् विद्यालयानां⁠—आर्किटस्, गोर्जियस्, अल्कमेओन् विषये वदवस्तुनिष्ठतायाः विषये किमपि वदनिश्चितरूपेण क् नामकं पुरुषं निन्दसामान्यरूपेण वस्तुषु नासिकां उन्नययदि त्वं किमपि अतिव्यर्थं वदसि, तर्हि तत् मार्जयितुं कष्टं कर्तव्यम्, किन्तु पादटिप्पणीं योजय तथा वद यत् त्वं उपर्युक्तं गम्भीरं निरीक्षणंक्रिटिक् डेर् राइनम् वेर्नुन्फ्ट्,वामेटाफिजिथे अन्फॉन्ग्स्ग्रुन्डे डेर् नॉटुर्विस्सेन्शाफ्ट्इति ग्रन्थात् प्राप्तवान् असिएतत् पाण्डित्यपूर्णं दृश्येत⁠—तथा⁠—तथा⁠—स्पष्टम्

अन्ये अपि विविधाः स्वराः सन्ति ये समानप्रसिद्धाः, किन्तु अहं केवलं द्वौ एव उल्लेखयामि⁠—अतीन्द्रियः स्वरः तथा विषमः स्वरःपूर्वे गुणः निहितः यत् त्वं घटनानां स्वरूपं अन्येभ्यः अतीव दूरं पश्यसिएषः द्वितीयः दृष्टिः यदा सम्यक् प्रबन्धिता भवति तदा अतीव प्रभावशालिनी भवतिडायल् इति ग्रन्थस्य अल्पं पठनं त्वां बहु दूरं नेष्यतिएतस्मिन् काले, महान्ति शब्दान् त्यज; तान् यथा शक्यं लघून् कुरु, तथा तान् उल्टानि लिखचानिङ्गस्य काव्यानि पश्य तथा यत् सःफैट् लिट्ल् मैन् विथ् डिल्यूसिव् शो कैन्इति वदति तत् उद्धरअधिकस्य एकत्वस्य विषये किमपि वदनरकस्य द्वित्वस्य विषये एकमपि अक्षरं मा वदसर्वोपरि, इङ्गितं अध्ययनसर्वं सूचय⁠—किमपि निश्चितं वदयदि त्वंब्रेड् एण्ड् बटर्इति वक्तुम् इच्छसि, तर्हि कदापि तत् स्पष्टं मा वदत्वं किमपि सर्वंब्रेड् एण्ड् बटर्इति समीपं वक्तुं शक्नोषित्वं बक्व्हीट् केक् इति सूचयितुं शक्नोषि, वा त्वं ओट्मील् पोरिज् इति सूचयितुं शक्नोषि, किन्तु यदिब्रेड् एण्ड् बटर्एव तव वास्तविकं अर्थः, तर्हि सावधाना भव, हे प्रिये कुमारि साइकी, कदापिब्रेड् एण्ड् बटर्इति मा वद।”

अहं तं विश्वासं दत्तवती यत् अहं तत् पुनः जीवनपर्यन्तं वदिष्यामिसः मां चुम्बितवान् तथा अवदत्:

विषमस्य स्वरस्य विषये, सः केवलं सर्वेषां अन्येषां स्वराणां विश्वे समानप्रमाणेन युक्तः मिश्रणम्, तथा अतः सः सर्वेषां गम्भीराणां, महतां, विचित्राणां, रुचिकराणां, प्रासङ्गिकाणां, सुन्दराणां वस्तूनां निर्मितः

इदानीं कल्पयामः यत् त्वया घटनाः स्वरः निर्णीतःसर्वाधिकं महत्त्वपूर्णं भागः⁠—वस्तुतः समग्रस्य कार्यस्य आत्मा, अद्यापि कर्तव्यः अस्ति⁠—अहं पूरणम् इति उल्लेखयामिनैतत् कल्पनीयं यत् काचित् महिला, वा पुरुषः अपि, पुस्तककीटस्य जीवनं जीवितवान् अस्तितथापि सर्वोपरि आवश्यकं यत् तव लेखः पाण्डित्यपूर्णः भवेत्, वा किमपि विस्तृतं सामान्यपठनं प्रदर्शयेत्इदानीं अहं त्वां एतत् साधयितुं मार्गं दर्शयामिपश्य!” (कतिपयानि सामान्यानि पुस्तकानि अधः आकृष्य, यादृच्छिकरूपेण उद्घाट्य)। “विश्वस्य कस्यचित् पुस्तकस्य कस्यचित् पृष्ठस्य अधः दृष्टिं निक्षिप्य, त्वं सहजेन अनेकानि लघूनि पाण्डित्यस्य अथवा बेल्-एस्प्रिट्-इज्म् इति अंशानि द्रष्टुं शक्नोषि, ये ब्लैकवुड् लेखस्य मसालारूपेण अतीव उपयुक्ताःत्वं तानि कतिपयानि लिखितुं शक्नोषि यावत् अहं तानि पठामिअहं द्वे विभागे करोमि: प्रथमं, उपमानिर्माणाय रुचिकराणि तथ्यानि, द्वितीयं, रुचिकराः अभिव्यक्तयः याः आवश्यकतानुसारं प्रवेशयितुं शक्यन्तेइदानीं लिख!”⁠—तथा अहं तस्य आज्ञानुसारं लिखितवती

उपमानिर्माणाय रुचिकराणि तथ्यानि।मूलतः केवलं तिस्रः मूसाः आसन्⁠—मेलेटे, म्नेमे, एओएडे⁠—ध्यानं, स्मृतिः, गानं ।’ त्वं एतत् लघु तथ्यं यदि सम्यक् प्रयुक्तं तर्हि बहु कार्यं कर्तुं शक्नोषित्वं पश्यसि यत् एतत् सामान्यतः ज्ञातं नास्ति, तथा शोधितं दृश्यतेत्वं सावधाना भव तथा एतत् सहजरूपेण प्रदर्शय

पुनः। ‘नदी अल्फियस् समुद्रस्य अधः गतवती, तथा स्वस्य जलस्य शुद्धतायाः हानिं विना निर्गता।’ निश्चितरूपेण एतत् किञ्चित् पुरातनम्, किन्तु यदि सम्यक् सज्जितं परोषितं , तर्हि यथा पूर्वं तथा ताजं दृश्येत

अत्र किमपि श्रेष्ठम्। ‘पारसीकस्य इरिसः केषाञ्चित् जनानां मधुरं सुगन्धं धारयति, अन्येषां तु निर्गन्धः एव।’ एतत् सुन्दरम्, अतीव सूक्ष्मम्! एतत् किञ्चित् परिवर्तय, चमत्कारं करिष्यतिवनस्पतिविषये अन्यत् किमपि लिखलैटिनभाषायाः साहाय्येन सह किमपि अधः गच्छति, विशेषतःलिख!

“ ‘एपिडेन्ड्रम् फ्लोस् एरिस्, जावाद्वीपस्य, अतीव सुन्दरं पुष्पं धारयति, उन्मूलितः सन् अपि जीवतिनिवासिनः तं रज्जुना छादनात् निलम्बयन्ति, तस्य सुगन्धं वर्षाणि अनुभवन्ति।’ एतत् उत्तमम्! एतत् उपमानानां कृते उपयुक्तं भविष्यतिइदानीं पिकान्ट् एक्स्प्रेसन्स् कृते

पिकान्ट् एक्स्प्रेसन्स्।वेनेरेबल् चीनी उपन्यासः जु-किओ-ली।शोभनम्! एतानि कतिपयानि शब्दानि कुशलतया प्रस्तुत्य त्वं चीनीभाषायाः साहित्यस्य त्वत् अन्तरङ्गपरिचयं प्रकटयिष्यसिएतत् साहाय्येन त्वं अरबी, संस्कृतं, चिकासौ विना अपि गमिष्यसिकिन्तु स्पेनीष्, इटालियन्, जर्मन्, लैटिन्, ग्रीक् विना उत्तीर्णः भविष्यसिअहं तुभ्यं प्रत्येकस्य किञ्चित् निदर्शनं दर्शयिष्यामिकिमपि खण्डं समाधानं भविष्यति, यतः त्वं स्वकीयया प्रतिभया तत् तव लेखे योजयितुं निर्भरः भविष्यसिइदानीं लिख!

“ ‘औसि तन्द्रे क्वे जैरे’⁠—जैरे-फ्रेंच् इव कोमलम्फ्रेंच् त्रासेडी तस्य नाम्नः ला तन्द्रे जैरे इति वाक्यस्य पुनरावृत्तिं सूचयतियथोचितं प्रस्तुत्य त्वं भाषायाः ज्ञानं, सामान्यपठनं, प्रतिभां प्रकटयिष्यसिउदाहरणार्थं त्वं वक्तुं शक्नोषि यत् त्वया भक्षितः कुक्कुटः (कुक्कुटास्थिना मृत्युं प्रति लेखं लिख) अतीव औसि तन्द्रे क्वे जैरे आसीत्लिख!

‘वान् मुएर्ते तान् एस्कोन्दिदा,
क्वे नो ते सिएन्ता वेनिर्,
पोर्क्वे एल् प्लाजेर् देल् मोरिर्,
नो मेस्तोर्ने आ दार् ला विदा।’

एतत् स्पेनीष्⁠—मिगुएल् दे सर्वान्तेस्। ‘त्वरितं आगच्छ, हे मृत्यो! किन्तु निश्चितं मां त्वां आगच्छन्तं पश्य, यतः तव आगमने मया अनुभूतः आनन्दः दुर्भाग्यवशात् मां पुनः जीवनं प्रति आनेष्यति।’ एतत् त्वं कुक्कुटास्थिना सह अन्तिमसंघर्षे सति यथोचितं प्रयोक्तुं शक्नोषिलिख!

‘इल् पोवेर्’ हुओमो क्वे नो से’न् एरा अच्चोर्तो,
अन्दावा कोम्बत्तेन्दो, ए एरा मोर्तो।’

एतत् इटालियन्, त्वं जानासि⁠—अरिओस्तोएतत् अर्थः यत् महान् वीरः, युद्धस्य उष्णतायां, स्वयं मृतः इति ज्ञात्वा, मृतः सन् अपि वीरतया युद्धं करोतिएतस्य तव स्वकीये प्रकरणे प्रयोगः स्पष्टः⁠—यतः अहं विश्वसिमि, हे साइकी, यत् त्वं कुक्कुटास्थिना मृत्युं प्राप्ता सती अपि अर्धघण्टां यावत् प्रहर्तुं त्यक्ष्यसिकृपया लिख!

‘उण्ड् स्टेर्ब्’इच् डोच्, नो स्टेर्ब्’इच् डेन्
डुर्च् सी⁠—डुर्च् सी!’

एतत् जर्मन्⁠—शिल्लर्। ‘यदि अहं मरामि, अन्तिमं अहं मरामि⁠—त्वत्कृते⁠—त्वत्कृते!’ अत्र स्पष्टं यत् त्वं तव विपत्तेः कारणं, कुक्कुटं, सम्बोधयसिनूनं कोऽपि बुद्धिमान् पुरुषः (स्त्री वा) मरेत्, अहं ज्ञातुम् इच्छामि, सुस्थूलस्य मोलुक्का-वंशस्य कुक्कुटस्य कृते, कापरैः मश्रूमैः पूरितस्य, सलाद-बाउल्-मध्ये परिवेष्टितस्य, नारङ्ग-जेली एन् मोसाइक्स् सहलिख! (तोर्तोनी-मध्ये त्वं तान् तथा प्राप्नोषि)⁠—लिख, कृपया!

अत्र सुन्दरं लैटिन् वाक्यं, दुर्लभं , (लैटिन्-मध्ये अतीव शोधितं संक्षिप्तं भवितुं शक्यते, यतः एतत् अतीव सामान्यं भवति)⁠—इग्नोरातिओ एलेन्चीसः इग्नोरातिओ एलेन्ची कृतवान्⁠—अर्थात् सः तव प्रस्तावस्य शब्दान् अजानात्, किन्तु भावं सः मूर्खः आसीत्, त्वं पश्यसिकश्चित् दीनः जनः यं त्वं कुक्कुटास्थिना सह संघर्षे सति सम्बोधयसि, यः अतः त्वं किं वदसि इति अजानात्इग्नोरातिओ एलेन्ची तस्य दन्तेषु क्षिप, तत्क्षणं त्वं तं नष्टं करिष्यसियदि सः उत्तरं दातुं साहसं करोति, त्वं तं लुकान्-मध्ये (अत्र अस्ति) वक्तुं शक्नोषि यत् भाषणानि केवलं अनेमोने वेर्बोरुम्, अनेमोने-शब्दाःअनेमोने, महतीं दीप्तिं धारयति, किन्तु निर्गन्धःअथवा यदि सः गर्जितुं आरभते, त्वं तं इन्सोम्निया जोविस्, जुपिटर्-स्य स्वप्नाः⁠—इति वाक्येन आक्रमितुं शक्नोषि, यत् सिलियस् इटालिकस् (अत्र पश्य!) गर्वितानि उन्नतानि विचारान् प्रति प्रयुङ्क्तेएतत् निश्चितं तं हृदयं छेदयिष्यतिसः केवलं परिवर्तित्वा मरितुं शक्नोतिकृपया लिखिष्यसि?

ग्रीक्-मध्ये किमपि सुन्दरं भवितुं शक्यते⁠—उदाहरणार्थं डेमोस्थेनीज्-मध्येΑνερ ο φευγων και παλιν μαχεσεται. [अनेर् फेउगोन् कै पलिन् माकेसेतै।] हुडिब्रास्-मध्ये एतस्य सन्तोषजनकं अनुवादः अस्ति⁠—

‘यः पलायते सः पुनः युद्धं कर्तुं शक्नोति,
यः हतः सः न शक्नोति।’

ब्लैकवुड् लेखे किमपि ग्रीक्-इव सुन्दरं दृश्यतेवर्णाः एव गम्भीरतायाः आभां धारयन्तिकेवलं पश्य, हे महोदये, एप्सिलोन्-स्य कुशलं दृष्टिः! फी निश्चितं बिशप् भवितुं शक्यते! ओमिक्रोन्-इव चतुरः कः अपि आसीत्! तौ-स्य दृष्टिं केवलं पश्य! संक्षेपेण, वास्तविक-संवेदन-लेखस्य कृते ग्रीक्-इव किमपि नास्तिवर्तमानप्रकरणे तव प्रयोगः सर्वाधिकः स्पष्टःवाक्यं महता शपथेन उच्चारय, तथा कुक्कुटास्थि-विषये तव स्पष्टं आङ्ग्लं अजानात् इति निरर्थकं दुर्बुद्धिं प्रति अन्तिमं वचनं वदसः संकेतं गृहीत्वा गमिष्यति, त्वं निर्भरः भव।”

एतानि सर्वाणि निर्देशानि श्रीमान् बी. मां प्रति दातुं शक्तवान्, किन्तु अहं मन्ये यत् तानि पूर्णतः पर्याप्तानि भविष्यन्तिअहं अन्ततः वास्तविकं ब्लैकवुड् लेखं लिखितुं शक्तवती, तथा तत् तत्कालं कर्तुं निश्चितवतीमां विदायं ददत् श्रीमान् बी. लेखस्य क्रयस्य प्रस्तावं कृतवान्; किन्तु सः मां प्रति केवलं पञ्चाशत् गिनी-प्रति-पत्रं दातुं शक्तवान्, अतः अहं मन्ये यत् अस्माकं समाजाय तत् दातुं श्रेयस्करं, तुच्छं मूल्यं प्रति त्यक्तुं एतस्मिन् कृपणभावे सति, श्रीमान् सर्वेषु अन्येषु विषयेषु मां प्रति सद्भावं दर्शितवान्, तथा मां अतीव सभ्यतया व्यवहृतवान्तस्य विदायवचनानि मम हृदये गभीरं प्रभावं कृतवन्ति, तथा अहं तानि सदैव कृतज्ञतया स्मरिष्यामि

हे प्रिये मिस् जेनोबिया,” सः अवदत्, अश्रुणि तस्य नेत्रेषु सन्ति, “किमपि अन्यत् कर्तुं शक्नोमि यत् तव प्रशंसनीयप्रयासस्य सफलतां प्रति साहाय्यं करोतु? अहं चिन्तयामि! सम्भवतः त्वं शीघ्रं सुविधाजनकं भविष्यसि⁠—निमज्जितुं, अथवा⁠—कुक्कुटास्थिना श्वासरोधं प्राप्तुं, अथवा⁠—फाशीकरणं प्राप्तुं, अथवा⁠—किमपि दष्टुं⁠—किन्तु तिष्ठ! इदानीं अहं चिन्तयामि यत् प्राङ्गणे द्वौ उत्तमौ बुल्डगौ स्तः⁠—उत्तमौ जनौ, अहं तुभ्यं विश्वासं ददामि⁠—क्रूरौ, तत् सर्वं⁠—नूनं तव धनस्य कृते उत्तमौ⁠—ते त्वां पञ्चमिनटेषु एव भक्षयिष्यन्ति, कर्णपुष्पं (अत्र मम घटिका!)⁠—ततः केवलं संवेदनानां विषये चिन्तय! अत्र! अहं वदामि⁠—म्!⁠—पीटर्!⁠—डिक्, हे दुष्ट!⁠—तान् मोचय”⁠—किन्तु यतः अहं वास्तविकतः अतीव शीघ्रतायां आसम्, तथा अन्यं क्षणं आसीत्, अतः अहं अनिच्छया मम प्रस्थानं शीघ्रं कर्तुं बाधितवती, तथा तत्कालं विदायं गृहीतवती⁠—किञ्चित् अधिकं आकस्मिकं, अहं स्वीकरोमि, यत् सामान्यसभ्यतायाः अन्यथा अनुमतं आसीत्

श्रीमान् ब्लैकवुड्-मध्ये त्यक्त्वा मम प्राथमिकं लक्ष्यं आसीत् तस्य सल्लाहानुसारं किमपि तात्कालिकं कष्टं प्राप्तुं, तथा एतस्य दृष्ट्या अहं एडिन्बर्ग्-मध्ये भ्रमन्ती, निराशापूर्णान् साहसान् अन्विषन्ती दिनस्य अधिकांशं व्यतीतवती⁠—मम भावनानां तीव्रतायाः अनुरूपान्, तथा अहं लिखितुम् इच्छामि इति लेखस्य विशालस्वरूपस्य अनुरूपान् साहसान्एतस्मिन् भ्रमणे मया एकः नीग्रो-सेवकः, पोम्पेय्, तथा मम लघुः लैप्डग् डायना, यां अहं फिलाडेल्फिया-तः आनीतवती, सहितौ आस्ताम्किन्तु अपराह्णे एव अहं मम कठिनप्रयासे पूर्णतः सफला अभवम्तदा एकः महत्त्वपूर्णः घटनः अभवत् यस्य विषये अग्रिमः ब्लैकवुड् लेखः, विविधस्वरूपे, सारः परिणामः अस्ति


Standard EbooksCC0/PD. No rights reserved