अतिविकटं, तथापि गृहस्थजीवनसम्बद्धं कथां यां लेखितुं प्रवृत्तोऽस्मि, तस्यां विश्वासं नापेक्षे न च प्रार्थये। यदि ममैव इन्द्रियाणि स्वकीयां प्रमाणं निराकुर्वन्ति, तर्हि मदीयं विश्वासं प्रति मत्तः कः स्यात्? तथापि मत्तः नास्मि—न च स्वप्नं पश्यामि। परं श्वः मरणं मम, अद्य च मम आत्मानं भारमुक्तं कर्तुम् इच्छामि। मम तात्कालिकं प्रयोजनं जगति सरलं, संक्षिप्तं, निर्विवादं च गृहस्थजीवनस्य घटनानां शृङ्खलां प्रस्तोतुं। तासां घटनानां परिणामेषु मां भीषयन्ति—मां पीडयन्ति—मां नाशयन्ति। तथापि ताः व्याख्यातुं न प्रयतिष्ये। मम दृष्ट्या ताः केवलं भयानकाः—अनेकेषां दृष्ट्या ताः बरोकस्य अपेक्षया अल्पभयानकाः प्रतीयन्ते। भविष्यत्काले, कदाचित्, कोऽपि बुद्धिमान् प्राप्यते यः मम भयानकं स्वप्नं सामान्यं करिष्यति—यः ममापेक्षया शान्तः, युक्तियुक्तः, अल्पचञ्चलः च भविष्यति, यः मया विस्मयेन वर्णितेषु परिस्थितिषु केवलं प्राकृतिककार्यकारणानां सामान्यक्रमं पश्यति।
बाल्यकालादेव मम शान्तस्वभावः मानवीयता च प्रसिद्धे आस्ताम्। मम हृदयस्य कोमलता इतनी प्रकटा आसीत् यत् मम सहचराः मां परिहासस्य विषयं कुर्वन्ति स्म। प्राणिषु मम विशेषप्रीतिः आसीत्, मम पित्रोः अनुग्रहेण बहुविधाः पालिताः प्राणिनः मम आसन्। तैः सह मम बहुकालः व्यतीतः, तेषां पोषणे स्नेहे च मम सुखं परमम् आसीत्। एषः स्वभावविशेषः मम वृद्ध्या सह वर्धितः, यौवने च तस्मात् मम प्रमुखसुखस्य एकं स्रोतं प्राप्तवान्। येभ्यः सत्यप्रियः बुद्धिमान् कुक्कुरः प्रियः, तेभ्यः एतादृशस्य सुखस्य स्वरूपं तीव्रतां च व्याख्यातुं नापेक्षे। प्राणिनः निःस्वार्थं आत्मत्यागपूर्णं प्रेम यत् मानवस्य तुच्छमित्रतायाः सूक्ष्मनिष्ठायाः च परीक्षणस्य अवसरं प्राप्तवतः हृदयं स्पृशति।
अहं प्रारम्भे एव विवाहितः, मम पत्न्यां स्वस्वभावानुकूलं स्वभावं प्राप्य सुखी अभवम्। मम गृहपालितप्राणिषु अनुरागं दृष्ट्वा सा सर्वदा सुखदप्राणिनः प्राप्तुं प्रयत्नं करोति स्म। अस्माकं पक्षिणः, सुवर्णमत्स्याः, उत्तमः कुक्कुरः, शशकाः, लघुः वानरः, मार्जारः च आसन्।
अयं मार्जारः अतिविशालः सुन्दरः च आसीत्, सम्पूर्णं कृष्णवर्णः, अद्भुतप्रमाणेन बुद्धिमान् च। तस्य बुद्धिं प्रति वदन्ती मम पत्नी, या हृदयतः अल्पं नास्तिका आसीत्, प्राचीनलोकप्रसिद्धं मतं स्मारयति स्म यत् सर्वे कृष्णमार्जाराः वेषधारिण्यः डाकिन्यः इति। न तु सा कदापि गम्भीरा आसीत्—अहं तु एतत् केवलं स्मरणार्थं उल्लिखामि।
प्लूटो—एतत् मार्जारस्य नाम—मम प्रियः पालितः सहचरः च आसीत्। अहं एकः एव तं पोषयामि स्म, सः च गृहे यत्र यत्र गच्छामि तत्र तत्र मां अनुगच्छति स्म। बहिः मार्गेषु अपि मां अनुगन्तुं तं निवारयितुं कठिनं भवति स्म।
अस्माकं मैत्री एतादृशी वर्षाणि यावत् स्थिरा आसीत्, यावत् मम सामान्यः स्वभावः चरित्रं च—मद्यपानस्य दुष्प्रभावेण—(लज्जया स्वीकरोमि) अत्यन्तं दुष्टतरं परिवर्तितम्। अहं दिने दिने अधिकं मनोविकारी, अधिकं चिडचिडः, अन्येषां भावनानां प्रति उदासीनः च अभवम्। मम पत्नीं प्रति अशिष्टभाषणं कर्तुं स्वयं दोषं न ददामि। अन्ते, अहं तां प्रति हिंसां अपि कृतवान्। मम पालिताः प्राणिनः निश्चयेन मम स्वभावपरिवर्तनं अनुभूतवन्तः। अहं तान् न केवलं उपेक्षितवान्, अपितु तान् दुःखितवान् अपि। प्लूटोः प्रति तु मम स्नेहः तावान् आसीत् यत् तं दुःखितुं न शक्तवान्, यथा शशकान्, वानरं, कुक्कुरं च यदा कदापि दुःखितवान्। परं मम व्याधिः वर्धितः—कः व्याधिः मद्यपानसमः!—अन्ते प्लूटोः अपि, यः वृद्धः अभवत्, अतः किञ्चित् चिडचिडः—प्लूटोः अपि मम क्रोधस्य प्रभावं अनुभूतवान्।
एकस्मिन् रात्रौ, नगरस्य मम स्थानात् अत्यधिकं मद्यपानेन मत्तः गृहं प्रत्यागत्य, मया अनुमितं यत् मार्जारः मम सान्निध्यं वर्जयति। अहं तं गृह्णामि; तदा मम हिंसायाः भयेन सः मम हस्ते दन्तैः लघुं घातं कृतवान्। असुरस्य क्रोधः तत्क्षणं मां आविष्कृतवान्। अहं स्वयं न ज्ञातवान्। मम आद्यः आत्मा तत्क्षणं शरीरात् निर्गतवान् इति प्रतीतम्, मद्यपानेन पोषितः असुरीयः दुष्टता मम शरीरस्य प्रत्येकं तन्तुं कम्पितवती। अहं मम कटिवस्त्रस्य पाकेटात् लेखनीयं छुरिकां निष्कास्य, तां उद्घाट्य, दीनं प्राणिनं कण्ठे गृहीत्वा, सावधानं तस्य एकं नेत्रं नेत्रकोषात् छिन्नवान्! अहं लज्जे, दह्ये, कम्पे च यदा एतत् घोरं कर्म लेखामि।
प्रातः यदा बुद्धिः प्रत्यागता—यदा रात्रौ मद्यपानस्य मूर्च्छां निद्रया अपनयितवान्—तदा मया कृतस्य पापस्य प्रति अर्धं भयं, अर्धं पश्चात्तापः च अनुभूतः; परं एतत् दुर्बलं संदिग्धं च भावः आसीत्, आत्मा च अप्रभावितः एव आसीत्। अहं पुनः मद्यपाने प्रवृत्तः, शीघ्रं च मद्येन तस्य कर्मणः स्मृतिं नष्टवान्।
इतरत्र मार्जारः मन्दं मन्दं स्वस्थः अभवत्। नष्टनेत्रस्य कोषः निश्चयेन भयानकः आसीत्, परं सः पुनः किमपि वेदनां न अनुभवति स्म। सः गृहे यथा पूर्वं भ्रमति स्म, परं मम समीपगमने सः अत्यन्तं भयेन पलायते स्म। मम हृदये तावान् स्नेहः शेषः आसीत् यत् प्रथमं तस्य एतादृशं विरागं दृष्ट्वा दुःखितः अभवम्। परं एतत् भावः शीघ्रं एव क्रोधेन स्थानापन्नः। ततः मम अन्तिमं अपरिवर्तनीयं च पतनं यथा आगतं तथा विपरीतभावः आगतः। एतस्य भावस्य दर्शनं तत्त्वज्ञानेन न गण्यते। तथापि मम आत्मा जीवति इति यथा निश्चितं, तथा विपरीतभावः मानवहृदयस्य आदिमप्रेरणासु अन्यतमः इति निश्चितं—अविभाज्यप्राथमिकशक्तिषु अन्यतमः, यः मानवस्य चरित्रं निर्दिशति। कः न, शतवारं, स्वयं नीचं मूर्खं च कर्म कृतवान्, केवलं यतः सः जानाति यत् न कर्तव्यम् इति? किं न, अस्माकं उत्तमनिर्णयस्य विपरीतं, केवलं यतः तत् नियमः इति जानीमः, तं भङ्ग्तुं सततं प्रवृत्तिः? एषः विपरीतभावः, अहं वदामि, मम अन्तिमं पतनम् आगतः। एषः आत्मनः अगाधः इच्छा स्वयं क्लेशं दातुं—स्वस्य स्वभावं प्रति हिंसां कर्तुं—पापं केवलं पापस्य कृते कर्तुं—यत् मां प्रेरितवान् यत् अहं निर्दोषप्राणिनि कृतं घातं पुनः पुनः कुर्यां अन्ते च समापयाम्। एकस्मिन् प्रातः, शीतलरक्तेन, अहं तस्य कण्ठे फांसीपाशं निक्षिप्य तं वृक्षस्य शाखायां लम्बितवान्;—अहं तं लम्बितवान् अश्रुभिः प्रवाहितैः, हृदये कटुतमेन पश्चात्तापेन;—अहं तं लम्बितवान् यतः जानामि यत् सः मां प्रेम करोति स्म, यतः अनुभवामि यत् सः मम प्रति किमपि अपराधं न कृतवान्;—अहं तं लम्बितवान् यतः जानामि यत् एतत् कर्तुं अहं पापं करोमि—घोरं पापं यत् मम अमरां आत्मानं इतरां स्थितिं नयेत्—यदि एतादृशं किमपि सम्भवेत्—अत्यन्तकरुणस्य अत्यन्तभयानकस्य च ईश्वरस्य अनन्तकरुणायाः अपि दूरे।
एतत् नृशंसं कर्म यस्मिन् दिने कृतं तस्य रात्रौ अग्निशब्देन निद्रातः अहं प्रबुद्धः। मम शयनस्य पटाः अग्नौ दग्धाः आसन्। सम्पूर्णं गृहं प्रज्वलितम् आसीत्। मम पत्नी, सेवकः, अहं च अग्नेः विनाशात् निर्गन्तुं अत्यन्तं कष्टेन समर्थाः अभवाम। विनाशः सम्पूर्णः आसीत्। मम सम्पूर्णं लौकिकं धनं नष्टम् अभवत्, अहं च ततः निराशायाः आश्रयः अभवम्।
अहं कार्यकारणानुक्रमं स्थापयितुं प्रयतमानस्य दौर्बल्यात् उन्नतः अस्मि, आपदः अत्याचारस्य च मध्ये। परं अहं तथ्यानां शृङ्खलां विवृणोमि—एकमपि सम्भावितं किङ्करं अपूर्णं न त्यक्तुम् इच्छामि। अग्निदाहस्य अनन्तरदिने अहं भग्नावशेषं द्रष्टुं गतवान्। एकं विना भित्तयः पतिताः आसन्। एतत् अपवादं गृहस्य मध्यभागे स्थितं, नातिस्थूलं, कोष्ठभित्तौ दृष्टम्, यस्योपरि मम शय्यायाः शिरः आधृतम् आसीत्। अत्र प्लास्टरः अग्नेः प्रभावं बहुधा प्रतिरुद्धवान्—एतत् तथ्यं अहं तस्य सद्यः विस्तारितत्वेन अवगच्छम्। एतस्यां भित्तौ घनः जनसमूहः एकत्रितः आसीत्, बहवः जनाः तस्याः एकस्यां विशिष्टायां भागे अतीव सूक्ष्मं उत्सुकं च ध्यानं ददति इति प्रतीयते स्म। "विचित्रम्!" "अद्भुतम्!" इति शब्दाः मम कौतूहलं जनयन्ति स्म। अहं समीपं गतवान्, शुक्लायां सतलायां उत्कीर्णं इव एकस्य विशालस्य मार्जारस्य आकृतिं अपश्यम्। आकृतिः अतीव आश्चर्यजनकं सत्यं दत्ता आसीत्। प्राणिनः गलदेशे रज्जुः आसीत्।
यदा अहं एतत् दर्शनं प्रथमं दृष्टवान्—अल्पतरं इति मत्वा—मम आश्चर्यं भयं च अत्यन्तं आसीत्। परं अन्ते चिन्तनं मम साहाय्यं कृतवत्। मार्जारः, इति मया स्मृतम्, गृहस्य समीपस्थे उद्याने लम्बितः आसीत्। अग्निदाहस्य सूचनायां सति, एतत् उद्यानं तत्क्षणं जनसमूहेन पूरितम् आसीत्—तत्र कस्यचित् वृक्षात् प्राणी छिन्नः, उन्मुक्ते गवाक्षे मम कोष्ठं प्रक्षिप्तः च इति। एतत् सम्भवतः मां निद्रातः जागरयितुं इति कृतम् आसीत्। अन्यासां भित्तीनां पतनं मम क्रूरतायाः शिकारं नूतनविस्तारितस्य प्लास्टरस्य सारे संपीडितवत्; यस्य चूर्णः, अग्निना, शवस्य अमोनिया च सह मया दृष्टं चित्रं सम्पादितवन्तः।
यद्यपि अहं एवं सहजतया मम बुद्धिं, यदि न तु सर्वथा मम अन्तःकरणं, न्याय्यं मत्वा एतत् चमत्कारिकं तथ्यं विवृतवान्, तथापि एतत् मम कल्पनायां गभीरं प्रभावं कर्तुं न असफलम्। मासान् यावत् अहं मार्जारस्य प्रेताकृतिं त्यक्तुं न अशक्नवम्; एतस्मिन् काले मम आत्मनि अर्धभावः पुनः आगतः, यः प्रतीयते स्म, परं न आसीत्, अनुतापः। अहं प्राणिनः हानिं खेदयितुं इतोऽपि गतवान्, मया अधुना नित्यं गम्यमानेषु नीचेषु स्थानेषु अन्यं तत्सदृशं प्राणिनं, किञ्चित् समानाकृतिं च, अन्वेष्टुं प्रारब्धवान्, येन तस्य स्थानं पूरयितुं शक्नुयाम्।
एकस्मिन् रात्रौ यदा अहं, अर्धमूढः, अत्यधिकं कलङ्किते स्थाने उपविष्टः आसम्, मम ध्यानं कस्यचित् कृष्णवस्तुनः उपरि आकृष्टम्, यत् एकस्य विशालस्य जिन्, अथवा रम्, पीपस्य शिरसि विश्रान्तं आसीत्, यत् कोष्ठस्य मुख्यं सामानम् आसीत्। अहं कतिपयानि मिनिटानि यावत् एतस्य पीपस्य शीर्षं स्थिरं दृष्ट्वा आसम्, इदानीं यत् मां आश्चर्यचकितं करोति स्म तत् एतत् आसीत् यत् अहं तत्र वस्तुं पूर्वं न अवगच्छम्। अहं तस्य समीपं गतवान्, मम हस्तेन स्पृष्टवान् च। एतत् एकः कृष्णः मार्जारः आसीत्—अतीव विशालः—प्लूटो इव विशालः, एकं विना सर्वेषु अङ्गेषु तस्य सदृशः। प्लूटोस्य शरीरे कुत्रापि शुक्लः केशः न आसीत्; परं एतस्य मार्जारस्य वक्षःस्थलस्य समीपे एकः विशालः, यद्यपि अनिश्चितः, शुक्लः धब्बः आसीत्। मया स्पृष्टे सति, सः तत्क्षणं उत्थितः, उच्चैः गुर्गुरायितवान्, मम हस्तं अघट्टयत्, मम ध्यानेन प्रसन्नः इति प्रतीयते स्म। एतत् एव प्राणी आसीत् यं अहं अन्वेष्टुं इच्छामि स्म। अहं तत्क्षणं तं स्वामिनः क्रयितुं प्रस्तावितवान्; परं एषः जनः तस्य दावीं न अकरोत्—तस्य विषये किमपि न जानाति स्म—तं पूर्वं न दृष्टवान् आसीत्।
अहं मम स्नेहं प्रदर्शितवान्, यदा अहं गृहं गन्तुं प्रस्तुतः अभवम्, प्राणी मया सह गन्तुं इच्छां प्रदर्शितवान्। अहं तं एवं कर्तुं अनुमतवान्; मार्गे कदाचित् नम्रः भूत्वा तं प्रहृष्टवान् च। यदा सः गृहं प्राप्तवान्, सः तत्क्षणं स्वयं गृहीतः अभवत्, मम पत्न्याः प्रियः अभवत् च।
मम भागे, अहं शीघ्रं एव तस्य प्रति अप्रीतिं अनुभूतवान्। एतत् एव विपरीतम् आसीत् यत् अहं अपेक्षितवान् आसम्; परं—अहं न जानामि कथं किमर्थं वा आसीत्—तस्य मम प्रति स्पष्टं स्नेहः मां घृणां क्रोधं च जनयति स्म। मन्दं मन्दं, एताः घृणाक्रोधभावाः द्वेषस्य तीव्रतां प्राप्तवत्यः। अहं प्राणिनः वर्जनं अकरवम्; किञ्चित् लज्जाभावः, मम पूर्वक्रूरकर्मणः स्मरणं च मां तं शारीरिकं दुःखं दातुं निवारयन्ति स्म। अहं कतिपयानि सप्ताहानि यावत् तं प्रहर्तुं, अन्यथा तीव्रं दुःखं दातुं वा न अकरवम्; परं मन्दं मन्दं—अतीव मन्दं—अहं तं अवर्णनीयया घृणया द्रष्टुं आरब्धवान्, तस्य घृणास्पदस्य उपस्थितेः मौनं पलायितुं च, यथा प्लेगस्य श्वासात्।
यत् निश्चयेन मम प्राणिनः द्वेषं वर्धितवत्, तत् एतत् आसीत् यत् अहं तं गृहं आनीतवान् तस्य अनन्तरदिने प्रातः ज्ञातवान् यत्, प्लूटो इव, एतस्य अपि एकं नेत्रं नष्टम् आसीत्। एतत् परिस्थितिः, यद्यपि, मम पत्न्याः तं प्रति स्नेहं वर्धितवत्, यया, यथा अहं पूर्वं उक्तवान्, उच्चतमं मानवीयभावं प्राप्तवती आसीत्, यः कदाचित् मम विशिष्टं लक्षणम् आसीत्, मम सरलतमानां शुद्धतमानां च सुखानां स्रोतः च।
मम एतस्य मार्जारस्य प्रति अप्रीत्या सह, तस्य मम प्रति आसक्तिः वर्धितुं प्रतीयते स्म। सः मम पदचिह्नानि अनुसरति स्म, एकया दृढतया यत् पाठकं बोधयितुं दुष्करं भवेत्। यदा अहं उपविष्टः भवामि, सः मम आसनस्य अधः शयितुं, अथवा मम जानुनि उत्प्लुत्य, मां तस्य घृणास्पदैः स्नेहैः आच्छादयति स्म। यदि अहं चलितुं उत्थितः भवामि, सः मम पादयोः मध्ये प्रविश्य एवं मां पातयितुं प्रयतते स्म, अथवा मम वस्त्रे दीर्घाणि तीक्ष्णानि च नखानि निगड्य, एवं मम वक्षःस्थलं आरोहति स्म। एतादृशेषु कालेषु, यद्यपि अहं तं एकेन प्रहारेण नाशयितुं इच्छामि स्म, तथापि अहं तत् कर्तुं निवारितः आसम्, अंशतः मम पूर्वकर्मणः स्मरणेन, परं मुख्यतया—अहं तत् एकदा स्वीकरोमि—प्राणिनः निरपेक्षं भयम्।
एतत् भयं न तु शारीरिकदुःखस्य भयं आसीत्—तथापि अहं अन्यथा तत् परिभाषितुं कथं न जानामि। अहं स्वीकर्तुं लज्जितः अस्मि—आम्, एतस्य अपराधिनः कारागारेऽपि, अहं स्वीकर्तुं लज्जितः अस्मि—यत् प्राणिना मयि उत्पादितं भयं भीतिः च, एकस्य अत्यल्पस्य कल्पनायाः वृद्धिं प्राप्तवन्तौ। मम पत्नी मम ध्यानं, एकाधिकवारं, शुक्लकेशस्य चिह्नस्य स्वरूपे आकृष्टवती, यत् मया उक्तम्, यत् विचित्रप्राणिनः मया नष्टस्य च मध्ये एकमात्रं दृश्यं भेदम् आसीत्। पाठकः स्मरिष्यति यत् एतत् चिह्नं, यद्यपि विशालम् आसीत्, मूलतः अतीव अनिश्चितम् आसीत्; परं मन्दं मन्दं—अतीव मन्दं—अहं तत् कल्पनात्मकं इति निराकर्तुं प्रयतमानस्य मम बुद्धेः यावत्, अन्ते तत् एकस्य निश्चितस्य रूपरेखायाः स्वरूपं प्राप्तवत्। इदानीं तत् एकस्य वस्तुनः प्रतिनिधित्वम् आसीत् यत् नाम्ना उच्चारयितुं मया कम्पः उत्पद्यते—एतत् एव, सर्वेषु उपरि, अहं घृणां भयं च अनुभवामि, एतं राक्षसं त्यक्तुं इच्छामि स्म यदि अहं साहसी आसम्—इदानीं, अहं वदामि, तत् एकस्य भीषणस्य—एकस्य भयानकस्य वस्तुनः—फांसी!—अहो, शोकस्य भयस्य च यन्त्रम्—अत्याचारस्य मृत्योः च!
इदानीं अहं निश्चयेन मानवतायाः दुःखात् अधिकं दुःखितः आसम्। च एकः पशुः—यस्य सदृशं अहं तिरस्कारेण नष्टवान् आसम्—एकः पशुः मम—मम, उच्चदेवस्य प्रतिमायां निर्मितस्य मनुष्यस्य—इतोऽपि असह्यं दुःखं कारयितुम्! अहो! दिवसे रात्रौ च अहं विश्रामस्य आशीर्वादं न जानामि स्म! दिवसे प्राणी मां क्षणमात्रं अपि एकाकिनं न त्यजति स्म, रात्रौ च अहं प्रतिघण्टं अवर्णनीयभयस्य स्वप्नेभ्यः उत्थितः, तस्य वस्तुनः उष्णं श्वासं मम मुखे, तस्य विशालं भारं च—एकं मूर्तिमत् दुःस्वप्नं यत् मया शक्तिः न आसीत् त्यक्तुम्—मम हृदये नित्यं आधृतम् इति अनुभवामि स्म!
एतादृशानां यातनानां दबावस्य अधः, मम अन्तः स्थितस्य शेषस्य शुभस्य दुर्बलं अवशिष्टं पराजितम् अभवत्। पापचिन्ताः मम एकमात्राः सहचराः अभवन्—अतिशयेन अन्धकारमयाः पापचिन्ताः। मम सामान्यस्य स्वभावस्य मनोदशा सर्वेषां वस्तूनां सर्वेषां मनुष्याणां च द्वेषं प्रति वर्धिता; यदा, अकस्मात्, बहुवारं, अनियन्त्रिताः च क्रोधस्य प्रकोपाः, येषु अहं इदानीं अन्धः भूत्वा आत्मानं समर्पितवान्, मम अनवलम्बिनी पत्नी, अहो, सर्वाधिकं सामान्यं सर्वाधिकं च धैर्यवती दुःखभागिनी अभवत्।
एकदा सा मया सह गृहकार्येण कारणेन प्राचीनस्य भवनस्य भूगृहं प्रविष्टा। मार्जारः मां तीव्राणि सोपानानि अनुसृत्य, मां प्रायः शिरसा पातयितुं प्रेरयित्वा, मां उन्मादं प्रति प्रेरितवान्। कुठारं उद्यम्य, मम क्रोधे बालिशं भयं विस्मृत्य, यत् पूर्वं मम हस्तं निवारितवान्, अहं तस्मिन् प्राणिनि प्रहारं कृतवान्, यः निश्चयेन तत्क्षणं मारकः अभविष्यत् यदि मम इच्छानुसारं अवतरितः अभविष्यत्। परं एषः प्रहारः मम पत्न्याः हस्तेन निवारितः। तस्याः हस्तात् मम बाहुं विमुच्य, तस्याः मस्तिष्के कुठारं निखनितवान्। सा तत्क्षणं निःशब्दं मृतवती।
एतत् भीषणं हत्याकर्म समाप्य, अहं तत्क्षणं सावधानतया शवस्य गोपनस्य कार्यं प्रति प्रवृत्तः। अहं जानामि स्म यत् अहं तं गृहात् दिवसे निशायां वा निर्गमयितुं न शक्नोमि, पार्श्ववासिनां दृष्टिपातस्य जोखिमं विना। बहवः योजनाः मम मनसि प्रविष्टाः। एकस्मिन् काले अहं शवं सूक्ष्मखण्डेषु छेदयित्वा, तान् अग्निना नाशयितुं चिन्तितवान्। अन्यस्मिन् काले, अहं भूगृहे तस्य कब्रं खनितुं निश्चितवान्। पुनः, अहं तं प्राङ्गणस्य कूपे निक्षेप्तुं चिन्तितवान्, वस्तुवत् सामान्यव्यवस्थया पेटिकायां संस्थाप्य, तं गृहात् निर्गमयितुं वाहकं प्राप्तुं चिन्तितवान्। अन्ते अहं एतत् उत्तमतरं उपायं प्राप्तवान्। अहं तं भूगृहे प्राचीरेषु संस्थापयितुं निश्चितवान्, यथा मध्ययुगस्य भिक्षवः स्वकीयान् शिकारान् प्राचीरेषु संस्थापितवन्तः इति उल्लिखितम्।
एतादृशस्य उद्देश्यस्य कृते भूगृहं सुप्रयोजनम् आसीत्। तस्य भित्तयः शिथिलं निर्मिताः आसन्, तथा च अर्वाचीनतया एकेन कर्कशेन प्लास्टरेण आच्छादिताः आसन्, यत् वायुमण्डलस्य आर्द्रतया कठिनीभवनात् निवारितम् आसीत्। तथा च, एकस्यां भित्तौ एकः प्रक्षेपः आसीत्, यः एकेन मिथ्या धूमनिर्गमनस्थानेन, अग्निस्थानेन वा कारितः, यत् पूरितं भूत्वा भूगृहस्य भित्तेः समानं आसीत्। अहं निश्चितवान् यत् अहं तस्मिन् स्थाने ईष्टकाः सहजं विस्थापयित्वा, शवं प्रवेशयित्वा, पूर्ववत् प्राचीरं निर्मातुं शक्नोमि, येन कोऽपि सन्दिग्धं किमपि न द्रष्टुं शक्नोति। एतस्मिन् गणने अहं न विपरीतः अभवम्। एकस्याः क्रोबारस्य साहाय्येन अहं सहजं ईष्टकाः विस्थापितवान्, तथा च शरीरं अन्तःभित्तेः समीपे सावधानतया स्थापितवान्, तत् तस्मिन् स्थाने स्थापितवान्, यावत् अल्पेन परिश्रमेण सम्पूर्णं संरचनां पूर्ववत् निर्मितवान्। मोर्टारं, वालुकां, केशां च प्राप्य, सर्वेषां सम्भाव्यानां सावधानतानां सह, अहं एकं प्लास्टरं निर्मितवान्, यत् पुरातनात् भिन्नं न आसीत्, तेन अहं नूतनं ईष्टकाकार्यं सावधानतया आच्छादितवान्। समाप्ते सति, अहं सन्तुष्टः अभवं यत् सर्वं सम्यक् अस्ति। भित्तिः किमपि विचलितं इति लेशतः अपि न प्रदर्शितवती। भूमौ स्थितं कचरं सूक्ष्मतया उत्थापितम्। अहं विजयोल्लासेन परितः अवलोकितवान्, तथा च स्वयं उक्तवान्: “अत्र तु, मम परिश्रमः निष्फलः न अभवत्।”
मम अग्रिमं पदं तत् पशुं अन्वेष्टुं आसीत्, यः इतावत् दुःखस्य कारणम् अभवत्; यतः अहं अन्ते दृढं निश्चितवान् यत् तं मारयिष्यामि। यदि अहं तत्क्षणे तस्य साक्षात्कारं कर्तुं शक्तवान् अभविष्यम्, तस्य भाग्ये कोऽपि सन्देहः न अभविष्यत्; परं प्रतीतम् आसीत् यत् चतुरः प्राणी मम पूर्वक्रोधस्य हिंसायाः भयेन भीतः भूत्वा, मम वर्तमानमनोभावे स्वयं प्रदर्शयितुं निवृत्तः। निन्दितस्य प्राणिनः अभावेन मम हृदये यः गम्भीरः, आनन्दमयः च उपशमस्य भावः उत्पन्नः, तस्य वर्णनं कल्पनं वा कर्तुं अशक्यम्। सा रात्रौ न प्रकटितवती; तथा च तस्याः गृहे प्रवेशात् एकस्याः रात्रेः कृते अहं सुखेन शान्त्या च निद्रितवान्; आम्, निद्रितवान् अपि हत्यायाः भारेण मम आत्मनि!
द्वितीयः तृतीयः च दिवसः अगच्छत्, तथा च मम पीडकः न आगच्छत्। पुनः एकवारं अहं स्वतन्त्रः इव श्वसितवान्। राक्षसः, भयेन, स्थानं सर्वदा त्यक्तवान्! अहं तं न पश्येयम्! मम आनन्दः परमः आसीत्! मम अन्धकारस्य कर्मणः अपराधः मां अल्पं एव व्याकुलीकृतवान्। कतिपयाः पृच्छाः कृताः, परं ताः सहजं उत्तरिताः। एकः अन्वेषणः अपि आरब्धः—परं निश्चयेन किमपि न आविष्कृतम्। अहं मम भविष्यस्य सुखं सुरक्षितं इति मन्यमानः आसम्।
हत्यायाः चतुर्थे दिवसे, पुलिसस्य एकः दलः अत्यन्तं अप्रत्याशितरूपेण गृहं प्रविष्टः, तथा च पुनः स्थानस्य कठोरं अन्वेषणं कर्तुं प्रवृत्तः। तथापि, मम गोपनस्थानस्य दुर्गम्यतायाः विश्वासेन, अहं किमपि संकोचं न अनुभूतवान्। अधिकारिणः मां तेषां अन्वेषणे सहगन्तुं आदिष्टवन्तः। ते कुत्रापि कोणं अनन्वेषितं न त्यक्तवन्तः। अन्ते, तृतीयं चतुर्थं वा वारं ते भूगृहं प्रविष्टाः। अहं एकस्यां अपि स्नायौ न कम्पितवान्। मम हृदयं शान्तं स्पन्दितं, यथा निर्दोषः निद्रितः। अहं भूगृहं एकतः अन्यतः च अटितवान्। अहं मम बाहू हृदये संयोज्य, सहजं इतस्ततः भ्रमितवान्। पुलिसः पूर्णतया सन्तुष्टः भूत्वा, गन्तुं तत्परः अभवत्। मम हृदयस्य हर्षः नियन्त्रयितुं अतीव बलवान् आसीत्। अहं एकं वाक्यं विजयस्य रूपेण उक्त्वा, तेषां मम निर्दोषतायाः विश्वासं द्विगुणं कर्तुं इच्छुकः आसम्।
“महोदयाः,” अहं अन्ते उक्तवान्, यावत् दलः सोपानानि आरोहति स्म, “अहं आनन्दितः अस्मि यत् अहं तेषां सन्देहान् शान्तीकृतवान्। अहं तेभ्यः सर्वेभ्यः स्वास्थ्यं, अल्पं च सौजन्यं इच्छामि। तथा च, महोदयाः, इदम्—इदं अतीव सुसंरचितं गृहम् अस्ति,” (किमपि सहजं वक्तुं उन्मत्तायाः इच्छायाः कारणेन, अहं यत् उक्तवान् तत् अल्पं एव ज्ञातवान्)—“अहं वक्तुं शक्नोमि यत् अतीव सुसंरचितं गृहम् अस्ति। एताः भित्तयः—महोदयाः, गच्छन्ति वा?—एताः भित्तयः दृढतया निर्मिताः सन्ति;” तथा च अत्र, केवलं दर्पस्य उन्मादेन, अहं मम हस्ते स्थितया लगुड्या तस्य ईष्टकाकार्यस्य तस्य भागस्य उपरि प्रहारं कृतवान्, यस्य पृष्ठे मम हृदयस्य पत्न्याः शवः स्थितः आसीत्।
परं देवः मां रक्षतु तथा च अर्च-फिएण्डस्य दंष्ट्राभ्यः मोचयतु! मम प्रहाराणां प्रतिध्वनिः शान्तेः गते एव, मम उत्तरं समाधेः अन्तः एकया वाचा प्राप्तम्!—एकेन आर्तनादेन, प्रथमं मन्दं खण्डितं च, यथा बालकस्य रुदनम्, ततः शीघ्रं एकं दीर्घं, उच्चं, निरन्तरं च क्रन्दनं, अत्यन्तं विचित्रं अमानुषं च—एकं आर्तनादं—एकं विलापं, भयस्य आनन्दस्य च मिश्रितं, यत् केवलं नरकात् उत्थितं स्यात्, यमलोकस्य पीडितानां राक्षसानां च कण्ठैः संयुक्तं, ये दण्डं आनन्दयन्ति।
मम स्वकीयानां विचाराणां विषये वक्तुं मूर्खता अस्ति। मूर्च्छितः भूत्वा, अहं विपरीतायां भित्तौ लुठितवान्। एकस्य क्षणस्य कृते सोपानेषु स्थितः दलः भयेन आश्चर्येण च निश्चलः अभवत्। अन्यस्मिन् क्षणे, दशाधिकाः बलवन्ताः बाहवः भित्तौ परिश्रमं कुर्वन्तः आसन्। सा सम्पूर्णतः पतितवती। शवः, पूर्वं एव अत्यधिकं विघटितः रुधिरेण च संयुक्तः, दर्शकानां नेत्रेषु स्थितः। तस्य शिरसि, रक्तवर्णेन विस्तृतेन मुखेन एकेन च अग्निनेत्रेण, तत् भीषणं पशुः उपविष्टः आसीत्, यस्य चातुर्येण अहं हत्यायां प्रवृत्तः, यस्य च सूचनावाचा अहं फांसीदण्डाय प्रेषितः। अहं तं राक्षसं समाधेः अन्तः प्राचीरेषु संस्थापितवान्!