॥ ॐ श्री गणपतये नमः ॥

लीजियाकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

तत्र स्थितः संकल्पः यः म्रियतेकः जानाति संकल्पस्य गूढानि, तस्य ओजसा? यतः ईश्वरः महान् संकल्पः एव यः स्वस्य तीव्रतया सर्वं व्याप्नोतिमनुष्यः स्वयं देवेभ्यः समर्पयति, मृत्यवे सम्पूर्णतया, केवलं स्वस्य दुर्बलसंकल्पस्य दौर्बल्येन

जोसेफ् ग्लान्विल्

अहं शक्नोमि, मम आत्मनः कृते, स्मर्तुं कथं, कदा, अथवा निश्चितं कुत्र, अहं प्रथमं लीजियायाः सह परिचितः अभवम्दीर्घाः वर्षाः अतीताः, मम स्मृतिः दुःखेन दुर्बला अस्तिअथवा, अहं इदानीं एतानि बिन्दून् स्मर्तुं शक्नोमि, यतः सत्यम्, मम प्रियायाः चरित्रम्, तस्याः दुर्लभं ज्ञानम्, तस्याः विचित्रं किन्तु शान्तं सौन्दर्यम्, तस्याः निम्नस्वरस्य संगीतमय्या वाण्याः रोमाञ्चकरं मोहकं वाक्चातुर्यम्, एतानि मम हृदये स्थिरं गुप्तं प्रगत्या प्रविष्टानि यत् तानि अनवबोधितानि अज्ञातानि सन्तितथापि अहं विश्वसिमि यत् अहं तां प्रथमं सर्वाधिकं बहुवारं राइन्-नद्याः समीपे कस्याश्चित् विशालायाः प्राचीनायाः क्षीणायाः नगर्याः मिलितवान्तस्याः कुटुम्बस्य विषये⁠—अहं निश्चितं तस्याः वचनं श्रुतवान्यत् तत् अतीव प्राचीनकालीनम् इति संशयःलीजिया! लीजिया! बाह्यजगतः प्रभावान् मन्दीकर्तुं सर्वेषु अधिकं योग्याः स्वभावस्य अध्ययनेषु निमग्ना, तत् मधुरं शब्दं मात्रेण⁠—लीजियायाः⁠—अहं मम नेत्रयोः कल्पनायां तस्याः प्रतिमां आनयामि या अस्तिइदानीं, यदा अहं लिखामि, एका स्मृतिः मयि प्रकाशते यत् अहं कदापि ज्ञातवान् यत् तस्याः पितृनाम किम् आसीत् या मम मित्रम् मम वरा आसीत्, या मम अध्ययनस्य सहचरी अभवत्, अन्ततः मम हृदयस्य पत्नीकिम् एतत् मम लीजियायाः पक्षात् एकः क्रीडाशीलः आरोपः आसीत्? अथवा एतत् मम प्रेमस्य बलस्य परीक्षा आसीत्, यत् अहं एतस्मिन् विषये कोऽपि अन्वेषणं कुर्याम्? अथवा एतत् मम स्वस्य एकः चापल्यम् आसीत्⁠—अतीव उत्कटभक्तेः पूजास्थले एकः अत्यन्तं रोमान्टिकः अर्पणम्? अहं केवलं अस्पष्टं तत् तथ्यं स्मरामि⁠—किं आश्चर्यं यत् अहं तानि परिस्थितीन् सर्वथा विस्मृतवान् यैः एतत् उत्पन्नम् अथवा संलग्नम् आसीत्? तथा , यदि कदापि यत् रोमान्स् इति उच्यते⁠—यदि कदापि सा, म्लाना धूम्रपक्षा अश्तोफेट् मूर्तिपूजकस्य ईजिप्तस्य, विवाहेषु अशुभेषु अध्यक्षता अकरोत्, यथा ते कथयन्ति, तर्हि निश्चितं सा मम विवाहे अध्यक्षता अकरोत्

एकः प्रियः विषयः अस्ति, यस्मिन् मम स्मृतिः मां त्यजतिएतत् लीजियायाः व्यक्तित्वम् अस्तिआकृतौ सा उच्चा, किञ्चित् कृशा, तस्याः अन्तिमेषु दिनेषु, अत्यन्तं कृशा आसीत्अहं व्यर्थं प्रयत्नं करोमि यत् तस्याः गाम्भीर्यं, तस्याः शान्तं सहजत्वं, अथवा तस्याः पादप्रहारस्य अगाधं लघुत्वं स्थिरत्वं चित्रयितुंसा छाया इव आगच्छत् गच्छत् अहं कदापि ज्ञातवान् यत् सा मम संवृतं अध्ययनकक्षं प्रविष्टा इति, केवलं तस्याः निम्नमधुरस्वरस्य प्रियसंगीतं श्रुत्वा, यदा सा स्वस्य मार्बलहस्तं मम स्कन्धे स्थापितवतीमुखस्य सौन्दर्ये कापि कन्या तां समा अभवत्एतत् अफीमस्वप्नस्य दीप्तिः आसीत्⁠—एकः वायव्यः आत्मोन्नायकः दर्शनं यत् डेलोस्-नगरस्य पुत्रीणां निद्रितात्मनां परितः विचरन्तीनां कल्पनानां अपेक्षया अधिकं दिव्यम् आसीत्तथापि तस्याः लक्षणानि आसन् यत् नियमितं सांचा यत् अस्माभिः मिथ्याः शिक्षितं यत् अस्माभिः पाषण्डिनां शास्त्रीयकृतीषु पूजनीयम्। “ कोऽपि उत्कृष्टं सौन्दर्यम्,” इति बेकन्, लार्ड् वेरुलम्, सर्वेषु सौन्दर्यस्य रूपेषु जातिषु सत्यं वदन्, “किञ्चित् विचित्रता अनुपाते विना।” तथापि, यद्यपि अहं अपश्यं यत् लीजियायाः लक्षणानि शास्त्रीयनियमिततायाः आसन्⁠—यद्यपि अहं अवगतवान् यत् तस्याः सौन्दर्यं निश्चितंउत्कृष्टम्आसीत्, अनुभूतवान् यत् तस्मिन् बहुविचित्रताव्याप्ता आसीत्, तथापि अहं व्यर्थं प्रयत्नं करोमि यत् अनियमिततां अन्विष्यामि मम स्वस्यविचित्रतायाःअनुभूतिं अनुसृत्यामिअहं उच्चस्य पाण्डुरस्य ललाटस्य आकृतिं परीक्षितवान्⁠—एतत् निर्दोषम् आसीत्⁠—किम् एतत् शब्दः शीतलः यदा एतादृशं दिव्यं गाम्भीर्यं प्रति प्रयुक्तः!⁠—त्वक् शुद्धतमस्य हस्तिदन्तस्य सदृशी, प्रभावशाली विस्तारः शान्तिः , कपोलोपरि कोमलं उन्नतं ; ततः काकवर्णाः, चमकदाराः, घनाः स्वाभाविककुन्तलाः केशाः, होमरस्य विशेषणस्यहयासिन्थिन्!” इति पूर्णबलं प्रदर्शयन्तःअहं नासिकायाः सूक्ष्माकृतिं अपश्यम्⁠—कुत्रापि , केवलं हिब्रूणां सुन्दरमुद्रिकासु एतादृशं परिपूर्णत्वं दृष्टवान्तत्र आसीत् समानं विलासिनं सतलत्वं, समानं अल्पं गृध्राकृतित्वं, समानं सुसंगतं वक्रं नासापुटं यत् मुक्तं आत्मानं वदतिअहं मधुरं मुखं अवलोकितवान्अत्र निश्चितं सर्वेषां दिव्यानां विजयः आसीत्⁠—ऊर्ध्वोष्ठस्य भव्यं वक्रत्वं⁠—अधरोष्ठस्य कोमलं विलासिनं निद्रावस्था⁠—गर्तिकाः याः क्रीडन्ति, वर्णः यः वदति⁠—दन्ताः ये पुनः प्रतिफलन्ति, प्रायः चमत्कारिकं तेजसा, प्रत्येकं किरणं पवित्रप्रकाशस्य यः तेषु पतति तस्याः शान्तायाः प्रसन्नायाः सर्वाधिकं दीप्तिमतः स्मितस्यअहं चिबुकस्य आकृतिं सूक्ष्मं परीक्षितवान्⁠—अत्र अपि अहं ग्रीकस्य कोमलतां विस्तारं , कोमलतां गाम्भीर्यं , पूर्णत्वं आध्यात्मिकत्वं अपश्यम्⁠—आकृतिः यां देवः अपोलो स्वप्ने केवलं क्लियोमेनेस्, एथेन्स्-नगरस्य पुत्राय, प्रकटितवान्ततः अहं लीजियायाः विशालनेत्रे अपश्यम्

नेत्रेभ्यः अस्माकं दूरस्थप्राचीने कोऽपि आदर्शः अस्तिएतत् अपि भवितुं अर्हति यत् मम प्रियायाः एतेषु नेत्रेषु एतत् गूढं आसीत् यत् लार्ड् वेरुलम् उल्लिखतिते, अहं विश्वसिमि, अस्माकं स्वस्य जातेः सामान्यनेत्रेभ्यः अधिकं विशालाः आसन्ते नूर्जहाद्-घाटीजनस्य मृगनेत्रेभ्यः अपि अधिकं पूर्णाः आसन्तथापि एतत् केवलं अन्तरालेषु⁠—तीव्रउत्तेजनस्य क्षणेषु⁠—एतत् विशेषता लीजियायां अल्पात् अधिकं दृश्यमाना अभवत्तादृशेषु क्षणेषु तस्याः सौन्दर्यम्⁠—मम उत्तेजितायां कल्पनायां एवं प्रतीतम्⁠—पृथिव्याः उपरि अथवा पृथक् स्थितानां प्राणिनां सौन्दर्यम्⁠—तुर्कस्य काल्पनिकहूरीणां सौन्दर्यम्नेत्रयोः वर्णः अत्यन्तं चमकदारः कृष्णः आसीत्, तेषु दूरं यावत् महतीः कृष्णाः पक्ष्माणि आसन्भ्रूः, आकृतौ किञ्चित् अनियमिताः, समानं वर्णं धारयन्ति। “विचित्रता,” तथापि, या अहं नेत्रयोः अपश्यम्, सा आकृतितः, वर्णातः, अथवा लक्षणानां चमकातः भिन्ना आसीत्, अन्ततः अभिव्यक्तिः इति उक्तव्यःआह, अर्थरहितः शब्दः! यस्य विशालं ध्वनिमात्रं पृष्ठतः अस्माभिः आध्यात्मिकस्य बहुभागस्य अज्ञानं आश्रयामःलीजियायाः नेत्रयोः अभिव्यक्तिः! कियन्तः दीर्घाः घटिकाः अहं तस्याः विषये चिन्तितवान्! कथं अहं ग्रीष्ममध्यरात्रिसम्पूर्णं तस्याः गहनतां ज्ञातुं प्रयत्नं करोमि! किम् आसीत्⁠—तत् किमपि गहनं डेमोक्रिटस्-कूपात्⁠—यत् मम प्रियायाः तारकायाः गभीरे स्थितम् आसीत्? किम् आसीत्? अहं तत् अन्वेष्टुं उत्कटेच्छया आविष्टः आसम्ते नेत्रे! ते विशालाः, ते दीप्तिमन्तः, ते दिव्याः तारकाः! ते मम कृते लीडायाः यमलतारकाः अभवन्, अहं तेषां परमः ज्योतिषी

मनोविज्ञानस्य अनेकेषु अगम्येषु विचित्रेषु विषयेषु नास्ति कश्चन बिन्दुः यः इतरत् रोमाञ्चकरः अस्ति यत्, मम मते, शिक्षालयेषु कदापि दृष्टम्, यत्, अस्माभिः दीर्घकालं विस्मृतं किमपि स्मरणाय प्रयत्नमानेषु, वयं स्वयं स्मरणस्य एव अन्तिमसीमायां भवामः, अन्ते स्मरणं कर्तुं शक्नुमःएवं , लिजीयायाः नेत्रयोः मम तीव्रं परीक्षणं कुर्वन्, कियत् बहुधा, तयोः भावस्य पूर्णज्ञानस्य समीपं गच्छन् अहं अनुभवामितत् समीपं गच्छन्तथापि मम भवतिएवं अन्ते पूर्णतया विलीनं भवति! (विचित्रम्, अहो सर्वेषां विचित्रतमं रहस्यम्!) अहं विश्वस्य सामान्येषु वस्तुषु अपि तस्य भावस्य सादृश्यस्य वृत्तं प्राप्नोमिअहं इदं कथयितुम् इच्छामि यत्, लिजीयायाः सौन्दर्यं मम आत्मनि प्रविष्टं, तत्र देवालये इव निवसन्तं, पश्चात्, भौतिकजगति अनेकेषां अस्तित्वेषु, अहं तादृशं भावं प्राप्नोमि यं सा सदैव मम हृदये जागरितं करोतितथापि, अहं तं भावं निरूपयितुं शक्नोमि, विश्लेषयितुं, नापि स्थिरं द्रष्टुंअहं तं पुनः पुनः कदाचित् द्रुतगत्या वर्धमानायाः लतायाः परीक्षणेपतङ्गस्य, शलभस्य, कोषस्य, प्रवहन्त्याः जलधारायाः चिन्तने अनुभवामिअहं तं समुद्रेउल्कापाते अनुभवामिअहं तं असामान्यवृद्धानां दृष्टिषु अनुभवामि आकाशे एकद्वौ तारकौ स्तः—(एकः विशेषतः, षष्ठमहत्त्वस्य तारकः, द्विगुणः परिवर्तनशीलः, लायरस्य महत्तारकस्य समीपे दृश्यते) यस्य दूरदर्शकपरीक्षणे अहं तस्य भावस्य ज्ञानं प्राप्नोमिअहं तं तन्त्रीवाद्येषु कैश्चित् ध्वनिभिः पूर्णः अस्मि, पुस्तकानां अंशैः अपि क्वचित्अनन्तेषु अन्येषु उदाहरणेषु, अहं स्मरामि यत्, जोसेफ् ग्लान्विल् इति पुस्तकस्य कस्मिंश्चित् अंशे, यः (केवलं तस्य विचित्रत्वात्कः वदेत्?) मां सदैव तेन भावेन प्रेरयति: “ इच्छा तत्र अस्ति, या म्रियतेकः इच्छायाः रहस्यानि, तस्याः बलेन जानाति? यतः ईश्वरः केवलं महती इच्छा अस्ति या स्वस्य तीव्रतया सर्वाणि प्रविशतिमनुष्यः स्वयं देवेभ्यः, मृत्यवे समर्पयति, केवलं स्वस्य दुर्बल इच्छायाः दुर्बलतया।”

वर्षाणां दीर्घता पश्चात् चिन्तनं मम कृते इमं अंशं आङ्ग्लनैतिकस्य लिजीयायाः चरित्रस्य अंशस्य मध्ये किञ्चित् दूरस्थं सम्बन्धं अनुसर्तुं साधयतिचिन्तने, क्रियायां, वचने वा तीव्रता, तस्यां, सम्भवतः, तस्याः महती इच्छायाः परिणामः, अथवा न्यूनातिन्यूनं सूचकः, या अस्माकं दीर्घसम्पर्के, तस्याः अस्तित्वस्य अन्यं अधिकं तात्कालिकं प्रमाणं दातुं असफला अभवत्याः सर्वाः स्त्रियः अहं जानामि, सा, बाह्यतः शान्ता, सदैव प्रशान्ता लिजीया, कठोरभावस्य उग्रगृध्राणां सर्वाधिकं उग्रा शिकारः आसीत् तादृशस्य भावस्य अहं कोऽपि मूल्यांकनं कर्तुं शक्नोमि, केवलं तयोः नेत्रयोः चमत्कारिकं विस्तारेण, ये मां एकस्मिन् एव समये तुष्टिं भयं प्रयच्छतःतस्याः अत्यल्पस्वरस्य सुमधुरं, स्वरपरिवर्तनं, स्पष्टता प्रशान्तता तस्याः उच्चारणप्रकारस्य विरोधेन द्विगुणितं प्रभावशालिनं उग्राणां शब्दानां उग्रं ऊर्जा

अहं लिजीयायाः विद्यायाः विषये उक्तवान्: सा अत्यधिका आसीत्यां अहं स्त्रियां कदापि ज्ञातवान्शास्त्रीयभाषासु सा अत्यन्तं निपुणा आसीत्, यावत् मम परिचयः यूरोपस्य आधुनिकभाषाणां विषये विस्तृतं, अहं तां कदापि दोषे ज्ञातवान्वस्तुतः प्रशंसितस्य कस्यचित् विषयस्य विषये, यतः केवलं अकादमीयस्य गर्वितस्य विद्यायाः अत्यन्तं गूढं, अहं कदापि लिजीयां दोषे प्राप्नोमि? कियत् विचित्रंकियत् रोमाञ्चकरं, मम पत्न्याः स्वभावस्य एषः एकः बिन्दुः, इदं दीर्घकालानन्तरं एव, मम ध्यानं प्रति स्वयं प्रबलितं करोति! अहं अवदं यत् तस्याः ज्ञानं तादृशं आसीत् यं अहं स्त्रियां कदापि ज्ञातवान्किन्तु कः पुरुषः यः सर्वाणि व्यापकाणि नैतिक, भौतिक, गणितीयविज्ञानस्य क्षेत्राणि अतिक्रम्य, सफलतया गतः? अहं तदा दृष्टवान् यत् अहं इदानीं स्पष्टं पश्यामि, यत् लिजीयायाः प्राप्तयः महतीः, आश्चर्यजनकाः आसन्; तथापि अहं तस्याः अनन्तं श्रेष्ठतां पर्याप्तं ज्ञातवान् यत् बालकवत् विश्वासेन, तस्याः मार्गदर्शनेन, अराजकस्य तत्त्वचिन्तनस्य जगति स्वयं समर्पयामि यत्र अहं अस्माकं विवाहस्य प्रारम्भिकवर्षेषु अत्यधिकं व्यस्तः आसम्कियता विजयेनकियता जीवन्तेन आनन्देनकियत् सर्वं यत् आशायां सूक्ष्मं, अहं अनुभवामि, यदा सा मम उपरि अध्ययनेषु न्यूनं अन्विष्टेषुन्यूनं ज्ञातेषु तत् सुखदं दृश्यं मन्दं मन्दं विस्तारयन्ती, यस्य दीर्घे, भव्ये, सर्वथा अननुभूते पथे, अहं अन्ते एकस्य ज्ञानस्य लक्ष्यं प्रति गच्छेयं यत् दिव्यं मूल्यवत् अस्ति यत् निषिद्धं भवति!

तर्हि कियत् तीव्रः दुःखः अभवत् यत्, कतिपयवर्षाणां पश्चात्, अहं मम सुस्थापितान् आशाः स्वयं पक्षं गृहीत्वा उड्डयन्तं दृष्टवान्! लिजीया विना अहं केवलं बालकः इव अन्धकारे स्पृशन् आसम्तस्याः उपस्थितिः, तस्याः पाठाः मात्रं, तत्त्वचिन्तनस्य अनेकानि रहस्यानि जीवन्तं प्रकाशयन्ति येषु वयं निमग्नाः आस्मःतस्याः नेत्रयोः दीप्तिमतः कान्तेः अभावे, अक्षराणि, दीप्तानि सुवर्णानि, शनैश्चरस्य सीसेः अपि नीरसतराणि अभवन् इदानीं ते नेत्रे येषु पृष्ठेषु अहं अध्ययनं करोमि तेषु कम्पि कम्पि प्रकाशन्तेलिजीया रुग्णा अभवत्उग्रनेत्रे अत्यधिकअत्यधिक दीप्त्या प्रज्वलन्ते; पाण्डुराः अङ्गुलयः समाधेः पारदर्शकमोमवर्णं प्राप्नुवन्ति; उन्नते ललाटे नीलाः शिराः कोमलभावस्य तरङ्गैः उग्रं उत्थाय निमज्जन्तिअहं दृष्टवान् यत् सा मरिष्यति अहं आत्मना उग्रेण अजरैलेन सह निराशं युद्धं करोमि मम आश्चर्याय, उग्रपत्न्याः संघर्षाः मम स्वस्य अपि अधिकं ऊर्जावन्तः आसन्तस्याः कठोरस्वभावे बहु किमपि आसीत् यत् मां प्रति विश्वासं जनयति यत्, तस्याः कृते, मृत्युः भयानकं भविष्यति; किन्तु तथा अभवत्शब्दाः तस्याः प्रतिरोधस्य उग्रतायाः यथार्थं भावं व्यक्तुं असमर्थाः सन्ति यया सा छायया सह युद्धं करोतिअहं दुःखेन करुणदृश्ये करुणां करोमिअहं सान्त्वयितुम् इच्छामिअहं युक्तिं कर्तुम् इच्छामि; किन्तु, तस्याः जीवनस्य उग्र इच्छायाः तीव्रतायांजीवनस्यकेवलं जीवनस्यसान्त्वना युक्तिः परमं मूर्खता आसीत्तथापि अन्तिमक्षणपर्यन्तं, तस्याः उग्रात्मनः अत्यन्तं स्पन्दनशीलेषु विक्षेपेषु, तस्याः व्यवहारस्य बाह्यं प्रशान्तता कम्पिता अभवत्तस्याः स्वरः अधिकं कोमलःअधिकं नीचःअभवत्; तथापि अहं शान्तं उच्चारितानां शब्दानां उग्रं अर्थं विस्तारयितुं इच्छामिमम मस्तिष्कं भ्रमति यदा अहं श्रुत्वा, मोहितः, अमरतायाः अधिकं मधुरं स्वरंअनुमानानि आकांक्षाः यानि मर्त्यः कदापि ज्ञातवान्

यत् सा मां प्रेम करोति इति अहं संदेहः कर्तुम् इच्छामि; अहं सहजं ज्ञातुं शक्नोमि यत्, तादृशस्य हृदये, प्रेम सामान्यः भावः भविष्यतिकिन्तु मृत्यौ एव अहं तस्याः स्नेहस्य बलं पूर्णतया अनुभवम्दीर्घकालं, मम हस्तं धारयन्ती, सा मम समक्षे हृदयस्य अतिप्रवाहं निर्गच्छति यस्य अत्यधिकं उत्कटं भक्तिः आराधनायाः समानं आसीत्कथं अहं तादृशैः स्वीकारैः इतोऽधिकं आशीर्वादितः अस्मि?—कथं अहं तादृशैः शापितः अस्मि यत् मम प्रियायाः तेषां करणस्य समये तस्याः निष्कासनं भवति? किन्तु अस्य विषयस्य विषये अहं विस्तारयितुं शक्नोमिअहं केवलं वदामि यत्, लिजीयायाः स्त्रीत्वात् अधिकं प्रेमे परित्यागे, हा! सर्वं अयोग्यं, सर्वं अयोग्यतया प्रदत्तं, अहं अन्ते तस्याः इच्छायाः सिद्धान्तं पहचानामि यत् इतोऽधिकं उग्रेण इच्छया जीवनस्य कृते इच्छा यत् इदानीं इतोऽधिकं द्रुतं पलायतेएषः उग्रः इच्छाएषः जीवनस्य इच्छायाः उत्कटः वेगःकेवलं जीवनस्ययत् अहं वर्णयितुं शक्नोमिकोऽपि उच्चारणं यत् व्यक्तुं समर्थं अस्ति

रात्रेः मध्याह्नसमये यस्मिन् सा प्रस्थिता, मां आदेशेन, तस्याः पार्श्वे आह्वयन्ती, सा मां कतिपयान् श्लोकान् पुनः वक्तुं आदिशति ये स्वयं कतिपयदिनैः पूर्वं रचिताः आसन्अहं तस्याः आज्ञां पालितवान्ते एते आसन्:—

द्रष्टुं! एषा उत्सवरात्रिः
एकाकिनेषु उत्तरेषु वर्षेषु!
देवतासमूहः, पक्षयुक्तः, आभूषितः
आवरणेषु, च अश्रुभिः प्लावितः,
नाट्यगृहे उपविशति, द्रष्टुं
आशानां च भयानां नाटकं,
यावत् वाद्यवृन्दं अनियमितं
ग्रहाणां संगीतं श्वसति।

नटाः, देवस्य रूपे उच्चे,
मुर्मुरन्ति मन्दं च,
इतस्ततः च उड्डयन्ति;
केवलं पुत्तलिकाः ते, ये आगच्छन्ति गच्छन्ति च
विशालरूपाणां आज्ञया
ये दृश्यं इतस्ततः चालयन्ति,
कन्दरपक्षाभ्यां उड्डयन्ति
अदृश्यं दुःखम्!

सा विचित्रा नाटिका!⁠—अहो, निश्चितं
सा न विस्मरिष्यते!
तस्याः प्रेतस्य पुरतः सर्वदा,
समूहेन गृहीतं न,
वृत्ते सति यत् सर्वदा आगच्छति
तस्यैव स्थाने;
बहु उन्मादस्य अधिकं च पापस्य
भयानकं, नाटकस्य आत्मा!

किन्तु पश्य, नटानां समूहे,
एकं सर्पाकारं रूपं प्रविशति!
रक्तवर्णं यत् विलिखति
दृश्यस्य एकान्तात्!
विलिखति!⁠—विलिखति!⁠—मरणपीडाभिः
नटाः तस्य आहारं भवन्ति,
सुराः च रुदन्ति कीटदंष्ट्राभिः
मानवरक्ते आप्लुताभिः।

निर्गच्छन्ति⁠—निर्गच्छन्ति दीपाः⁠—सर्वे!
प्रत्येकं कम्पमानं रूपं च,
पटः, शवासनं,
आगच्छति वात्यायाः वेगेन⁠—
देवाः च, सर्वे विवर्णाः च,
उत्थाय, अनावृत्य, प्रतिजानन्ति
यत् नाटकं तु दुःखान्तं, “मानवः,”
तस्य नायकः च विजेता कृमिः।

हे देव!” अर्धं चीत्कृत्य लिजीया, पादौ उत्थाप्य बाहू उच्चैः प्रसार्य स्पन्दनगत्या, यथा अहं एतान् पङ्क्तीन् समाप्तवान्⁠—“हे देव! हे दिव्य पितः!⁠—किम् एतानि निश्चलानि एव भविष्यन्ति?⁠—किम् एषः विजेता एकवारं अपि पराजितः भविष्यति? किम् वयं त्वयि अंशाः स्मः? कः⁠—कः इच्छायाः बलस्य गुह्यानि जानाति? मानवः देवेभ्यः समर्पयति, न मृत्यवे अपि सम्यक्, केवलं स्वस्य दुर्बलायाः इच्छायाः दौर्बल्येन।”

अथ , यथा भावनाभिः क्लान्ता, सा श्वेतबाहू पातयित्वा, मृत्युशय्यां प्रति गम्भीरं प्रत्यागच्छत्यथा सा अन्तिमान् निःश्वासान् निःससार, तेषु मिश्रितं तस्याः ओष्ठयोः मन्दं मर्मरं आगच्छत्अहं तान् मम कर्णं नमयित्वा पुनः ग्लान्विलस्य ग्रन्थस्य अन्तिमान् शब्दान् अवगच्छम्⁠—“मानवः देवेभ्यः न समर्पयति, न मृत्यवे अपि सम्यक्, केवलं स्वस्य दुर्बलायाः इच्छायाः दौर्बल्येन।

सा मृता: अहं शोकेन धूलिं प्रति पिष्टः, राइननद्याः तिमिरे क्षयमाणे नगरे मम निवासस्य एकान्तं वैराग्यं सोढुं शक्तवान्मम लोकस्य यत् धनं इति उच्यते तस्य अभावः आसीत्लिजीया मम कृते बहु, अत्यधिकं आनयत्, यत् सामान्यतः मर्त्यानां भाग्ये पततिअतः कतिपयमासानां श्रान्तस्य निरुद्देश्यस्य भ्रमणस्य अनन्तरं, अहं एकां मठं क्रीत्वा, किञ्चित् संस्कारं कृतवान्, यत् नाम करिष्यामि, सुन्दरायाः इङ्ग्ल्याण्डस्य एकस्याम् अत्यन्तं निर्जनायां प्रदेशेभवनस्य गम्भीरं नीरसं वैभवं, प्रदेशस्य प्रायः क्रूरं रूपं, उभयोः संबद्धाः बहवः मलिनाः कालसिद्धाः स्मृतयः, मम पूर्णपरित्यागस्य भावनाभिः सह बहु साम्यं आसीत्, यत् मां तस्य देशस्य दूरस्य असामाजिकस्य प्रदेशं प्रति प्रेरितवत्किन्तु यद्यपि बाह्यं मठं, तस्य सर्वत्र हरितं क्षयं लम्बमानं, अल्पं परिवर्तनं एव प्राप्नोत्, अहं बालकस्य दुराग्रहेण, तथा शोकानां अल्पं निवारयितुं मन्दायाः आशायाः सह, राजकीयात् अधिकं वैभवं प्रदर्शयितुं प्रवृत्तःएतादृशेषु मूर्खतासु, बाल्ये अपि, मम रुचिः आसीत्, इदानीं ताः मम शोकस्य जरायां यथा प्रत्यागताःअहो, अहं अनुभवामि यत् कियत् उन्मादस्य आरम्भः अपि विचित्रेषु भव्येषु आवरणेषु, मिस्रस्य गम्भीरेषु शिल्पेषु, वन्येषु कोणेषु आसनेषु, सुवर्णरोमकेषु कार्पेटेषु बेड्लमस्य आकृतिषु दृष्टुं शक्यते! अहं अफीमस्य बन्धनेषु बद्धः दासः अभवम्, मम श्रमाः आदेशाः मम स्वप्नेभ्यः वर्णं प्राप्नुवन्किन्तु एताः असंगताः विवरणानि विस्तरेण वर्णयितुं शक्नोमिमम कथां केवलं तस्याः एकस्याः कक्षायाः विषये कथयामि, सर्वदा शापितायाः, यत्र मानसिकविचलनस्य क्षणे, अहं वेद्याः पुरतः मम वधूं⁠—अविस्मरणीयायाः लिजीयायाः उत्तराधिकारिणीं⁠—सुन्दरकेशां नीलनेत्रां लेडी रोवेना ट्रेवेनियनं, ट्रेमेनस्य, आनीतवान्

तस्याः वैवाहिककक्षायाः वास्तुकलायाः अलंकरणस्य कोऽपि अंशः अस्ति यः इदानीं मम पुरतः स्पष्टं दृश्यतेकुत्र आसन् वध्वाः अहंकारिणः कुटुम्बस्य आत्मानः, यदा, सुवर्णस्य पिपासया, ते एकां कन्यां प्रियां पुत्रीं एतादृशं अलंकृतं कक्षं प्रति प्रवेशं दातुं अनुमतवन्तः? अहं उक्तवान् यत् अहं कक्षस्य विवरणानि सूक्ष्मं स्मरामि⁠—किन्तु अहं गम्भीरविषयेषु दुःखेन विस्मरामि⁠—अत्र कोऽपि व्यवस्था, कोऽपि संरक्षणं, विचित्रे प्रदर्शने, स्मृतिं धारयितुं आसीत्कक्षः किलानुमठस्य उच्चे शिखरे आसीत्, पञ्चकोणाकारः आसीत्, विशालः आसीत्पञ्चकोणस्य सम्पूर्णं दक्षिणं मुखं एकं वातायनं आसीत्⁠—वेनिसनगरस्य एकं विशालं अखण्डं काचं⁠—एकं पट्टं, सीसकवर्णं , यत् सूर्यस्य चन्द्रस्य किरणाः, तत् प्रति गच्छन्तः, अन्तः वस्तुषु भयानकं दीप्तिं पातयन्तिएतस्य विशालस्य वातायनस्य उच्चभागे, एकस्य जीर्णस्य लतायाः जालकं विस्तृतं आसीत्, यत् शिखरस्य भारीभूतं भित्तिं आरोहति स्मछादनं, गम्भीरदृश्यं तालवृक्षस्य, अत्यधिकं उच्चं आसीत्, गुम्बजाकारं , अर्धगोथिकस्य अर्धड्रुइडिकस्य योजनायाः विचित्रेषु चित्रेषु अत्यन्तं विस्तृतं आसीत्एतस्य मलिनस्य गुम्बजस्य अत्यन्तं मध्यभागात्, एकस्य सुवर्णस्य दीर्घसङ्कलनायाः शृङ्खलया, एकं विशालं धूपपात्रं तस्यैव धातोः, सारासेनिकं आकृतौ, निर्मितं आसीत्, यस्य बहवः छिद्राः एवं निर्मिताः आसन् यत् तेषु सर्पस्य जीवनशक्त्या युक्ताः इव, विविधवर्णानां अग्नीनां अनवरतं अनुक्रमः विलिखति स्म

कतिचन पूर्वीयाकृतयः आसनाः सुवर्णदीपाधाराः विविधस्थानेषु आसन्⁠—तत्र शय्या अपि आसीत्⁠—वैवाहिकशय्या⁠—भारतीयप्रतिरूपा, नीचा, घनकृष्णवृक्षस्य शिल्पिता, शवासनं छादनं उपरिकक्षस्य प्रत्येकं कोणे एकं विशालं कृष्णग्रेनाइटस्य शवपेटिका उभयतः आसीत्, लक्सोरस्य सम्मुखं राज्ञां समाधिभ्यः, येषां जीर्णाः ढक्कानियाः स्मृतिपूर्णाः शिल्पाभिः पूर्णाः आसन्किन्तु कक्षस्य आवरणेषु, अहो! सर्वेषां विचित्राणां प्रधानं आसीत्उच्चाः भित्तयः, अत्यधिकं उच्चाः⁠—असमानुपातिकाः अपि⁠—शिखरात् पादपर्यन्तं, विशालेषु सङ्कोचेषु, गुरुभारदृश्यं पटचित्रं आसीत्⁠—पटचित्रं यत् पृथिव्यां कार्पेटरूपेण, आसनानां कृष्णवृक्षशय्यायाः आवरणरूपेण, शय्यायाः छादनरूपेण , वातायनस्य आंशिकं छायां कुर्वतां पटानां भव्येषु वलितेषु आसीत्सुवर्णस्य समृद्धतमं वस्त्रं सामग्री आसीत्तत् सर्वत्र अनियमितान्तरालेषु अरबेस्क-आकृतिभिः चित्रितम् आसीत्, याः पादपरिमाणेन व्यासेन विस्तृताः, वस्त्रे जेटी-कृष्णवर्णस्य नमूनैः निर्मिताःकिन्तु एताः आकृतयः अरबेस्कस्य सत्यं स्वरूपं केवलं एकदृष्टिकोणात् दृष्ट्वा गृह्णन्ति स्मअधुना सामान्येन युक्त्या, नूनं प्राचीनकालस्य दूरस्थकालस्य अपि अनुसरणीयेन, ताः दृश्यरूपेण परिवर्तनशीलाः कृताःकक्षं प्रविशतः कस्यचित्, ताः सरलाः विकृतयः इव प्रतीयन्ते स्म; किन्तु अग्रे गच्छतः, एतत् दृश्यं क्रमेण अपगच्छति स्म; चरणैः चरणैः, यावत् अतिथिः कक्षे स्वस्थानं परिवर्तयति स्म, तावत् सः स्वयं र्मन्-अंधविश्वासस्य, अथवा भिक्षोः अपराधपूर्णनिद्रायाः उत्पन्नानां भयानकानां रूपाणां अनन्तपरम्परया परिवृतः इति पश्यति स्मपर्दानां पृष्ठतः प्रबलस्य सततवायुप्रवाहस्य कृत्रिमप्रवेशेन फैन्टस्मागोरिकप्रभावः अत्यधिकं वर्धितः आसीत्⁠—सर्वस्य भयानकं अशान्तं जीवनं दत्त्वा

एतादृशेषु सभागृहेषु⁠—एतादृशे वधूकक्षे⁠—अहं त्रेमेनायाः सह, अस्माकं विवाहस्य प्रथममासस्य अपवित्राणि घटिकानि व्यतीतवान्⁠—तानि अल्पचिन्तया व्यतीतवान्यत् मम पत्नी मम स्वभावस्य उग्रचापल्यं भीता आसीत्⁠—यत् सा मां परिहरति स्म प्रेम अल्पं करोति स्म⁠—तत् अहं अनुभवितुं शक्तवान्; परं तत् मम सुखाय एव आसीत्अहं तां घृणया घृणां करोमि स्म या असुरस्य अधिका आसीत् तु मनुष्यस्यमम स्मृतिः (हा, कियत् पश्चात्तापेन!) लिजीयां प्रति प्रत्यागच्छत्, प्रियां, पूज्यां, सुन्दरीं, समाधिस्थांअहं तस्याः पवित्रतायाः, तस्याः ज्ञानस्य, तस्याः उच्चस्य, तस्याः दिव्यस्य स्वभावस्य, तस्याः उत्कटस्य, तस्याः आराधनापूर्णस्य प्रेमस्य स्मृतिषु आनन्दितवान्अथ, मम आत्मा पूर्णतया स्वतन्त्रतया तस्याः अग्नेः अपेक्षया अधिकैः अग्निभिः दहति स्ममम अफीमस्वप्नानां उत्तेजने (यतः अहं नियमितरूपेण मादकद्रव्यस्य बन्धनेषु बद्धः आसम्) अहं रात्रौ मौने दिवसस्य गह्वरेषु आश्रयेषु तस्याः नाम उच्चैः आह्वयामि स्म, यथा, मम उन्मत्तस्य उत्कण्ठायाः, गम्भीरस्य प्रेमस्य, मम विरहस्य दाहस्य उत्कटतया, अहं तां त्यक्तवतीं मार्गं प्रति पुनः आनयितुं शक्तवान् स्याम्⁠—हा, किं तत् शाश्वतं स्यात्?⁠—पृथिव्याम्

विवाहस्य द्वितीयमासस्य आरम्भे, रोवेना सहसा व्याधिना आक्रान्ता, यस्याः आरोग्यं मन्दं आसीत्या ज्वरः तां दहति स्म सः तस्याः रात्रीं अशान्तां करोति स्म; तस्याः अर्धनिद्रायाः अवस्थायां सा ध्वनिषु, चलनेषु , गोपुरस्य कक्षे , येषां मूलं नास्ति इति मया निश्चितं, यत् तस्याः कल्पनायाः विकारः, अथवा कक्षस्य स्वयं प्रेतविद्यायाः प्रभावः एव आसीत्सा अन्ततः आरोग्यं प्राप्तवती⁠—अन्ते, स्वस्थापरं अल्पकालः एव व्यतीतः, यावत् द्वितीयं अधिक उग्रं विकारः तां पुनः दुःखशय्यायां निपातितवान्; अस्य आक्रमणात् तस्याः शरीरं, सर्वदा दुर्बलं, कदापि पूर्णतया आरोग्यं प्राप्तवत्अस्य काले अनन्तरं तस्याः व्याधयः भयानकाः आसन्, भयानकाः पुनरावृत्तयः, तस्याः वैद्यानां ज्ञानं महत् प्रयासं अवज्ञाययेन कालव्याधिना एवं, प्रत्यक्षतया, तस्याः शरीरसंरचनायां दृढं आश्रयः प्राप्तः यत् मानवसाधनैः उन्मूलितुं शक्यते, तस्याः स्वभावस्य स्नायुचापल्यस्य चिडचिडाहटस्य वृद्धिं अहं अनुभवितुं शक्तवान्, त्रासस्य लघुकारणैः उत्तेजनायाः वृद्धिं सा पुनः, अधिकं नियमितरूपेण , ध्वनेः⁠—लघुध्वनेः⁠—चित्रपटेषु असामान्यचलनेषु , येषां सा पूर्वं उल्लेखं कृतवती आसीत्, उल्लेखं कृतवती

एकां रात्रिं, सितम्बरमासस्य अन्ते, सा एतत् दुःखदं विषयं मम ध्याने अधिकं सामान्यात् अधिकं जोरदारं निवेदितवतीसा अशान्तनिद्रायाः प्रबोधनात् नूतनं प्रबुद्धा आसीत्, अहं अर्धचिन्तया, अर्धव्याकुलभयेन, तस्याः कृशस्य मुखस्य चेष्टाः पश्यन् आसम्अहं तस्याः कृष्णवर्णशय्यायाः पार्श्वे, भारतस्य एकस्मिन् आसने उपविष्टः आसम्सा अर्धोत्थिता, गम्भीरं मन्दं कण्ठस्वरेण, ध्वनिषु यान् सा तदा शृणोति स्म, परं यान् अहं शृणोमि स्म⁠—चलनेषु यान् सा तदा पश्यति स्म, परं यान् अहं पश्यामि स्म, उक्तवतीवायुः चित्रपटान् पृष्ठतः शीघ्रं प्रवहति स्म, अहं तां दर्शयितुं इच्छामि स्म (यत्, मया स्वीकर्तव्यं, अहं सर्वं विश्वसिमि स्म) यत् ते अल्पस्पष्टाः श्वासाः, भित्तौ चित्राणां अत्यन्तं मृदुः परिवर्तनाः, तस्याः वायोः सामान्यप्रवाहस्य स्वाभाविकाः परिणामाः एव आसन्परं मुखे मृत्युपाण्डुः विस्तृतः, मम प्रयासाः यत् तां पुनः आश्वासयितुं निष्फलाः भविष्यन्ति इति मम प्रति प्रमाणितवान्सा मूर्च्छिता प्रतीयते स्म, सेवकाः आसन्अहं स्मरामि स्म यत् एकं मद्यपात्रं स्थापितं आसीत् यत् तस्याः वैद्यैः आदिष्टं आसीत्, अहं तत् प्राप्तुं कक्षं अतिक्रम्य गतवान्परं, यदा अहं धूपपात्रस्य प्रकाशस्य अधः पदं न्यधाम्, द्वे आश्चर्यजनके परिस्थिती मम ध्यानं आकृष्टवत्यौअहं अनुभवितवान् यत् किञ्चित् स्पर्शनीयं परं अदृश्यं वस्तु मम शरीरस्य पार्श्वे लघुतया गतवत्; अहं पश्यामि स्म यत् धूपपात्रस्य प्रकाशस्य मध्ये, सुवर्णकालीनायां, एकः छाया⁠—एकः मन्दः, अनिश्चितः छाया दिव्यरूपः⁠—यः छायायाः छायायाः कल्पितः स्यात्परं अहं अफीमस्य अत्यधिकमात्रायाः उत्तेजनया उन्मत्तः आसम्, एतानि वस्तूनि अल्पं मनसि न्यधाम्, रोवेनायै उक्तवान्मद्यं प्राप्य, अहं कक्षं पुनः अतिक्रम्य, एकं पात्रं पूरयित्वा, मूर्च्छितायाः स्त्रियाः ओष्ठेषु धृतवान्सा अधुना अर्धं आरोग्यं प्राप्तवती आसीत्, पात्रं स्वयं गृहीतवती, अहं मम समीपे एकस्मिन् आसने उपविष्टः, मम दृष्टिः तस्याः शरीरे निबद्धा आसीत्तदा अहं स्पष्टतया अनुभवितवान् यत् कालीनायां, शय्यायाः समीपे, एकः मृदुः पदनादः आसीत्; द्वितीये काले, यदा रोवेना मद्यं ओष्ठेषु उन्नेतुं प्रयत्नं करोति स्म, अहं पश्यामि स्म, अथवा स्वप्नं पश्यामि स्म, यत् पात्रे, यथा कक्षस्य वातावरणे कस्यचित् अदृश्यस्रोतसः, त्रीणि चतुरः वा महाकान्तिमन्तः रक्तवर्णस्य द्रवस्य बिन्दवः पतिताःयदि एतत् अहं पश्यामि स्म⁠— तु रोवेनासा मद्यं निर्विचारं निगीर्णवती, अहं तस्याः प्रति एकस्य परिस्थितेः उल्लेखं कृतवान्, यत् अन्ततः, मया मन्यते स्म, यत् तत् केवलं ज्वलन्त्याः कल्पनायाः सुझावः आसीत्, यः स्त्रियाः त्रासेण, अफीमेन, समयेन रोगग्रस्तः सक्रियः आसीत्

परं अहं स्वस्य बोधात् तत् गोपयितुं शक्तवान् यत्, रक्तबिन्दूनां पतनस्य तत्कालं अनन्तरं, मम पत्न्याः व्याधौ द्रुतं दुर्गतिः अभवत्; येन, तृतीयायां रात्रौ, तस्याः सेवकाः तां समाध्यर्थं प्रस्तुतवन्तः, चतुर्थ्यां , अहं एकाकी, तस्याः आच्छादितशरीरेण सह, तस्मिन् विचित्रे कक्षे उपविष्टः आसम् यत् तां मम वधूरूपेण स्वीकृतवत्उन्मत्तदृष्टयः, अफीमजनिताः, छायावत्, मम समक्षं चलन्ति स्मअहं अस्थिरनेत्रेण कक्षस्य कोणेषु स्थितानि समाधिपात्राणि, चित्रपटेषु विविधरूपाणि, उपरि धूपपात्रे विविधवर्णानां अग्नीनां वक्रचेष्टाः पश्यन् आसम्मम दृष्टिः तदा पतिता, यदा अहं पूर्वरात्रेः परिस्थितिं स्मरामि स्म, धूपपात्रस्य प्रकाशस्य अधः स्थानं यत्र अहं छायायाः मन्दाः चिह्नानि दृष्टवान् आसम्परं तत्र, तत् आसीत्; अधिकं स्वतन्त्रतया श्वसन्, अहं शय्यायां स्थितं पाण्डुरं कठिनं शरीरं प्रति मम दृष्टिं न्यधाम्तदा मम उपरि लिजीयायाः सहस्रस्मृतयः प्रवहन्ति स्म⁠—तदा मम हृदये, प्रवाहस्य उग्रवेगेन, सम्पूर्णं तत् अवर्णनीयं दुःखं प्रत्यागतं यत् अहं तस्याः एवं आच्छादितायाः प्रति पश्यामि स्मरात्रिः अवसन्ना अभवत्; अद्यापि, एकस्यैव परमप्रियायाः कटुचिन्तानां पूर्णहृदयेन, अहं रोवेनायाः शरीरे दृष्टिं निबध्य स्थितवान्

मध्यरात्रिः स्यात्, कदाचित् पूर्वं, कदाचित् परं, यतः समयं गणितवान्, यदा एकः निःशब्दः, मृदुः, सुस्पष्टः, मां मम चिन्तनात् चकितवान्अहं अनुभवम् कृतवान् यत् सः शब्दः एबोनीशयनात्⁠—मृत्युशयनात् आगतःअहं अतिभयेन श्रुतवान्⁠—किन्तु शब्दस्य पुनरावृत्तिः अभवत्अहं शवस्य किञ्चित् चलनं द्रष्टुं दृष्टिं तनयामि⁠—किन्तु किञ्चित् अपि स्पष्टं दृष्टम्तथापि अहं विमोहितःअहं श्रुतवान् शब्दम्, यद्यपि मन्दम्, मम आत्मा जागरितःअहं दृढं स्थिरं शरीरे ध्यानं निरन्तरं दत्तवान्बहवः मिनटाः अतीताः यावत् किञ्चित् घटनां प्रकाशयितुम्अन्ते स्पष्टम् अभवत् यत् लघुः, अत्यन्तं दुर्बलः, मुश्चिकित्सनीयः वर्णः गण्डयोः, नेत्रपुटस्य सूक्ष्मनाडीषु उदितःअवर्णनीयभयेन, यस्य मर्त्यभाषायां पर्याप्तं ऊर्जस्वी अभिव्यक्तिः नास्ति, अहं मम हृदयं स्पन्दनं विरमितं, मम अङ्गानि स्थिराणि अभवन्तथापि कर्तव्यबोधः अन्ते मम आत्मसंयमं पुनःस्थापितवान्अहं शङ्कितुं शक्नोमि यत् अस्माभिः आवेगेन सज्जता कृता⁠—यत् रोवेना जीवतितत्कालं प्रयत्नः कर्तव्यः आसीत्; किन्तु गोपुरं सेवकानां निवासात् पृथक् आसीत्⁠—कोऽपि आह्वाने नासीत्⁠—अहं तान् साहाय्यार्थं आह्वातुं शक्नोमि स्म यावत् अहं कक्षं त्यक्त्वा बहून् मिनटान् गच्छामि⁠—तत् अहं कर्तुं शक्तवान्अतः अहं एकाकी आत्मानं प्रयत्ने संघर्षं कृतवान् यत् आत्मा पुनः आगच्छेत्अल्पकाले एव निश्चितम् अभवत् यत् पुनः पतनम् अभवत्; वर्णः नेत्रपुटात् गण्डयोः अदृश्यः अभवत्, मार्मरात् अपि अधिकः श्वेतः अभवत्; ओष्ठौ द्विगुणं शुष्कौ संकुचितौ मृत्योः भीषणभावं प्राप्तौ; घृणास्पदः आर्द्रता शीतलता शरीरस्य सतहं शीघ्रं व्याप्तवती; सर्वे सामान्याः कठोराः रोगाः तत्क्षणम् उपस्थिताःअहं सशङ्कं शयनात् पतितवान् यतः अहं एतावत् चकितः जागरितः, पुनः लिजीयायाः उग्रजागरूकस्वप्नान् अनुभवितुम् आरब्धवान्

एवं एकः घण्टः व्यतीतः, यदा (किम् एतत् सम्भवम्?) अहं द्वितीयं कदाचित् शय्याप्रदेशात् किञ्चित् अस्पष्टं शब्दं ज्ञातवान्अहं श्रुतवान्⁠—भयस्य पराकाष्ठायाम्शब्दः पुनः आगच्छत्⁠—सः निःश्वासः आसीत्शवं प्रति धावन्, अहं दृष्टवान्⁠—स्पष्टं दृष्टवान्⁠—ओष्ठयोः कम्पनम्एकस्य मिनटस्य अनन्तरं ते शिथिलाः अभवन्, मुक्ताफलस्य दन्तानां उज्ज्वलरेखां प्रकटयन्तःआश्चर्यम् इदानीं मम हृदये गाढभयेन सह संघर्षं कृतवत्, यत् अद्यावधि तत्रैव राजते स्मअहम् अनुभवम् यत् मम दृष्टिः मन्दा अभवत्, मम बुद्धिः भ्रमति स्म; चेष्टायाः प्रति स्वयं प्रेरयितुं केवलं प्रबलप्रयासेन एव अहं सफलः अभवम्, यत् कर्तव्यं पुनः एकवारं सूचितवत्इदानीं ललाटे गण्डे कण्ठे आंशिकं तेजः आसीत्; सम्पूर्णशरीरे स्पष्टं उष्णता व्याप्ता आसीत्; हृदये अपि लघुः स्पन्दनम् आसीत्भार्या जीवति आसीत्; अहं पुनर्जीवनस्य कार्ये द्विगुणेन उत्साहेन प्रवृत्तः अभवम्अहं शङ्खौ करौ मर्दितवान् स्नापितवान् , प्रत्येकं प्रयासं कृतवान्, यत् अनुभवः, चिकित्साशास्त्रस्य अल्पाधिकपठनं सूचयेत्किन्तु व्यर्थम्सहसा, वर्णः अपगच्छत्, स्पन्दनं निवृत्तम्, ओष्ठौ मृतस्य भावं पुनः गृहीतवन्तौ, तत्क्षणात् एव, सम्पूर्णं शरीरं हिमशैत्यं, नीलवर्णं, तीव्रं कठिनत्वं, निम्नं आकारं, सर्वाणि घृणितविशेषतानि गृहीतवत्, यत् बहुभिः दिनैः समाधेः निवासी आसीत्

अहं पुनः लिजीयायाः दृष्टान्तेषु निमग्नः अभवम्⁠—पुनः , (किम् आश्चर्यं यत् अहं लिखन् कम्पे?) पुनः एबोनीशय्यायाः प्रदेशात् निम्नः रुदनशब्दः मम कर्णौ प्राप्तवान्किन्तु किमर्थं अहं तस्याः रात्रेः अवर्णनीयानां भयानकानां विवरणं विस्तरेण वर्णयामि? किमर्थं अहं विरमामि यत् कथयामि, यावत् धूसरप्रभातस्य समयस्य समीपं, एतत् भयानकं पुनर्जीवनस्य नाटकं पुनः पुनः पुनरावृत्तम्; यत् प्रत्येकं भयानकं पतनं केवलं कठोरतरे अपरिवर्तनीये मरणे एव अभवत्; यत् प्रत्येकं वेदना अदृश्यशत्रुणा सह संघर्षस्य रूपं धृतवती; यत् प्रत्येकं संघर्षस्य अनन्तरं शवस्य व्यक्तिगतरूपे किमपि विक्षिप्तं परिवर्तनम् अभवत् इति अहं जानामि? अहं निष्कर्षं प्रति शीघ्रं गच्छामि

भयानकायाः रात्रेः बहुभागः व्यतीतः आसीत्, या मृता आसीत्, सा पुनः चलितवती⁠—इदानीं पूर्वापेक्षया अधिकं स्फूर्त्या, यद्यपि पूर्णनिराशायाः अत्यन्तं भयानकात् विघटनात् प्रबोधिताअहं बहुकालं यावत् संघर्षं कर्तुं वा चलितुं वा निवृत्तः आसम्, ओटोमन् उपरि कठोरतया उपविष्टः अवशिष्टः, प्रबलभावानां आवर्तस्य असहायः शिकारः, येषु गाढभयं कदाचित् अल्पतमं भयानकं, अल्पतमं भक्षकं आसीत्शवः, अहं पुनः वदामि, चलितवान्, इदानीं पूर्वापेक्षया अधिकं स्फूर्त्याजीवनस्य वर्णाः असामान्यशक्त्या मुखमण्डले उत्थिताः⁠—अङ्गानि शिथिलानि अभवन्⁠—यावत् पक्ष्मणी अद्यापि गुरुतया संयुक्ते आस्ताम्, यावत् समाधेः पट्टिकाः पर्दाश्च शवस्य चरित्रं प्रदर्शयन्ति स्म, अहं स्वप्नं दृष्टवान् यत् रोवेना निश्चयेन मृत्योः बन्धनानि पूर्णतया अपाकृतवतीकिन्तु यदि एषः विचारः तदा अपि पूर्णतया स्वीकृतः आसीत्, अहं अद्यापि निश्चयेन शङ्कितवान्, यदा, शय्यातः उत्थाय, दुर्बलैः पदैः, निमीलितनेत्रैः, स्वप्ने विमूढस्य भावेन, आवृतं तत् साहसेन स्पष्टं कक्षस्य मध्ये प्रविष्टम्

अहं कम्पितवान्⁠—अहं चलितवान्⁠—यत् वायुः, कदः, आकृतिः सम्बद्धानां अवर्णनीयानां कल्पनानां समूहः मम मस्तिष्कं शीघ्रं प्रवहन्, मां स्तम्भितवान्⁠—मां शिलारूपेण शीतलितवान्अहं चलितवान्⁠—किन्तु प्रेताकृतिं दृष्टवान्मम विचारेषु उन्मत्तः अव्यवस्था आसीत्⁠—अशान्तः कोलाहलःकिम् एतत् निश्चयेन जीवन्ती रोवेना आसीत् या माम् अभिमुखी अभवत्? किम् एतत् निश्चयेन रोवेना एव आसीत्⁠—सुन्दरकेशा, नीलनेत्रा लेडी रोवेना ट्रेवेनियन् ट्रेमेन्? किमर्थं, किमर्थं अहं शङ्केत? पट्टिका मुखं परितः गुरुतया आसीत्⁠—किन्तु तत् ट्रेमेन्-भार्यायाः श्वासयुक्तस्य मुखस्य भवेत्? गण्डौ⁠—तत्र जीवनस्य मध्याह्ने इव गुलाबाः आसन्⁠—आम्, एतौ निश्चयेन ट्रेमेन्-भार्यायाः सुन्दरगण्डौ भवेताम् चिबुकं, स्वास्थ्ये इव तस्याः गर्तिकाभिः, किम् तत् तस्याः भवेत्?⁠—किन्तु किम् सा स्वरोगात् अनन्तरं दीर्घतरा अभवत्? का अवर्णनीया उन्मादः माम् एतस्य विचारेण गृहीतवान्? एकः उछालः, अहं तस्याः पादौ प्राप्तवान्! मम स्पर्शात् संकोचिता, सा स्वशिरसः भयानकान् शववस्त्रान् मुक्तान् त्यक्तवती, यैः तत् बद्धम् आसीत्, कक्षस्य प्रवहन्त्या वातावरणे दीर्घाः विस्तृताः केशराशयः प्रवहिताः; तत् मध्यरात्रेः काकपक्षाभ्यां अपि कृष्णतरम् आसीत्! इदानीं मम सम्मुखे स्थितायाः आकृतेः नेत्रे मन्दं उन्मीलिते। “अत्र तु, निश्चयेन,” अहं उच्चैः चीत्कृतवान्, “अहं कदापि⁠—अहं कदापि भ्रमितुं शक्नोमि⁠—एतौ पूर्णे, कृष्णे, उन्मत्ते नेत्रे⁠—मम विलुप्तप्रेम्णः⁠—लेड्याः⁠—लेडी लिजीयायाः।”


Standard EbooksCC0/PD. No rights reserved