॥ ॐ श्री गणपतये नमः ॥

. वाल्डेमारस्य प्रकरणे तथ्यानिकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

नूनं नाहं आश्चर्यं मन्ये यत् . वाल्डेमारस्य असाधारणं प्रकरणं विवादं जनयतियदि जनयति स्म तर्हि चमत्कारः भवेत्विशेषतः परिस्थितिषुसर्वेषां सम्बद्धानां इच्छया, सार्वजनिकात् एतत् प्रकरणं गोपयितुं, अधुनातनं वा, यावत् अस्माकं अन्वेषणाय अधिकाः अवसराः प्राप्यन्तेअस्माकं प्रयत्नैः एतत् साधयितुंविकृतं वा अतिशयोक्तिपूर्णं वृत्तान्तं समाजे प्रविष्टं, अनेकान् अप्रियान् मिथ्यावर्णनान् जनयति स्म, तथा स्वाभाविकरूपेण, अविश्वासस्य महतीं मात्राम्

इदानीं आवश्यकं जातं यत् अहं तथ्यानि प्रदद्याम्यावत् अहं तानि स्वयम् अवगच्छामितानि, संक्षेपेण, एतानि सन्ति:

अहं, गतत्रयवर्षेभ्यः, मेस्मेरिज्मस्य विषये पुनः पुनः आकृष्टः अस्मि; तथा, नवमासात् पूर्वं अकस्मात् मम मनसि आगतं यत् अद्यावधि कृतानां प्रयोगाणां श्रेण्यां एकः अत्यन्तं विचित्रः अतिशयः अवहेलनं अस्ति:—कोऽपि जनः अद्यावधि मरणावस्थायां मेस्मेराइज्डः जातःएतत् द्रष्टव्यम् आसीत्, प्रथमं, यदि एतस्यां अवस्थायां रोगिणि चुम्बकीयप्रभावस्य संवेदनशीलता अस्ति वा; द्वितीयं, यदि किमपि अस्ति, तर्हि एषा अवस्थया दुर्बलिता वा वर्धिता वा; तृतीयं, कियत्पर्यन्तं वा कियत्कालं यावत् मरणस्य आक्रमणाः प्रक्रियया निवारिताः भवेयुःअन्याः अपि बिन्दवः ज्ञातव्याः आसन्, परं एते मम कौतूहलं अत्यधिकं जनयन्ति स्मअन्तिमः विशेषतः, तस्य परिणामानां अत्यन्तं महत्त्वपूर्णत्वात्

एतानि विवरणानि परीक्षितुं येन केनापि विषयेन माम् अन्वेष्टुं, मम मित्रं, . एर्नेस्ट् वाल्डेमारं, प्रसिद्धंबिब्लियोथेका फोरेन्सिकाइति ग्रन्थस्य संकलकं, तथा (इस्साचर् मार्क्स् इति उपनामेन) वालेन्स्टीन तथा गार्गान्टुआ इति पोलिशानुवादस्य लेखकं चिन्तयितुं प्रेरितः. वाल्डेमारः, यः १८३९ तमे वर्षात् प्रधानतः हार्लेम्, NY इति स्थाने निवसति स्म, (अथवा आसीत्) तस्य शरीरस्य अत्यन्तं कृशत्वेन विशेषतः प्रख्यातः आसीत्तस्य निम्नाङ्गानि न् रैन्डोल्फ् इति व्यक्तेः अङ्गानि सदृशानि आसन्; तथा, तस्य श्मश्रूणां शुभ्रत्वेन अपि, यत् तस्य केशानां कृष्णत्वेन सह तीव्रं विरोधं करोति स्मअन्ततः, तस्य केशाः सामान्यतः विग् इति भ्रान्त्या गृह्यन्ते स्मतस्य स्वभावः स्पष्टतः स्नायुप्रधानः आसीत्, तथा तं मेस्मेरिकप्रयोगाय उत्तमं विषयं करोति स्मद्वित्रिषु अवसरेषु अहं तं सुखेन निद्रां प्रापयितुं शक्तवान् अस्मि, परं अन्येषु परिणामेषु निराशः अभवं यान् तस्य विशिष्टं शारीरिकसंरचनं स्वाभाविकरूपेण माम् आशंसितुं प्रेरितवती आसीत्तस्य इच्छा कदापि स्पष्टतः, वा पूर्णतः, मम नियन्त्रणे आसीत्, तथा दिव्यदृष्टिविषये, अहं तेन सह किमपि विश्वसनीयं साधयितुं शक्तवान् अस्मिअहं सर्वदा एतानि असफलताः तस्य स्वास्थ्यस्य विकृतावस्थायां आरोपयामि स्ममया तेन सह परिचयात् पूर्वं कियन्तः मासाः यावत् तस्य वैद्याः तं निश्चितं क्षयरोगेण पीडितं घोषितवन्तः आसन्सः प्रायः स्वस्य समीपस्थं मरणं शान्तेन मनसा वक्तुं प्रवृत्तः आसीत्, यत् निवारितुं वा खेदयितुं वा आवश्यकम् इति

यदा एताः विचाराः मया उल्लिखिताः प्रथमं मम मनसि आगताः, तदा नूनं स्वाभाविकम् आसीत् यत् अहं . वाल्डेमारं चिन्तयेयम्अहं तस्य स्थिरां दार्शनिकतां सुविदितां कृत्वा तस्मात् किमपि संशयं अपेक्षे; तथा अमेरिकायां तस्य कोऽपि बन्धुः आसीत् यः हस्तक्षेपं कर्तुं शक्नुयात्अहं तेन सह स्पष्टतया एतस्मिन् विषये संभाषितवान्; तथा, मम आश्चर्याय, तस्य रुचिः स्पष्टतः उत्तेजिता आसीत्अहं मम आश्चर्याय वदामि, यतः, यद्यपि सः सर्वदा स्वस्य शरीरं मम प्रयोगेभ्यः स्वतन्त्रतया दत्तवान् आसीत्, तथापि सः पूर्वं कदापि मम कृतानां कार्याणां सहानुभूतिं प्रदत्तवान् आसीत्तस्य रोगः एतादृशः आसीत् यत् तस्य मरणस्य समयस्य सन्दर्भे सूक्ष्मं गणनं कर्तुं शक्यते स्म; तथा अस्माकं मध्ये अन्ततः निर्णीतं यत् सः माम् आह्वयेत् यदा तस्य वैद्याः तस्य मरणस्य समयः इति घोषयन्ति ततः प्रायः चतुर्विंशतिघण्टाभ्यः पूर्वम्

अधुना सप्तमासात् अधिकः समयः यावत् अहं . वाल्डेमारात् स्वयम् एतां टिप्पणीं प्राप्तवान्:

मम प्रिय प⁠⸺⁠,

त्वं इदानीं आगच्छ⁠⸺ तथा एफ⁠⸺ इति मतैक्यं यत् अहं श्वः मध्यरात्रेः परं स्थातुं शक्नोमि; तथा अहं मन्ये यत् ते समयं सूक्ष्मतया अनुमितवन्तः

वाल्डेमारः

अहं एतां टिप्पणीं लिखितायाः अर्धघण्टायां अन्तः प्राप्तवान्, तथा पञ्चदशमिनटेषु अधिकेषु अहं मरणोन्मुखस्य मनुष्यस्य कक्षे आसम्अहं तं दशदिनेभ्यः दृष्टवान् आसम्, तथा अल्पेन अन्तरालेण तस्य या भीषणा परिवर्तना जाता तया अत्यन्तं भीतः अभवम्तस्य मुखं सीसस्य वर्णं धारयति स्म; नेत्रे पूर्णतः निर्जीवे आस्ताम्; तथा कृशता अत्यधिका आसीत् यत् त्वचा गण्डास्थिभ्यः भिन्ना आसीत्तस्य कफोत्सर्गः अत्यधिकः आसीत्नाडी स्पष्टतया अनुभूयते स्मसः तथापि, अत्यन्तं विचित्रेण प्रकारेण, स्वस्य मानसिकशक्तिं तथा किञ्चित् शारीरिकबलं धारयति स्मसः स्पष्टतया वदति स्मस्वतन्त्रतया किञ्चित् उपशमनौषधं गृह्णाति स्मतथा, यदा अहं कक्षं प्रविष्टवान्, तदा सः केटबुक् इति पुस्तिकायां स्मारकान् लिखन् आसीत्सः शय्यायां तक्कैः आधारितः आसीत्क्टरौ ⁠⸺ तथा एफ⁠⸺ इति उपस्थितौ आस्ताम्

वाल्डेमारस्य हस्तं दृढतया गृहीत्वा, अहं एतौ सज्जनौ पार्श्वे नीत्वा, तयोः रोगिणः अवस्थायाः सूक्ष्मं वृत्तान्तं प्राप्तवान्वामः फुफ्फुसः अष्टादशमासेभ्यः अर्धास्थिमयः वा उपास्थिमयः वा अवस्थायां आसीत्, तथा नूनं जीवनस्य सर्वेषां प्रयोजनानां निरर्थकः आसीत्दक्षिणः फुफ्फुसः, तस्य उर्ध्वभागे, अपि आंशिकरूपेण, यदि पूर्णतः, अस्थिमयः आसीत्, यदा निम्नभागः केवलं पूययुक्तानां क्षुद्राणां समूहः आसीत्, परस्परं मिलितानाम्अनेकाः विस्तृताः छिद्राः आसन्; तथा, एकस्मिन् बिन्दौ, पर्शुकैः सह स्थायी संलग्नता जाता आसीत्दक्षिणस्य खण्डे एतानि लक्षणानि तुलनात्मकरूपेण अर्वाचीनानि आसन्अस्थीकरणं अत्यन्तं द्रुतगत्या प्रवृत्तम् आसीत्; एकमासात् पूर्वं तस्य किमपि चिह्नं आसीत्, तथा संलग्नता केवलं त्रिदिनात् पूर्वं दृष्टा आसीत्क्षयरोगात् स्वतन्त्ररूपेण, रोगिणः महाधमन्याः धमनीविस्फारः इति संशयः आसीत्; परं एतस्मिन् बिन्दौ अस्थिमयलक्षणानि सूक्ष्मं निदानं कर्तुं अशक्यं कृतवन्तःउभयोः वैद्ययोः मतम् आसीत् यत् . वाल्डेमारः श्वः मध्यरात्रौ (रविवासरे) मरिष्यतितदा शनिवासरे सायं सप्तवादनसमयः आसीत्

रोगिणः शय्यापार्श्वं त्यक्त्वा स्वेन सह संभाषितुं गच्छन्तौ, क्टरौ ⁠⸺ तथा एफ⁠⸺ इति तं अन्तिमं विदायं दत्तवन्तौतयोः इच्छा आसीत् यत् पुनः आगच्छेयाताम्; परं मम अनुरोधेन, तौ रोगिणं श्वः रात्रौ दशवादने द्रष्टुं सहमतौ अभवताम्

तयोः गतयोः, अहं . वाल्डेमारेण सह स्वस्य समीपस्थं मरणं विषये स्पष्टतया संभाषितवान्, तथा विशेषतः प्रस्तावितं प्रयोगं विषयेसः अद्यापि स्वयं अत्यन्तं इच्छुकः तथा उत्सुकः अपि आसीत् यत् एतत् कृतं भवेत्, तथा माम् तत् तत्कालम् आरभ्यताम् इति आग्रहं कृतवान्एकः पुरुषः तथा एका स्त्री इति उपचारकौ उपस्थितौ आस्ताम्; परं अहं स्वयं सर्वथा स्वतन्त्रं मन्ये यत् एतादृशं कार्यं कुर्याम् यदि अकस्मात् दुर्घटनायां एते जनाः विश्वसनीयाः भवेयुःअतः अहं कार्याणि श्वः रात्रौ अष्टवादने यावत् स्थगितवान्, यदा एकस्य चिकित्साशास्त्रस्य छात्रस्य आगमनं (मि. थियोडोर् एल⁠⸺⁠ल् इति) माम् अधिकात् संकटात् मुक्तवत्मम मूलं योजना आसीत् यत् वैद्ययोः प्रतीक्षां करवाणि; परं प्रथमं, . वाल्डेमारस्य आग्रहैः, तथा द्वितीयं, मम विश्वासेन यत् अहं एकं क्षणम् अपि हातुं शक्नोमि, यतः सः स्पष्टतया शीघ्रं निमज्जति स्म, इति कारणैः प्रेरितः अहं प्रवृत्तः

मि. एल⁠⸺⁠ल् इति सः एतावत् कृपालुः आसीत् यत् मम इच्छां स्वीकृतवान् यत् सः यत् किमपि घटते तत् सर्वं लिखेत्, तथा तस्य स्मारकाणां आधारेण यत् अहं इदानीं वक्तुं इच्छामि तत् अधिकांशतः संक्षिप्तं वा शब्दशः उत्कीर्णं वा अस्ति

अष्टवादनात् पञ्चमिनटानि यावत्, रोगिणः हस्तं गृहीत्वा, अहं तं प्रार्थितवान् यत् सः, यावत् शक्नोति तावत् स्पष्टतया, मि. एल⁠⸺⁠ल् इति वदेत् यत् सः (. वाल्डेमारः) पूर्णतया इच्छुकः अस्ति यत् अहं तस्य तदानींतनावस्थायां तं मेस्मेराइज् करोमि इति

सः दुर्बलतया, परं स्पष्टतया श्राव्यरूपेण, उक्तवान्, “आम्, अहं इच्छामिभवान् माम् मेस्मेराइज्ड् कृतवान् इति भीतः अस्मि”—तत्क्षणम् एव अधिकं वदन्, “भवान् एतत् अत्यधिकं विलम्बितवान् इति भीतः अस्मि।”

यदा सः एवं अवदत्, अहं तान् प्रयत्नान् आरब्धवान् यान् अहं पूर्वमेव प्रभावशालिनः इति अवगतवान् आसम्सः प्रथमं मम हस्तस्य पार्श्विकं प्रहारं ललाटे प्राप्य स्पष्टं प्रभावितः आसीत्; किन्तु यद्यपि अहं सर्वाः शक्तीः प्रयुक्तवान्, कोऽपि अन्यः प्रत्यक्षः प्रभावः जातः यावत् दशवादनस्य कियत्कालानन्तरं, यदा क्टरौ D⁠⸺ F⁠⸺ नियुक्तिक्रमेण आगतवन्तौअहं तौ कतिपयैः शब्दैः यत् अभिप्रेतम् इति व्याख्यातवान्, तौ कोऽपि प्रतिवादः कृतवन्तौ, यत् रोगी पूर्वमेव मरणसंग्रामे आसीत् इति वदन्तौ, अहं निर्विघ्नं प्रवृत्तवान्⁠—किन्तु पार्श्विकप्रयत्नान् अधोमुखप्रयत्नैः परिवर्त्य, मम दृष्टिं पीडितस्य दक्षिणे नेत्रे सम्पूर्णतया निर्दिशन्

अस्य काले तस्य नाडी अप्रत्यक्षा आसीत्, श्वासः स्तर्द्धः आसीत्, अर्धमिनटस्य अन्तरालेषु

इदं स्थितिः प्रायः पञ्चदशमिनटपर्यन्तं अपरिवर्तिता आसीत्अस्य काले अन्ते, यद्यपि स्वाभाविकः गम्भीरः निःश्वासः मृतप्रायस्य वक्षःस्थलात् निर्गतः, स्तर्द्धश्वासः निवृत्तः⁠—अर्थात् तस्य स्तर्द्धता प्रत्यक्षा अभवत्; अन्तरालानि अपरिवर्तितानि आसन्रोगिनः अङ्गानि हिमशीतलानि आसन्

एकादशवादनात् पञ्चमिनटपूर्वे अहं मेस्मेरिकप्रभावस्य स्पष्टानि चिह्नानि अवलोकितवान्नेत्रस्य काचवत् घूर्णनं तस्य स्थाने अस्वस्थस्य अन्तः परीक्षणस्य भावः आसीत्, यः कदापि दृष्टः यदि निद्राजागरणस्थितौ, यः अशक्यः भवति भ्रमितुम्कतिपयैः द्रुतपार्श्विकप्रयत्नैः अहं पक्ष्माणि कम्पितानि कृतवान्, यथा आरम्भिकनिद्रायाम्, अन्यैः कतिपयैः तानि सम्पूर्णतया संवृतानि कृतवान्अहं तु एतावता सन्तुष्टः आसम्, किन्तु प्रयत्नान् प्रबलतया अनुवर्तितवान्, इच्छायाः पूर्णप्रयोगेन, यावत् निद्रालोः अङ्गानि सम्पूर्णतया स्थिराणि कृतवान्, तानि सुखप्रदस्थितौ स्थापयित्वापादौ सम्पूर्णदीर्घौ आस्ताम्; बाहू प्रायः तथा आस्ताम्, शय्यायां मध्यमदूरे कटिप्रदेशात् विश्रान्तौ आस्ताम्शिरः अत्यल्पं उन्नतम् आसीत्

यदा अहं इदं साधितवान्, तदा पूर्णं मध्यरात्रिः आसीत्, अहं उपस्थितान् सज्जनान् प्रार्थितवान् यत् ते M. वाल्डेमारस्य स्थितिं परीक्षेरन्कतिपयैः प्रयोगैः अनन्तरं ते तं मेस्मेरिकसमाधौ असामान्यतः पूर्णस्थितौ इति स्वीकृतवन्तःउभयोः वैद्ययोः कौतूहलं अत्यधिकं उत्तेजितम् आसीत्क्टरः D⁠⸺ तत्क्षणं निशायाः सम्पूर्णकालं रोगिणा सह स्थातुं निश्चितवान्, यदा क्टरः F⁠⸺ प्रातःकाले पुनरागमनस्य प्रतिज्ञां कृत्वा प्रस्थितवान्श्रीमान् L⁠⸺⁠l परिचारिकाः तत्रैव अवशिष्टाः

वयं M. वाल्डेमारं सम्पूर्णतया अविचलितं त्यक्तवन्तः यावत् प्रातःकाले त्रिवादनसमये, यदा अहं तं समीपं गतवान् तं पूर्ववत् एव स्थितौ अवलोकितवान् यथा क्टरः F⁠⸺ गतवान् आसीत्⁠—अर्थात् सः तस्यां एव स्थितौ शयितः आसीत्; नाडी अप्रत्यक्षा आसीत्; श्वासः मृदुः आसीत् (अल्पं प्रत्यक्षः, यदि ओष्ठयोः दर्पणं निक्षिप्तम्); नेत्रे स्वाभाविकरूपेण संवृत्ते आस्ताम्; अङ्गानि मार्बलवत् स्थिराणि शीतलानि आसन्तथापि, सामान्यं रूपं निश्चयेन मरणस्य आसीत्

यदा अहं M. वाल्डेमारं समीपं गतवान्, अहं तस्य दक्षिणं बाहुं मम बाहुं अनुसर्तुं प्रेरयितुं अर्धप्रयत्नं कृतवान्, यदा अहं मम बाहुं तस्य शरीरे मृदुतया इतस्ततः प्रेरितवान्एतादृशेषु प्रयोगेषु अस्य रोगिणा सह, अहं पूर्वं कदापि पूर्णसफलः आसम्, निश्चयेन अहं इदानीं सफलः भवितुम् अल्पं चिन्तितवान्; किन्तु मम आश्चर्याय, तस्य बाहुः अत्यन्तं सहजतया, यद्यपि दुर्बलतया, मम बाहोः प्रत्येकं दिशां अनुसृतवान्अहं कतिपयान् वार्तालापशब्दान् प्रयोक्तुं निश्चितवान्

“M. वाल्डेमार,” अहं अवदम्, “त्वं सुप्तः असि?” सः कोऽपि उत्तरं दत्तवान्, किन्तु अहं ओष्ठयोः कम्पनं अवलोकितवान्, तेन प्रेरितः भूत्वा प्रश्नं पुनः पुनः पृष्टवान्तस्य तृतीये पुनरावृत्तौ, तस्य सम्पूर्णं शरीरं अत्यल्पेन कम्पनेन आन्दोलितम् अभवत्; पक्ष्मणि स्वयं तावत् विवृतानि अभवन् यावत् नेत्रगोलकस्य शुक्लरेखा प्रकटिता अभवत्; ओष्ठौ मन्दगत्या चलितौ, तयोः मध्यात् अत्यल्पश्राव्ये कण्ठे निर्गताः शब्दाः आसन्:

आम्;⁠—अधुना सुप्तः अस्मिमां प्रबोधय!⁠—मां तथा मरन्तु दयाम्!”

अहं अत्र अङ्गानि स्पृष्टवान् तानि पूर्ववत् एव स्थिराणि अवलोकितवान्दक्षिणः बाहुः, पूर्ववत्, मम हस्तस्य दिशां अनुसृतवान्अहं निद्राजागरणकर्तारं पुनः पृष्टवान्:

त्वं अद्यापि वक्षःस्थले पीडां अनुभवसि, M. वाल्डेमार?”

उत्तरम् अधुना तत्कालम् आसीत्, किन्तु पूर्वतः अपि अल्पश्राव्यम् आसीत्:

पीडा⁠—अहं मरामि।”

अहं तं तदा अधिकं व्याकुलयितुं उचितं मन्यते स्म, ततः किमपि उक्तं कृतं यावत् क्टरः F⁠⸺ आगतवान्, यः सूर्योदयात् अल्पकालपूर्वे आगतवान्, रोगिणं अद्यापि जीवन्तं प्राप्य अत्यधिकं आश्चर्यं व्यक्तवान्नाडीं स्पृष्ट्वा ओष्ठयोः दर्पणं निक्षिप्य, सः मां निद्राजागरणकर्तारं पुनः वक्तुं प्रार्थितवान्अहं तथा कृतवान्, वदन्:

“M. वाल्डेमार, त्वं अद्यापि सुप्तः असि?”

पूर्ववत्, कतिपयानि मिनटानि व्यतीतानि यावत् उत्तरं दत्तम्; तस्मिन् अन्तराले मृतप्रायः पुरुषः वक्तुं स्वस्य शक्तीः संग्रहीतुं प्रयत्नमानः आसीत्मम प्रश्नस्य चतुर्थे पुनरावृत्तौ, सः अत्यन्तं मन्दं, प्रायः अश्राव्यं, अवदत्:

आम्; अद्यापि सुप्तः अस्मि⁠—मरामि।”

इदानीं वैद्ययोः मतम्, वा वास्तवतः इच्छा, आसीत् यत् M. वाल्डेमारः स्वस्य वर्तमानायां प्रत्यक्षतः शान्तायां स्थितौ अविचलितः स्थातुं दयाम्, यावत् मरणं समुपस्थितं भवेत्⁠—इदं सर्वैः सामान्यतया स्वीकृतम् आसीत् यत् इदानीं कतिपयेषु मिनटेषु एव भवेत्अहं तु तं पुनः एकवारं वक्तुं निश्चितवान्, मम पूर्वप्रश्नं पुनः पृष्टवान्

यदा अहं अवदम्, निद्राजागरणकर्तुः मुखमण्डले स्पष्टः परिवर्तनः आगतःनेत्रे स्वयं मन्दगत्या विवृतानि अभवन्, तारकाः ऊर्ध्वं अदृश्याः अभवन्; त्वचा सामान्यतः शववर्णा अभवत्, यथा चर्मपत्रं , किन्तु श्वेतपत्रम्; चक्राकाराः उष्णचिह्नानि यानि पूर्वं प्रत्येकं गण्डस्य मध्ये स्पष्टतया परिभाषितानि आसन्, निर्गतानि अभवन्अहं इदं वाक्यं प्रयुक्तवान्, यतः तेषां आकस्मिकं निर्गमनं मां कस्यचित् दीपस्य श्वासेन निर्वापणस्य स्मारयति स्मउत्तरः ओष्ठः स्वयं दन्तेभ्यः विलग्नः अभवत्, यान् पूर्वं सम्पूर्णतया आच्छादितवान् आसीत्; यदा अधरः जंघः श्राव्येण झटकेन पतितः, मुखं विस्तृतं त्यक्त्वा, स्फीतं कृष्णं जिह्वां पूर्णदृश्ये प्रकटितवान्अहं अनुमानयामि यत् तस्मिन् समये उपस्थितानां कस्यापि सदस्यस्य मरणशय्यायाः भयानकतायाः अनभ्यासः आसीत्; किन्तु M. वाल्डेमारस्य इदानींतनं रूपं कल्पनातीतं भीषणम् आसीत्, यत् सर्वे शय्याप्रदेशात् पृष्ठं प्रति संकुचिताः अभवन्

अहं इदानीं अनुभवामि यत् अहं अस्य वृत्तान्तस्य तं स्थानं प्राप्तवान् यत्र प्रत्येकः पाठकः सकारात्मकं अविश्वासं प्रति आश्चर्यचकितः भविष्यतितथापि, मम कार्यं केवलं प्रवर्तितुम् एव अस्ति

M. वाल्डेमारे जीवनस्य अल्पतमं चिह्नम् अपि आसीत्; तं मृतं इति निश्चित्य, वयं तं परिचारिकाणां भारे समर्पयितुं प्रवृत्ताः आस्मः, यदा जिह्वायां प्रबलः कम्पनगतिः दृश्यमाना अभवत्इदं प्रायः एकमिनटपर्यन्तं अनुवृत्तम्अस्य काले अन्ते, विस्तृतात् निश्चलात् हनुभ्यां एकः स्वरः निर्गतः⁠—यः वर्णयितुं मम उन्मादः भवेत्वस्तुतः, द्वे त्रयः वा विशेषणानि यानि अस्य अंशतः उपयुक्तानि इति मन्येरन्; उदाहरणार्थं, अहं वदेयं यत् ध्वनिः कर्कशः, भग्नः, खोखलः आसीत्; किन्तु भीषणं सम्पूर्णं वर्णयितुं अशक्यम्, यतः तादृशाः ध्वनयः मानवकर्णे कदापि आसन्द्वे विशेषताः तु आसन् ये अहं तदा चिन्तितवान्, अद्यापि चिन्तयामि, यत् ते स्वरस्य स्वराघातस्य विशेषताः इति न्याय्यतया वक्तुं शक्याः, यत् तस्य अलौकिकविशेषतायाः किञ्चित् बोधं प्रदातुं उपयुक्ताःप्रथमतः, स्वरः अस्माकं कर्णे⁠—अथवा मम कर्णे⁠—अत्यन्तं दूरात्, वा पृथिव्याः गभीरगुहायाः अन्तःतः आगतः इति प्रतीतःद्वितीयतः, सः मां प्रभावितवान् (अहं भीतोऽस्मि यत् मम स्वयं बोधयितुं अशक्यं भविष्यति) यथा जेलटिनसदृशाः वा चिपचिपाः पदार्थाः स्पर्शेन्द्रियं प्रभावयन्ति

अहंध्वनिः” “स्वरः इति उभयम् उक्तवान्अहं वक्तुम् इच्छामि यत् ध्वनिः स्पष्टस्य⁠—अत्यन्तं आश्चर्यजनकस्य, रोमाञ्चकारिणः स्पष्टस्य⁠—शब्दविभागस्य आसीत्। M. वाल्डेमारः अवदत्⁠—स्पष्टतया मम प्रश्नस्य उत्तरं यं अहं कतिपयमिनटपूर्वं प्रस्तुतवान् आसम्अहं तं पृष्टवान्, स्मर्यते चेत्, यत् सः अद्यापि सुप्तः आसीत् वासः अद्यापि अवदत्:

आम्;⁠—;⁠—अहं सुप्तः आसम्⁠—अधुना⁠—अधुना⁠—अहं मृतः अस्मि।”

कश्चन व्यक्तिः स्थित्वा अपि निषेधं कर्तुं प्रयत्नं कृतवान्, या वा प्रतिबन्धं कर्तुं प्रयत्नं कृतवान्, या अवर्णनीयं, कम्पनं भयं यत् एतानि किञ्चित् शब्दाः, एवं उच्चारिताः, सुप्रयोजनं संप्रेषयितुं समर्थाः आसन्श्रीमान् एल्⁠⸺⁠ल् (छात्रः) मूर्च्छितः अभवत्परिचारिकाः तत्क्षणं कक्षं त्यक्त्वा, पुनः आगन्तुं प्रेरिताःमम स्वस्य प्रभावाः अहं पाठकाय स्पष्टं कर्तुं प्रयत्नं करोमिप्रायः एकं घण्टां यावत्, वयं मौनेन⁠—एकं शब्दं विना⁠—श्रीमान् एल्⁠⸺⁠ल् प्रबोधयितुं प्रयत्नं कृतवन्तःयदा सः स्वयं प्रबुद्धः अभवत्, वयं पुनः एम्. वाल्डेमारस्य स्थितिं अन्वेष्टुं प्रवृत्ताः

सः सर्वथा यथा अहं पूर्वं वर्णितवान् तथा एव अवशिष्टः, यत् दर्पणः श्वासोच्छ्वासस्य प्रमाणं प्रदत्तवान्बाहोः रक्तं निष्कासयितुं प्रयत्नः असफलः अभवत्अहं अपि उल्लेखं कर्तुं इच्छामि, यत् एतत् अङ्गं मम इच्छायाः अधीनं अभवत्अहं व्यर्थं प्रयत्नं कृतवान् यत् सः मम हस्तस्य दिशां अनुसरेत्एकमात्रं वास्तविकं संकेतं, निश्चयेन, मेस्मेरिक प्रभावस्य, अधुना जिह्वायाः कम्पनगतिः आसीत्, यदा अहं एम्. वाल्डेमारं प्रश्नं पृष्टवान्सः उत्तरं दातुं प्रयत्नं करोति इति प्रतीयते स्म, परं सः अधिकं इच्छां अकरोत्अन्यैः व्यक्तिभिः पृष्टेभ्यः प्रश्नेभ्यः सः पूर्णतः असंवेदनशीलः आसीत्⁠—यद्यपि अहं प्रत्येकं सदस्यं मेस्मेरिक सम्बन्धे स्थापयितुं प्रयत्नं कृतवान्अहं विश्वसिमि यत् अहं अधुना सर्वं वर्णितवान् यत् निद्राग्रस्तस्य स्थितिं अवगन्तुं आवश्यकम् आसीत्अन्याः परिचारिकाः प्राप्ताः; दशवादने अहं गृहं त्यक्त्वा, द्वाभ्यां चिकित्सकाभ्यां श्रीमान् एल्⁠⸺⁠ल् सह गतवान्

अपराह्ने वयं सर्वे पुनः रोगिणं द्रष्टुं आगतवन्तःतस्य स्थितिः पूर्ववत् एव आसीत्अधुना वयं तं प्रबोधयितुं उचितत्वं साध्यत्वं विषये किञ्चित् विचारं कृतवन्तः; परं वयं सहमताः अभवाम यत् एतत् कर्तुं कोऽपि शुभं प्रयोजनं भविष्यतिस्पष्टम् आसीत् यत्, अद्यावधि, मृत्युः (या सामान्यतः मृत्युः इति उच्यते) मेस्मेरिक प्रक्रियया निवारितः आसीत्अस्माकं सर्वेषां कृते स्पष्टम् आसीत् यत् एम्. वाल्डेमारं प्रबोधयितुं तस्य तत्क्षणं, या वा शीघ्रं, विघटनं सुनिश्चितं कर्तुं एव भविष्यति

अस्मात् कालात् अन्तिमसप्ताहस्य समाप्तिपर्यन्तं⁠—सप्तमासानां अन्तरालं⁠—वयं प्रतिदिनं एम्. वाल्डेमारस्य गृहं गच्छन्तः, कदाचित् चिकित्सकैः अन्यैः मित्रैः सहसर्वं कालं यावत् निद्राग्रस्तः यथा अहं पूर्वं वर्णितवान् तथा एव अवशिष्टःपरिचारिकानां सेवाः निरन्तरं आसन्

अन्तिमशुक्रवासरे एव वयं अन्ततः प्रबोधनस्य, या प्रबोधयितुं प्रयत्नस्य, प्रयोगं कर्तुं निश्चितवन्तः; एतस्य उत्तरप्रयोगस्य (कदाचित्) दुर्भाग्यपूर्णः परिणामः एव अनेकेषां निजवृत्तेषु चर्चां जनितवान्⁠—यत् अहं अनुचितं लोकभावं इति मन्ये

एम्. वाल्डेमारं मेस्मेरिक समाधेः मुक्तिं कर्तुं, अहं सामान्यान् पासान् उपयुक्तवान्एते, किञ्चित् कालं यावत्, असफलाः आसन्प्रबोधनस्य प्रथमं संकेतः आइरिसस्य आंशिकः अवतरणेन प्रदत्तःविशेषतः आश्चर्यजनकं इति अवलोकितं यत् एतत् पुतल्याः अवतरणं पीतवर्णस्य इचोरस्य (पक्ष्मणः अधः) प्रचुरं प्रवाहेण सह आसीत्, यत् तीव्रं अत्यन्तं दुर्गन्धयुक्तं आसीत्

अधुना सूचितं यत् अहं रोगिणः बाहुं प्रभावितं कर्तुं प्रयत्नं करोमि, यथा पूर्वम्अहं प्रयत्नं कृतवान् परं असफलः अभवम्ॉ. एफ्⁠⸺ तदा इच्छां व्यक्तवान् यत् अहं प्रश्नं पृच्छेयम्अहं तथा कृतवान्, यथा:

एम्. वाल्डेमार, भवान् अस्मभ्यं वक्तुं शक्नोति किं भवतः भावाः इच्छाः वा अधुना किम् सन्ति?”

गण्डयोः उष्णवृत्तीनां तत्क्षणं प्रत्यावर्तनम् अभवत्; जिह्वा कम्पितवती, या वा बलेन मुखे घूर्णितवती (यद्यपि हनुः ओष्ठौ पूर्ववत् दृढौ आस्ताम्), अन्ते यः भीषणः स्वरः अहं पूर्वं वर्णितवान्, सः प्रकटितः:

ईश्वरस्य निमित्तं!⁠—शीघ्रं!⁠—शीघ्रं!⁠—मां निद्रां प्रापयत⁠—या, शीघ्रं!⁠—मां प्रबोधयत!⁠—शीघ्रं!⁠—अहं वः वदामि यत् अहं मृतः अस्मि!

अहं पूर्णतः विचलितः अभवम्, किञ्चित् कालं यावत् किं कर्तव्यम् इति अनिश्चितः आसम्प्रथमं अहं रोगिणं पुनः संयोजयितुं प्रयत्नं कृतवान्; परं इच्छायाः पूर्णतः अभावेन असफलः भूत्वा, अहं मम पदानि पुनः अनुसृतवान् तथा उत्साहेन प्रबोधयितुं प्रयत्नं कृतवान्एतस्मिन् प्रयत्ने अहं शीघ्रं अवगतवान् यत् अहं सफलः भविष्यामि⁠—या वा अहं शीघ्रं कल्पितवान् यत् मम सफलता पूर्णा भविष्यति⁠—अहं निश्चितः अस्मि यत् कक्षे सर्वे रोगिणं प्रबुद्धं द्रष्टुं सज्जाः आसन्

यत् वास्तवतः घटितम्, तु, कस्यापि मानवस्य कृते सज्जं भवितुं अशक्यम् आसीत्

यदा अहं शीघ्रं मेस्मेरिक पासान् कृतवान्, “मृत! मृत!” इति उद्गारेषु पीडितस्य जिह्वायाः ओष्ठयोः वास्तवतः प्रस्फुटितेषु, तस्य सम्पूर्णं शरीरं एकक्षणे⁠—एकं मिनटं यावत्, या वा ततः अपि न्यूनं, संकुचितम्⁠—विघटितम्⁠—वास्तवतः सडितम् मम हस्तयोः अधःशय्यायां, तस्य सर्वस्य समूहस्य समक्षे, एकं प्रायः द्रवरूपं घृणास्पदं⁠—घृणितं सडनं आसीत्


Standard EbooksCC0/PD. No rights reserved