॥ ॐ श्री गणपतये नमः ॥

महावर्त्तनस्य अवतरणम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

प्रकृतौ प्रभोः मार्गाः, यथा प्रदाने, तथा यथा अस्माकं मार्गाः; यानि अस्माभिः निर्मितानि प्रतिरूपाणि तानि तस्य कार्याणां विशालतायाः, गम्भीरतायाः, अनन्वेषणीयतायाः किञ्चिदपि समानानि सन्ति, येषां गभीरता डेमोक्रिटस्य कूपात् अपि अधिका अस्ति

जोसेफ् ग्लान्विल्

अधुना वयं शिखरस्य उच्चतमस्य शिलायाः शिखरं प्राप्तवन्तःकिञ्चित्कालं यावत् वृद्धः पुरुषः वक्तुं अतिशयेन श्रान्तः इव आसीत्

अधिकं नूतनं ,” सः अन्ते उक्तवान्, “अहं त्वां एतस्मिन् मार्गे यथा मम पुत्राणां कनिष्ठः तथा नेतुं शक्तः आसम्; किन्तु, त्रयः वर्षाः पूर्वं, मम सह घटना घटिता या कदापि मर्त्यस्य सह घटिता⁠—अथवा यस्याः विषये कोऽपि जीवितः उक्तवान्⁠—तथा याः षट् घण्टाः घोरभयस्य याः अहं अनुभूतवान् ताः मम शरीरं आत्मानं भग्नं कृतवत्यःत्वं मां अतिशयेन वृद्धं मन्यसे⁠—किन्तु नाहंएकस्य अपि दिनस्य अल्पकालेन एताः केशाः कृष्णवर्णात् शुक्लवर्णं प्राप्तवत्यः, मम अङ्गानि दुर्बलानि जातानि, मम स्नायवः शिथिलाः जाताः, यतः अल्पायासेन अपि कम्पे, छायायाः अपि भीतः अस्मिकिं त्वं जानासि यत् अहं एतस्य लघोः शिलाखण्डस्य उपरि अपि दृष्टिं निक्षिप्तुं शक्नोमि येन मम भ्रमः भवति?”

लघुः शिलाखण्डः,” यस्य किनारे सः अविचार्य स्वं विश्रामाय न्यस्यति स्म यत् तस्य शरीरस्य भारीभूतः भागः तस्य उपरि लम्बते स्म, यावत् तस्य कोपरस्य आधारः तस्य अत्यन्तं स्निग्धे किनारे एव तं पतनात् रक्षति स्म⁠—एषःलघुः शिलाखण्डःउदितः, कृष्णस्य दीप्तिमतः शिलायाः एकः निर्विघ्नः प्रपातः, अस्माकं अधः शिलाखण्डानां जगतः पञ्चदश षोडश वा शतपादात् उन्नतःकिमपि मां तस्य किनारस्य षड्यार्डपर्यन्तम् अपि आकर्षितुं शक्तम्सत्यं तु, मम सहचरस्य भयङ्करस्थित्या अहं अत्यन्तं उत्तेजितः अभवम्, यत् अहं भूमौ पूर्णदैर्घ्येण पतितवान्, मम परितः स्थितान् झाडीन् आलिङ्गितवान्, आकाशस्य उपरि अपि दृष्टिं निक्षिप्तुं साहसम् अकरवम्⁠—यावत् अहं व्यर्थं प्रयत्नं कृतवान् यत् पर्वतस्य मूलानि अपि वायूनां प्रकोपात् संकटे स्थितानि इति विचारं त्यक्तुंबहुकालं यावत् अहं स्वयं प्रेरयित्वा साहसं प्राप्तवान् यत् उपविश्य दूरं दृष्ट्वा पश्यामि

त्वं एतान् कल्पनान् त्यक्तव्यः,” मार्गदर्शकः उक्तवान्, “यतः अहं त्वां इतः आनितवान् यत् त्वं यस्याः घटनायाः दृश्यस्य उत्तमतमं दर्शनं प्राप्नुयाः⁠—तथा तस्याः कथायाः समग्रं त्वां कथयामि यत् तस्य स्थानं तव नेत्रयोः अधः एव अस्ति।”

अधुना वयम्,” सः तं विशिष्टं प्रकारं येन सः विशिष्टः आसीत् तेन अनुवर्तमानः उक्तवान्⁠—“अधुना वयम् नार्वेजियन् तटस्य समीपे स्थिताः स्मः⁠—अक्षांशस्य अष्टषष्टितमे अंशे⁠—नोर्डलैण्ड् महाप्रदेशे⁠—लोफोडेन् इति निर्जनप्रदेशेयस्य पर्वतस्य शिखरे वयम् उपविष्टाः स्मः तत् हेल्सेग्गेन्, मेघाच्छन्नम्अधुना स्वं किञ्चित् उच्चतरं उत्थापय⁠—यदि ते भ्रमः भवति तर्हि तृणानि धृत्वा⁠—एवम्⁠—तथा अस्माकं अधः स्थितस्य वाष्पस्य पट्टिकायाः पारं समुद्रं दृष्ट्वा पश्य।”

अहं भ्रमेण दृष्ट्वा, समुद्रस्य विशालं विस्तारं दृष्टवान्, यस्य जलानि इतिकृष्णवर्णानि आसन् यत् मम मनसि तत्क्षणम् एव नूबियन् भूगोलविदः मारे तेनेब्रारुम् इति वर्णनम् आनीतवन्तःमानवकल्पनायाः अधिकं दुःखदं निर्जनं दृश्यं कश्चित् कल्पयितुं शक्नोतिदक्षिणे वामे , यावत् दृष्टिः गच्छति, तावत् विस्तृताः, यथा जगतः प्राकाराः, भयङ्करकृष्णाः उच्चाः शिलाखण्डानां पङ्क्तयः, येषां नैराश्यस्य स्वभावः तु तरङ्गैः ये तस्य शुक्लं भयङ्करं शिखरं प्रति उच्चैः उत्थिताः, सर्वदा आर्तनादं कुर्वन्तः, अधिकं बलेन प्रदर्शितः आसीत्यस्य प्रायद्वीपस्य अग्रे वयम् उपविष्टाः स्मः तस्य सम्मुखे, समुद्रे पञ्च षड् वा मैलदूरे, एकः लघुः निर्जनद्वीपः दृश्यमानः आसीत्; अथवा, अधिकं यथार्थतः, तस्य स्थानं तरङ्गानां वनस्य मध्ये यत् तं आवृणोति स्म तत् दृष्टुं शक्यम् आसीत्भूमेः द्विमैलसमीपे, अन्यः लघुतरः द्वीपः उदितः, भयङ्करः शिलामयः निर्जनः , विविधान्तरालेषु काले शिलाखण्डैः परिवृतः

समुद्रस्य दृश्यं, दूरस्थद्वीपस्य तटस्य मध्ये, किञ्चित् असामान्यम् आसीत्यद्यपि, तदा, इतिप्रबलः वायुः भूमिं प्रति वहति स्म यत् दूरस्थे समुद्रे एकः ब्रिग् द्विगुणितपालकेन अधः स्थितः आसीत्, तथा सः निरन्तरं स्वस्य समग्रं पोतं दृष्टेः बहिः निमज्जयति स्म, तथापि अत्र नियमितः तरङ्गः आसीत्, किन्तु केवलं लघुः, शीघ्रः, क्रुद्धः जलस्य विविधदिशः प्रति आघातः⁠—वायोः प्रतिकूलं अन्यथा फेनस्य अल्पम् एव आसीत् केवलं शिलाखण्डानां समीपे

दूरस्थः द्वीपः,” वृद्धः पुरुषः पुनः आरब्धवान्, “नार्वेजियनैः वुर्र्घ् इति उच्यतेमध्ये स्थितः मोस्कोए इतिउत्तरे एकमैलदूरे अम्बारेन् इतितत्र इसेसेन्, होथोल्म्, केइल्डहेल्म्, सुअर्वेन्, बकहोल्म् सन्तिदूरे⁠—मोस्कोए वुर्र्घ् मध्ये⁠—ओटरहोल्म्, फ्लिमेन्, साण्ड्फ्लेसेन्, स्टकहोल्म् सन्तिएतानि स्थानानां सत्यानि नामानि⁠—किन्तु किमर्थं एतानि नामानि दातुं आवश्यकं मन्यते, तत् त्वं अहं वा जानीमःकिं त्वं किमपि शृणोषि? किं त्वं जले किमपि परिवर्तनं पश्यसि?”

अधुना वयम् हेल्सेग्गेन् शिखरे दशमिनटपर्यन्तम् आस्मः, यत् वयम् लोफोडेन् अन्तःभागात् आरोहितवन्तः, येन वयम् समुद्रस्य दर्शनं प्राप्तवन्तः यावत् तत् शिखरात् अस्मान् प्रति प्रकटितम्यदा वृद्धः पुरुषः वदति स्म, अहं एकस्य उच्चस्य क्रमेण वर्धमानस्य ध्वनेः सचेतनः अभवम्, यथा अमेरिकीयप्रेयरीस्थितानां महिषाणां करुणनादः; तथा तस्मिन् एव क्षणे अहं अवगतवान् यत् नाविकैः चॉपिंग् इति उच्यमानः समुद्रस्य स्वभावः अस्माकं अधः शीघ्रं पूर्वाभिमुखं प्रवाहं परिवर्तितःयावत् अहं दृष्ट्वा आसम्, तावत् एषः प्रवाहः अतिशयवेगं प्राप्तवान्प्रतिक्षणं तस्य वेगः⁠—तस्य प्रचण्डत्वं वर्धते स्मपञ्चमिनटेषु समुद्रः समग्रः, यावत् वुर्र्घ्, अनियन्त्रितक्रोधं प्राप्तवान्; किन्तु मोस्कोए तटस्य मध्ये मुख्यः कोलाहलः स्वस्य प्रभुत्वं धारयति स्मअत्र जलानां विशालः पट्टः, सहस्रविरोधिप्रवाहैः विदारितः, अकस्मात् उन्मत्तविकारं प्राप्तवान्⁠—उत्थितः, उत्क्वथितः, सीत्कारं कुर्वन्⁠—विशालैः असंख्यैः भ्रमरैः भ्रमन्, तथा सर्वे पूर्वाभिमुखं शीघ्रतया भ्रमन्तः निमज्जन्तः , यत् जलं अन्यत्र कुत्रापि प्राप्नोति यावत् प्रपातेषु

किञ्चित् अधिकं मिनटेषु, दृश्ये अन्यः मूलभूतः परिवर्तनः आगतःसामान्यः सतहः किञ्चित् अधिकं स्निग्धः जातः, भ्रमराः एकैकशः अदृश्याः जाताः, यावत् फेनस्य अद्भुताः रेखाः प्रकटिताः याः पूर्वं दृष्टाः आसन्एताः रेखाः, अन्ते, दूरं विस्तृताः, संयोजिताः , निवृत्तभ्रमराणां भ्रमणगतिं स्वीकृतवत्यः, तथा अन्यस्य अधिकविशालस्य भ्रमरस्य बीजं निर्मातुम् इव प्रतीयन्ते स्मअकस्मात्⁠—अत्यन्तं अकस्मात्⁠—एतत् एकं विशिष्टं निश्चितं अस्तित्वं प्राप्तवान्, एकमैलाधिकव्यासस्य वृत्तेभ्रमरस्य किनारः दीप्तिमतः फेनस्य विस्तृतपट्टिकया प्रदर्शितः आसीत्; किन्तु एतस्य किञ्चित् अपि भयङ्करस्य फनलस्य मुखे प्रविष्टम्, यस्य अन्तः, यावत् दृष्टिः गच्छति, स्निग्धः, दीप्तिमान्, कृष्णवर्णः जलस्य भित्तिः आसीत्, यत् क्षितिजस्य प्रति पञ्चचत्वारिंशदंशकोणेन झुकितम्, भ्रमणं कुर्वत् , वायुभ्यः भयङ्करं स्वरं प्रेषयत्, अर्धं आर्तनादं अर्धं गर्जनं , यत् नायाग्रा महाप्रपातः अपि स्वस्य वेदनायां स्वर्गं प्रति उत्थापयति

पर्वतं स्वस्य मूलपर्यन्तं कम्पितम्, शिला चलिताअहं स्वस्य मुखे पतितवान्, तथा अत्यन्तं स्नायविकउत्तेजनायां अल्पतृणानि आलिङ्गितवान्

इदम्,” अहं अन्ते वृद्धं पुरुषं प्रति उक्तवान्⁠—“इदम् नूनं महावर्त्तनस्य महाभ्रमरः एव अस्ति।”

एवं कदाचित् उच्यते,” सः उक्तवान्। “वयम् नार्वेजियनाः तं मोस्कोए-स्ट्रोम् इति वदामः, मध्ये स्थितस्य मोस्कोए द्वीपस्य नाम्ना।”

अस्य वर्तुलस्य सामान्याः वृत्तान्ताः मां यत् अद्राक्षं तस्य किमपि उपकल्पितवन्तःयोनस् रामस् इति यः वृत्तान्तः सर्वेषु विस्तृततमः स्यात्, सः अपि दृश्यस्य महिम्नः भयङ्करतायाः वा नवीनतायाः वा विस्मयजनकस्य भावस्य वा मन्दतमाम् अपि कल्पनां प्रदातुं शक्नोतिअहं जानामि यत् सः लेखकः कस्मात् दृष्टिकोणात् तत् अवलोकितवान्, कदा वा; किन्तु तत् हेल्सेग्गेन्-शिखरात्, वा वात्यायां समये अभवत्तस्य वर्णनस्य कानिचन अंशाः तु विवरणार्थं उद्धर्तुं शक्यन्ते, यद्यपि तेषां प्रभावः दृश्यस्य प्रभावं प्रदर्शयितुं अतीव दुर्बलः अस्ति

लोफोडेन्-मोस्कोए-मध्ये,” सः वदति, “जलस्य गभीरता षट्त्रिंशत्-चत्वारिंशत् फैदमानाम् अन्तरे अस्ति; किन्तु अन्यतः वेर् (वुर्र्घ्) दिशि एतत् गभीरता एतावतीं ह्रसति यत् नौकायाः सुगमः मार्गः प्राप्यते, शिलासु विदीर्णस्य भयम् अस्ति, यत् शान्ततमे अपि काले भवतिजलस्य पूरकाले प्रवाहः लोफोडेन्-मोस्कोए-मध्ये देशान्तरं प्रति उग्रवेगेन प्रवहति; किन्तु तस्य प्रचण्डस्य अपरवाहस्य गर्जना समुद्रं प्रति सर्वोच्चैः भयङ्करैः जलप्रपातैः अपि दुर्लभं तुल्यते; ध्वनिः अनेकयोजनानाम् दूरतः श्रूयते, वर्तुलानि वा गर्ताः एतावत् विस्तृतानि गभीराणि सन्ति यत् यदि नौका तस्य आकर्षणस्य सीमायां आगच्छति, तर्हि सा अवश्यं अवशोषिता भवति, अधः नीता , तत्र शिलासु विदीर्णा भवति; जले शिथिले सति तस्य खण्डानि पुनः उत्क्षिप्यन्तेकिन्तु एते शान्तेः अन्तरालाः केवलम् अपरवाह-पूरकालयोः परिवर्तने, शान्ते काले भवन्ति, चतुर्थांशघण्टाम् एव तिष्ठन्ति, तस्य उग्रता क्रमेण पुनः आगच्छतिप्रवाहः यदा अत्यन्तं उग्रः भवति, वात्यया तस्य क्रोधः वर्धितः भवति, तदा र्वे-मील-परिमितं दूरम् अपि तस्य समीपे गन्तुं भयङ्करम् अस्तिनौकाः, याच्टाः, नौकाः तस्य पहुँचात् पूर्वं सावधानतां कृत्वा अपहृताः भवन्तिएतत् अपि बहुधा भवति यत् वालाः प्रवाहस्य अत्यन्तं समीपं आगच्छन्ति, तस्य उग्रतया अभिभूताः भवन्ति; तदा तेषां विफलेषु प्रयत्नेषु तेषां करुणाः गर्जनाः वर्णयितुं अशक्याः भवन्तिएकदा एकः भल्लूकः लोफोडेन्-मोस्कोए-प्रति तरितुं प्रयत्नं कुर्वन् प्रवाहेन गृहीतः, अधः नीतः , सः तीव्रं गर्जनं कुर्वन् तीरे श्रूयते स्मदेवदारु-पाइन-वृक्षाणां महान्तः स्तम्भाः प्रवाहेण अवशोषिताः पुनः भग्नाः विदीर्णाः उत्थिताः भवन्ति, यथा तेषु कण्टकाः उद्भूताः स्युःएतत् स्पष्टं दर्शयति यत् अधः शिलाः कर्कशाः सन्ति, येषु मध्ये ते परितः भ्रमन्तिएषः प्रवाहः समुद्रस्य पूरापरवाहाभ्यां नियन्त्रितः भवतिप्रत्येकं षट् घण्टाः यावत् नित्यं उच्चं निम्नं जलं भवति१६४५ तमे वर्षे, सेक्सागेसिमा-रविवारस्य प्रातःकाले, सः एतावता ध्वनिना उग्रतया प्रचलितवान् यत् तटस्य गृहाणां शिलाः अपि भूमौ पतिताः।”

जलस्य गभीरतायाः विषये, अहं जानामि यत् एतत् वर्तुलस्य समीपस्थे प्रदेशे कथं निर्धारितं स्यात्। “चत्वारिंशत् फैदमानिइति केवलं मोस्कोए-लोफोडेन्-तीरस्य समीपस्थस्य चैनलस्य भागानां विषये स्यात्मोस्कोए-स्ट्रोमस्य मध्ये गभीरता अमाप्या एव स्यात्; एतस्य तथ्यस्य उत्तमं प्रमाणं हेल्सेग्गेन्-शिखरस्य उच्चतमात् शिलातः अपि वर्तुलस्य अगाधस्य एकस्य अपि तिर्यक् दृष्टिपातेन प्राप्यतेअस्य शिखरात् अधः गर्जन्तं फ्लेगेथन् अवलोक्य, अहं योनस् रामस् इति साधोः सरलतायां स्मितं कर्तुं अशक्नवम्, यः वालानां भल्लूकानां कथाः विश्वासाय दुर्घटाः इति लिखति; यतः मम दृष्ट्या तत् स्वतःसिद्धम् एव आसीत् यत् सर्वोच्चैः युद्धनौकाः अपि तस्य घातकस्य आकर्षणस्य प्रभावे आगच्छन्त्यः, ताः पवनवेगेन पक्ष्म इव तस्य प्रतिरोधं कर्तुं शक्नुवन्ति, शरीरतः एकदा अदृश्याः भवन्ति

अस्य घटनायाः कारणं व्याख्यातुं प्रयत्नाःयेषु केचन मम स्मरणे पठनसमये पर्याप्तं सम्भाव्याः आसन्इदानीं भिन्नं असन्तोषजनकं रूपं धृतवन्तःसामान्यतः गृहीतः अभिप्रायः यत् एतत्, फेरोए-द्वीपेषु त्रयाणां लघूनां वर्तुलानां सहितं, “तरङ्गानाम् उत्थान-पतनयोः शिलास्तराणां श्रेण्या सह संघट्टनात् अन्यत् किमपि कारणं नास्ति, यत् जलं प्रपात इव अधः पतति; एवं पूरस्य उच्चतरं उत्थानं यावत्, तावत् गभीरः पतनं भवति, सर्वेषां स्वाभाविकः परिणामः वर्तुलं वा भ्रमरः भवति, यस्य अद्भुतः आकर्षणः लघुप्रयोगैः सुप्रसिद्धः अस्ति।”—एतानि शब्दाः एन्साइक्लोपीडिया ब्रिटानिका इति ग्रन्थस्य सन्तिकिर्चर्-आदयः कल्पयन्ति यत् मेल्स्ट्रोमस्य चैनलस्य मध्ये एकः अगाधः अस्ति यः भूगोलं भित्त्वा कस्यचित् अत्यन्तं दूरस्थस्य प्रदेशस्य निर्गमनं करोतिबोथ्निया-खाडी एकस्मिन् उदाहरणे निश्चितरूपेण नामिता अस्तिएषः अभिप्रायः स्वयम् निरर्थकः आसीत्, यं अहं अवलोक्य मम कल्पना सहजतया स्वीकृतवती; गाइडं प्रति एतत् उक्त्वा अहं आश्चर्यचकितः अभवम् यत् सः वदति स्म यत्, यद्यपि एषः दृष्टिकोणः र्वेजियनैः सर्वैः स्वीकृतः आसीत्, तथापि सः स्वस्य आसीत्पूर्वोक्तस्य कल्पनायाः विषये सः स्वस्य असमर्थतां स्वीकृतवान्; अत्र अहं तेन सह सहमतः अभवम्यतः यावत् पत्रे निर्णायकं भवति, तावत् अगाधस्य गर्जनस्य मध्ये सर्वथा अगम्यं, अयुक्तं भवति

त्वं वर्तुलं सुष्ठु अवलोकितवान् असि,” वृद्धः अवदत्, “यदि त्वं एतां शिलां परितः रिङ्गित्वा तस्य छायायां प्रविश्य, जलस्य गर्जनं मन्दीकुर्याः, तर्हि अहं तुभ्यं कथां वक्ष्यामि या त्वां विश्वासं करिष्यति यत् अहं मोस्कोए-स्ट्रोमस्य विषये किमपि जानामि।”

अहं यथा निर्दिष्टं स्थितवान्, सः प्रवृत्तः

अहं मम द्वौ भ्रातरौ एकं स्कूनर्-युक्तं स्मैक्-नौकां सप्ततितन्-भारयुक्तां स्वामित्वेन धारयामः, यया वयं मोस्कोए-परितः द्वीपेषु मत्स्यग्रहणं कुर्वन्तः स्मः, वुर्र्घ्-प्रायःसर्वेषु समुद्रस्य उग्रेषु भ्रमरेषु उचिते समये सुष्ठु मत्स्यग्रहणं भवति, यदि केवलं साहसः अस्ति; किन्तु लोफोडेन्-तटवासिनां मध्ये, वयं त्रयः एव आस्मः ये द्वीपेषु नियमितरूपेण गच्छन्तः स्मः, यथा अहं वदामिसामान्याः मत्स्यस्थलानि दक्षिणतः अधः बहु दूरे सन्तितत्र सर्वदा मत्स्याः प्राप्यन्ते, अधिकं जोखिमं विना, अतः एते स्थानाः प्राथम्यं प्राप्नुवन्तिकिन्तु अत्र शिलासु स्थितानि उत्तमानि स्थलानि केवलं उत्तमतमं प्रकारं प्रयच्छन्ति, अपितु अत्यधिकं प्रमाणेन; यतः वयं एकस्मिन् एव दिने प्राप्नुमः, यत् भीरुतराः शिल्पिनः सप्ताहे अपि संग्रहीतुं शक्नुवन्ति स्मवस्तुतः, वयं तत् निराशायाः सट्टा इति मन्यामहेजीवनस्य जोखिमः श्रमस्य स्थाने तिष्ठति, साहसः पूँजीस्थाने

वयं स्मैक्-नौकां तटात् पञ्चमीलोपरि एकस्मिन् कोवे स्थापितवन्तः; शान्ते काले, वयं पञ्चदशमिनटानां शिथिलकालस्य लाभं गृहीत्वा मोस्कोए-स्ट्रोमस्य मुख्यचैनलं अतिक्रम्य, पूलस्य उपरि, ओटरहोल्म्-सैण्ड्फ्लेसेन्-समीपे कुत्रचित् अङ्कुरणस्थले अवतरामः, यत्र भ्रमराः अन्यत्र इव उग्राः सन्तिअत्र वयं शिथिलजलकालस्य समीपं यावत् तिष्ठामः, यदा वयं गृहं प्रति प्रस्थानं कुर्मःवयं एतस्य यात्रायाः आरम्भं स्थिरं पार्श्ववायुं विना कुर्मःयः वयं निश्चितं मन्यामहे यत् अस्माकं प्रत्यागमनात् पूर्वं विफलः भविष्यतिअस्माभिः एतस्मिन् विषये सामान्यतः भ्रान्तिः भवतिषड्वर्षेषु द्विवारं, वयं मृतशान्तेः कारणेन रात्रिं अङ्कुरणे तिष्ठितवन्तः, यत् अत्र दुर्लभम् एव अस्ति; एकवारं वयं स्थले सप्ताहं यावत् तिष्ठितवन्तः, मरणं प्रति क्षुधार्ताः, वात्यायाः कारणेन या अस्माकं आगमनानन्तरं शीघ्रम् उत्थिता, चैनलं उग्रं कृतवती यत् तस्य चिन्ता अपि शक्यते स्मएतस्मिन् अवसरे वयं सर्वं विना अपि समुद्रे प्रति प्रेरिताः अभविष्यामः, (यतः वर्तुलानि अस्मान् परितः एतावता उग्रतया भ्रामयन्ति स्म यत्, अन्ते, अस्माकं अङ्कुरः विदीर्णः अभवत्) यदि भवेत् यत् वयं असंख्यानां अनुप्रवाहानां एकस्मिन् प्रविष्टाःअद्य स्थिताः श्वः गताःयः अस्मान् फ्लिमेन्-स्य छायायां प्रति प्रेरितवान्, यत्र सौभाग्येन अस्माभिः अवस्थानं कृतम्

अहं त्वां शक्नोमि कथयितुं विंशतितमं भागं कष्टानां यानि अस्माभिः अनुभूतानिभूमौ’⁠—एतत् दुर्गमं स्थानं भवति, यद्यपि सुप्रशस्तः कालः⁠—किन्तु अस्माभिः सर्वदा संयतं कृत्वा मोस्को-स्रोतः स्वयं प्रवहन्तं निर्विघ्नं धावितवन्तः; यद्यपि कदाचित् मम हृदयं मम मुखे आसीत् यदा अस्माभिः एकं मिनटं वा ततोऽधिकं विलम्बिताः वा अग्रे गताः वावायुः कदाचित् तावत् बलवान् आसीत् यावत् अस्माभिः आरम्भे मन्यते स्म, तदा अस्माभिः इच्छितात् अल्पतरं मार्गं कृतवन्तः, यावत् प्रवाहः नौकां अवश्यं नियन्त्रयति स्ममम ज्येष्ठभ्रातुः पुत्रः अष्टादशवर्षीयः आसीत्, अहं स्वयम् द्वौ बलवन्तौ पुत्रौ अलभेएते तादृशे काले महतीं सहायतां कुर्युः, चालनेषु, तथा अनन्तरं मत्स्यग्रहणे⁠—किन्तु, कथंचित्, यद्यपि अस्माभिः स्वयं जोखिमं धृतवन्तः, तथापि अस्माभिः हृदयं आसीत् यत् बालकाः संकटे पतन्तु⁠—यतः, सर्वं कथितं कृतं , एतत् आसीत् भयंकरं संकटं, एतत् सत्यम्

अधुना त्रयः वर्षाः सन्ति यतः यत् अहं त्वां कथयिष्यामि घटितम्एतत् आसीत् जुलैमासस्य दशमे दिवसे, 18⁠—, दिवसः यं एतस्य भूभागस्य जनाः कदापि विस्मरिष्यन्ति⁠—यतः एषः आसीत् यस्मिन् सर्वाधिकं भयंकरं प्रचण्डवातं स्वर्गात् आगतम्तथापि सर्वं प्रातःकालं, तथा अपराह्णस्य अन्ते यावत्, सौम्यः स्थिरः वायुः दक्षिणपश्चिमात् आसीत्, यावत् सूर्यः प्रकाशमानः आसीत्, यतः अस्माकं मध्ये वृद्धतमः नाविकः अपि शक्तवान् आसीत् अनुमातुं यत् किं भविष्यति

अस्माकं त्रयः⁠—मम द्वौ भ्रातरौ अहं ⁠—द्विघण्टायां अपराह्णे द्वीपान् प्रति गतवन्तः, तथा शीघ्रं एव नौकां उत्तमैः मत्स्यैः आपूरितवन्तः, यान् अस्माभिः सर्वैः उक्तवन्तः, तेषां प्रचुरता तस्मिन् दिवसे अस्माभिः पूर्वं कदापि ज्ञाता आसीत्सप्तवादनं आसीत्, मम घटिकायाः अनुसारम्, यदा अस्माभिः गृहं प्रति प्रस्थितवन्तः, यतः स्रोतः दुर्गमतमं भवति स्थिरजले, यत् अस्माभिः ज्ञातवन्तः यत् अष्टवादनं भविष्यति

अस्माभिः नूतनवायुना दक्षिणपार्श्वे प्रस्थितवन्तः, तथा किञ्चित् कालं यावत् महता वेगेन धावितवन्तः, संकटस्य स्वप्नं अपि कृतवन्तः, यतः अस्माभिः तत् अनुमातुं किमपि कारणं दृष्टवन्तःएकदा अस्माभिः हेल्सेग्गेन् उपरि वायुना आक्रान्ताःएतत् अत्यन्तं असामान्यम् आसीत्⁠—यत् अस्माभिः पूर्वं कदापि घटितम्⁠—तथा अहं किञ्चित् अस्वस्थः अनुभववान्, किन्तु निश्चितं कारणं ज्ञातवान्अस्माभिः नौकां वायौ स्थापितवन्तः, किन्तु प्रवाहस्य कारणात् किमपि प्रगतिं कृतवन्तः, तथा अहं आश्रयं प्रति प्रत्यागमनस्य प्रस्तावं कर्तुम् उद्यतः आसम्, यदा, पृष्ठतः दृष्ट्वा, अस्माभिः समग्रं क्षितिजं एकेन विचित्रेण ताम्रवर्णेन मेघेन आवृतं दृष्टवन्तः यः अत्यन्तं आश्चर्यजनकेन वेगेन उत्थितः

तदानीं यः वायुः अस्मान् प्रतिबद्धवान् सः नष्टः, तथा अस्माभिः पूर्णतः निर्वाताः, सर्वासु दिक्षु प्रवहन्तःएतत् स्थितिः तु दीर्घकालं यावत् अस्माभिः चिन्तितुं समयं दातुं शक्तवतीएकस्य मिनटस्य अन्तरे प्रचण्डवातः अस्मान् आक्रान्तवान्⁠—द्वयोः मिनटयोः अन्तरे आकाशः पूर्णतः आवृतः⁠—तथा एतेन प्रेरितेन जलबिन्दुभिः, सहसा एवं तमसा आवृतः यत् अस्माभिः नौकायां परस्परं दृष्टवन्तः

यादृशः प्रचण्डवातः तदा वहति स्म तस्य वर्णनं कर्तुं मूर्खतानार्वे देशस्य वृद्धतमः नाविकः अपि तादृशं किमपि अनुभूतवान्अस्माभिः अस्माकं पालान् धावितवन्तः पूर्वं यावत् सः अस्मान् चतुरतया गृह्णाति स्म; किन्तु, प्रथमे झटके, अस्माकं द्वौ स्तम्भौ यथा छिन्नौ तथा पातितौ⁠—मुख्यस्तम्भः मम कनिष्ठभ्रातरं स्वसुरक्षायां बद्धं सह नीतवान्

अस्माकं नौका आसीत् लघुतमं पक्षिणः पत्रं यत् जले उपविष्टम्तस्य पूर्णं समतलं पटलम् आसीत्, केवलं एकं लघुं द्वारं अग्रभागे, तथा एतत् द्वारं अस्माभिः सर्वदा स्रोतः प्रति गच्छन्तः बन्दं कृतवन्तः, सावधानतायाः उपायेन छेदनसमुद्रस्य विरुद्धम्किन्तु एतत् परिस्थितिः भवति चेत् अस्माभिः तत्क्षणं एव निमग्नाः भवेम⁠—यतः अस्माभिः किञ्चित् कालं यावत् पूर्णतः निमग्नाः आस्मकथं मम ज्येष्ठभ्राता विनाशात् मुक्तः अभवत् इति अहं शक्नोमि वक्तुं, यतः अहं कदापि निश्चितं कर्तुं अवसरं प्राप्तवान्मम भागे, यदा अहं अग्रपालं धावितवान्, तदा अहं पटले समतलं पतितवान्, मम पादौ अग्रभागस्य संकीर्णं किनारं प्रति, तथा मम हस्तौ अग्रस्तम्भस्य पादे स्थितं वलयबोल्टं गृहीतवन्तौएतत् केवलं प्रवृत्तिः आसीत् या मां प्रेरितवती⁠—यत् निश्चितं एव सर्वोत्तमं कर्म आसीत् यत् अहं कर्तुं शक्तवान्⁠—यतः अहं अत्यन्तं व्याकुलः आसम्

किञ्चित् कालं यावत् अस्माभिः पूर्णतः जलप्लाविताः आस्म, यथा अहं वदामि, तथा सर्वं एतत् कालं अहं मम श्वासं धृतवान्, तथा बोल्टं आलिङ्गितवान्यदा अहं तत् सोढुं शक्तवान्, तदा अहं मम जानुभ्यां उत्थितवान्, तथा मम हस्ताभ्यां धृतवान्, तथा एवं मम शिरः मुक्तं कृतवान्तत्क्षणं अस्माकं लघुना नौकया स्वयं कम्पनं कृतम्, यथा कुक्कुरः जलात् निर्गच्छन् कम्पते, तथा एवं स्वयं समुद्रात् मुक्तं कृतवतीअधुना अहं मम मूर्च्छां जेतुं प्रयत्नं करोमि, तथा मम इन्द्रियाः संगृह्य यत् कर्तव्यं तत् द्रष्टुं, यदा अहं अनुभववान् यत् कश्चित् मम बाहुं गृह्णातिसः आसीत् मम ज्येष्ठभ्राता, तथा मम हृदयं आनन्देन उत्प्लुतम्, यतः अहं निश्चितवान् आसम् यत् सः जले पतितः⁠—किन्तु अगले क्षणे सर्वः एषः आनन्दः भयेन परिवर्तितः⁠—यतः सः मम कर्णे निकटं मुखं स्थापितवान्, तथामोस्को-स्रोतः!इति शब्दं चीत्कृतवान्

कश्चित् अपि ज्ञास्यति यत् मम भावाः तस्मिन् क्षणे कियन्तः आसन्अहं शिरःतः पादपर्यन्तं कम्पितवान् यथा अहं अत्यन्तं प्रबलं ज्वरस्य आक्रमणं प्राप्तवान्अहं ज्ञातवान् यत् सः किमर्थं तेन एकेन शब्देन कथयति स्म⁠—अहं ज्ञातवान् यत् सः मां किं बोधयितुम् इच्छति स्मवायुना यः अस्मान् प्रेरयति स्म, अस्माभिः स्रोतः प्रवाहस्य मध्ये गच्छन्तः, तथा किमपि अस्मान् रक्षितुं शक्तम्!

त्वं अनुभवसि यत् स्रोतः मार्गं प्रति गच्छन्तः, अस्माभिः सर्वदा प्रवाहस्य उपरि दूरं गच्छन्तः, यद्यपि शान्ततमः कालः, तथा तदा स्थिरजलस्य प्रतीक्षां कर्तव्यं सावधानतया⁠—किन्तु अधुना अस्माभिः प्रवाहस्य मध्ये एव प्रवहन्तः, तथा एतादृशे प्रचण्डवाते! ‘निश्चितं,’ अहं चिन्तितवान्, ‘अस्माभिः स्थिरजले एव प्राप्स्यामः⁠—तत्र किञ्चित् आशा अस्ति’⁠—किन्तु अगले क्षणे अहं स्वयं शप्तवान् यत् अहं एतावान् मूर्खः आसम् यत् आशायाः स्वप्नं अपि पश्यामिअहं निश्चितं ज्ञातवान् यत् अस्माभिः विनाशिताः, यदि अस्माभिः दशगुणिताः नवतिगुणाः नौकाः अपि भवेम

अधुना प्रचण्डवातस्य प्रथमः क्रोधः स्वयं नष्टः, अथवा अस्माभिः तत् अनुभूतवन्तः, यतः अस्माभिः तस्य अग्रे धावन्तः, किन्तु सर्वथा समुद्राः, ये प्रथमं वायुना नियन्त्रिताः आसन्, तथा समतलाः फेनिलाः आसन्, अधुना पर्वतानाम् आकारं प्राप्तवन्तःएकं विचित्रं परिवर्तनम् अपि आकाशे घटितम्सर्वासु दिक्षु तु अञ्जनवत् कृष्णम् आसीत्, किन्तु मस्तकोपरि एकदा एकं वृत्ताकारं विवरं स्वच्छस्य आकाशस्य प्रकटितम्⁠—यत् अहं पूर्वं कदापि दृष्टवान्⁠—तथा गभीरं उज्ज्वलं नीलं⁠—तथा तस्मिन् पूर्णचन्द्रः प्रकाशितः यस्य तेजः अहं पूर्वं कदापि ज्ञातवान्सः अस्माकं समीपे सर्वं स्पष्टतया प्रकाशितवान्⁠—किन्तु, हे देव, किं दृश्यं प्रकाशयितुं!

अधुना अहं मम भ्रातुः सह कथयितुं एकं वा द्वे प्रयत्नं कृतवान्⁠—किन्तु, कथंचित् यत् अहं समझितवान्, कोलाहलः एतावान् वृद्धिं प्राप्तवान् यत् अहं तं एकं शब्दं अपि श्रावयितुं शक्तवान्, यद्यपि अहं मम स्वरस्य उच्चतमे तस्य कर्णे चीत्कृतवान्तत्क्षणं सः मम शिरः कम्पितवान्, मृत्युवत् पाण्डुरः दृष्टवान्, तथा एकं अङ्गुलिं उत्तोलितवान्, यथा वदति ‘शृणु!’

प्रथमं अहं समझितवान् यत् सः किमर्थं कथयति स्म⁠—किन्तु शीघ्रं एकं भयंकरं चिन्ता मम मनसि प्रकटितम्अहं मम घटिकां तस्य फोबतः आकृष्टवान्सा धावति स्मअहं चन्द्रप्रकाशे तस्य मुखं दृष्टवान्, तथा समुद्रे दूरं प्रक्षिप्तवान् यावत् अश्रुणि प्रवाहितवान्सा सप्तवादने स्थगिता! अस्माभिः स्थिरजलस्य कालात् पश्चात् आस्म, तथा स्रोतः प्रवाहः पूर्णक्रोधे!

यदा नौका सुसंस्कृता भवति, यथोचितं संयोजिता भवति, तथा गभीरं भारिता भवति, तदा प्रबले वाते, यदा सा विस्तृतं गच्छति, तरङ्गाः सर्वदा तस्याः अधः सर्पन्ति⁠—यत् स्थलवासिनां विचित्रं प्रतीयते⁠—तथा एतत् कथ्यते आरोहणम्, समुद्रवाण्याम्

अद्यावधि वयं तरङ्गान् अतीव कुशलतया आरूढवन्तः; किन्तु अचिरेण एव एकः महान् समुद्रः अस्मान् नौकायाः पृष्ठभागे स्वीकृत्य उन्नीय उन्नीय गगनमिव आरोपयत्नाहं विश्वसिमि यत् कोऽपि तरङ्गः एतावत् उन्नतः भवितुम् अर्हतिततः अवनमनं, सर्पणं, निमज्जनं अभवत्, येन मम शरीरं व्याधिग्रस्तं भ्रमितं अभवत्, यथा स्वप्ने कस्यचित् उच्चशिखरात् पतनम्किन्तु यदा वयं उन्नताः आस्म, तदा अहं एकं क्षणं दृष्ट्वा सर्वं ज्ञातवान्मस्को-स्ट्र-भ्रमरः अस्माकं अग्रे सपादयोजनमात्रे आसीत्किन्तु सः सामान्य-मस्को-स्ट्र-भ्रमरात् भिन्नः आसीत्, यथा इदानीं दृश्यते, सः जलचक्रवातात् भिन्नःयदि अहं जानीयाम् अस्माकं स्थानं, यत् प्रतीक्ष्यते, तर्हि अहं तं स्थानं पहचानीयम्तथापि, अहं भयेन स्वचक्षुषी निमीलितवान्निमेषाः स्पन्दनवत् संलग्नाः अभवन्

ततः द्विमिनटात् अधिकं व्यतीतं, यावत् वयं तरङ्गानां शान्तिं अनुभूतवन्तः, फेनेन आवृताः अभवामनौका तीव्रं वामपार्श्वे परिवृत्तिं कृत्वा ततः वज्रवत् नूतनदिशि प्रस्थितवतीतस्मिन् एव क्षणे जलस्य गर्जनं एकेन तीक्ष्णेन क्रन्दनेन पूर्णतया आवृतम्यः शब्दः यथा बहूनां वाष्पनौकानां निर्गमननलिकाभिः एकस्मिन् एव क्षणे वाष्पं मुक्त्वा उत्पाद्यतेवयं अधुना भ्रमरस्य परितः सदैव स्थितस्य फेनस्य पट्टिकायां आस्मअहं चिन्तितवान्, यत् अन्यः क्षणः अस्मान् अगाधे निमज्जयिष्यति, यत्र अस्माभिः केवलं अस्पष्टतया दृष्टुं शक्यते, यतः अस्माभिः आश्चर्यजनकवेगेन नीयमानाः आस्मनौका जले निमज्जति इति प्रतीयते स्म, किन्तु तरङ्गस्य पृष्ठे वायुबुद्बुदवत् सर्पति स्मतस्याः दक्षिणपार्श्वः भ्रमरस्य समीपे आसीत्, वामपार्श्वे अस्माभिः त्यक्तः समुद्रः उदितःसः एकः विशालः विलोडितः भित्तिवत् अस्माकं दिगन्तं मध्ये स्थितः आसीत्

एतत् विचित्रं प्रतीयेत, किन्तु अधुना, यदा वयं गर्तस्य एव मुखे आस्म, तदा अहं अधिकं शान्तः अभवम्, यदा वयं तस्य समीपं गच्छामःनिराशायाः निश्चयं कृत्वा, अहं तं भयं त्यक्तवान्, यः मां प्रथमं निर्बलं कृतवान् आसीत्अहं मन्ये, यत् निराशा एव मम स्नायून् तनयति स्म

एतत् गर्ववत् प्रतीयेतकिन्तु यत् अहं वः कथयामि, तत् सत्यम्अहं चिन्तितवान्, यत् एतादृशेन प्रकारेण मरणं कियत् महत् भवति, यत् मम स्वस्य जीवनस्य एतादृशं तुच्छं चिन्तनं कियत् मूर्खतापूर्णम्, यतः ईश्वरस्य शक्तेः एतादृशः अद्भुतः प्रदर्शनःअहं विश्वसिमि, यत् एतत् विचारं मनसि आगते सति अहं लज्जया रक्तवर्णः अभवम्किञ्चित्कालानन्तरं अहं भ्रमरस्य विषये तीव्रं कौतूहलं प्राप्तवान्अहं निश्चितं तस्य गह्वरान् अन्वेष्टुम् इच्छां प्राप्तवान्, यद्यपि अहं यत् त्यागं करिष्यामि; मम प्रमुखं दुःखम् आसीत्, यत् अहं मम पुरातनान् सहचरान् तीरे कथयितुं शक्ष्यामि, यत् अहं यानि रहस्यानि द्रक्ष्यामिएतानि, नूनं, विचित्राः कल्पनाः आसन्, याः मनुष्यस्य मनसि एतादृशे अत्यन्ते व्याप्नुवन्ति अहं अनेकवारं चिन्तितवान्, यत् नौकायाः भ्रमरस्य परितः परिभ्रमणं मां किञ्चित् उन्मत्तं कृतवत्

अन्यः एकः परिस्थितिः आसीत्, या मम आत्मसंयमं पुनः स्थापयितुं साहाय्यं कृतवती; एतत् आसीत् वायोः विरामः, यः अस्माकं वर्तमानस्थितौ अस्मान् प्राप्तुं शक्नोतियतः, यथा स्वयं दृष्टवान्, फेनस्य पट्टिका समुद्रस्य सामान्यतलात् अधिकं निम्ना आसीत्, एतत् अधुना अस्माकं उपरि एकः उच्चः, कृष्णः, पर्वतवत् श्रेणीवत् स्थितः आसीत्यदि त्वं कदापि समुद्रे गुरुतरे वातावरणे गतवान्, तर्हि त्वं वायोः फेनस्य मिलित्वा उत्पन्नस्य मनःविभ्रमस्य कल्पनां कर्तुं शक्नोषिते त्वां अन्धं, बधिरं, श्वासरोधं कुर्वन्ति, क्रियायाः चिन्तनस्य सर्वां शक्तिं हरन्तिकिन्तु वयं अधुना, बहुधा, एतानि कष्टानि त्यक्तवन्तःयथा मृत्युदण्डिताः अपराधिनः कारागारे लघुसुखानि प्राप्नुवन्ति, यानि तेषां दण्डः अनिश्चितः सन् निषिद्धानि आसन्

कति वारं वयं फेनस्य पट्टिकायाः परिभ्रमणं कृतवन्तः, तत् कथयितुं अशक्यम्वयं सपादघण्टं परितः परिभ्रमितवन्तः, प्लवनात् अधिकं उड्डयनं कुर्वन्तः, क्रमेण अधिकाधिकं तरङ्गस्य मध्ये प्रविशन्तः, ततः तस्य भीषणस्य अन्तरङ्गस्य समीपं गच्छन्तःएतावत्कालं अहं वलयकीलकं त्यक्तवान्मम भ्राता पृष्ठभागे आसीत्, एकं लघुं रिक्तं जलपात्रं धारयन्, यत् नौकायाः पृष्ठभागस्य कोपस्य अधः सुरक्षिततया बद्धम् आसीत्, एतत् एव एकं वस्तु आसीत्, यत् वातावरणे प्रथमं अस्मान् आकृष्टे सति डेके उत्क्षिप्तम्यदा वयं गर्तस्य किनारं प्रति अगच्छाम, तदा सः एतत् त्यक्त्वा वलयकीलकं प्रति अगच्छत्, यस्मात्, तस्य भयस्य वेदनायां, सः मम हस्तान् बलात् निष्कासयितुं प्रयत्नं कृतवान्, यतः एतत् अस्माभ्यां द्वाभ्यां सुरक्षितं धारणं कर्तुं शक्नोतिअहं कदापि एतावत् गभीरं दुःखं अनुभूतवान्, यदा अहं तस्य एतत् कर्म दृष्टवान्यद्यपि अहं जानामि स्म, यत् सः उन्मत्तः आसीत्शुद्धभयेन उन्मत्तःअहं तु तेन सह विवादं कर्तुं इच्छितवान्अहं जानामि स्म, यत् अस्माकं कस्यचित् धारणं कर्तुं कोऽपि प्रभावः भविष्यति; ततः अहं तस्मै वलयकीलकं दत्त्वा पृष्ठभागे जलपात्रं प्रति अगच्छम्एतत् कर्तुं कठिनम् आसीत्; यतः नौका स्थिरतया परितः परिभ्रमति स्म, समतलेकेवलं इतस्ततः दोलायमाना, भ्रमरस्य महत् परिभ्रमणेन अहं नूतने स्थाने स्वयं सुरक्षितं कृतवान्, यावत् वयं एकं विकटं वामपार्श्वे झुकं कृत्वा अगाधे प्रविष्टवन्तःअहं ईश्वरं प्रति एकं शीघ्रं प्रार्थनां मुमुर्मुरं, सर्वं समाप्तम् इति चिन्तितवान्

यदा अहं अवनमनस्य व्याधिजनकं परिभ्रमणं अनुभूतवान्, तदा अहं स्वतः एव पीपस्य धारणं दृढीकृतवान्, चक्षुषी निमीलितवान्किञ्चित् क्षणान् अहं तानि उद्घाटितुं साहसम् अकरोम्यावत् अहं तात्कालिकं विनाशं प्रतीक्षे, आश्चर्यं करोमि, यत् अहं जलेन सह मम मृत्युसंघर्षे आसम्किन्तु क्षणः क्षणं व्यतीतःअहं अद्यापि जीवामिपतनस्य अनुभूतिः विरता; नौकायाः गतिः पूर्ववत् एव प्रतीयते स्म, यद्यपि सा अधुना अधिकं आयता आसीत्अहं धैर्यं प्राप्तवान्, पुनः एकवारं दृश्यं दृष्टवान्

कदापि अहं तान् भयस्य, भीतेः, प्रशंसायाः अनुभूतीः विस्मरिष्यामि, याभिः अहं मम चतुर्दिक् दृष्टवान्नौका यथा मायया लम्बमाना आसीत्, मध्ये, एकस्य विशालस्य चक्रस्य अन्तःपृष्ठे, यः परिधौ विशालः, गभीरे अतुलनीयः आसीत्, यस्य पूर्णतया स्निग्धाः पार्श्वाः कृष्णकाष्ठवत् प्रतीयन्ते स्म, यदि तेषां चक्रवत् परिभ्रमणस्य चकितकारकः वेगः, येषां दीप्तिमान् भयानकः प्रकाशः आसीत्, यः पूर्णचन्द्रस्य किरणैः, तस्मात् मेघानां मध्ये वर्तमानात् वृत्ताकारात् विदारणात्, कृष्णभित्तिषु स्वर्णकान्त्या प्रवहति स्म, दूरं अगाधस्य अन्तरङ्गेषु

प्रथमं अहं अतीव विभ्रमितः आसम्, यत् किमपि सूक्ष्मतया निरीक्षितुं शक्नोमिभयानकस्य महिम्नः सामान्यः प्रस्फोटः एव अहं दृष्टवान्यदा अहं स्वल्पं संयमितः अभवम्, तदा मम दृष्टिः स्वतः एव अधः गताएतस्यां दिशि अहं एकं निर्बाधं दृश्यं प्राप्तुं शक्तः आसम्, यतः नौका भ्रमरस्य आयते पृष्ठे लम्बमाना आसीत्सा समतले एव आसीत्अर्थात्, तस्याः डेकः जलस्य तलस्य समानांतरे आसीत्किन्तु एतत् पञ्चचत्वारिंशदंशाधिकं कोणेन आयतम् आसीत्, येन वयं यथा अस्माकं पार्श्वेषु शयिताः आस्मअहं निरीक्षितुं शक्तः, यत् अहं एतस्यां स्थितौ मम धारणं पादस्थितिं रक्षितुं अधिकं कठिनं अनुभूतवान्; एतत्, अहं मन्ये, अस्माकं परिभ्रमणस्य वेगेन आसीत्

चन्द्रस्य किरणाः अगाधस्य गर्तस्य अधःतलं अन्विष्यन्ति स्म; किन्तु अहं किमपि स्पष्टतया निरूपितुं शक्तः, यतः एकः घनः धूमः आसीत्, येन सर्वं आवृतम् आसीत्, तस्य उपरि एकः महान् इन्द्रधनुः आसीत्, यः संकीर्णः अस्थिरः सेतुः इव आसीत्, यं मुसलमानाः कथयन्ति, यत् सः एव एकः मार्गः आसीत्, यः कालस्य शाश्वतस्य मध्येएतत् धूमः, अथवा फेनः, नूनं भ्रमरस्य महत् भित्तीनां संघट्टनेन उत्पन्नः आसीत्, यदा ताः सर्वाः अधःतले मिलिताःकिन्तु यः क्रन्दनः तस्मात् धूमात् स्वर्गं प्रति उत्थितः, तस्य वर्णनं कर्तुं अहं साहसम् अकरोम्

अस्माकं प्रथमः सर्पणः अधोगतिं प्रति, फेनस्य मेखलायाः उपरितनात्, अस्मान् महतीं दूरीं प्रवर्तितवान्; परं अस्माकं पश्चात् अवतरणं नूनं अनुपातिकम् आसीत्वयं वृत्ताकारेण वृत्ताकारेण परिवर्तिताः⁠— कस्यचित् समानगत्या⁠—किन्तु भ्रमणशीलैः झटकैः , ये अस्मान् कदाचित् केवलं किञ्चित् शतयोजनानि⁠—कदाचित् प्रायः सम्पूर्णं भ्रमणं प्रेषयन्ति स्मअस्माकं अधोगतिः, प्रत्येकं परिवर्तने, मन्दा आसीत्, परं अतीव स्पष्टा

मया विस्तृतं कृष्णवर्णस्य जलस्य विपुलं विस्तारं अवलोक्य, यत् अस्माकं नौका एव केवलं भ्रमरस्य आलिङ्गने आसीत्अस्माकं उपरि अधश्च नौकानां खण्डाः, भवनकाष्ठस्य महतीः समूहाः, वृक्षाणां स्कन्धाः दृश्यन्ते स्म, बहवः लघवः वस्तवः , यथा गृहोपकरणानां खण्डाः, भग्नाः पेटिकाः, पीपाः, तख्ताः अहं पूर्वमेव वर्णितवान् यत् मम मूलभूताः भयाः स्थाने अप्राकृतिकः कौतूहलः आगतःइदं मयि निकटतमं भयङ्करं विनाशं प्रति आगच्छति स्म इति वर्धते स्मअहं इदानीं विचित्रेण रुचिना अस्माकं सहगामिनां बहूनां वस्तूनां दर्शनं करोमि स्मअहं अवश्यं उन्मत्तः आसम्, यतः अहं तेषां अधोगतिवेगानां तुलनायां मनोरञ्जनं अपि अन्विष्यामि स्म। ‘इदं सरलवृक्षः,’ अहं कदाचित् वदन् आसम्, ‘निश्चयेन अग्रिमः वस्तुः भविष्यति यः भयङ्करं पतनं करोति तथा अदृश्यः भवति,’⁠—ततः अहं निराशः अभवं यत् डचवणिज्यनौकायाः भग्नावशेषः तं अतिक्रम्य अग्रे गतःअन्ते, अनेकानि अनुमानानि कृत्वा, सर्वेषु विपरीतानि⁠—इदं तथ्यं⁠—मम सर्वदा भ्रान्तगणनायाः तथ्यं, मां चिन्तनस्य प्रवाहे स्थापयत् यत् मम अङ्गानि पुनः कम्पितानि, मम हृदयं पुनः गुरुतरं स्पन्दितम्

नूतनं भयं आसीत् यत् मां प्रभावितं कृतवान्, किन्तु अधिकं रोमाञ्चकं आशायाः आरम्भःइयं आशा अंशतः स्मरणात्, अंशतः वर्तमानानुभवात् उत्पन्नाअहं लोफोडेनस्य तीरस्य उपरि विस्तृतं प्लवनशीलवस्तूनां विविधतां स्मरामि, यत् मोस्को-स्ट्रोमेन अवशोषितं ततः निष्कासितं अधिकांशाः वस्तवः अत्यन्तं विचित्रेण प्रकारेण भग्नाः आसन्⁠—इतिवत् घृष्टाः कर्कशाः यत् स्फुटाः कण्टकैः पूर्णाः इव दृश्यन्ते स्म⁠—परं ततः अहं स्पष्टं स्मरामि यत् तेषां किञ्चित् वस्तूनां किञ्चित् अपि विकृतिः आसीत्इदानीं अहं इमां भिन्नतां समझामि यावत् अनुमानं कृतवान् यत् कर्कशाः खण्डाः एव ते आसन् ये सम्पूर्णतया अवशोषिताः आसन्⁠—यत् अन्ये भ्रमरं प्रविष्टाः आसन् ज्वारस्य इतिवत् विलम्बेन, अथवा कस्यचित् कारणात्, प्रवेशानन्तरं इतिवत् मन्दं अवतरन्ति स्म, यत् ते तलं प्राप्नुवन्ति स्म पूर्वं ज्वारस्य परिवर्तनस्य आगमनात्, अथवा ओघस्य, यथा स्थितिः भवेत्अहं इदं सम्भाव्यं मन्ये, उभयत्र अपि, यत् ते एवं पुनः समुद्रस्य स्तरं प्रति भ्रमिताः भवेयुः, तेषां भाग्यं विना ये पूर्वं अधिकं शीघ्रं अवशोषिताः आसन्अहं त्रीणि महत्त्वपूर्णानि निरीक्षणानि अपि कृतवान्प्रथमं, यत्, सामान्यनियमेन, यावत् वस्तूनि महत्तराणि, तावत् तेषां अवतरणं शीघ्रतरम्⁠—द्वितीयं, यत्, समानपरिमाणयोः द्वयोः समूहयोः, एकः गोलाकारः, अन्यः कस्यचित् अन्यस्य आकारस्य, अवतरणवेगे गोलस्य श्रेष्ठता आसीत्⁠—तृतीयं, यत्, समानपरिमाणयोः द्वयोः समूहयोः, एकः बेलनाकारः, अन्यः कस्यचित् अन्यस्य आकारस्य, बेलनः अधिकं मन्दं अवशोषितःमम मोचनानन्तरं, अहं अस्मिन् विषये जिल्लायाः एकेन वृद्धशिक्षकेन सह अनेकाः संवादाः कृतवान्; तस्मात् एव अहंबेलनइतिगोलइति शब्दयोः प्रयोगं अजानाम्सः मम समक्षं व्याख्यातवान्⁠—यद्यपि अहं व्याख्यां विस्मृतवान्⁠—यत् यत् अहं अवलोकितवान् तत् वास्तवतः प्लवनशीलखण्डानां आकाराणां स्वाभाविकः परिणामः आसीत्⁠—तथा मम समक्षं दर्शितवान् यत् कथं भवति यत् बेलनः, भ्रमरं प्रति तरणं कुर्वन्, तस्य चूषणं प्रति अधिकं प्रतिरोधं प्रदर्शयति, तथा समानपरिमाणस्य कस्यचित् अन्यस्य आकारस्य शरीरस्य तुलनायां अधिकं कठिनतया आकृष्यते

द्रष्टव्यं आर्किमिडीज, डे इन्सिडेन्टिबस् इन् फ्लुइडो.⁠—लिब्. 2.

एकं भयङ्करं परिस्थितिः आसीत् यत् इमानि निरीक्षणानि बलपूर्वकं प्रभावितं कृतवान्, तथा मां तेषां उपयोगं कर्तुं उत्सुकं कृतवान्, तथा इदं आसीत् यत्, प्रत्येकं परिवर्तने, वयं किञ्चित् पीपस्य, अथवा नौकायाः यार्डस्य अथवा मस्तूलस्य समानं वस्तुं प्राप्नुमः, यदा बहवः एते वस्तवः, ये अस्माकं स्तरस्य उपरि आसन् यदा अहं भ्रमरस्य आश्चर्याणि प्रति नेत्राणि उद्घाटितवान्, इदानीं अस्माकं उपरि उच्चतराः आसन्, तथा तेषां मूलस्थानात् अल्पं चलिताः इव प्रतीयन्ते स्म

अहं इदानीं किं कर्तव्यम् इति विचारितवान्अहं स्वयं जलपीपस्य उपरि सुरक्षितं बद्धुं निश्चितवान्, यत् अहं इदानीं धारयामि, तत् काउण्टरात् मुक्तं कर्तुं, तथा स्वयं तेन सह जले प्रक्षेप्तुंअहं मम भ्रातुः ध्यानं संकेतैः आकृष्टवान्, अस्माकं समीपं आगच्छन्तान् प्लवमानान् पीपान् दर्शितवान्, तथा मम शक्त्यानुसारं सर्वं कृतवान् यत् सः मम कार्यं समझातुंअहं अन्ते मन्ये यत् सः मम योजनां समझितवान्⁠—परं, इदं सत्यं आसीत् वा , सः निराशायाः सह शिरः कम्पितवान्, तथा रिंग-बोल्टस्य समीपे स्वस्थानात् चलितुं निराकृतवान्तं प्राप्तुं अशक्यम् आसीत्; आपत्कालः विलम्बं सहते स्म; तथा, कठिनसंघर्षेण, अहं तं तस्य भाग्याय समर्पितवान्, स्वयं पीपस्य उपरि बद्धवान् येन तत् काउण्टरस्य उपरि सुरक्षितम् आसीत्, तथा स्वयं तेन सह समुद्रे प्रक्षिप्तवान्, अन्यस्य क्षणस्य विलम्बं विना

परिणामः निश्चयेन यत् अहं आशां कृतवान् तत् आसीत्यत् अहं एव इदानीं वः कथां कथयामि⁠—यत् वः दृष्टवन्तः यत् अहं मुक्तः अभवम्⁠—तथा यत् वः इदानीं एव मोचनस्य प्रकारस्य ज्ञाने स्थिताः, तथा अतः अहं यत् पश्चात् वदामि तत् सर्वं पूर्वानुमानं कर्तुं अवश्यं⁠—अहं मम कथां शीघ्रं समापयिष्यामिअहं स्मैक् त्यक्त्वा एकः घण्टः, अथवा तत्समयः, अभवत्, यदा, मम अधः महतीं दूरीं प्राप्य, तत् त्रीणि चतुरः वा विकृताः परिवर्तनानि शीघ्रक्रमेण कृतवान्, तथा मम प्रियभ्रातरं सह गृहीत्वा, एकदा सदैवं , अधः फेनस्य अव्यवस्थायां प्रविष्टवान्यत् पीपं यस्मिन् अहं बद्धः आसम् तत् गर्तस्य तलस्य मध्ये अर्धदूरीं प्राप्य अल्पं अधः गतवान्, पूर्वं भ्रमरस्य स्वभावे महान् परिवर्तनः अभवत्विशालस्य फनलस्य पार्श्वयोः ढलानं क्षणे क्षणे अल्पतरं अल्पतरं अभवत्भ्रमरस्य परिवर्तनानि क्रमेण क्रमेण अल्पतराणि अल्पतराणि अभवन्क्रमेण, फेनः इन्द्रधनुः अदृश्ये अभवताम्, तथा गर्तस्य तलः मन्दं उत्थितः इव प्रतीयते स्मआकाशं निर्मलम् आसीत्, वायवः शान्ताः अभवन्, तथा पूर्णचन्द्रः पश्चिमे दिशि दीप्त्या अस्तं गच्छति स्म, यदा अहं समुद्रस्य सतले, लोफोडेनस्य तीरस्य पूर्णदर्शने, तथा मोस्को-स्ट्रोमस्य पूलस्य स्थानस्य उपरि अभवम्इदं शिथिलस्य समयः आसीत्⁠—परं समुद्रः पर्वताकारैः तरङ्गैः प्रचण्डवातस्य प्रभावात् उत्तालः आसीत्अहं प्रचण्डतया स्ट्रोमस्य प्रवाहे प्रविष्टः, तथा किञ्चित् मिनटेषु तीरस्यग्राउण्ड्स्प्रति प्रेषितःएका नौका मां उद्धृतवती⁠—श्रमात् क्लान्तः⁠—तथा (इदानीं यत् भयं गतम्) तस्य भयस्य स्मरणात् मूकःये मां नौकायाम् आरोपितवन्तः ते मम पुरातनाः सहकारिणः दैनन्दिनाः सहचराः आसन्⁠—परं ते मां यथा आत्मलोकस्य यात्रिणं जानन्ति स्ममम केशाः ये पूर्वदिने काकवर्णाः आसन्, इदानीं यथा वः दृष्टवन्तः तथा श्वेताः आसन्ते अपि वदन्ति यत् मम मुखस्य सम्पूर्णः भावः परिवर्तितः आसीत्अहं तेभ्यः मम कथां कथितवान्⁠—ते विश्वसन्ति स्मअहं इदानीं वः कथयामि⁠—तथा अहं नूनं आशंसे यत् वः लोफोडेनस्य हर्षितमत्स्यजीविनः तुलनायाम् अधिकं विश्वासं करिष्यथ।”


Standard EbooksCC0/PD. No rights reserved