॥ ॐ श्री गणपतये नमः ॥

मम्म्यासह कानिचन शब्दाःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

पूर्वसायंकालस्य संगोष्ठी मम नाडीषु अतीव अधिका आसीत्मम शिरसि दुःखं, निद्रा अतीव आसीत्अतः यथा प्रस्तावितं तथा सायंकालं बहिः गन्तुं स्थाने, मम मनसि आगतं यत् अहं सुभोजनं कृत्वा तत्क्षणं शयनं गच्छेयं इति श्रेयः कर्तुं शक्नोमि

निश्चयेन लघु सुभोजनम्अहं वेल्श् शशकं अतीव प्रीणामिएकपौण्डात् अधिकं तु सर्वदा उचितं भवतितथापि, द्वयोः कोऽपि वस्तुतः आक्षेपः नास्तित्रयः द्वयोः मध्ये एकमात्रं अन्तरम्अहं चतुर्षु प्रवृत्तःमम पत्नी पञ्च इत्येव वदति;⁠—किन्तु, स्पष्टं यत् सा द्वे विभिन्ने विषये संमिश्रितवतीअमूर्तसंख्या पञ्च, अहं स्वीकरोमि; किन्तु, मूर्तरूपेण, तत् ब्राउन् स्टाउटस्य कुपीनां प्रति सन्दर्भितं, येन विना, वेल्श् शशकं त्याज्यं भवति

एवं मिताहारं समाप्य, मम शिरोवेष्टनं धृत्वा, परदिने मध्याह्नपर्यन्तं तस्य आनन्दं प्राप्तुं शान्तया आशया, मम शिरः उपधाने स्थापितवान्, उत्तमस्य अन्तःकरणस्य साहाय्येन, तत्क्षणं गाढं निद्रां प्राप्तवान्

किन्तु मानवस्य आशाः कदा पूर्णाः भवन्ति? मम तृतीयं नासिकाध्वनिं पूर्णं कर्तुं शक्तः, यावत् गृहद्वारस्य घण्टायां प्रचण्डः ध्वनिः, ततः द्वारनिरोधके अधीरः आघातः, येन अहं तत्क्षणं प्रबुद्धःएकमिनटानन्तरं, अहं नेत्रे मर्दयन् एव आसम्, यावत् मम पत्नी मम मुखे मम प्राचीनस्य मित्रस्य, क्टर् पोन्नोन्नरस्य, पत्रं प्रेषितवतीतत् एवं आसीत्:

मम प्रिय सुहृद्, यथाशीघ्रं इदं प्राप्य मां प्रति आगच्छअस्माकं सह आनन्दं प्राप्तुं साहाय्यं कुरुअन्ततः, दीर्घकालिकया कूटनीत्या, नगरसंग्रहालयस्य निर्देशकानां सहमतिं प्राप्तवान् यत् मम मम्म्याः परीक्षणं⁠—त्वं यं जानासिअहं तस्य आवरणं विमोचयितुं उद्घाटयितुं अनुमतिं प्राप्तवान्, यदि आवश्यकं भवेत्केवलं कतिपयाः मित्राः उपस्थिताः भविष्यन्ति⁠—त्वं निश्चयेनमम्म्या अधुना मम गृहे अस्ति, अस्माभिः रात्रौ एकादशवादने तस्य आवरणं विमोचयितुं प्रारभ्यते

त्वदीयः सदा,

पोन्नोन्नर।”

पोन्नोन्नरइति पठित्वा, अहं यावत् जागरितः आसम् यावत् मनुष्यः आवश्यकःअहं आनन्देन शय्यातः उत्थितः, मम मार्गे सर्वं पातितवान्; अद्भुतं वेगेन वस्त्राणि धृतवान्; चिकित्सकस्य गृहं प्रति अत्युच्चवेगेन प्रस्थितवान्

तत्र अहं अतीव उत्सुकं समूहं दृष्टवान्ते मां अधीरतया प्रतीक्षमाणाः आसन्; मम्म्या भोजनपट्टे विस्तारिता आसीत्; अहं प्रविष्टः तत्क्षणं तस्य परीक्षणं आरब्धम्

तत् युग्मस्य एकः आसीत्, यत् अनेकवर्षेभ्यः पूर्वं कप्तान् आर्थर् साब्रेटाशः, पोन्नोन्नरस्य चतुर्थः भ्रातृव्यः, लिबियन् पर्वतेषु एलिथियास् समीपे एकस्य समाधेः निकटात् आनीतवान्, नीलनद्याः उपरि थीब्स् नगरात् अधिकं दूरेअस्य स्थानस्य गुहाः, यद्यपि थीब्स् समाधिभ्यः कम्पनीयाः, तथापि अधिकं रुचिकराः, यतः ताः इजिप्तियन् जनानां निजजीवनस्य अधिकं चित्रणं प्रददतिअस्माकं नमूना यस्मात् गृहीतः, सः गृहः एतादृशैः चित्रणैः अतीव समृद्धः इति कथितम्⁠—भित्तयः पूर्णतया भित्तिचित्रैः उत्कीर्णचित्रैः आच्छादिताः, यावत् प्रतिमाः, कलशाः, समृद्धनमूनाः मोजैक् कार्याणि, मृतस्य अत्यधिकं धनं सूचयन्ति

संग्रहालये निधिः यथास्थितौ निक्षिप्तः आसीत् यथा कप्तान् साब्रेटाशः तं प्राप्तवान्⁠—अर्थात्, शवपेटिका अव्याहता आसीत्अष्टवर्षाणि यावत् तत् एवं स्थितम्, केवलं बाह्यतः जनपरीक्षणाय उपलब्धम्अधुना अस्माकं समक्षे पूर्णं मम्म्या आसीत्; ये जानन्ति यत् अविच्छिन्नं प्राचीनं अस्माकं तीरं प्रति कदाचित् एव आगच्छति, ते तत्क्षणं ज्ञास्यन्ति यत् अस्माभिः स्वस्य शुभं प्रति अतीव कारणं आसीत्

पट्टं प्रति अगच्छन्, अहं तस्मिन् एकं महत् पेटिकां दृष्टवान्, सप्तफुटपर्यन्तं दीर्घं, त्रयः फुटाः विस्तृतं, द्वौ फुटौ अर्धं गभीरंतत् दीर्घचतुरस्रम् आसीत्⁠—शवपेटिकारूपं सामग्री प्रथमं वृक्षस्य (प्लाटानस्) काष्ठं इति मन्यते स्म, किन्तु तस्य छेदने, तत् पेस्टबोर्ड्, अथवा यथार्थतः पेपियर्-माशे, पपायरस् निर्मितं इति ज्ञातम्तत् घनं चित्रैः अलंकृतम् आसीत्, येषु अन्त्यसंस्कारदृश्यानि, अन्यानि शोकपूर्णानि विषयाः दृश्यन्ते स्म⁠—येषु सर्वेषु स्थानेषु, कतिपयाः श्रेण्यः चित्रलिप्यक्षराणां, निश्चयेन मृतस्य नाम प्रति उद्दिष्टानिसौभाग्येन, श्रीमान् ग्लिडन् अस्माकं समूहस्य एकः आसीत्; सः अक्षराणां अनुवादं कर्तुं कठिनं प्राप्नोत्, यत् केवलं ध्वन्यात्मकम् आसीत्, तत् शब्दं अल्लामिस्टेको इति सूचयति स्म

अस्माभिः इमां पेटिकां अव्याहतं उद्घाटयितुं किञ्चित् कठिनं आसीत्; किन्तु अन्ततः तत् कार्यं समाप्य, अस्माभिः द्वितीयं, शवपेटिकारूपं, बाह्यपेटिकातः अतीव लघु, किन्तु अन्यसर्वेषु समानं प्राप्तम्द्वयोः मध्ये रालः आसीत्, येन अन्तःपेटिकायाः वर्णाः किञ्चित् विकृताः जाताः

इमां (यत् अस्माभिः सुगमतया कृतम्) उद्घाट्य, अस्माभिः तृतीयं पेटिकां प्राप्तवन्तः, शवपेटिकारूपं, द्वितीयात् केवलं सामग्र्यां भिन्नं, यत् देवदारुकाष्ठं आसीत्, तस्य काष्ठस्य विशिष्टं सुगन्धितं गन्धं उत्सृजति स्मद्वितीये तृतीये पेटिकयोः मध्ये कोऽपि अन्तरालः नासीत्⁠—एकः अपरस्य अन्तः निश्चितं योजितः आसीत्

तृतीयं पेटिकां निष्कास्य, अस्माभिः शरीरं स्वयं प्राप्तवन्तःअस्माभिः तत्, यथा सामान्यतः, लिनेनस्य बहुभिः आवरणैः, वा पट्टैः, आवृतं इति अपेक्षितवन्तः; किन्तु, तेषु स्थाने, अस्माभिः पपायरस् निर्मितं एकं आवरणं प्राप्तवन्तः, यत् प्लास्टरस्य स्तरेण आच्छादितं, घनं सुवर्णितं चित्रितं आसीत्चित्राणि आत्मनः विभिन्नाः कर्तव्याः, तस्य विभिन्नैः देवताभिः सह प्रस्तुतिः सूचयन्ति स्म, अनेकैः समानैः मानवाकृतिभिः, यत् निश्चयेन मम्मीकृतानां व्यक्तीनां चित्राणि इतिशिरसः पादपर्यन्तं एकं स्तम्भाकारं, वा ऊर्ध्वाधरं, लेखनं, ध्वन्यात्मकचित्रलिप्यक्षरैः, पुनः तस्य नामं पदवीं , तस्य सम्बन्धिनां नामानि पदवीः ददाति

एवं आवृते कण्ठे, एकं नलिकाकारं काचमणिकानां कण्ठिका आसीत्, वर्णेषु विविधा, देवतानां, स्कारबियस् इत्यादीनां चित्राणि निर्मातुं व्यवस्थिता, पक्षयुक्तगोलकेन सहकटिप्रदेशे समाना कण्ठिका वा मेखला आसीत्

पपायरस् अपनय्य, अस्माभिः मांसं उत्तमस्थितौ प्राप्तवन्तः, कोऽपि गन्धः दृष्टःवर्णः लोहितः आसीत्त्वचा कठिना, मृदुः, चमकदारा आसीत्दन्ताः केशाः उत्तमस्थितौ आसन्नेत्रे (इति प्रतीयते) निष्कासिते, काचनेत्रे स्थापिते, ये अतीव सुन्दरे आश्चर्यजनकतया जीवन्ते आसन्, केवलं अतीव निश्चितं दृष्टिं विनाअङ्गुल्यः नखाः दीप्तं सुवर्णिताः आसन्

श्रीमान् ग्लिडन् मन्यते स्म, त्वचायाः लोहितवर्णात्, यत् मम्मीकरणं सम्पूर्णतया अस्फाल्टमेन कृतम्; किन्तु, स्तीलसाधनेन सतहं खनित्वा, ततः प्राप्तं चूर्णं अग्नौ क्षिप्त्वा, कर्पूरस्य अन्येषां सुगन्धितानां गन्धरसानां गन्धः प्रकटः जातः

अस्माभिः शवं सावधानतया अन्वेषितवन्तः यत् सामान्याः छिद्राः यैः अन्त्राणि निष्कास्यन्ते, किन्तु, अस्माकं आश्चर्याय, अस्माभिः किमपि प्राप्तवन्तःतस्मिन् काले समूहस्य कोऽपि सदस्यः जानाति स्म यत् सम्पूर्णाः वा अविच्छिन्नाः मम्म्याः निरन्तरं प्राप्यन्तेमस्तिष्कं नासिकया निष्कासयितुं प्रथा आसीत्; अन्त्राणि पार्श्वे छिद्रेण; शरीरं ततः मुण्डितं, प्रक्षालितं, लवणितं ; ततः अनेकसप्ताहानि यावत् पार्श्वे स्थापितं, यावत् मम्मीकरणस्य क्रिया, यथार्थतः, आरभ्यते

छिद्रस्य कोऽपि चिह्नं प्राप्तवन्तः, क्टर् पोन्नोन्नरः तस्य साधनानि विच्छेदनाय सज्जीकुर्वन् आसीत्, यावत् अहं अवलोकितवान् यत् तत् द्विवादनात् अधिकं समयः आसीत्अत्र अस्माभिः सहमतिः जाता यत् आन्तरिकपरीक्षणं परदिनसायंकालपर्यन्तं स्थगितुं; अस्माभिः वर्तमानकालाय विभक्तुं उद्यताः आस्म, यावत् कश्चित् वोल्टाइक् पाइल् सह एकद्वयं प्रयोगं सूचितवान्

विद्युतः प्रयोगः त्रयः चतुरः वा सहस्रवर्षाणां प्राचीनाय मम्म्यै, यदि अतीव बुद्धिमत्, तथापि अत्यन्तं मौलिकः इति विचारः, तं सर्वे एकदा गृहीतवन्तःएकदशांशेन गम्भीरतया नवदशांशेन परिहासेन, वयं क्टरस्य अध्ययनकक्षे बैटरीं व्यवस्थापितवन्तः, तत्र मिस्रदेशीयं नीतवन्तः

बहुकष्टेन एव अस्माभिः कालपेश्याः किञ्चित् भागं अनावृतं कृतं, यः अन्येषां शरीरभागानां तुलनायां कम्पनशीलतायाः लक्षणं दर्शितवान्, यथा अस्माभिः अपेक्षितम् आसीत्एतत् प्रथमं परीक्षणं निश्चयात्मकं प्रतीतम्, अस्माकं स्वकीयायाः अविवेकाय हृदयपूर्वकं हसित्वा, अस्माभिः परस्परं शुभरात्रिं वदन्तः आस्म, यदा मम दृष्टिः मम्म्याः नेत्रयोः पतिता, तत्र आश्चर्येण स्थिरा अभवत्मम क्षणिका दृष्टिः एव मां विश्वासयितुं पर्याप्ता आसीत् यत् यौ अक्षिणी अस्माभिः सर्वैः काचनिर्मिते इति मतं, यौ मूलतः किञ्चित् विकृतदृष्टेः इति प्रसिद्धे आस्ताम्, ते इदानीं पक्ष्मणां अधः इतस्ततः आच्छादिते आस्ताम्, येन केवलं तुनिका अल्बुजिनेआ इति अल्पः भागः दृश्यः अभवत्

एकेन उच्चैः ध्वनिना अहं सर्वेषां ध्यानं तस्य तथ्यस्य प्रति आकर्षितवान्, तत् सर्वेभ्यः तत्क्षणात् स्पष्टम् अभवत्

नाहं वदितुं शक्नोमि यत् अहं तस्य घटनायाः भयभीतः अभवम्, यतः "भयभीतः" इति मम विषये अतीव उचितः शब्दःतथापि, यदि ब्राउन् स्टाउट् भवेत्, अहं किञ्चित् चिन्तितः भवेयम्अन्येषां सहभागिनां विषये, ते निश्चयेन स्वकीयं भयं गोपयितुं प्रयत्नं कृतवन्तःक्टरः पोन्नोन्नरः दयनीयः पुरुषः आसीत्मिस्टरः ग्लिडन्, कस्यचित् विशिष्टप्रक्रियया, स्वयं अदृश्यः अभवत्मिस्टरः सिल्क् बकिंघमः, अहं मन्ये, सः साहसेन निषेधयितुं शक्नोति यत् सः चतुष्पादवत् मार्गं कृत्वा, मेजस्य अधः प्रविष्टवान्

प्रथमस्य आश्चर्यस्य आघातस्य अनन्तरं, अस्माभिः निश्चयेन पुनः प्रयोगं कर्तुं निश्चितवन्तःअस्माकं क्रियाः इदानीं दक्षिणस्य पादस्य अङ्गुष्ठस्य विरुद्धं निर्दिष्टाः आसन्अस्माभिः बाह्यस्य ओस् सेसामोइडेअम् पोलिसिस् पेडिस् इति उपरि छेदनं कृतवन्तः, तेन अपहरणपेश्याः मूलं प्राप्तवन्तःबैटरीं पुनः व्यवस्थाप्य, अस्माभिः द्रवं विभक्तानां स्नायूनां प्रति प्रयुक्तवन्तःयदा, अतीव जीवनसदृशेन गतिना, मम्म्या प्रथमं स्वस्य दक्षिणं जानु उदरस्य समीपं आनयितुं उन्नतवती, ततः अचिन्त्येन बलेन अङ्गं प्रसार्य, क्टरं पोन्नोन्नरं प्रति एकं प्रहारं कृतवती, येन सः पुरुषः यथा कटापुल्टात् बाणः, एकस्य गवाक्षात् नीचे गलिप्रदेशे निर्गतः

अस्माभिः सामूहिकरूपेण बहिः धावित्वा, पीडितस्य विदीर्णावशेषान् आनेतुं प्रयत्नं कृतवन्तः, किन्तु सः सोपानेषु आगच्छन् अस्मान् मिलितवान्, अकथनीयेन शीघ्रतया, अत्यन्तं उत्साहपूर्णायाः दर्शनशास्त्रस्य पूर्णः, अस्माकं प्रयोगं उत्साहेन उत्साहेन प्रचालयितुं आवश्यकतायाः प्रति अधिकं प्रभावितः

तस्य परामर्शेन, अस्माभिः तत्क्षणात् विषयस्य नासिकायाः अग्रे गभीरं छेदनं कृतवन्तः, यदा क्टरः स्वयं तस्य उपरि हिंसकं हस्तं स्थापयित्वा, तं तारस्य सह उग्रं सम्पर्कं आनयत्

नैतिकरूपेण शारीरिकरूपेण अलङ्कारिकरूपेण शाब्दिकरूपेण प्रभावः विद्युत्सदृशः आसीत्प्रथमतः, शवः स्वस्य नेत्रे उन्मील्य, किञ्चित् कालं अतीव शीघ्रं पक्ष्मस्फुरणं कृतवान्, यथा मिस्टरः बार्न्सः पैन्टोमाइमे करोति; द्वितीयतः, सः छिक्कां कृतवान्; तृतीयतः, सः उत्तानः उपविष्टवान्; चतुर्थतः, सः क्टरं पोन्नोन्नरं प्रति मुष्टिं प्रहारं कृतवान्; पञ्चमतः, मिस्टरं ग्लिडनं मिस्टरं बकिंघमं प्रति आवृत्य, तौ अत्युत्तमे मिस्रदेशीयभाषायां एवं अवदत्:

अहं वक्तुं शक्नोमि, महोदयाः, यत् अहं यावत् आश्चर्यचकितः अस्मि, तावत् खिन्नः अस्मि युष्माकं व्यवहारेणक्टरः पोन्नोन्नरः इति किमपि श्रेष्ठं अपेक्षितुं शक्यतेसः दीनः लघुः स्थूलः मूर्खः यः किमपि श्रेष्ठं जानातिअहं तं दयामि क्षमामि किन्तु युवां, मिस्टरः ग्लिडन्युवां , सिल्क्यौ मिस्रदेशे यावत् प्रवासं निवासं कृतवन्तौ यत् कोऽपि युवयोः मिस्रदेशे जन्मितौ इति मन्येतयुवां, अहं वदामि, यौ अस्मासु इतस्ततः भवन्तौ यत् युवां मिस्रदेशीयभाषां यथा स्वकीयां मातृभाषां लिखन्ति, तथा वदन्तियुवां, यौ अहं सर्वदा मम्म्यानां दृढसखौ इति मन्येअहं निश्चयेन युवयोः अधिकं सज्जनव्यवहारं अपेक्षितवान्युष्माकं शान्तेन स्थित्वा मां एवं असौम्यतया उपयुज्यमानं दृष्ट्वा, अहं किं मन्ये? युष्माकं म्, डिक्, हैरी इति मां मम शवपेटिकाभ्यः वस्त्रैः वियोजयित्वा, एतस्मिन् दुःखदे शीतलकाले, किं मन्ये? (सारांशे वक्तुं) युष्माकं साहाय्यं सहाय्यं तस्य दीनस्य लघोः खलस्य, क्टरः पोन्नोन्नरः, मम नासिकां आकर्षयितुं, किं मन्ये?”

निश्चयेन एतत् मन्यते यत् एतां वाचं परिस्थितौ श्रुत्वा, अस्माभिः सर्वैः द्वारं प्रति धावितवन्तः, वा उग्रं हिस्टीरियायां पतितवन्तः, वा सामान्ये मूर्च्छायां गतवन्तःएतेषां त्रयाणां मध्ये एकः अपेक्षितः आसीत्निश्चयेन एतेषां सर्वेषां क्रियाणां अनुसरणं अतीव युक्तियुक्तं भवेत्तथापि, मम शब्दे, अहं जानामि यत् कथं वा किमर्थं वा अस्माभिः एतेषां मध्ये कस्यचित् अनुसरणं कृतवन्तःकिन्तु, सम्भवतः, सत्यं कारणं युगस्य भावे अन्वेष्टव्यम्, यः विपरीतानां नियमेन प्रचलति, इदानीं सर्वेषां विरोधाभासानां असम्भवानां समाधानं इति सामान्यतः स्वीकृतम्अथवा, सम्भवतः, अन्ततः, मम्म्याः अत्यन्तं स्वाभाविकः निश्चयात्मकः वायुः एव आसीत् यः तस्य वाचां भयं निवारितवान्यद्यपि एतत् भवेत्, तथ्यानि स्पष्टानि सन्ति, अस्माकं दलस्य कोऽपि सदस्यः अतीव विशिष्टं भयं प्रकटितवान्, वा किमपि अतीव विशेषं दुष्टं इति मन्यते स्म

मम विषये, अहं निश्चितवान् यत् सर्वं सम्यक् आसीत्, केवलं मिस्रदेशीयस्य मुष्टेः परिसरात् बहिः अगच्छम्क्टरः पोन्नोन्नरः स्वस्य पायजामायाः पाकेटेषु हस्तौ स्थापितवान्, मम्म्यां कठोरं दृष्ट्वा, मुखे अतीव रक्तवर्णः अभवत्मिस्टरः ग्लिडन् स्वस्य श्मश्रुणि स्पृष्ट्वा, स्वस्य शर्टस्य लरं उन्नतवान्मिस्टरः बकिंघमः स्वस्य शिरः नमयित्वा, स्वस्य दक्षिणं अङ्गुष्ठं वामस्य मुखस्य कोणे स्थापितवान्

मिस्रदेशीयः तं किञ्चित् कालं कठोरेण मुखेन दृष्ट्वा, अन्ते एकेन व्यङ्ग्येण अवदत्:

किमर्थं वदसि, मिस्टरः बकिंघम? किम् अहं यत् पृष्टवान् तत् श्रुतवान्, वा ? कृपया स्वस्य अङ्गुष्ठं मुखात् निष्कासय!”

मिस्टरः बकिंघमः, एतस्मिन् समये, किञ्चित् चकितः अभवत्, स्वस्य दक्षिणं अङ्गुष्ठं वामस्य मुखस्य कोणात् निष्कास्य, प्रतिकाररूपेण स्वस्य वामं अङ्गुष्ठं उक्तस्य छिद्रस्य दक्षिणस्य कोणे स्थापितवान्

मिस्टरः बकिंघमः इति उत्तरं प्राप्तुं असमर्थः सन्, मूर्तिः क्रुद्धतया मिस्टरं ग्लिडनं प्रति आवृत्य, आज्ञापूर्णे स्वरे, सामान्यरूपेण अस्माभिः किं अभिप्रेतम् इति पृष्टवती

मिस्टरः ग्लिडन् दीर्घतया उत्तरं दत्तवान्, ध्वनिविज्ञाने; यदि अमेरिकीयमुद्रणालयानां हायरोग्लिफिकल् टाइप् इति अभावः भवेत्, तर्हि अहं अत्र मूलरूपेण तस्य अत्युत्तमायाः वाचः समग्रं लेखितुं अतीव सन्तोषं अनुभवेयम्

अहं एतत् अवसरं गृहीत्वा उक्तुं शक्नोमि यत् सर्वः अनन्तरः संवादः यस्मिन् मम्म्या भागं गृहीतवती, सः आदिममिस्रदेशीयभाषायां प्रचालितः, माध्यमेन (यावत् मम विषये अन्येषां अप्रवासिनां सदस्यानां विषये)—माध्यमेन, अहं वदामि, मिस्टरः ग्लिडन् मिस्टरः बकिंघमः, अनुवादकौ इतिएतौ महोदयौ मम्म्याः मातृभाषां अतुल्येन प्रवाहेण सौन्दर्येण अवदताम्; किन्तु अहं अनुभवितुं शक्तवान् यत् (निश्चयेन, अत्यन्तं आधुनिकानां प्रतिमानां प्रवेशेन, निश्चयेन , अज्ञातायाः नूतनानां प्रतिमानां प्रवेशेन) एतौ प्रवासिनौ कदाचित् विशिष्टार्थं प्रकटयितुं सुग्राह्यरूपाणां उपयोगं कृतवन्तौमिस्टरः ग्लिडन्, एकस्मिन् काले, उदाहरणार्थं, मिस्रदेशीयं "राजनीतिः" इति पदं बोधयितुं शक्तवान्, यावत् सः भित्तौ, किञ्चित् कोयलेन, एकं लघुं कार्बन्कलनासिकं महोदयं, कोपीनात् बहिः, स्थण्डिले स्थितं, स्वस्य वामं पादं पृष्ठतः आकृष्य, दक्षिणं बाहुं अग्रे प्रसार्य, मुष्टिं संवृतं कृत्वा, नेत्रे स्वर्गं प्रति उन्नते, मुखं नवत्यंशकोणे उन्मील्य, चित्रितवान्एवमेव मिस्टरः बकिंघमः "विग्" इति अत्याधुनिकं विचारं प्रकटयितुं शक्तवान्, यावत् (क्टरः पोन्नोन्नरः इति सूचनया) सः मुखे अतीव पाण्डुः अभवत्, स्वस्य स्वकीयं विग् निष्कासयितुं सहमतः अभवत्

सुगमं भविष्यति यत् श्रीमतः ग्लिड्डनस्य प्रवचनं प्रधानतया विज्ञानाय महत् लाभं प्राप्नोति यत् मम्मी-विच्छेदनात् मम्मी-उदरविच्छेदनाच्च प्राप्यते; अस्मिन् विषये क्षमापनं कुर्वन् यत् किमपि व्याघातः सम्भवितः अस्ति, विशेषतः, अल्लामिस्टाकेओ इति नाम्नः मम्मी-व्यक्तिः; अन्ते सूचनां ददाति (यत् अधिकं गण्यते) यत्, एतानि लघु विषयाः व्याख्याताः सन्ति, अतः प्रस्तावितानुसन्धानं प्रवर्तयितुं शक्यतेअत्र क्टरः पोन्नोन्नरः स्वकरणानि सज्जीकरोति

वक्तुः उत्तरसूचनाविषये, अल्लामिस्टाकेओः कानिचित् अन्तःकरणस्य संशयाः आसन्, येषां स्वरूपं मया स्पष्टं ज्ञातम्; परं सः कृतक्षमापनैः सन्तुष्टः इति स्वयं व्यक्तवान्, तथा मेजात् अवरुह्य, सर्वैः सह हस्तं मिलितवान्

अस्य समारोहस्य समाप्तौ, अस्माभिः तत्क्षणं अस्माकं विषयस्य क्षतिं संशोधयितुं व्यग्राः अभवामअस्माभिः तस्य कपोलस्य व्रणं सीव्याम, पादं बन्धयाम, नासिकायाः अग्रं कालेण प्लास्टरेण आच्छादयाम

इदानीं दृष्टं यत् काउण्टः (एतत् अल्लामिस्टाकेओस्य उपाधिः आसीत्) किञ्चित् कम्पनं प्राप्तवान्⁠—निश्चयेन शीतात्क्टरः तत्क्षणं स्वस्य वस्त्रागारं गतवान्, शीघ्रं कालेण परिधानकोटेन, नीलवर्णस्य प्लेड-पैण्टालून्स्-सहितेन, गुलाबी-गिंघम-चेमिसेन, ब्रोकेड-वेष्टेन, श्वेत-सैक्-ओवरकोटेन, हुक्-युक्तेन वाल्किंग्-केनेन, निर्भ्रान्तेन टोपीकेन, पेटेन्ट-लेदर-बूट्स्-सहितेन, तृणवर्णेन किड्-ग्लव्स्-सहितेन, आयग्लास्-सहितेन, मूढकेन, जलप्रपात-क्रवेट्-सहितेन आगतवान्काउण्टस्य क्टरस्य आकारस्य विषमतायाः कारणात् (प्रमाणं द्वयोः एकस्य आसीत्), एतानि वस्त्राणि मिस्रदेशीयस्य देहे समायोजयितुं किञ्चित् कठिनं आसीत्; परं सर्वं व्यवस्थितं कृतं चेत्, सः वस्त्रधारी इति वक्तुं शक्यते स्मअतः श्रीमान् ग्लिड्डनः तस्य हस्तं दत्त्वा, अग्निसमीपे सुखासनं प्रति नीतवान्, यावत् क्टरः तत्क्षणं घण्टां वादयित्वा सिगार्-वाइन्-प्रदानं आदिष्टवान्

संवादः शीघ्रं चेतनः अभवत्अल्लामिस्टाकेओस्य जीवितावस्थायाः विषये बहुः कौतूहलं व्यक्तं अभवत्

अहं मन्ये,” श्रीमान् बकिंघमः उक्तवान्, “यत् त्वं मृतः भवितुं उचितकालः प्राप्तः अस्ति।”

किमर्थम्,” काउण्टः अत्यन्तं आश्चर्यचकितः उक्तवान्, “अहं सप्तशतवर्षात् अधिकं जीवितः अस्मि! मम पिता सहस्रवर्षं जीवितवान्, सः मृतः समये कदापि जराग्रस्तः आसीत्।”

अत्र प्रश्नानां गणनानां तीव्रः क्रमः प्रवृत्तः, येन स्पष्टं अभवत् यत् मम्मीस्य प्राचीनता अत्यन्तं अशुद्धं निर्णीता आसीत्एलिथियास्-स्थित-काताकोम्ब्स्-प्रति सः पञ्चसहस्रं पञ्चाशत् वर्षाणि किञ्चित् मासान् प्रेषितः आसीत्

परं मम उक्तिः,” श्रीमान् बकिंघमः पुनः उक्तवान्, “त्वस्य समाधिकाले आयुषः विषये आसीत्; (अहं तु स्वीकरोमि यत् त्वं अद्यापि युवा असि), मम भ्रमः तु तावत्कालस्य विषये आसीत् यावत्कालं त्वया स्वयं दर्शितं यत् त्वं अस्फाल्टमे संरक्षितः आसीः।”

किम्?” काउण्टः उक्तवान्

अस्फाल्टमे,” श्रीमान् बकिंघमः दृढतया उक्तवान्

आम्, आम्; अहं तव अर्थस्य किञ्चित् स्मरणं करोमि; निश्चयेन एतत् उत्तरं दातुं शक्यते⁠—परं मम काले अस्माभिः मर्क्युरी-बाइक्लोराइड्-विना अन्यत् किमपि प्रयुक्तम्।”

परं यत् अस्माकं विशेषतः अज्ञातं अस्ति,” क्टरः पोन्नोन्नरः उक्तवान्, “तत् एतत् यत् पञ्चसहस्रवर्षेभ्यः पूर्वं मिस्रे मृतः समाधिष्टः सन् अद्य त्वं जीवितः सुस्थः कथं अत्र उपस्थितः असि।”

यदि अहं, यथा त्वं वदसि, मृतः आसम्,” काउण्टः उत्तरं दत्तवान्, “तर्हि अधिकं सम्भाव्यं यत् मृतः, अहं अद्यापि मृतः एव स्याम्; यतोहि अहं पश्यामि यत् यूयं गाल्वनिज्मस्य शैशवे एव स्थिताः, तेन यत् अस्माकं पुरातने काले सामान्यम् आसीत् तत् कर्तुं शक्नुथपरं सत्यं तु एतत् यत् अहं कैटालेप्सी-ग्रस्तः अभवम्, मम श्रेष्ठमित्रैः चिन्तितं यत् अहं मृतः वा मरणोन्मुखः अस्मि; तैः तत्क्षणं मम शवसंस्कारः कृतः⁠—अहं मन्ये यत् त्वं शवसंस्कारस्य मुख्यसिद्धान्तं जानासि?”

किमर्थं, सर्वथा।”

आम्, अहं पश्यामि;⁠—अज्ञानस्य दुःखदः अवस्था! अहं इदानीं विवरणं प्रवेष्टुं शक्नोमि: परं एतत् व्याख्यातुं आवश्यकं यत् शवसंस्कारः (यथार्थतः कथयितुं), मिस्रे, सर्वाणि प्राणिनां कार्याणि अनिश्चितकालं निरुद्धानि करोतिअहंप्राणिनांइति शब्दं विस्तृतार्थे प्रयुञ्जे, यत् शारीरिकं केवलं, अपि तु नैतिकं जीवनं समाविष्टं करोतिअहं पुनः कथयामि यत् शवसंस्कारस्य मुख्यसिद्धान्तः अस्माकं काले, तत्क्षणं सर्वाणि प्राणिनां कार्याणि निरुद्धानि करोति, तानि शाश्वतं निलम्बितानि करोतिसंक्षेपेण, यस्यां अवस्थायां व्यक्तिः शवसंस्कारसमये आसीत्, तस्यां अवस्थायां सः तिष्ठतिइदानीं, यतोहि अहं स्कारबेयस्-वंशस्य रक्तं धारयामि, अहं जीवितः एव शवसंस्कृतः अस्मि, यथा त्वं मां इदानीं पश्यसि।”

स्कारबेयस्-वंशस्य रक्तम्!” क्टरः पोन्नोन्नरः आश्चर्यचकितः उक्तवान्

आम्स्कारबेयस् इति चिह्नं वाचिह्नं,’ अत्यन्तं प्रतिष्ठितस्य दुर्लभस्य पैट्रिशियन्-कुलस्य आसीत्। ‘स्कारबेयस्-वंशस्य रक्तंइति अर्थः एतत् यत् तस्य कुलस्य एकः अस्मि यस्य चिह्नं स्कारबेयस् अस्तिअहं अलङ्कारिकरूपेण वदामि।”

परं एतत् तव जीवितत्वेन किम् सम्बन्धः?”

किमर्थं, मिस्रे शवसंस्कारात् पूर्वं शवस्य आन्तरिकांशान् मस्तिष्कं निष्कासयितुं सामान्यप्रथा आसीत्; स्कारबेयस्-वंशः एव एतस्याः प्रथायाः अनुगामी आसीत्यदि अहं स्कारबेयस् आसम्, तर्हि अहं आन्तरिकांशैः मस्तिष्केन विना आसम्; ताभ्यां विना जीवितुं असुविधाजनकं भवति।”

अहं एतत् पश्यामि,” श्रीमान् बकिंघमः उक्तवान्, “अहं मन्ये यत् ये सर्वे सम्पूर्णाः मम्मीः प्राप्यन्ते ते स्कारबेयस्-वंशस्य एव सन्ति।”

निश्चयेन।”

अहं मन्ये,” श्रीमान् ग्लिड्डनः अत्यन्तं नम्रतया उक्तवान्, “यत् स्कारबेयस् मिस्रदेशस्य एकः देवः आसीत्।”

मिस्रदेशस्य एकः कः?” मम्मीः उत्थाय उक्तवान्

देवः!” यात्रीः पुनः उक्तवान्

श्रीमन् ग्लिड्डन, अहं एतादृशं वचनं श्रुत्वा अत्यन्तं आश्चर्यचकितः अस्मि,” काउण्टः स्वासनं पुनः गृहीत्वा उक्तवान्। “पृथिव्यां कस्यापि राष्ट्रस्य एकात् अधिकं देवं स्वीकृतं नास्तिस्कारबेयस्, इबिस्, इत्यादयः अस्माकं (यथा अन्येषां सदृशाः प्राणिनः) प्रतीकाः, माध्यमानि वा आसन्, यैः अस्माभिः सृष्टिकर्त्रे पूजा अर्पिता, यः अत्यन्तं महान् आसीत् यत् प्रत्यक्षतः समीपं गन्तुं शक्यते।”

अत्र विरामः अभवत्अन्ते क्टरः पोन्नोन्नरः संवादं पुनः आरब्धवान्

तर्हि यत् त्वया व्याख्यातं तत् असम्भवं नास्ति,” सः उक्तवान्, “यत् नीलनदीसन्निधिस्थेषु काताकोम्ब्सु अन्ये स्कारबेयस्-वंशस्य मम्मीः जीवितावस्थायां विद्यन्ते?”

तत्र कोऽपि प्रश्नः नास्ति,” काउण्टः उत्तरं दत्तवान्; “सर्वे स्कारबेयस्-वंशस्य मम्मीः ये जीवितावस्थायां शवसंस्कृताः ते अद्यापि जीवन्तः सन्तिये जानतः शवसंस्कृताः, तेषां किञ्चित् अंशः तेषां कार्यकर्तृभिः उपेक्षिताः सन्ति, ते अद्यापि समाधौ स्थिताः सन्ति।”

कृपया व्याख्यातुं शक्नोषि,” अहं उक्तवान्, “यत्जानतः शवसंस्कृताःइति त्वं किमर्थं वदसि?”

अत्यन्तं सन्तोषेण!” मम्मीः उत्तरं दत्तवान्, मां विलम्बेन आयग्लास्-द्वारा अवलोक्य⁠—यतोहि अहं प्रथमवारं तं प्रत्यक्षं प्रश्नं कर्तुं साहसं कृतवान्

महता सन्तोषेन,” सः उक्तवान्। “मम काले मनुष्यजीवनस्य सामान्यः कालः अष्टशतवर्षाणि आसीत्षट्शतवर्षाणाम् अधः केचन एव मनुष्याः असाधारणैः अपघातैः विना मृताः भवन्ति स्म; दशशतवर्षाणाम् अधिकं केचन एव जीवन्ति स्म; परं अष्टशतवर्षाणि एव स्वाभाविकः कालः इति मन्यते स्मशवसंरक्षणस्य सिद्धान्तस्य अन्वेषणानन्तरं, यथा अहं पूर्वम् उक्तवान्, अस्माकं दार्शनिकैः एतत् चिन्तितं यत् प्रशंसनीयः जिज्ञासा तृप्ता भवेत्, तथा विज्ञानस्य हितं बहु प्रगतं भवेत्, यदि एतत् स्वाभाविकं कालं किश्तेषु जीव्यतेइतिहासस्य विषये तु, अनुभवः एतत् प्रदर्शितवान् यत् एतादृशं किमपि अनिवार्यम् आसीत्उदाहरणार्थम्, इतिहासकारः पञ्चशतवर्षाणि प्राप्य महता परिश्रमेन ग्रन्थं लिखित्वा स्वयं सावधानेन शवसंरक्षितः भवति स्म; तदनन्तरं तस्य कार्यकर्तृभ्यः आदेशं दत्त्वा यत् ते निश्चितस्य कालस्य अन्ते (यथा पञ्च षट् वा शतवर्षाणि) तं पुनर्जीवितं कुर्युःएतस्य कालस्य समाप्तौ पुनः जीवनं प्रारभ्य, सः सर्वदा स्वस्य महत् कार्यं यादृच्छिकस्य टिप्पणीपुस्तकस्य रूपे परिवर्तितं पश्यति स्मअर्थात्, सम्पूर्णाः क्रुद्धाः टीकाकाराणां विवादास्पदाः अनुमानानि, प्रहेलिकाः, व्यक्तिगताः कलहाः इति साहित्यिकस्य रङ्गभूमेः रूपेएतानि अनुमानानि, इत्यादि, यानि टिप्पणीनां संशोधनानां वा नाम्ना प्रचलन्ति स्म, तानि पाठं सम्पूर्णतया आवृत्य, विकृतं कृत्वा, अतिक्रम्य इति एवं प्राप्तं यत् लेखकः स्वस्य ग्रन्थस्य अन्वेषणार्थं दीपेन सह गन्तव्यं भवति स्मअन्वेषिते सति, तत् कदापि अन्वेषणस्य कष्टस्य योग्यं भवति स्मतत् सम्पूर्णतया पुनर्लिखित्वा, इतिहासकारस्य बद्धपरिकरः कर्तव्यः इति मन्यते स्म यत् सः तत्क्षणात् स्वस्य निजस्य ज्ञानस्य अनुभवस्य आधारेण तस्य काले प्रचलितानां परम्पराणां संशोधनं कुर्यात्अधुना एतत् पुनर्लेखनस्य व्यक्तिगतसंशोधनस्य प्रक्रिया, या विविधैः विविधैः मुनिभिः कदाचित् अनुष्ठिता, अस्माकं इतिहासं पूर्णतः कल्पितकथायाः रूपेण पतनात् रक्षति स्म।”

क्षम्यताम्,” क्टरः पोन्नोन्नरः एतस्मिन् समये मिस्रवासिनः बाहुं स्पृशन् उक्तवान्—“क्षम्यताम्, महोदय, किं अहं एकं क्षणं यावत् भवन्तं विघ्नं कर्तुं प्रवृत्तः अस्मि?”

निश्चयेन, महोदय,” इति उक्त्वा काउण्टः उत्तिष्ठति स्म

अहं केवलं भवन्तं प्रश्नं कर्तुम् इच्छामि,” इति क्टरः उक्तवान्। “भवान् इतिहासकारस्य स्वस्य काले प्रचलितानां परम्पराणां व्यक्तिगतसंशोधनस्य उल्लेखं कृतवान्कृपया, महोदय, एतेषां कब्बालानां सामान्यतः कति प्रतिशतं सत्यं भवति स्म?”

कब्बालाः, यथा भवान् उचितं वदति, महोदय, सामान्यतः असंशोधितेषु इतिहासेषु लिखितैः तथ्यैः समानाः एव आसन्;—अर्थात्, कदापि कस्यापि परिस्थितौ एतयोः एकमपि अक्षरं सम्पूर्णतया मूलतः अशुद्धं आसीत् इति ज्ञातं भवति स्म।”

परं यतः एतत् स्पष्टम् अस्ति,” क्टरः पुनः आरभते, “यत् भवतः समाधेः पञ्चसहस्रवर्षाणि अतीतानि, अतः अहं निश्चयेन मन्ये यत् तस्मिन् काले भवतः इतिहासाः, यदि भवतः परम्पराः, तर्हि सृष्टेः विषये, या सर्वसाधारणस्य रुचेः विषयः, स्पष्टाः आसन्, या, यथा अहं अनुमानं करोमि, केवलं दशशतवर्षाणि पूर्वम् एव घटिता।”

महोदय!” इति काउण्टः अल्लामिस्टाकेओः उक्तवान्

क्टरः स्वस्य वचनानि पुनरुक्तवान्, परं बहुभिः अतिरिक्तैः व्याख्यानैः एव विदेशीः तानि अवगन्तुं शक्तवान्अन्ते सः विचार्य उक्तवान्:

भवतः प्रस्ताविताः विचाराः मम कृते, अहं स्वीकरोमि, अत्यन्तं नूतनाः सन्तिमम काले अहं कस्यापि एतादृशं विचित्रं कल्पनां कर्तुं जानामि यत् ब्रह्माण्डं (अथवा एतत् लोकं यदि भवान् एवं वदति) कदापि आरम्भः आसीत् इतिअहं एकवारं, केवलं एकवारं, कस्यचित् बहुचिन्तकस्य मुखात् मानवजातेः उत्पत्तेः विषये दूरस्थं संकेतं श्रुतवान्; एतेन व्यक्तिना एव आदम (अथवा रक्तमृत्तिका) इति शब्दः, यं भवान् उपयुङ्क्ते, प्रयुक्तः आसीत्सः तु सामान्यार्थे प्रयुक्तवान्, घनमृत्तिकायाः स्वतःस्फूर्तं अङ्कुरणं प्रति (यथा सहस्राणि निम्नजातीयाः प्राणिनः अङ्कुरिताः भवन्ति)—स्वतःस्फूर्तं अङ्कुरणं, अहं वदामि, पञ्च विशालानां मानवसमूहानां, ये पञ्चसु विभिन्नेषु लगभग समानेषु भूभागेषु एकस्मिन् समये उत्पन्नाः।”

अत्र, सामान्यतः, सर्वे कन्धराः कम्पितवन्तः, अस्माकं मध्ये एकद्वौ वा अत्यन्तं सार्थकेन भावेन स्वस्य ललाटं स्पृष्टवन्तःश्रीमान् सिल्क् बकिंघमः, प्रथमं अल्लामिस्टाकेओः पृष्ठभागं ततः अग्रभागं सूक्ष्मं दृष्ट्वा, एवं उक्तवान्:

भवतः काले मानवजीवनस्य दीर्घः कालः, तथा भवतः व्याख्यातानुसारं किश्तेषु जीवनस्य प्रथा, निश्चयेन ज्ञानस्य सामान्यविकासस्य संघटनस्य दृढं प्रवृत्तिं कृतवतीअतः अहं अनुमानं करोमि यत् प्राचीनमिस्रवासिनां सर्वेषु विज्ञानविषयेषु आधुनिकैः तथा विशेषतः यांकीभिः सह तुलनायां चिह्निता न्यूनता अस्माभिः मिस्रवासिनां कपालस्य उत्कृष्टं स्थैर्यं इति आरोपितव्या।”

अहं पुनः स्वीकरोमि,” काउण्टः अत्यन्तं मृदुतया उक्तवान्, “यत् अहं भवन्तं सम्यक् अवगन्तुं किञ्चित् असमर्थः अस्मि; कृपया, कस्य विज्ञानस्य विषये भवान् उल्लेखं करोति?”

अत्र अस्माकं समूहः, एकीभूय, फ्रेनोलजीस्य अनुमानानि तथा चुंबकीयप्राणिनां चमत्कारान् विस्तरेण वर्णितवान्

अस्माकं वचनानि श्रुत्वा, काउण्टः कतिचित् उपाख्यानानि वर्णितवान्, यैः प्रदर्शितं यत् गाल् स्पुर्जहैम् इत्येतेषां प्रतिरूपाणि मिस्रे प्राचीनकाले इतिवृत्तानि प्रफुल्लितानि विलीनानि आसन्, तथा मेस्मेरस्य युक्तयः थेबन् विद्वांसां वास्तविकानां चमत्काराणां सह तुलनायां अत्यन्तं नगण्याः आसन्, ये जूं तथा अन्यानि अनेकानि तादृशानि वस्तूनि सृष्टवन्तः

अहं अत्र काउण्टं पृष्टवान् यत् किं तस्य जनाः ग्रहणानि गणयितुं समर्थाः आसन्सः किञ्चित् तिरस्कारेण स्मित्वा उक्तवान् यत् ते समर्थाः आसन्

एतत् मां किञ्चित् विचलितं कृतवत्, परं अहं तस्य खगोलीयज्ञानस्य विषये अन्यान् प्रश्नान् कर्तुम् आरभे, यदा समूहस्य एकः सदस्यः, यः अद्यावधि मुखं उद्घाटितवान्, मम कर्णे क्षिप्रं उक्तवान् यत् एतस्य विषये ज्ञानार्थं अहं लेमी (यः कोऽपि लेमी अस्ति) तथा प्लूटार्कः दे फेसी लुनै इति परामर्शं कर्तुं श्रेयः

ततः अहं ममीम् अग्निदर्पणानां लेन्सानां विषये, सामान्यतः काचनिर्माणस्य विषये प्रश्नान् कृतवान्; परं मम प्रश्नानां समाप्तेः पूर्वं मौनः सदस्यः पुनः मम कूर्परं स्पृष्ट्वा, ईश्वरस्य नाम्नि मां प्रार्थितवान् यत् अहं डायोडोरस् सिक्युलस् इति पश्यामिकाउण्टः तु, उत्तररूपेण, केवलं मां पृष्टवान् यत् किं वयं आधुनिकाः एतादृशानि सूक्ष्मदर्शकानि धारयामः यैः मिस्रवासिनां शैल्या कमेयाः कर्तुं शक्नुमःअहं चिन्तयन् आसम् यत् अहं एतस्य प्रश्नस्य उत्तरं कथं ददामि, तदा लघुः क्टरः पोन्नोन्नरः अत्यन्तं विचित्रेण प्रकारेण स्वयं प्रतिबद्धः अभवत्

अस्माकं वास्तुकलां पश्यतु!” सः उक्तवान्, यात्रिणौ उभौ क्रुद्धौ अभवताम्, यौ तं कृष्णनीलं चिमटितवन्तौ निष्फलम्

पश्यतु,” सः उत्साहेन उक्तवान्, “न्यूयर्क् नगरे बोलिंग्-ग्रीन् फाउण्टेन्! अथवा एतत् अत्यधिकं चिन्तनं चेत्, क्षणं यावत् वाशिंग्टन् डी.सी. नगरे कैपिटल् इति पश्यतु!”—इति उक्त्वा सः सदृशः लघुः वैद्यः तस्य भवनस्य विस्तृतानि मानानि वर्णितवान्सः व्याख्यातवान् यत् प्रस्तरमण्डपः एव चतुर्विंशतिः स्तम्भैः अलंकृतः आसीत्, येषां व्यासः पञ्चपादाः आसन्, दशपादानाम् अन्तराले स्थिताः

सः गणकः अवदत् यत् सः खेदं प्रकटितवान् यत् सः तस्मिन् क्षणे स्मरति, नगरस्य अज्नाकस्य कस्यचित् प्रधानभवनस्य सूक्ष्मपरिमाणानि, यस्य प्रतिष्ठाः कालस्य रात्रौ स्थापिताः आसन्, किन्तु यस्य खण्डहाः तस्य समाधिकाले अपि स्थिताः आसन्, एकस्मिन् विशाले बालुकाप्रदेशे पश्चिमदिशि थेब्सस्यसः स्मृतवान्, तथापि, (प्रस्तरमण्डपानां विषये कथयन्), यत् एकः निम्नप्रासादे एकस्मिन् उपनगरे कर्णक इति नाम्नि संलग्नः, चतुर्दशचतुःषष्टिस्तम्भैः युक्तः आसीत्, सप्तत्रिंशत्पादपरिधिः, पञ्चविंशतिपादान्तरिताःअस्मिन् प्रस्तरमण्डपे प्रवेशः, नीलनद्याः, एकस्मिन् द्विमीलदीर्घे मार्गे स्फिङ्क्षाः, मूर्तयः, स्तम्भाः, विंशतिः, षष्टिः, शतपादोन्नताःप्रासादः स्वयम् (यथा सः स्मरति) एकस्मिन् दिशि द्विमीलदीर्घः आसीत्, सप्तमीलपरिधिः आसीत्तस्य भित्तयः सर्वत्र समृद्धरूपेण चित्रिताः आसन्, अन्तः बहिः , चित्रलिपिभिःसः प्रतिज्ञातुं शक्नोति यत् क्टरस्य कैपिटल्सस्य पञ्चाशत् षष्टिः अपि एतासु भित्तिषु निर्मिताः स्युः, किन्तु सः निश्चितं आसीत् यत् द्विशतं त्रिशतं अपि कष्टेन समाविष्टाः स्युःसः प्रासादः कर्णके अत्यल्पः नगण्यः आसीत्सः (गणकः), तथापि, न्यायतः अस्वीकर्तुं शक्नोति यत् फाउण्टेनस्य बोलिङ्ग ग्रीनस्य कौशलं, वैभवं, श्रेष्ठता , यथा क्टरेण वर्णितम्तस्य समानं किमपि, सः स्वीकर्तुं बाध्यः आसीत्, एजिप्ते अन्यत्र कदापि दृष्टं आसीत्

अहं अत्र गणकं पृष्टवान् यत् अस्माकं रेलमार्गेषु किं वक्तव्यम् अस्ति

किमपि ,” सः उत्तरं दत्तवान्, “विशेषतः।” ते अत्यल्पाः, अत्यल्पचिन्तिताः, अकुशलतया निर्मिताः आसन्ते तुलनीयाः आसन्, निश्चयेन, विशालैः, समतलैः, सरलैः, लोहखातितैः मार्गैः येषु एजिप्तियाः सम्पूर्णमन्दिराणि षोडशपादोन्नतानि स्थूलस्तम्भानि नीतवन्तः

अहं अस्माकं विशालयान्त्रिकशक्तीनां विषये अवदम्

सः अङ्गीकृतवान् यत् अस्माकं तत्र किञ्चित् ज्ञानम् अस्ति, किन्तु पृष्टवान् यत् अहं कथं कार्यं कृतवान् अस्मि यत् कर्णकस्य अल्पप्रासादस्य उपरिभागेषु करान् आरोपितवान्

इमां प्रश्नं अहं श्रुतवान् इति निश्चितवान्, पृष्टवान् यत् सः आर्टेसियनकूपानां विषये किमपि जानाति वा; किन्तु सः केवलं भ्रूं उन्नतवान्; यदा मिस्टर् ग्लिडन् मां अत्यन्तं सूचितवान्, निम्नस्वरेण अवदत् यत् एकः अभियन्तृभिः जलाय महान् ओएसिस् इति स्थाने खननकाले अभिज्ञातः

ततः अहं अस्माकं इस्पातस्य विषये उक्तवान्; किन्तु विदेशी नासिकां उन्नतवान्, पृष्टवान् यत् अस्माकं इस्पातः तीक्ष्णखचितकार्यं कर्तुं शक्नोति वा यत् स्तम्भेषु दृष्टं, यत् ताम्रस्य धारायुक्तसाधनैः निर्मितम् आसीत्

इदं अस्मान् अत्यन्तं व्याकुलीकृतवान् यत् अस्माभिः आक्रमणं परिवर्तयितुं मेटाफिजिक्स् इति विषये उचितं मतम्अस्माभिः डायल् इति पुस्तकस्य प्रतिलिपिं प्रेषितवन्तः, तस्मात् एकाधिकाध्यायं पठितवन्तः यत् स्पष्टं आसीत्, किन्तु यत् बोस्टोनवासिनः प्रगतिः इति महान् आन्दोलनं इति कथयन्ति

गणकः केवलं अवदत् यत् महान्तः आन्दोलनाः तस्य काले अत्यन्तं सामान्याः आसन्, प्रगतिः एकदा अत्यन्तं कष्टदायकम् आसीत्, किन्तु सा कदापि प्रगतिं प्राप्तवती

ततः अस्माभिः प्रजातन्त्रस्य महत् सौन्दर्यं महत्त्वं उक्तवन्तः, गणकं प्रभावितुं अत्यन्तं प्रयत्नं कृतवन्तः यत् अस्माभिः यत्र स्वतन्त्रनिर्वाचनम् अस्ति, राजा नास्ति, तत्र जीवनस्य लाभाः सन्ति

सः चिन्तितरूपेण श्रुतवान्, वस्तुतः अत्यल्पं हास्यं प्रकटितवान्यदा अस्माभिः समाप्तवन्तः, सः अवदत् यत्, बहुकालात् पूर्वं, एकः समानः घटनाक्रमः घटितः आसीत्त्रयोदश एजिप्तियप्रान्ताः एकदा स्वतन्त्राः भवितुं निश्चितवन्तः, मानवजातेः उदाहरणं स्थापयितुं ते तेषां विद्वांसः एकत्रितवन्तः, अत्यन्तं कौशल्यपूर्णं संविधानं निर्मितवन्तःकिञ्चित्कालं ते अत्यन्तं सुचारुरूपेण प्रबन्धितवन्तः; केवलं तेषां गर्वः अत्यधिकः आसीत्अन्ते त्रयोदश राज्यानि, पञ्चदश विंशतिः अन्यैः सह, एकस्मिन् अत्यन्तं घृणिते असह्ये निरंकुशशासने संयोजितानि आसन् यत् पृथिव्यां कदापि श्रुतं आसीत्

अहं पृष्टवान् यत् अतिक्रमणकारिणः अत्याचारिणः नाम किम् आसीत्

गणकः यथा स्मरति, तत् मॉब् इति आसीत्

इदं श्रुत्वा किं वक्तव्यं ज्ञात्वा, अहं स्वरं उन्नतवान्, एजिप्तियानां वाष्पस्य अज्ञानं खेदितवान्

गणकः मां अत्यन्तं आश्चर्येण अवलोकितवान्, किन्तु उत्तरं दत्तवान्मौनपुरुषः तु मां पार्श्वयोः अत्यन्तं प्रहारं दत्तवान्⁠—अवदत् यत् अहं एकवारं स्वयं प्रकटितवान् अस्मि⁠—पृष्टवान् यत् अहं वास्तविकः मूर्खः अस्मि वा यत् आधुनिकवाष्पयन्त्रं हीरोस्य आविष्कारात्, सोलोमन् डि स् इति मार्गेण प्राप्तम् इति जानामि

अस्माभिः अत्यन्तं संकटं सम्मुखम् आसीत्; किन्तु, शुभकाले, क्टर् पोन्नोन्नरः, पुनः स्थिरीभूय, अस्माकं रक्षार्थं आगतवान्, पृष्टवान् यत् एजिप्तियाः आधुनिकैः सह वस्त्रस्य अत्यावश्यकविषये प्रतिस्पर्धां कर्तुं गम्भीरतया प्रतिज्ञां कुर्वन्ति वा

गणकः एतत् श्रुत्वा, स्वस्य पायजामायाः पट्टिकाः अवलोकितवान्, ततः स्वस्य कोटस्य एकस्य अन्तं गृहीत्वा, स्वस्य नेत्रयोः समीपे किञ्चित्कालं धृतवान्अन्ते तं त्यक्त्वा, तस्य मुखं क्रमेण कर्णात् कर्णं विस्तृतम् अभवत्; किन्तु अहं स्मरामि यत् सः किमपि उत्तरं दत्तवान्

अत्र अस्माभिः स्वस्य उत्साहं प्राप्तवन्तः, क्टरः ममीसमीपं गत्वा, गम्भीरतया अवदत् यत् सः स्पष्टरूपेण, एकस्य सज्जनस्य इव प्रतिज्ञां कृत्वा, वदतु यत् एजिप्तियाः कस्यचित् काले पोन्नोन्नरस्य लोजेन्जेषु ब्रान्ड्रेथस्य गोलिकासु निर्माणं जानन्ति स्म वा

अस्माभिः उत्तरं प्रतीक्षितवन्तः⁠—किन्तु व्यर्थम्उत्तरं प्राप्तम्एजिप्तियः लज्जितः अभवत्, शिरः नमितवान्कदापि विजयः इतोऽपि पूर्णः आसीत्; कदापि पराजयः इतोऽपि असह्यरूपेण सहितः आसीत्वस्तुतः, अहं दीनमम्याः लज्जायाः दृश्यं सोढुं शक्तवान्अहं स्वस्य टोपीं गृहीत्वा, तं कठोरतया नमस्कृतवान्, प्रस्थितवान्

गृहं प्राप्य अहं चतुःवादनात् परं प्राप्तवान्, तत्क्षणं शयनं गतवान्इदानीं दशवादनम् अस्तिअहं सप्तवादनात् उत्थितवान्, इमानि स्मरणानि लिखितवान् स्वस्य परिवारस्य मानवजातेश्च हितायपूर्वं अहं द्रक्ष्यामिमम पत्नी कर्कशा अस्तिसत्यम् अस्ति यत् अहं अस्मिन् जीवने नवदशशताब्द्यां अत्यन्तं क्लान्तः अस्मिअहं निश्चितवान् यत् सर्वं विपरीतं गच्छतिअतिरिच्य, अहं ज्ञातुं इच्छामि यत् २०४५ तमे वर्षे कः राष्ट्रपतिः भविष्यतिअतः, यावत् अहं दाढिं करोमि, कपं पिबामि, तावत् पोन्नोन्नरस्य समीपं गत्वा द्विशतवर्षाणि यावत् संरक्षितः भविष्यामि


Standard EbooksCC0/PD. No rights reserved