Es giebt eine Reihe idealischer Begebenheiten, die der Wirklichkeit parallel lauft. Selten fallen sie zusammen. Menschen und zufalle modifieiren gewohulich die idealische Begebenheit, so dass sie unvollkommen erscheint, und ihre Folgen gleichfalls unvollkommen sind. So bei der Reformation; statt des Protestantismus kam das Lutherthum hervor.
किञ्चित् आदर्शघटनानां श्रेणी भवति या वास्तविकघटनाभिः सह समानान्तरं गच्छति। ताः सहसा एकत्र न पतन्ति। मनुष्याः च संयोगाः च आदर्शघटनां परिवर्तयन्ति, येन सा अपूर्णा दृश्यते, तस्याः परिणामाः च अपूर्णाः भवन्ति। एवं सुधारणायाम्; प्रोटेस्टाण्टमतस्य स्थाने लूथरमतम् उत्पन्नम् अभवत्।
नोवालिस.
वॉन हार्डेनबर्गस्य उपनामम्।
नैतिकदृष्टिकोणाः
अल्पाः एव जनाः, ये शान्तचिन्तकेषु अपि सन्ति, ये कदाचित् अलौकिके अर्धविश्वासं कृत्वा सन्त्रस्ताः न अभवन्, यदा तादृशाः संयोगाः घटिताः ये अतीव आश्चर्यजनकाः इति प्रतीयन्ते, यत् केवलं संयोगाः इति बुद्धिः तान् स्वीकर्तुं न शक्तवती। एतादृशाः भावाः—येषां अर्धविश्वासानां कथनं करोमि ते कदापि पूर्णबलं चिन्तनस्य न प्राप्नुवन्ति—एतादृशाः भावाः सामान्यतया संयोगस्य सिद्धान्तेन, यत् तांत्रिकरूपेण संभाव्यतागणितम् इति उच्यते, विना सम्यक् निरुद्धाः भवन्ति। इदं संभाव्यतागणितं स्वभावतः पूर्णतया गणितीयं भवति; एवं विज्ञानस्य अत्यन्तं नियमिततायाः विरोधाभासः अत्यन्तं अस्पृश्यस्य चिन्तनस्य छायायां आध्यात्मिकतायां च प्रयुक्तः भवति।
यानि असाधारणविवरणानि अहं इदानीं प्रकाशयितुं आहूतः अस्मि, तानि कालक्रमेण एकस्याः श्रेण्याः प्राथमिकशाखां निर्मान्ति, यस्याः द्वितीयिका अथवा अन्तिमशाखा सर्वैः पाठकैः न्यूयॉर्कनगरे मेरी सेसिलिया रोजर्स इति युवत्याः हत्यायां प्रतिभाति।
यदा, “रु मोर्गे हत्याकाण्डः” इति लेखे, अहं प्रायः एकवर्षं पूर्वं मम मित्रस्य, शेवालिये सी. औगुस्ते ड्यूपिनस्य, मानसिकस्वभावस्य किञ्चित् अत्यन्तं विशिष्टलक्षणानि वर्णयितुं प्रयत्नं कृतवान्, तदा मम मनसि न आसीत् यत् अहं पुनः तं विषयं आरभेय। एतत् स्वभाववर्णनम् एव मम उद्देश्यम् आसीत्; एतत् उद्देश्यं ड्यूपिनस्य विशिष्टतां दर्शयितुं आनीतानां परिस्थितीनां विकृतश्रेण्यां पूर्णतया सिद्धम् अभवत्। अहं अन्यानि उदाहरणानि आनीतवान्, किन्तु अधिकं न सिद्ध्यति स्म। किन्तु अर्वाचीनघटनाः, तेषां आश्चर्यजनके विकासे, मां किञ्चित् अधिकविवरणानि दातुं सन्त्रस्तं कृतवन्तः, येषां सह निर्वाचितस्वीकारस्य वायुः भविष्यति। यत् अहं अर्वाचीनं श्रुतवान्, तत् श्रुत्वा दृष्ट्वा च यत् अहं बहुकालं पूर्वं श्रुतवान् दृष्टवान् च, तत् विषये मौनं धारयितुं नूनं विचित्रं भवेत्।
मादाम लेस्पानाये तस्याः पुत्र्याः च मृत्युभिः सम्बद्धस्य त्रासदायकघटनायाः समाप्तौ, शेवालिये तां घटनां तत्क्षणात् स्वचिन्तनात् निष्कासितवान्, स्वस्य पुरातनान् मनोमुग्धचिन्तनस्य अभ्यासान् प्रति पुनः प्रवृत्तः। सर्वदा चिन्तनाय प्रवृत्तः, अहं तस्य मनोभावेन सह सहजतया अनुगतः अभवम्; तथा च फौबोर्ग सेंट जर्मेन् इति स्थले अस्माकं कक्षेषु निवसन्तौ, अस्माभिः भविष्यं वायवेः समर्पितम्, वर्तमाने शान्तं निद्रितवन्तौ, अस्माकं समीपस्थं नीरसं जगत् स्वप्नेषु गुम्फितवन्तौ।
किन्तु एते स्वप्नाः सर्वथा अविच्छिन्नाः न आसन्। सहजतया अनुमातुं शक्यते यत् मम मित्रस्य, रु मोर्गे इति नाटके, भूमिका पेरिसनगरस्य पुलिसानां कल्पनायां प्रभावं न उत्पादितवती इति न। तस्य दूतैः सह, ड्यूपिनस्य नाम गृहशब्दः अभवत्। तस्य अनुमानानां सरलस्वभावः, यैः सः रहस्यं विमोचितवान्, प्रीफेक्टाय कस्यचित् अन्यस्य वा व्यक्तेः मम विना कदापि न व्याख्यातः, अतः एतत् आश्चर्यजनकं न अस्ति यत् घटना चमत्कारात् न्यूनं न इति मन्यते स्म, अथवा शेवालियेस्य विश्लेषणक्षमतायाः कृते सः अन्तःप्रज्ञायाः प्रशंसां प्राप्तवान्। तस्य स्पष्टवादित्वं तं प्रत्येकं पृच्छकं तस्याः पूर्वधारणायाः निवारयितुं प्रेरितवत्; किन्तु तस्य आलस्यपूर्णः मनोभावः तस्य विषयस्य, यस्य आसक्तिः स्वस्य कृते बहुकालं पूर्वं समाप्ता, पुनः चर्चां निषेधितवान्। एवं सः राजनीतिकनेत्राणां केन्द्रबिन्दुः अभवत्; तथा च प्रीफेक्चराय तस्य सेवाः प्राप्तुं प्रयत्नाः न अल्पाः आसन्। तेषु एकं अत्यन्तं विशिष्टं उदाहरणं मारी रोगेट् इति नामिकायाः युवत्याः हत्यायाः आसीत्।
एषा घटना रु मोर्गे इति घोरघटनायाः द्विवर्षानन्तरं घटिता। मारी, यस्याः ख्रीष्टीयनाम परिवारनाम च दुर्भाग्यशालिन्याः “सिगार-युवत्याः” नामभ्यां सादृश्यात् तत्क्षणात् ध्यानं आकर्षिष्यतः, विधवायाः एस्टेल रोगेट् इति महिलायाः एकमात्रा पुत्री आसीत्। तस्याः पिता बाल्यकाले एव मृतः, तस्य मृत्योः समयात्, अस्माकं कथायाः विषयभूतायाः हत्यायाः अष्टादशमासात् पूर्वं यावत्, माता पुत्री च रु पावे सेंट एण्ड्री इति स्थले सह निवसन्त्यौ आस्ताम्;
नासाऊ मार्गः।
मादाम तत्र एकं पेन्शनं पालयन्ती, मारी सहायतां कुर्वन्ती। एवं व्यवहाराः प्रचलन्ति स्म यावत् सा स्वस्य द्वाविंशतितमे वर्षे प्राप्तवती, यदा तस्याः अत्यन्तं सौन्दर्यं एकस्य सुगन्धविक्रेतुः ध्यानं आकर्षितवत्, यः पाले रोयल इति भवनस्य अधोभागे एकं दुकानं धारयति स्म, यस्य ग्राहकाः प्रायः तस्य प्रदेशस्य निराशापूर्णाः साहसिकाः आसन्। मोन्सियर ले ब्लांक्
एण्डरसन्।
इति सः सुगन्धविक्रेता सुन्दर्याः मारीस्य उपस्थितेः लाभान् अजानन् न आसीत्; तस्य उदारप्रस्तावाः युवत्या उत्साहेन स्वीकृताः, यद्यपि मादाम किञ्चित् अधिकं सन्देहेन स्वीकृतवती।
वणिजः प्रत्याशाः साकारीभूताः, तस्य च कक्षाः शीघ्रमेव चपलायाः ग्रिसेटायाः मोहकतया कुख्याताः अभवन्। सा तस्य सेवायां वर्षमात्रं स्थित्वा, तदा तस्याः प्रशंसकाः तस्याः दुकानतः अकस्मात् अदर्शनं प्राप्य विभ्रमं प्राप्ताः। मोन्सियर ले ब्लांकः तस्याः अनुपस्थितिं व्याख्यातुं असमर्थः अभवत्, मादाम रोगेट् च चिन्तया भयेन च व्याकुला अभवत्। सार्वजनिकपत्राणि तत्क्षणमेव विषयं गृहीतवन्ति, पुलिस् च गम्भीरान्वेषणं कर्तुं प्रायः आसीत्, यदा एकस्मिन् सुन्दरे प्रातः, सप्ताहस्य अन्ते, मारी, स्वस्था, किन्तु किञ्चित् दुःखिता, सुगन्धद्रव्याणां दुकाने स्वस्य सामान्ये काउण्टर् इति स्थाने पुनः प्रकटितवती। सर्वे अन्वेषणाः, गोपनीयविषयकं विना, तत्क्षणमेव निरस्ताः अभवन्। मोन्सियर ले ब्लांकः पूर्ववत् सम्पूर्णं अज्ञानं प्रकटितवान्। मारी, मादामसह, सर्वेभ्यः प्रश्नेभ्यः उत्तरं दत्तवती यत् अन्तिमः सप्ताहः ग्रामे सम्बन्धिनः गृहे व्यतीतः इति। एवं विषयः शान्तः अभवत्, सामान्यतः विस्मृतः च; यतः बाला, जिज्ञासायाः अशिष्टतां निवारयितुं प्रकटं, शीघ्रमेव सुगन्धद्रव्यविक्रेतुः अन्तिमं विदायं दत्त्वा, स्वस्य मातुः निवासं रुए पावे सेंट आंद्रे इति स्थाने आश्रयं प्राप्तवती।
अस्य गृहप्रत्यागमनात् पञ्चमासानन्तरं, तस्याः मित्राणां द्वितीयवारं तस्याः अकस्मात् अदर्शनेन भयम् उत्पन्नम्। त्रयः दिवसाः व्यतीताः, तस्याः विषये किमपि न श्रुतम्। चतुर्थे दिवसे तस्याः शवः सेनानद्यां प्रवहन्तः दृष्टः,
हड्सन्।
तीरस्य समीपे यत् रुए सेंट आंद्रे इति प्रदेशस्य विपरीतम् अस्ति, बैरियर् दु रोल् इति एकान्तप्रदेशस्य निकटे च।
वीहॉकेन्।
अस्य हत्यायाः नृशंसता (यतः तत्क्षणमेव ज्ञातं यत् हत्या कृता इति), बालिकायाः यौवनं सौन्दर्यं च, तथा, सर्वोपरि, तस्याः पूर्वकालीनं कुख्यातिः, संवेदनशीलानां पेरिसवासिनां मनसि तीव्रं उत्तेजनं जनयितुं सहकारिणी अभवत्। अहं स्मरामि यत् एतादृशं घटनां सामान्यं तीव्रं च प्रभावं जनयन्तीं न किमपि अन्यत् घटितम् इति। अनेकसप्ताहानां यावत्, अस्य एकस्य आकर्षकविषयस्य चर्चायां, दिनस्य महत्त्वपूर्णाः राजनीतिकविषयाः अपि विस्मृताः अभवन्। प्रीफेक्टः असामान्याः प्रयत्नाः कृतवान्; सम्पूर्णपेरिसपुलिसस्य शक्तयः, निश्चयेन, अत्यन्तं परीक्षिताः अभवन्।
शवस्य प्रथमं प्रकटनसमये, न अनुमितं यत् हन्ता अत्यल्पकालं यावत् तत्क्षणमेव आरब्धं अन्वेषणं वञ्चयितुं समर्थः भविष्यति इति। सप्ताहस्य समाप्तेः यावत् न अनुमितं यत् पुरस्कारं दातव्यम् इति; तदा अपि एषः पुरस्कारः एकसहस्रं फ्रैंक् इति सीमितः अभवत्। एतस्मिन् अन्तराले अन्वेषणं उत्साहेन, यदि न न्यायेन सदैव, प्रचलितवत्, अनेके व्यक्तयः निरर्थकं परीक्षिताः अभवन्; यतः रहस्यस्य सर्वेषां सूत्राणां निरन्तरं अभावेन, जनसामान्यस्य उत्तेजनं अत्यधिकं वृद्धिं प्राप्तवत्। दशमदिवसस्य अन्ते मूलतः प्रस्तावितं धनं द्विगुणं कर्तुं उचितं मन्यते स्म; अन्ते, द्वितीयः सप्ताहः व्यतीतः, किमपि नूतनं न प्रकटितम्, पेरिसे सदैव पुलिस् विरुद्धं विद्यमानं पूर्वग्रहः अनेकेषु गम्भीरेषु उपद्रवेषु स्वयं प्रकटितवतः, प्रीफेक्टः स्वयं विंशतिसहस्रं फ्रैंक् इति धनं "हत्यारस्य दोषसिद्धये" इति प्रस्तावितवान्, यदि एकाधिकाः संलग्नाः सिद्धाः भवेयुः, "हत्याराणां कस्यापि एकस्य दोषसिद्धये" इति। एतस्मिन् पुरस्कारे प्रकटिते, सहभागी यः स्वस्य सहकर्मिणं विरुद्धं साक्ष्यं दद्यात् तस्य सर्वं क्षमापत्रं प्रतिज्ञातम्; सम्पूर्णे च प्रीफेक्चरस्य प्रस्तावितं धनं अतिरिक्तं नागरिकसमितेः एकस्य गोपनीयस्य प्लाकार्डस्य उल्लेखः कृतः, यत् दशसहस्रं फ्रैंक् इति धनं प्रदास्यति इति। सम्पूर्णः पुरस्कारः एवं त्रिंशत्सहस्रं फ्रैंक् इति न्यूनः न अभवत्, यत् असाधारणं धनं मन्यते यदा वयं बालिकायाः नम्रं स्थितिं, महानगरेषु एतादृशानां नृशंसतानां महतीं आवृत्तिं च विचारयामः।
अधुना न कश्चित् संशयितवान् यत् अस्य हत्यायाः रहस्यं तत्क्षणमेव प्रकाशं प्राप्स्यति इति। किन्तु यद्यपि एकद्वये प्रकरणे, ग्रहणानि कृतानि यानि स्पष्टीकरणं प्रतिज्ञातवन्ति, तथापि किमपि न प्रकटितं यत् संशयितानां पक्षान् संलग्नं कर्तुं शक्नुयात्; ते तत्क्षणमेव मुक्ताः अभवन्। यद्यपि विचित्रं प्रतीयते, तथापि शरीरस्य प्रकटनात् तृतीयः सप्ताहः व्यतीतः, तथा व्यतीतः यत् विषये किमपि प्रकाशः न प्रकटितः, यावत् एतानि घटनानि यानि जनसामान्यस्य मनः व्याकुलीकृतवन्ति तेषां किमपि श्रुतिः दुपिन् मम च कर्णौ न प्राप्तवती। अन्वेषणेषु निरतौ ये अस्माकं सम्पूर्णं ध्यानं आकृष्टवन्तः, अस्माभिः एकमासं यावत् न बहिः गतम्, न आगन्तुकः प्राप्तः, न दैनिकपत्रेषु प्रमुखाः राजनीतिकलेखाः अधिकं दृष्टाः इति। हत्यायाः प्रथमं समाचारः जी⸺ इति व्यक्तिः स्वयं अस्मभ्यं आनीतवान्। सः अस्मान् जुलैमासस्य त्रयोदशे दिवसे 18— इति वर्षे अपराह्णे आगत्य, रात्र्याः अन्ते यावत् अस्माभिः सह अतिष्ठत्। सः स्वस्य सर्वेषां प्रयत्नानां असफलतया क्षुब्धः अभवत्। तस्य कीर्तिः—सः एकेन विशिष्टेन पेरिसवासिनः भावेन उक्तवान्—संकटे स्थिता आसीत्। तस्य मानः अपि सम्बद्धः आसीत्। जनसामान्यस्य नेत्राणि तस्य उपरि आसन्; तथा रहस्यस्य उद्घाटनाय यत् किमपि त्यागं सः कर्तुं इच्छुकः न आसीत् इति। सः किञ्चित् विनोदपूर्णं भाषणं समाप्य, दुपिनस्य यत् तस्य प्रियं तक्त् इति उक्तवान्, तस्मै प्रत्यक्षं, निश्चयेन उदारं प्रस्तावं कृतवान्, यस्य स्पष्टं स्वरूपं अहं स्वयं प्रकटयितुं स्वतन्त्रः न अस्मि, किन्तु यत् मम कथायाः उचितविषये किमपि प्रभावं न धारयति।
मम मित्रः प्रशंसां यथाशक्ति निराकृतवान्, किन्तु प्रस्तावं तत्क्षणमेव स्वीकृतवान्, यद्यपि तस्य लाभाः सम्पूर्णतः सशर्ताः आसन्। एतत् बिन्दुः निर्णीतः सन्, प्रीफेक्टः तत्क्षणमेव स्वस्य मतानां व्याख्यानेषु प्रवृत्तः, तेषु साक्ष्यस्य दीर्घाः टिप्पण्यः मिश्रिताः; येषां अस्माभिः अधुना अधिकारः न आसीत्। सः बहु कथितवान्, निश्चयेन पण्डितवत्; यावत् अहं रात्रौ निद्रालुः भूत्वा कदाचित् सूचनां दत्तवान्। दुपिनः, स्वस्य अभ्यस्ते आर्मचेयर् इति आसने स्थिरः भूत्वा, आदरपूर्णं ध्यानं प्रतिनिधित्वं कृतवान्। सः सम्पूर्णसाक्षात्कारे चष्मे धृतवान्; तेषां हरितकाचस्य अधः कदाचित् संकेतदृष्टिः मां विश्वासयितुं पर्याप्ता आसीत् यत् सः निश्चयेन निद्रां न प्राप्तवान्, यतः मौनं, सप्ताष्ट घण्टाः यावत् यावत् प्रीफेक्टस्य प्रस्थानं पूर्वं अभवत्।
प्रातः, अहं प्रीफेक्चरे, सर्वस्य साक्ष्यस्य पूर्णं विवरणं प्राप्तवान्, विविधेषु समाचारपत्रकार्यालयेषु च, प्रत्येकं पत्रं यस्मिन्, आदितः अन्तं यावत्, अस्य दुःखदघटनायाः विषये कोऽपि निर्णायकः सूचना प्रकाशिता आसीत् तस्य प्रतिलिपिं प्राप्तवान्। सर्वेभ्यः निर्णीतविषयेभ्यः मुक्तः भूत्वा, एतत् सूचनासमूहं एवं स्थितम् आसीत्:
मारी रोगेट् स्वस्य मातुः निवासात् रुए पावे सेंट आंद्रे इति स्थानात्, जूनमासस्य द्वाविंशतितमे दिवसे 18— इति वर्षे रविवासरे प्रातः नववादने प्रस्थितवती। प्रस्थानसमये, सा एकं मोन्सियर जैक्स सेंट यूस्टाश्,
पेन्।
तस्मै एव, स्वस्य इच्छां सूचितवती यत् सा दिनं रुए देस ड्रोम्स इति स्थाने निवसन्त्या मातुल्या सह व्यतीतुं इच्छति इति। रुए देस ड्रोम्स इति स्थानं लघुः संकीर्णः किन्तु जनबहुलः मार्गः अस्ति, नद्याः तीरात् न दूरे, मादाम रोगेट् इति स्थानस्य पेन्शन् इति स्थानात् द्विमीलदूरे सर्वाधिकं सरलमार्गे। सेंट यूस्टाशः मार्याः स्वीकृतः प्रणयी आसीत्, तथा पेन्शने निवसति स्म, भोजनं च करोति स्म। सः सायंकाले स्वस्य वधूं प्राप्तुं गन्तुं इच्छति स्म, तां च गृहं प्रति अनुगन्तुं इच्छति स्म। अपराह्णे तु, भारी वृष्टिः आरब्धा; तथा, सा स्वस्य मातुल्याः गृहे सर्वरात्रिं स्थास्यति इति अनुमानं कृतवान् (यथा पूर्वं समानपरिस्थितौ कृतवती), सः स्वस्य प्रतिज्ञां पालयितुं आवश्यकं न मन्यते स्म। रात्रौ समीपे आगच्छति सति, मादाम रोगेट् (या सप्ततिवर्षीया वृद्धा अस्वस्था महिला आसीत्) "सा मारीं पुनः न द्रक्ष्यति" इति भयं व्यक्तवती इति श्रुतम्; किन्तु एतत् वचनं तदा अल्पं ध्यानं प्राप्तवत्।
सोमवासरे निर्णीतं यत् कन्या रुए देस ड्रोमेस् न गता आसीत्; दिवसे च समाप्ते सति तस्याः समाचारेषु अनुपलब्धेषु, नगरे तस्याः परिसरेषु च बहुषु स्थानेषु विलम्बेन अन्वेषणं प्रारब्धम्। तथापि, तस्याः विलोपनकालात् चतुर्थे दिवसे एव किमपि सन्तोषजनकं निर्णीतम्। अस्मिन् दिवसे (बुधवासरे, जूनमासस्य पञ्चविंशतितमे दिवसे) मोन्सियर् बोवे,
क्रोमेलिन्।
यः मित्रेण सह मारी इति कन्यायाः अन्वेषणं बारिएर् दु रोल् समीपे, सेनानद्याः तीरे, यत् रुए पावे सेंट् आंद्रे इति स्थानस्य सम्मुखम् आसीत्, तस्यै सूचितं यत् मत्स्यजीविभिः नद्यां प्रवाहितं शवं तीरं प्रति आनीतम्। शवं दृष्ट्वा, बोवे किञ्चित् विलम्बेन तत् सुगन्धद्रव्यविक्रेत्र्याः शवम् इति अभिज्ञातवान्। तस्य मित्रं तु शीघ्रम् एव अभिज्ञातवान्।
मुखं कृष्णरक्तेन आवृतम् आसीत्, तस्य किञ्चित् मुखात् निर्गतम्। केवलं जलमग्नानां इव फेनः न दृष्टः। कोशिकातन्तुषु वर्णविकारः न आसीत्। कण्ठे आघातचिह्नानि अङ्गुलीनां चापचिह्नानि आसन्। बाहू उरसि आकुञ्चितौ आसीताम्, तौ कठिनौ आस्ताम्। दक्षिणहस्तः मुष्टिबद्धः आसीत्; वामहस्तः अर्धमुक्तः आसीत्। वाममणिबन्धे द्वे वृत्ताकारे क्षतचिह्ने आस्ताम्, ये रज्जुभिः उत्पन्नानि इव आसन्, अथवा एकया रज्ज्वा बहुभिः आवर्तनैः उत्पन्नानि। दक्षिणमणिबन्धस्य अपि किञ्चित् भागः अत्यधिकं घृष्टः आसीत्, पृष्ठभागः च समग्रतः, किन्तु विशेषतः अंसफलकयोः। शवं तीरं प्रति आनेतुं मत्स्यजीविभिः तस्मिन् रज्जुः बद्धा आसीत्; किन्तु तया रज्ज्वा क्षतचिह्नानि न उत्पन्नानि। कण्ठस्य मांसं अत्यधिकं स्फीतम् आसीत्। आघातचिह्नानि न दृष्टानि, न वा आघातैः उत्पन्नानि आघातचिह्नानि। कण्ठे लेसस्य खण्डः इतिस्थूलं बद्धः आसीत् यत् दृष्टिगोचरः न आसीत्; तत् मांसे पूर्णतः निमग्नम् आसीत्, ग्रन्थिः च वामकर्णस्य अधः स्थिता आसीत्। एतत् एकं एव मरणस्य कारणं भवितुम् अर्हति। चिकित्सकाणां साक्ष्यं मृतायाः साध्वीचरित्रस्य विषये निश्चयेन उक्तवत्। सा निर्दयतया आक्रान्ता आसीत् इति उक्तम्। शवं यथा प्राप्तम् आसीत्, तथा मित्रैः तस्य अभिज्ञाने कोऽपि कठिनाई न आसीत्।
वस्त्राणि अत्यधिकं विदीर्णानि अन्यथा च अव्यवस्थितानि आसन्। बाह्यवस्त्रे, एकः पट्टः, पादप्रमाणं विस्तृतः, अधःकिनारात् कटिपर्यन्तं ऊर्ध्वं विदीर्णः आसीत्, किन्तु न उत्कीर्णः। सः त्रिः कटिं परितः वेष्टितः आसीत्, पृष्ठभागे च एकेन ग्रन्थिना सुरक्षितः आसीत्। फ्रॉक् अधः स्थितं वस्त्रं सूक्ष्ममलमलस्य आसीत्; तस्मात् अष्टादशाङ्गुलप्रमाणं विस्तृतं पट्टः पूर्णतः उत्कीर्णः आसीत्—अत्यन्तं समानतया सावधानतया च उत्कीर्णः। सः तस्याः कण्ठे शिथिलं योजितः आसीत्, कठिनग्रन्थिना च सुरक्षितः आसीत्। अस्मिन् मलमलपट्टे लेसपट्टे च बोनेट् इति शिरोवस्त्रस्य डोरिकाः योजिताः आसन्; बोनेट् च योजितम् आसीत्। बोनेट् डोरिकानां ग्रन्थिः स्त्रीग्रन्थिः न आसीत्, किन्तु पट्टग्रन्थिः अथवा नाविकग्रन्थिः आसीत्।
शवस्य अभिज्ञानानन्तरं, सामान्यतः इव मोर्ग् इति स्थानं न नीतम् (एतत् औपचारिकं व्यर्थम् आसीत्), किन्तु तीरं प्रति आनीतस्य स्थानस्य समीपे शीघ्रं समाधिः कृतः। बोवे इति व्यक्तेः प्रयत्नैः, एतत् विषयः यथासम्भवं गोपितः, किञ्चित् दिनानि यावत् कोऽपि सार्वजनिकः आवेगः न उत्पन्नः। साप्ताहिकपत्रिका,
दि न्यू यॉर्क् मर्क्युरी।
तथापि, अन्ते एतत् विषयं गृहीतवती; शवं उत्खनितम्, पुनःपरीक्षा च प्रारब्धा; किन्तु पूर्वं उक्तात् अधिकं किमपि न प्राप्तम्। तथापि, वस्त्राणि मृतायाः मात्रे मित्रेभ्यः च प्रदत्तानि, तानि च कन्यायाः गृहात् निर्गमनसमये धृतानि वस्त्राणि इति पूर्णतः अभिज्ञातानि।
एतस्मिन् अन्तरे, उत्तेजना प्रतिघण्टं वर्धमाना आसीत्। बहवः व्यक्तयः गृहीताः, मुक्ताः च। सेंट् यूस्टाश् इति व्यक्तिः विशेषतः सन्देहस्य विषयः अभवत्; सः प्रथमं यथार्थं विवरणं दातुं असफलः अभवत् यत् मारी गृहात् निर्गतस्य रविवासरे सः कुत्र आसीत्। तथापि, अनन्तरं सः मोन्सियर् जी⸺ इति व्यक्तये शपथपत्राणि प्रदत्तवान्, येषु प्रश्नगतस्य दिवस्य प्रत्येकं घण्टायाः विषये सन्तोषजनकं विवरणं दत्तम्। काले गच्छति सति, अन्वेषणे च न सिद्धे सति, सहस्रं विरोधाभासिनः अफवाः प्रसारिताः, पत्रकाराः च सूचनासु व्यस्ताः अभवन्। एतेषु, या सूचना अत्यधिकं ध्यानम् आकृष्टवती, सा आसीत् यत् मारी रोजे अद्यापि जीवति—सेनानद्यां प्राप्तं शवं अन्यस्याः दुर्भाग्यवत्याः आसीत्। अहं पाठकाय किञ्चित् अंशान् प्रस्तोतुम् उचितं मन्ये, येषु एतत् सूचना निहिता अस्ति। एते अंशाः ल’एतोइल् इति पत्रिकायाः शाब्दिकाः अनुवादाः सन्ति,
दि न्यू यॉर्क् ब्रदर् जोनाथन्, एच् हेस्टिङ्ग्स् वेल्ड्, एस्क्वायर् इति व्यक्तिना सम्पादिता।
या सामान्यतः अत्यधिकं योग्यतया सम्पादिता आसीत्।
“मादमोइसेल् रोजे जूनमासस्य द्वाविंशतितमे दिवसे, रविवासरे प्रातःकाले स्वमातुः गृहात् निर्गता, रुए देस ड्रोमेस् इति स्थाने स्थितां स्वपितृव्यां अथवा अन्यं सम्बन्धिनं द्रष्टुं गतवती इति प्रकटं प्रयोजनम् आसीत्। तस्मात् घण्टातः, तां कश्चित् दृष्टवान् इति प्रमाणं नास्ति। तस्याः कुत्रापि चिह्नं समाचारः वा नास्ति।
अद्यावधि, तस्मिन् दिवसे स्वमातुः द्वारात् निर्गतानन्तरं तां कश्चित् दृष्टवान् इति कोऽपि व्यक्तिः प्रकटः न अभवत्।
अधुना, यद्यपि अस्माकं पास्ति यत् जूनमासस्य द्वाविंशतितमे दिवसे, रविवासरे नववादने अनन्तरं मारी रोजे जीविता आसीत् इति प्रमाणं नास्ति, तथापि अस्माकं पास्ति यत् तस्मिन् घण्टापर्यन्तं सा जीविता आसीत्। बुधवासरे मध्याह्ने द्वादशवादने, बारिएर् दु रोल् इति स्थानस्य तीरे जलप्रवाहे स्त्रीशवं प्राप्तम्। एतत्, यदि वयं मन्यामहे यत् मारी रोजे स्वमातुः गृहात् निर्गतानन्तरं त्रिघण्टाभ्यन्तरे नद्यां प्रक्षिप्ता आसीत्, तर्हि तस्याः गृहात् निर्गमनकालात् त्रयः दिवसाः एव आसन्—त्रयः दिवसाः घण्टापर्यन्तम्। किन्तु एतत् मूर्खतायाः विषयः यत् हत्या, यदि तस्याः शवे हत्या कृता आसीत्, तर्हि तत् शीघ्रं समाप्तं भवितुम् अर्हति यत् हत्याराः मध्यरात्रेः पूर्वं शवं नद्यां प्रक्षेप्तुं शक्तवन्तः स्युः। ये एतादृशानि भीषणानि अपराधानि कुर्वन्ति, ते प्रकाशात् अधिकं तमः प्रियं मन्यन्ते।
एवं वयं पश्यामः यत् यदि नद्यां प्राप्तं शवं मारी रोजे इति आसीत्, तर्हि तत् जले केवलं द्विदिनार्धम्, अथवा त्रयः दिवसाः एव आसीत्। सर्वाणि अनुभवानि दर्शयन्ति यत् जलमग्नानि शवाणि, अथवा हिंसायाः अनन्तरं मृत्योः तत्कालं जले प्रक्षिप्तानि शवाणि, षड् दिनानि दश दिनानि वा यावत् विघटनं भवितुम् अर्हति यत् तानि जलस्य पृष्ठभागं प्रति आनेतुम्। यत्रापि एकं तोपं शवस्य उपरि प्रयुज्यते, तत् पञ्च षड् दिनानि यावत् जलमग्नं सत् उत्थितं चेत्, पुनः निमज्जति, यदि तत् अकेलं त्यक्तम्। अधुना, वयं पृच्छामः, अस्मिन् प्रकरणे प्रकृतेः सामान्यगतिं विहाय किम् आसीत्?
यदि शवं मङ्गलवासररात्रिपर्यन्तं तीरे विदीर्णावस्थायां रक्षितं स्यात्, तर्हि तीरे हत्याराणां किमपि चिह्नं प्राप्तं स्यात्। एतत् अपि सन्दिग्धं विषयः यत् शवं इतिशीघ्रं जलप्रवाहे भवेत्, यदि तत् मृत्योः द्विदिनानन्तरं प्रक्षिप्तं स्यात्। तथा च, अत्यन्तं असम्भाव्यं यत् एतादृशं हत्यापराधं कृतवन्तः दुष्टाः शवं निमज्जयितुं भारं विना प्रक्षेप्स्यन्ति, यदि एतादृशं सावधानं सुकरं स्यात्।”
सम्पादकः अत्र तर्कयति यत् शवं जले “न केवलं त्रयः दिवसाः, किन्तु न्यूनातिन्यूनं पञ्चत्रयः दिवसाः” आसीत्, यतः तत् इतिशीघ्रं विघटितम् आसीत् यत् बोवे इति व्यक्तिः तस्य अभिज्ञाने अत्यधिकं कठिनाईम् अनुभवत्। तथापि, एतत् अन्तिमं विषयः पूर्णतः खण्डितः। अहं अनुवादं अनुवर्तयामि:
“किम्, तर्हि, तथ्यानि कानि येषु एम्. बोवे कथयति यत् सः निश्चितः अस्ति यत् शरीरम् मारी रोजे इति आसीत्? सः वस्त्रस्य बाहुप्रान्तम् विदारितवान्, कथयति च यत् सः चिह्नानि अपश्यत् यानि तस्य तादात्म्यं प्रति सन्तुष्टम् अकुर्वन्। जनाः सामान्यतः मन्यन्ते यत् तानि चिह्नानि कस्यचित् प्रकारस्य व्रणानि आसन्। सः बाहुम् मर्दितवान्, तस्योपरि केशान् अपश्यत्—किमपि अनिश्चितम्, यथा वयं मन्यामहे, यत् सहजम् एव कल्पयितुं शक्यते—यथा बाहुम् बाहुप्रान्ते प्राप्तुम् इति अल्पम् निर्णायकम्। एम्. बोवे सः रात्रौ न प्रत्यागच्छत्, किन्तु मङ्गलवासरे सायं सप्तवादने मादाम् रोजे इति सन्देशं प्रेषितवान् यत् तस्याः पुत्र्याः विषये अन्वेषणम् अद्यापि प्रचलति। यदि वयं मन्यामहे यत् मादाम् रोजे, तस्याः वयसः शोकस्य च कारणात्, गन्तुं न शक्तवती (यत् बहु किमपि मन्यते), तर्हि निश्चयेन कश्चित् आसीत् यः गन्तुं अन्वेषणं च कर्तुं योग्यम् मन्यते स्म, यदि ते मन्यन्ते स्म यत् शरीरम् मारी इति आसीत्। कश्चित् न गतवान्। रुए पावे सेन्ट आण्ड्रे इति स्थाने तस्य विषये किमपि उक्तं न श्रुतं वा, यत् तस्यैव भवनस्य निवासिनः प्राप्तवन्तः। एम्. सेन्ट यूस्टाश, मारीस्य प्रेमी भावी च पतिः, यः तस्याः मातुः गृहे निवसति स्म, साक्ष्यं ददाति यत् सः तस्याः भाव्याः शरीरस्य आविष्कारं प्रति न श्रुतवान् यावत् अग्रिमे प्रातः, यदा एम्. बोवे तस्य कक्षं प्रविश्य तस्मै तत् अकथयत्। एतादृशस्य समाचारस्य विषये, अस्माकं मते, अतीव शीतलतया प्राप्तम्।”
एवं पत्रिका मारीस्य सम्बन्धिनाम् उदासीनतायाः भावनां निर्मातुं प्रयत्नं कृतवती, यत् ते सम्बन्धिनः तत् शरीरं तस्याः इति मन्यन्ते इति कल्पनायाः विरुद्धम् आसीत्। तस्याः संकेताः एतावन्तः सन्ति यत् मारी, तस्याः मित्राणां सहायतया, नगरात् दूरं गतवती आसीत् यत् तस्याः पवित्रतायाः विषये आरोपः आसीत्; तथा च ते मित्राणां, सेन नद्यां शरीरस्य आविष्कारे, यत् तस्याः कन्यायाः शरीरस्य सदृशम् आसीत्, ते अवसरं प्राप्य जनानां मनसि तस्याः मृत्योः विश्वासं निर्मातुं प्रयत्नं कृतवन्तः। किन्तु ल’एतोइल पुनः अतिशीघ्रम् आसीत्। स्पष्टतया प्रमाणितम् आसीत् यत् तादृशी उदासीनता, या कल्पिता आसीत्, न आसीत्; यत् वृद्धा महिला अतीव दुर्बला आसीत्, तथा च अतीव व्याकुला आसीत् यत् सा कस्यापि कर्तव्यस्य पालनं कर्तुं न शक्तवती; यत् सेन्ट यूस्टाश, शीतलतया समाचारं प्राप्तुं दूरम्, शोकेन व्याकुलः आसीत्, तथा च अतीव उन्मत्ततया व्यवहरति स्म, यत् एम्. बोवे तस्य मित्रं सम्बन्धिनं च प्रभावितवान् यत् सः तस्य पालनं कुर्यात्, तथा च उत्खननस्य परीक्षणे उपस्थितुं न दद्यात्। तथा च, यद्यपि ल’एतोइल इति उक्तवती यत् शरीरं सार्वजनिक व्ययेन पुनः समाधौ स्थापितम्—यत् निजीय शिल्पस्य लाभप्रदः प्रस्तावः परिवारेण निश्चयेन निराकृतः—तथा च परिवारस्य कश्चित् सदस्यः समारोहे उपस्थितः न आसीत्;—यद्यपि, अहं वदामि, एतत् सर्वं ल’एतोइल इति उक्तवती यत् तस्याः प्रभावं प्रदर्शयितुं प्रयत्नं कृतवती—तथापि सर्वम् एतत् सन्तोषजनकतया खण्डितम्। पत्रिकायाः अनुवर्तिनि अङ्के, बोवे स्वयम् विषये सन्देहं निर्मातुं प्रयत्नः कृतः। सम्पादकः वदति:
“अधुना, तर्हि, विषये परिवर्तनम् आगच्छति। अस्मभ्यं उक्तं यत् एकस्मिन् अवसरे, यदा मादाम् ब्⸺ मादाम् रोजे इति गृहे आसीत्, एम्. बोवे, यः बहिः गच्छन् आसीत्, तस्यै अकथयत् यत् जाण्डर्मः तत्र अपेक्षितः आसीत्, तथा च सा, मादाम् ब्., जाण्डर्मे किमपि न वदेत् यावत् सः प्रत्यागच्छेत्, किन्तु विषयं तस्य कृते छोडेत्।
वर्तमानस्थितौ, एम्. बोवे इति सर्वं विषयं स्वस्य मस्तिष्के स्थापितवान् इति प्रतीयते। एकः पदं अपि एम्. बोवे विना न शक्यते गन्तुं, यतः येन मार्गेण गच्छसि, त्वं तस्य विरुद्धं धावसि।
कस्यचित् कारणात्, सः निश्चितवान् यत् कश्चित् अपि कार्यविधौ भागं न गृह्णीयात् किन्तु स्वयम्, तथा च सः पुरुषसम्बन्धिनः मार्गात् बहिष्कृतवान्, तेषां वर्णनानुसारम्, अतीव विचित्रेण प्रकारेण। सः अतीव अनिच्छुकः आसीत् यत् सम्बन्धिनः शरीरं द्रष्टुं अनुमतिं दद्यात्।”
अनुवर्तिनि तथ्येन, बोवे विषये निर्मितस्य सन्देहस्य किञ्चित् वर्णः दत्तः। तस्य कार्यालये एकः अतिथिः, कन्यायाः अदृश्यतायाः किञ्चित् दिनानि पूर्वम्, तस्य अधिवासिनः अनुपस्थितौ, द्वारस्य कुञ्चिकायां एकं गुलाबम् अपश्यत्, तथा च समीपे लटकमाने शिलायां “मारी” इति नाम अङ्कितम् आसीत्।
सामान्यः भावः, यावत् वयं पत्रिकाभ्यः संग्रहीतुं शक्तवन्तः, तावत् आसीत् यत् मारी एकस्याः दस्युसमूहस्य शिकारः आसीत्—यत् तैः सा नदीं पारं नीता, दुर्व्यवहारं च हतं च। ले कॉमर्सिएल,
न्यूयॉर्क जर्नल ऑफ कॉमर्स।
तथापि, व्यापकप्रभावस्य मुद्रणम्, एतस्य लोकप्रियकल्पनायाः विरुद्धं प्रबलतया प्रयत्नं कृतवती। अहं तस्याः स्तम्भेभ्यः एकं द्वे वाक्ये उद्धरामि:
“वयं विश्वसिमः यत् अन्वेषणम् अद्यावधि मिथ्या सूचनायां प्रचलितम् आसीत्, यावत् तत् बैरियर दु रूल इति दिशि नीतम् आसीत्। असम्भवम् आसीत् यत् एतादृशः व्यक्तिः, यः सहस्राणां कृते सुप्रसिद्धः आसीत्, त्रयः खण्डान् पारं गच्छेत् बिना कस्यचित् तां दृष्ट्वा; तथा च यः कश्चित् तां दृष्टवान् सः तत् स्मरेत्, यतः सा तान् सर्वान् आकर्षितवती ये तां जानन्ति स्म। यदा सा बहिः गतवती, तदा मार्गाः जनैः पूर्णाः आसन्।
असम्भवम् आसीत् यत् सा बैरियर दु रूल, वा रुए देस ड्रोम्स इति स्थानं गच्छेत् बिना दशजनैः पहचानं प्राप्य; तथापि कश्चित् न आगतवान् यः तां तस्याः मातुः द्वारात् बहिः दृष्टवान्, तथा च तस्याः प्रकटिताभिप्रायस्य विषये साक्ष्यं विना, कोऽपि प्रमाणं नास्ति यत् सा बहिः गतवती इति। तस्याः वस्त्रं विदारितम् आसीत्, तस्याः चतुर्दिक्षु बद्धम् आसीत्, तथा च बद्धम् आसीत्; तथा च तेन शरीरं बण्डलरूपेण नीतम् आसीत्। यदि हत्या बैरियर दु रूल इति स्थाने सम्पादिता आसीत्, तर्हि एतादृशस्य व्यवस्थायाः आवश्यकता न आसीत्। तथ्यं यत् शरीरं बैरियर इति स्थाने निकटे प्रवाहितं प्राप्तम्, तत् न प्रमाणं यत् तत् जले कुत्र निक्षिप्तम् आसीत्।
दुर्भाग्यशालिन्याः कन्यायाः एकस्याः पेटीकोटस्य एकः खण्डः, द्विपाददीर्घः एकपादविस्तृतश्च, विदारितः आसीत् तथा च तस्याः चिबुकस्य अधः मस्तकस्य पृष्ठभागे बद्धः आसीत्, सम्भवतः चीत्कारं निवारयितुं। एतत् तैः कृतम् आसीत् ये कस्यचित् पॉकेट-हैण्डकर्चिफस्य अभावे आसन्।”
प्रीफेक्टः अस्मान् आह्वयितुं पूर्वं एकद्वे दिने, किञ्चित् महत्त्वपूर्णं सूचना पुलिसं प्राप्तवती, यत् ले कॉमर्सिएल इति तर्कस्य मुख्यभागं न्यूनतया खण्डितवती। द्वौ लघुबालकौ, मादाम् डेलुक इति पुत्रौ, बैरियर दु रूल इति स्थानस्य निकटे वनेषु भ्रमणं कुर्वन्तौ, एकं घनं झाडीं प्रविष्टवन्तौ, यस्य अन्तः त्रयः चतुरः वा महापाषाणाः आसन्, ये एकप्रकारस्य आसनं निर्मान्ति, पृष्ठभागेन पादपीठेन च। उपरिष्टात् पाषाणे एकं श्वेतं पेटीकोटम् आसीत्; द्वितीये, एकं रेशमस्य स्कार्फ्। एकः छत्रः, दस्तानाः, एकं पॉकेट-हैण्डकर्चिफ् च तत्र प्राप्ताः। हैण्डकर्चिफ् “मारी रोजे” इति नाम धारयति स्म। वस्त्रस्य खण्डाः झाडीनां चतुर्दिक्षु आविष्कृताः। भूमिः पदचिह्नैः आक्रान्ता आसीत्, झाड्यः भग्नाः आसन्, तथा च संघर्षस्य सर्वाणि प्रमाणानि आसन्। झाडीनां नद्याः च मध्ये, बाडाः नीताः आसन्, तथा च भूमिः कस्यचित् गुरुभारस्य घर्षणस्य प्रमाणं धारयति स्म।
साप्ताहिकं पत्रिका, ले सोलेइल,
फिलाडेल्फिया शनिवारसायं पोस्ट, सी. आई. पीटर्सन, एस्क्वायर इति सम्पादिता।
एतस्य आविष्कारस्य विषये निम्नलिखितं टिप्पणीम् अकरोत्—टिप्पणी या सम्पूर्णस्य पेरिसस्य पत्रिकानां भावनां प्रतिध्वनितवती:
“वस्तूनि सर्वाणि स्पष्टतया तत्र त्रयः चतुरः वा सप्ताहान् आसन्; तानि सर्वाणि वर्षायाः प्रभावेण कठिनतया मलिनीकृतानि आसन् तथा च मलिनतया एकत्र स्थापितानि आसन्। तृणं तेषां चतुर्दिक्षु वृद्धिं प्राप्तवत् आसीत्। छत्रस्य रेशमं दृढम् आसीत्, किन्तु तस्य तन्तवः अन्तः एकत्र गताः आसन्। उपरिष्टात् भागः, यत्र तत् द्विगुणितं संयोजितं च आसीत्, सर्वं मलिनीकृतं क्षीणं च आसीत्, तथा च तस्य उद्घाटने विदारितम् आसीत्।
तस्याः फ्रॉकस्य झाडीभिः विदारिताः खण्डाः त्रयः इञ्चाः विस्तृताः षड् इञ्चाः दीर्घाः च आसन्। एकः भागः फ्रॉकस्य हेमः आसीत्, तथा च तत् मरम्मतम् आसीत्; अन्यः खण्डः स्कर्टस्य भागः आसीत्, न हेमः। ते पट्टिकाः विदारिताः इति प्रतीयन्ते स्म, तथा च कण्टकझाड्याः एकपादोन्नते आसन्।
अतः सन्देहः नास्ति यत् एतस्य भयङ्करस्य अत्याचारस्य स्थानं आविष्कृतम्।”
अस्य अन्वेषणस्य अनन्तरं नूतनाः प्रमाणाः प्रकटिताः। मादाम डेलुक् साक्ष्यं दत्तवती यत् सा नदीतीरस्य समीपे, बैरियर डु रूल् इति स्थानस्य सम्मुखे, एकां पथिकालयं पालयति। एतत् प्रदेशः निर्जनः—विशेषतः एवम्। नगरस्य दुष्टजनानां रविवारस्य सामान्यः विश्रामस्थानम् अस्ति, ये नदीं नौकाभिः तरन्ति। प्रश्निते रविवारे अपराह्णे त्रिवादनसमये एका युवती एकेन कृष्णवर्णेन युवकेन सह आगच्छत्। तौ किञ्चित् कालं यावत् अत्र स्थितवन्तौ। तयोः प्रस्थानसमये तौ समीपस्थं घनं वनं प्रति मार्गं गतवन्तौ। मादाम डेलुक् युवत्याः वस्त्रस्य प्रति आकृष्टा अभवत्, यत् तत् वस्त्रं मृतायाः स्वस्य बन्धुजनायाः वस्त्रस्य सादृश्यं धारयति स्म। एकः उत्तरीयः विशेषतः दृष्टः। तयोः प्रस्थानस्य अनन्तरं किञ्चित् कालं यावत् एकं दुष्टजनसमूहः प्रकटितः, उच्चैः आचरितवान्, भुक्त्वा पीत्वा च मूल्यं विना, युवकयुवत्योः मार्गं अनुसृत्य, सायंकाले आलयं प्रत्यागच्छत्, नदीं च शीघ्रतया तरितवान्।
तस्यैव सायंकाले अन्धकारस्य अनन्तरं मादाम डेलुक् तस्याः ज्येष्ठः पुत्रः च आलयस्य समीपे एकस्याः स्त्रियाः चीत्कारं श्रुतवन्तौ। चीत्कारः प्रबलः किन्तु अल्पकालिकः आसीत्। मादाम डे. न केवलं उत्तरीयं यत् गुल्मे प्राप्तं तत् अपितु शवे प्राप्तं वस्त्रं च अभिज्ञातवती। एकः ओम्निबस् चालकः, वालेन्स्,
आदमः
अधुना अपि साक्ष्यं दत्तवान् यत् सः मारी रोजे इति सेन् नद्यां एकां नौकां तरन्तीं दृष्टवान्, प्रश्निते रविवारे, एकेन कृष्णवर्णेन युवकेन सह। सः, वालेन्स्, मारीं जानाति स्म, तस्याः अभिज्ञाने न अशुद्धः अभवत्। गुल्मे प्राप्तानि वस्तूनि मारीस्य बन्धुजनैः पूर्णतः अभिज्ञातानि।
एतानि प्रमाणानि सूचनाश्च यानि अहं स्वयम् समाचारपत्रेभ्यः, डुपिन् इति सूचनया, संगृहीतवान्, केवलं एकम् अधिकं बिन्दुम् आवृणोत्—किन्तु एषः बिन्दुः अतीव महत्त्वपूर्णः प्रतीयते स्म। एतत् प्रतीयते यत्, वस्त्राणां अन्वेषणस्य अनन्तरं, सन्त् यूस्टाश् इति, मारीस्य वरस्य, मृतस्य अथवा प्रायः मृतस्य शरीरं तस्य स्थानस्य समीपे प्राप्तम्, यत् सर्वैः अधुना अत्याचारस्य स्थानम् इति मन्यते स्म। एकः फियाल् "लौडनम्" इति लेखितः, रिक्तः च, तस्य समीपे प्राप्तः। तस्य श्वासः विषस्य प्रमाणं दत्तवान्। सः विना वचनं मृतः। तस्य शरीरे एकः पत्रः प्राप्तः, यस्मिन् मारीप्रति तस्य प्रेम, आत्महत्यायाः च योजना संक्षेपेण उक्ता आसीत्।
“अहं त्वां कथयितुं न आवश्यकं मन्ये,” इति डुपिन् अवदत्, मम टिप्पणीनां पठनं समाप्य, “यत् एतत् केवलं रु मोर्ग् इति केसात् अधिकं जटिलम् अस्ति; यस्मात् एतत् एकेन महत्त्वपूर्णेन अंशेन भिन्नम् अस्ति। एतत् एकं सामान्यम्, यद्यपि अत्यन्तं नृशंसम्, अपराधस्य उदाहरणम् अस्ति। अत्र किञ्चित् अपि विशेषं नास्ति। त्वं अवलोकयिष्यसि यत्, एतस्य कारणात्, एतत् रहस्यं सरलम् इति मन्यते स्म, यदा एतस्य कारणात्, एतत् दुर्घटम् इति मन्तव्यम् आसीत्। एवम्; आदौ, पुरस्कारं दातुं अनावश्यकम् इति मन्यते स्म। ग⸺ इति स्थानस्य कर्मचारिणः तत्क्षणम् एव अवगन्तुं शक्तवन्तः यत् कथम् किमर्थं च एतादृशः अत्याचारः सम्भवतः अभवत्। ते स्वस्य कल्पनायां एकं प्रकारं—बहून् प्रकारान्—एकं प्रयोजनं—बहूनि प्रयोजनानि च चित्रयितुं शक्तवन्तः; यतः एतेषु बहुषु प्रकारेषु प्रयोजनेषु च एकः अपि वास्तवः भवितुं शक्नोति इति, ते तत् निश्चितं मत्वा गतवन्तः यत् एकः तेषु अवश्यम् भवेत्। किन्तु येन सहजतया एते परिवर्तनशीलाः कल्पनाः स्वीकृताः, तेषां प्रत्येकस्य प्रतीतिः च, एतत् सुगमतायाः अपेक्षया कठिनतायाः सूचकं मन्तव्यम् आसीत्। अहं पूर्वम् अवलोकितवान् यत् सामान्यस्य तलात् उन्नताः प्रमुखाः यैः कारणैः युक्तिः स्वस्य मार्गं अन्विष्यति, यदि किञ्चित् अपि, सत्यस्य अन्वेषणे, तथा च एतादृशेषु केसेषु योग्यः प्रश्नः न तावत् ‘किं घटितम्?’ इति, अपि तु ‘किं घटितं यत् पूर्वं कदापि न घटितम्?’ इति। मादाम ल’एस्पानाये इति गृहे अन्वेषणेषु,
द्रष्टव्यम् “रु मोर्ग् इति हत्याः।”
ग⸺ इति स्थानस्य कर्मचारिणः निराशाः विमूढाः च अभवन् तस्य असामान्यतया यत्, युक्तिसंगतं बुद्धिं प्रति, सफलतायाः निश्चितं शकुनं प्रदातुं शक्तम् आसीत्; यदा एवं बुद्धिः सुगन्धकन्यायाः केसे सर्वेषां सामान्यत्वेन निराशायां निमग्ना अभविष्यत्, किन्तु प्रीफेक्चरस्य अधिकारिणां प्रति सरलस्य विजयस्य सूचनां दत्तवती।
“मादाम ल’एस्पानाये तस्याः पुत्र्याः च केसे, अस्माकं अन्वेषणस्य आदौ अपि, न कोऽपि सन्देहः आसीत् यत् हत्या घटिता आसीत्। आत्महत्यायाः विचारः तत्क्षणम् एव निराकृतः। अत्र अपि, आरम्भे एव, आत्महत्यायाः सर्वे संशयाः निराकृताः। बैरियर डु रूल् इति स्थाने प्राप्तं शरीरं एतस्य महत्त्वपूर्णस्य बिन्दोः विषये अस्मान् संशयात् मुक्तं करोति। किन्तु एतत् सूचितम् अस्ति यत् प्राप्तं शवः मारी रोजे इति नास्ति, यस्याः हत्यारस्य, अथवा हत्याराणां, पुरस्कारः प्रदत्तः अस्ति, यस्याः विषये केवलम् अस्माकं करारः प्रीफेक्टेन सह निर्मितः अस्ति। आवां एतं महोदयं सुज्ञातौ। एतस्य अत्यधिकं विश्वासं कर्तुं न उचितम्। यदि, प्राप्तं शरीरं आरभ्य अस्माकं अन्वेषणं कृत्वा, ततः हत्यारं अन्विष्य, एतत् शरीरं मारीतः अन्यस्य कस्यचित् इति अवगच्छामः; अथवा, जीवन्तीं मारीं आरभ्य, तां प्राप्य, तां अहतां च प्राप्नुमः—उभयत्र अपि अस्माकं परिश्रमः व्यर्थः भवति; यतः अस्माकं व्यवहारः मोन्सियर ग⸺ इति सह अस्ति। अस्माकं स्वस्य उद्देश्याय, अतः यदि न्यायस्य उद्देश्याय न, एतत् अत्यावश्यकं यत् अस्माकं प्रथमः पदविन्यासः शवस्य मारी रोजे इति अभिज्ञानं भवेत्, या लुप्ता अस्ति।
“जनसामान्ये ल’एतोइल् इति पत्रिकायाः तर्काः प्रभावं धारयन्ति; तथा च एतत् पत्रिका स्वयम् एतेषां महत्त्वं प्रति आश्वस्ता प्रतीयते, यत् एतत् तस्याः एकस्याः निबन्धस्य आरम्भे दृश्यते—‘तस्य दिनस्य प्रातःकालीनानि पत्रिकानि,’ इति सा वदति, ‘सोमवारस्य एतोइल् इति पत्रिकायाः निर्णायकं लेखं वदन्ति।’ मम प्रति, एषः लेखः तस्य लेखकस्य उत्साहस्य अतिरिक्तं किञ्चित् अपि निर्णायकं प्रतीयते। अस्माभिः स्मर्तव्यं यत्, सामान्यतः, अस्माकं पत्रिकानां उद्देश्यं संवेदनां सृजितुं—एकं बिन्दुं निर्मातुं—भवति, न तु सत्यस्य कार्यं प्रोत्साहितुम्। उत्तरं उद्देश्यं केवलं तदा अनुसृत्यं भवति यदा सः पूर्वेण सह समानः प्रतीयते। यत् पत्रिका केवलं सामान्यमतं अनुसरति (यद्यपि एतत् मतं सुस्थितं भवेत्) सा स्वस्य प्रति जनसमूहस्य प्रशंसां न अर्जयति। जनसमूहः गम्भीरं मन्यते केवलं तं यः सामान्यमतस्य तीक्ष्णविरोधान् सूचयति। युक्तिवादे, साहित्ये अपि न्यूनतरं न, एपिग्राम् इति यत् अत्यन्तं शीघ्रं सर्वत्र च प्रशंसितं भवति। उभयत्र अपि, एतत् न्यूनतमस्य गुणस्य अस्ति।
“अहं यत् वक्तुम् इच्छामि तत् अस्ति यत्, मारी रोजे इति अद्यापि जीवति इति विचारस्य मिश्रितं एपिग्राम् मेलोड्रामा च, न तु एतस्य विचारस्य किञ्चित् सत्यं प्रतीतिः, यत् ल’एतोइल् इति पत्रिकायाः प्रति सूचितवत्, तथा च जनसामान्यस्य प्रति अनुकूलं स्वीकारं प्राप्तवत्। अस्माभिः एतस्य पत्रिकायाः तर्कस्य शीर्षकानि परीक्षितव्यानि; यत् अस्माभिः तस्य मूलरूपेण प्रस्तुतस्य असंगतिं वर्जयितुं प्रयत्नः करणीयः।
“लेखकस्य प्रथमं लक्ष्यं भवति यत्, मारीयाः अदर्शनस्य तथा प्लवमानशवस्य प्राप्तेः मध्ये अल्पस्य अन्तरालस्य संक्षिप्ततां दर्शयितुं, एतत् शवं मारीयाः शवं न भवितुं शक्यते। एतस्य अन्तरालस्य न्यूनतमं परिमाणं करणं, तर्ककर्तुः तत्क्षणमेव लक्ष्यं भवति। एतस्य लक्ष्यस्य उत्कटान्वेषणे, सः आरम्भे एव केवलं कल्पनां प्रति धावति। ‘एतत् मूर्खतायाः कल्पना अस्ति,’ इति सः वदति, ‘यदि हत्या तस्याः शरीरे सम्पादिता अभवत्, तर्हि तस्याः हत्याराः मध्यरात्रेः पूर्वं नद्यां शवं प्रक्षेप्तुं शक्तवन्तः इति शीघ्रं सम्पादिता अभवत्।’ वयं तत्क्षणं, अत्यन्तं स्वाभाविकरूपेण, किमर्थं? इति प्रश्नं कुर्मः। किमर्थं एतत् मूर्खतायाः कल्पना अस्ति यत् हत्या बालिकायाः मातुः गृहं त्यक्त्वा पञ्चमिनटेषु सम्पादिता अभवत्? किमर्थं एतत् मूर्खतायाः कल्पना अस्ति यत् हत्या दिवसस्य कस्यापि काले सम्पादिता अभवत्? सर्वेषु कालेषु हत्याः सम्पादिताः सन्ति। परन्तु, यदि हत्या रविवारस्य प्रातः नववादने आरभ्य मध्यरात्रेः पूर्वं पञ्चदशमिनटपर्यन्तं कस्यापि काले सम्पादिता अभवत्, तर्हि अद्यापि ‘मध्यरात्रेः पूर्वं नद्यां शवं प्रक्षेप्तुं’ पर्याप्तं समयः अस्ति। एषा कल्पना, तर्हि, एतावती एव अस्ति यत् हत्या रविवारे न सम्पादिता अभवत्—यदि वयं L’Etoile इति पत्रिकायाः एतां कल्पनां स्वीकुर्मः, तर्हि वयं तस्याः कस्यापि स्वातन्त्र्यं दातुं शक्नुमः। ‘एतत् मूर्खतायाः कल्पना अस्ति यत् हत्या, इत्यादि,’ इति आरभ्यमाणः अनुच्छेदः, यथा L’Etoile इति पत्रिकायां मुद्रितः अस्ति, तथैव तस्य लेखकस्य मस्तिष्के अस्ति इति कल्पयितुं शक्यते—‘एतत् मूर्खतायाः कल्पना अस्ति यत् हत्या, यदि हत्या शरीरे सम्पादिता अभवत्, तर्हि तस्याः हत्याराः मध्यरात्रेः पूर्वं नद्यां शवं प्रक्षेप्तुं शक्तवन्तः इति शीघ्रं सम्पादिता अभवत्; एतत् मूर्खतायाः कल्पना अस्ति, वयं वदामः, एतत् सर्वं कल्पयितुं, तथा सहैव कल्पयितुं (यत् वयं कल्पयितुं निश्चिताः स्मः), यत् शवं न प्रक्षिप्तं यावत् मध्यरात्रेः पश्चात्’—एषा वाक्यरचना स्वयमेव असंगता अस्ति, परन्तु मुद्रितवाक्यरचनायाः इव अत्यन्तं असंगता नास्ति।
“यदि मम उद्देश्यं,” इति डुपिनः अवदत्, “एतस्य L’Etoile इति पत्रिकायाः तर्कस्य एतस्य अंशस्य विरुद्धं प्रमाणं प्रस्तुतुं मात्रं भवेत्, तर्हि अहं तं यथास्थितं त्यक्तुं शक्नुयाम्। परन्तु, अस्माकं सम्बन्धः L’Etoile इति पत्रिकया सह नास्ति, अपि तु सत्येन सह। प्रश्नगतं वाक्यं यथास्थितं एकमेव अर्थं धारयति; एतं अर्थं अहं यथार्थरूपेण उक्तवान्; परन्तु एतानि शब्दानि यत् अर्थं स्पष्टतया अभिप्रेतं कृतवन्तः, तं अर्थं प्राप्तुं असफलाः अभवन्, तस्य अर्थस्य पृष्ठतः गन्तुं आवश्यकं भवति। पत्रकारस्य उद्देश्यं आसीत् यत्, रविवारस्य दिवसस्य कस्यापि काले अथवा रात्रौ एषा हत्या सम्पादिता अभवत्, तर्हि हत्याराः मध्यरात्रेः पूर्वं नद्यां शवं नेतुं साहसं कृतवन्तः इति असम्भाव्यं भवति। एतस्यां कल्पनायां एव, मम आक्षेपः अस्ति। एषा कल्पना कृता अस्ति यत् हत्या एतस्यां स्थितौ, एतादृशेषु परिस्थितिषु सम्पादिता अभवत्, यत् तस्य नद्यां नयनं आवश्यकं भवति। अधुना, हत्या नद्याः तीरे अथवा नद्यां एव सम्पादिता अभवेत्; तथा च, शवं जले प्रक्षेप्तुं दिवसस्य कस्यापि काले अथवा रात्रौ सर्वाधिकं स्पष्टः तथा सर्वाधिकं तात्कालिकः निराकरणप्रकारः इति उपायः कृतः अभवेत्। भवन्तः जानन्तु यत् अहं अत्र किमपि सम्भाव्यं, अथवा मम मतानुसारं, इति सूचयितुं न इच्छामि। मम उद्देश्यं, अद्यावधि, प्रकरणस्य तथ्यानां सह सम्बन्धं न धारयति। अहं केवलं भवतः सावधानं कर्तुं इच्छामि L’Etoile इति पत्रिकायाः सूचनायाः सम्पूर्णं स्वरूपं प्रति, तस्याः आरम्भे एव एकपक्षीयस्वरूपं दर्शयित्वा।
“एवं स्वस्य पूर्वकल्पितमतानुसारं सीमां निर्धार्य; एतत् कल्पयित्वा यत्, यदि एतत् मारीयाः शवं भवेत्, तर्हि तत् जले अत्यल्पकालं एव अस्ति, पत्रिका पुनः वदति:
“ ‘सर्वाणि अनुभवानि दर्शयन्ति यत् जलमग्नशवाः, अथवा हिंसायाः पश्चात् तत्क्षणं जले प्रक्षिप्तशवाः, षड्दिनतः दशदिनपर्यन्तं पर्याप्तं विघटनं प्राप्तुं आवश्यकं भवति यत् ते जलस्य पृष्ठे आगच्छन्ति। यदि अपि शवस्य उपरि तोपं प्रयुज्यते, तथा च तत् पञ्चदिनतः षड्दिनपर्यन्तं जलमग्नं भवति, तर्हि तत् पुनः निमज्जति यदि तत् त्यक्तं भवति।’
“एताः प्रतिज्ञाः पेरिस्-नगरस्य प्रत्येकं पत्रिकया मौनतया स्वीकृताः सन्ति, Le Moniteur इति पत्रिकां विना।
न्यूयॉर्क्-नगरस्य Commercial Advertiser इति पत्रिका, कर्नल् स्टोन् इति महोदयेन सम्पादिता।
एषा पत्रिका एतस्य अनुच्छेदस्य तं भागं प्रतिवादितुं प्रयत्नं करोति यः केवलं ‘जलमग्नशवानां’ सन्दर्भे अस्ति, पञ्चदिनतः षड्दिनपर्यन्तं कालस्य अन्तरे जलमग्नाः इति ज्ञातानां व्यक्तीनां शवाः प्राप्ताः इति पञ्चदिनतः षड्दिनपर्यन्तं उदाहरणानि उद्धृत्य। परन्तु Le Moniteur इति पत्रिकायाः एतस्य प्रयत्ने किञ्चित् अत्यधिकं अदार्शनिकं किञ्चित् अस्ति, यत् सा L’Etoile इति पत्रिकायाः सामान्यप्रतिज्ञायाः विरुद्धं विशिष्टानि उदाहरणानि उद्धृत्य प्रतिवादं कर्तुं प्रयत्नं करोति। यदि द्विदिनतः त्रिदिनपर्यन्तं कालस्य अन्तरे जलस्य पृष्ठे प्राप्तानां शवानां पञ्चदिनतः षड्दिनपर्यन्तं उदाहरणानि स्थापयितुं शक्याः अभविष्यन्, तर्हि एतानि पञ्चदिनतः षड्दिनपर्यन्तं उदाहरणानि L’Etoile इति पत्रिकायाः नियमस्य अपवादाः इति यथार्थरूपेण गणिताः अभविष्यन्, यावत् तस्य नियमस्य खण्डनं न कृतं भवति। नियमं स्वीकृत्य (तथा च एतत् Le Moniteur इति पत्रिका न निषेधति, केवलं तस्य अपवादानां विषये आग्रहं करोति), L’Etoile इति पत्रिकायाः तर्कः पूर्णबलेन स्थितः भवति; यतः एषः तर्कः केवलं त्रिदिनतः अल्पकाले शवस्य जलस्य पृष्ठे आगमनस्य सम्भाव्यतायाः प्रश्नं समाविष्टं कर्तुं न प्रयत्नं करोति; तथा च एषा सम्भाव्यता L’Etoile इति पत्रिकायाः स्थितेः पक्षे भविष्यति यावत् एतानि बालिशरूपेण उद्धृतानि उदाहरणानि संख्यया प्रतिपक्षीयनियमं स्थापयितुं पर्याप्तानि न भविष्यन्ति।
“त्वं सहसैव द्रक्ष्यसि यत् सर्वः तर्कः अस्य विषयस्य उपरि प्रयोज्यः, यदि किञ्चित्, स्वयं नियमस्य विरुद्धम्; एतत् प्रयोजनार्थं नियमस्य तर्कं परीक्षणीयम्। अधुना मानवशरीरं सामान्यतः सेनानद्याः जलात् न अत्यधिकं लघु न वा गुरु भवति; अर्थात् मानवशरीरस्य विशिष्टगुरुत्वं स्वाभाविकावस्थायां तस्य विस्थापितस्य शुद्धजलस्य आयतनस्य समानं भवति। स्थूलमांसलानां सूक्ष्मास्थिकानां स्त्रीणां च शरीराणि कृशमहास्थिकानां पुरुषाणां च शरीरैः लघुतराणि भवन्ति; नदीजलस्य विशिष्टगुरुत्वं समुद्रस्य ज्वारस्य उपस्थित्या किञ्चित् प्रभावितं भवति। किन्तु, अस्य ज्वारस्य प्रश्नं त्यक्त्वा, कथयितुं शक्यते यत् अत्यल्पानि मानवशरीराणि शुद्धजलेऽपि स्वतः एव निमज्जन्ति। प्रायः कोऽपि नद्यां पतितः सन् प्लवितुं शक्नोति, यदि सः जलस्य विशिष्टगुरुत्वं स्वस्य तुलनायां न्याय्यतया प्रस्तुतं कर्तुं अनुमन्यते—अर्थात्, यदि सः स्वस्य सम्पूर्णं शरीरं यथासम्भवं न्यूनतमव्यतिरेकेण निमज्जयति। यः न जलं तरति तस्य उचितः स्थितिः भूमौ गच्छतः उर्ध्वस्थितिः, शिरः पूर्णतः पृष्ठतः निमज्जितं, मुखनासिके च मात्रं सतलं शेषे। एवं स्थितौ, वयं निर्विघ्नं निर्यत्नं च प्लवामहे। तथापि, स्पष्टं यत् शरीरस्य जलस्य च विस्थापितस्य आयतनस्य गुरुत्वाणि अत्यन्तं सूक्ष्मतया संतुलितानि सन्ति, यत् अल्पं किञ्चित् कारणं कस्यचित् प्रभुत्वं करोति। यथा, भुजः जलात् उन्नीय, तस्य आधारं विना, अतिरिक्तं भारं सम्पूर्णं शिरः निमज्जयितुं पर्याप्तं भवति, यावत् लघुतमस्य काष्ठखण्डस्य आकस्मिकः साहाय्यः शिरः उन्नेतुं पर्याप्तः भवति यत् वयं दृष्ट्वा शक्नुमः। अधुना, यः न जलं तरति तस्य संघर्षेषु भुजाः नित्यं उर्ध्वं प्रक्षिप्यन्ते, यावत् शिरः स्वस्य सामान्यं लम्बस्थितिं धारयितुं प्रयत्नः क्रियते। फलं मुखनासिकयोः निमज्जनं, जलस्य फुफ्फुसेषु प्रवेशः च भवति यत् सतलं श्वासप्रयत्नेषु जायते। अधिकं जलं उदरेऽपि प्रविशति, सम्पूर्णं शरीरं वायोः भारात् गुरुतरं भवति यः मूलतः एतानि कोष्ठानि विस्तारयति, तस्य तरलस्य भारस्य च यः इदानीं तानि पूरयति। एषः भेदः सामान्यतः शरीरं निमज्जयितुं पर्याप्तः भवति; किन्तु सूक्ष्मास्थिकानां अतिरिक्तशिथिलमांसवसायुक्तानां व्यक्तीनां विषये अपर्याप्तः भवति। एतादृशाः व्यक्तयः मरणानन्तरमपि प्लवन्ते।
“शवः नद्याः तले स्थितः इति मन्यते, सः तत्र तिष्ठति यावत् किञ्चित् प्रकारेण तस्य विशिष्टगुरुत्वं पुनः तस्य विस्थापितस्य जलस्य आयतनस्य तुलनायां न्यूनतरं भवति। एतत् प्रभावः विघटनेन अन्यथा वा उत्पद्यते। विघटनस्य फलं वायोः उत्पत्तिः, कोशिकातन्तूनां सर्वेषां च कोष्ठानां विस्तारः, स्फीतं दृश्यं च यत् अत्यन्तं भीषणं भवति। यदा एषः विस्तारः इतावत् प्रगच्छति यत् शवस्य आयतनं सार्थकतया वर्धते मात्रा भारेण वा अनुरूपं वर्धनं विना, तस्य विशिष्टगुरुत्वं विस्थापितस्य जलस्य तुलनायां न्यूनतरं भवति, सः तत्क्षणं सतले प्रकटः भवति। किन्तु विघटनं असंख्यैः परिस्थितिभिः परिवर्तितं भवति—असंख्यैः कारकैः त्वरितं मन्दं वा भवति; यथा ऋतोः उष्णतया शैत्येन वा, जलस्य खनिजसंस्कारेण शुद्धतया वा, तस्य गभीरतया अल्पतया वा, तस्य प्रवाहेण स्थिरतया वा, शरीरस्य प्रकृत्या, मरणात् पूर्वं रोगसंक्रमणेन रोगमुक्ततया वा। एवं स्पष्टं यत् वयं कस्यचित् कालस्य निर्धारणं न कर्तुं शक्नुमः, यत् शवः विघटनेन उत्थितः भवति। किञ्चित् परिस्थितिषु एतत् फलं एकस्याः घण्टायाः अन्तर्गतं उत्पद्यते; अन्यासु परिस्थितिषु, तत् न उत्पद्यते एव। रासायनिकाः संस्काराः सन्ति यैः प्राणिशरीरं सदैव विघटनात् रक्षितुं शक्यते; पारदस्य द्विक्लोराइडः एकः। किन्तु, विघटनं विना, उदरे अन्येषु च कोष्ठेषु अन्येषां कारणानां कृते वनस्पतिपदार्थानां अम्लीयकिण्वनात् वायोः उत्पत्तिः भवितुं शक्यते, यत् शरीरं सतलं आनेतुं पर्याप्तं विस्तारं जनयति। तोपस्य प्रक्षेपणेन उत्पन्नः प्रभावः सरलः कम्पनः भवति। एतत् शवं मृदुकर्दमात् मलिनजलात् वा मुक्तं कर्तुं शक्यते, येन अन्यैः कारकैः पूर्वं तस्य उत्थानाय सज्जितं कृतं स्यात्; अथवा किञ्चित् सडनशीलानां कोशिकातन्तूनां तनुतां जयितुं शक्यते; वायोः प्रभावेण कोष्ठानां विस्तारं अनुमन्यते।
“एवं अस्माकं समक्षे एतस्य विषयस्य सम्पूर्णं तत्त्वज्ञानं स्थितं, वयं तेन सहजतया L’Etoile इति पत्रस्य कथनानि परीक्षितुं शक्नुमः। ‘सर्वा अनुभवः दर्शयति,’ इति एतत् पत्रं कथयति, ‘यत् जलमग्नानि शवानि, अथवा मरणानन्तरं हिंसया जले प्रक्षिप्तानि शवानि, तानि सतलं उत्थापयितुं पर्याप्तं विघटनं कर्तुं षड्दशदिनानि आवश्यकानि। यदा अपि तोपः शवस्य उपरि प्रक्षिप्यते, सः पञ्चषदिनानां निमज्जनात् पूर्वं उत्थितः चेत्, सः पुनः निमज्जति यदि त्यक्तः भवति।’
“एतस्य अनुच्छेदस्य सम्पूर्णं अनुपयुक्तानां असंगतानां च जालं प्रतीयते। सर्वा अनुभवः न दर्शयति यत् ‘जलमग्नानि शवानि’ सतलं उत्थापयितुं पर्याप्तं विघटनं कर्तुं षड्दशदिनानि आवश्यकानि। विज्ञानं अनुभवः च दर्शयतः यत् तेषां उत्थानस्य कालः अनिर्धारितः भवति, अनिवार्यतया च भवितव्यः। यदि, तोपस्य प्रक्षेपणेन शवः सतलं उत्थितः, सः ‘पुनः निमज्जति यदि त्यक्तः भवति,’ यावत् विघटनं इतावत् प्रगच्छति यत् उत्पन्नस्य वायोः निर्गमनं अनुमन्यते। किन्तु अहं भवतः ध्यानं आकर्षितुं इच्छामि यत् ‘जलमग्नानि शवानि,’ ‘मरणानन्तरं हिंसया जले प्रक्षिप्तानि शवानि’ इति भेदः कृतः। यद्यपि लेखकः भेदं स्वीकरोति, तथापि सः सर्वाणि तानि समाने वर्गे अन्तर्भावयति। अहं दर्शितवान् यत् जलमग्नस्य मानवस्य शरीरं तस्य विस्थापितस्य जलस्य आयतनस्य तुलनायां विशिष्टतया गुरुतरं भवति, सः निमज्जेत् एव न, यावत् सः सतलं श्वासप्रयत्नेषु भुजान् उर्ध्वं प्रक्षिपति, फुफ्फुसेषु मूलवायोः स्थाने जलं प्रवेशयति। किन्तु एते संघर्षाः श्वासप्रयत्नाः च ‘मरणानन्तरं हिंसया जले प्रक्षिप्तस्य’ शवस्य विषये न भवन्ति। एवं, उत्तरे उदाहरणे, शवः सामान्यतः निमज्जेत् एव न—एतत् तथ्यं यत् L’Etoile इति पत्रं स्पष्टतया अजानाति। यदा विघटनं अत्यधिकं प्रगच्छति—यदा मांसं बहुधा अस्थिभ्यः विलीनं भवति—तदा एव, किन्तु न तावत् पूर्वं, वयं शवं द्रष्टुं न शक्नुमः।
“अधुना वयं किं निर्णेतुं शक्नुमः यत् प्राप्तं शवं मारी रोजे इति न भवति, यतः त्रयः दिनाः मात्रं व्यतीताः, एतत् शवं प्लवमानं प्राप्तम्? यदि जलमग्ना, स्त्रीत्वात् सा निमज्जेत् एव न; अथवा निमज्जिता चेत्, चतुर्विंशतिघण्टाभ्यः अल्पतरेण वा पुनः प्रकटेत। किन्तु न कोऽपि तां जलमग्नां मन्यते; नद्यां प्रक्षिप्तायाः पूर्वं मृतायाः सा कस्यचित् कालस्य अनन्तरं प्लवमाना प्राप्ता भवेत्।
“ ‘किन्तु,’ इति ल’एतोइल वदति, ‘यदि शवः तस्य विदारितावस्थायां तीरे द्वितीयदिनरात्रिपर्यन्तं स्थापितः स्यात्, तर्हि तीरे हत्याराणां किञ्चित् चिह्नं दृश्येत।’ अत्र प्रथमं तर्ककर्तुः अभिप्रायं ग्रहीतुं कठिनं भवति। सः स्वस्य मते विरोधं प्रतिबन्धयितुं प्रयतते — यत् शवः तीरे द्विवारं स्थापितः, शीघ्रं विघटनं प्राप्नोत् — अधिकं शीघ्रं यदि जले निमज्जितः स्यात्। सः मन्यते यत्, यदि एतत् भवेत्, तर्हि बुधवासरे सः जलस्य पृष्ठे दृश्येत, एवं चिन्तयति यत् केवलं एतादृशेषु परिस्थितिषु एव सः दृश्येत। सः अतः शीघ्रं दर्शयितुं इच्छति यत् सः तीरे न स्थापितः; यतः, यदि एवं स्यात्, ‘हत्याराणां किञ्चित् चिह्नं तीरे दृश्येत।’ अहं मन्ये यत् भवान् अनुमानेन स्मयते। भवान् न द्रष्टुं शक्नोति यत् केवलं शवस्य तीरे स्थितिकालः कथं हत्याराणां चिह्नानि वर्धयेत्। न च अहम्।
“ ‘तथा च अत्यन्तं असम्भाव्यम्,’ इति अस्माकं पत्रिका आगच्छति, ‘यत् ये केचन दुष्टाः एतादृशं हत्यां कृतवन्तः, ते शवं भारं विना जले क्षिप्तवन्तः, यदि एतादृशं सावधानतां सुलभतया गृहीतुं शक्यते स्म।’ अत्र, चिन्तायाः हास्यास्पदं मिश्रणं पश्यतु! न कोऽपि — नापि ल’एतोइल — प्राप्तशवे कृतां हत्यां विवादयति। हिंसायाः चिह्नानि अत्यन्तं स्पष्टानि। अस्माकं तर्ककर्तुः उद्देश्यं केवलं एतत् दर्शयितुं यत् एतत् शवं मारीयाः नास्ति। सः इच्छति यत् मारी न हता — न यत् शवः नास्ति। किन्तु तस्य निरीक्षणं केवलं उत्तरं सिद्धयति। अत्र भाररहितः शवः। हत्याराः, तं क्षिप्त्वा, भारं न संयोजितवन्तः। अतः सः हत्यारैः न क्षिप्तः। एतत् सर्वं यदि किमपि सिद्ध्यते। अभिज्ञानस्य प्रश्नः न स्पृश्यते, एवं ल’एतोइल महता परिश्रमेण इदानीं निषेधति यत् क्षणपूर्वं स्वीकृतवान्। ‘वयं पूर्णतया विश्वसिमः,’ इति सः वदति, ‘यत् प्राप्तः शवः हतायाः स्त्रियाः आसीत्।’
“न च एतत् एकमात्रं उदाहरणं, अस्मिन् विषयविभागे अपि, यत्र अस्माकं तर्ककर्ता स्वयं विरुद्धं तर्कयति। तस्य स्पष्टः उद्देश्यं, अहं पूर्वमेव उक्तवान्, मारीयाः अदृश्यतायाः शवप्राप्तेश्च मध्ये अन्तरालं यथासम्भवं न्यूनीकर्तुं। किन्तु वयं तं प्रबलयन्तं पश्यामः यत् कोऽपि बालिकां तस्याः मातुः गृहात् निर्गतस्याः क्षणात् न दृष्टवान्। ‘अस्माकं न किमपि प्रमाणम्,’ इति सः वदति, ‘यत् मारी रोजे सूर्यवासरे जूनमासस्य द्वाविंशतितमे दिवसे नववादने जीवितलोके आसीत्।’ यतः तस्य तर्कः स्पष्टतया एकपक्षीयः, सः अल्पतमं एतत् विषयं दृष्टेः बहिः स्थापयितुं अर्हति; यतः यदि कश्चित् मारीयं, सोमवासरे वा मङ्गलवासरे वा, दृष्टवान् स्यात्, तर्हि प्रश्नगतं अन्तरालं अत्यन्तं न्यूनीकृतं स्यात्, एवं तस्य स्वस्य तर्केण, शवस्य तस्याः ग्रिसेटायाः भवितुं सम्भाव्यता अत्यन्तं न्यूनीकृता स्यात्। तथापि, हास्यास्पदं भवति यत् ल’एतोइल स्वस्य सामान्यतर्कं प्रबलयितुं पूर्णविश्वासेन स्वस्य मतं प्रबलयति।
“अधुना पुनः पठतु एतस्य तर्कस्य भागं यः शवस्य बोवे द्वारा अभिज्ञानं प्रति सम्बद्धः। बाहौ केशानां विषये, ल’एतोइल स्पष्टतया अकृत्रिमः। श्रीमान् बोवे, मूर्खः न भवन्, शवस्य अभिज्ञाने केवलं बाहौ केशान् न प्रबलयेत्। न कोऽपि बाहुः केशरहितः। ल’एतोइलस्य सामान्यता साक्षिणः भाषणस्य केवलं विकृतिः। सः अवश्यं एतस्य केशस्य कस्याश्चित् विशेषतायाः विषये उक्तवान्। सा विशेषता वर्णस्य, परिमाणस्य, दैर्घ्यस्य, वा स्थितेः भवितुम् अर्हति।
“ ‘तस्याः पादः,’ इति पत्रिका वदति, ‘लघुः आसीत् — एवं सहस्राणि पादाः। तस्याः गार्टरः किमपि प्रमाणं न — न च तस्याः पादुका — यतः पादुकाः गार्टराः च पैकेजेषु विक्रीयन्ते। तदेव तस्याः टोप्यां पुष्पाणां विषये वक्तुं शक्यते। एकं वस्तु यत् श्रीमान् बोवे प्रबलं प्रबलयति, तत् यत् प्राप्तगार्टरस्य क्लास्पः पुनः स्थापितः आसीत् तं ग्रहीतुं। एतत् किमपि न सिद्धयति; यतः बह्व्यः स्त्रियः गार्टरयोः युगलं गृहीत्वा तेषां अङ्गानां आकारं प्रति अनुकूलयितुं उचितं मन्यन्ते, यत् ताः क्रीणन्ति तत्र प्रयतितुं।’ अत्र तर्ककर्तुः गम्भीरतायां स्थितुं कठिनं भवति। यदि श्रीमान् बोवे, मारीयाः शवस्य अन्वेषणे, सामान्याकारस्य सामान्यप्रतीतिश्च शवं प्राप्तवान् स्यात्, तर्हि सः (वस्त्रस्य प्रश्नं विना अपि) स्वस्य अन्वेषणं सफलं भवितुं मतं निर्मातुं अधिकृतः स्यात्। यदि, सामान्याकारस्य सामान्यप्रतीतेः अतिरिक्तं, तस्य बाहौ केशानां विशिष्टं दृश्यं प्राप्तवान् स्यात् यत् सः जीवितायां मारीयां दृष्टवान्, तर्हि तस्य मतं न्याय्यतया प्रबलितं स्यात्; एवं निश्चयस्य वृद्धिः विशिष्टतायाः, असामान्यतायाः वा, अनुपातेन भवितुम् अर्हति। यदि, मारीयाः पादाः लघवः, शवस्य पादाः अपि लघवः, तर्हि शवस्य तस्याः भवितुं सम्भाव्यतायाः वृद्धिः केवलं अंकगणितीये अनुपाते न, अपितु अत्यन्तं ज्यामितीये, वा संचये, भवितुम् अर्हति। एतत् सर्वं योजयतु, तस्याः पादुकाः याः तस्याः अदृश्यतायाः दिवसे धृतवती इति ज्ञाताः, एवं, यद्यपि एताः पादुकाः ‘पैकेजेषु विक्रीयन्ते,’ भवान् सम्भाव्यतां एतावत् वर्धयति यत् निश्चयस्य समीपं गच्छति। यत् स्वतः अभिज्ञानस्य प्रमाणं न भवेत्, तत् स्वस्य पुष्टिस्थानेन, अत्यन्तं निश्चितं प्रमाणं भवति। तर्हि अस्मभ्यं ददातु, टोप्यां पुष्पाणि यानि अदृश्यबालिकया धृतानि, एवं वयं न किमपि अधिकं अन्वेषामः। यदि केवलं एकं पुष्पं, वयं न किमपि अधिकं अन्वेषामः — तर्हि यदि द्वे वा त्रीणि वा, अधिकानि वा? प्रत्येकं अनुक्रमिकं पुष्पं बहुप्रमाणं — प्रमाणं न योजितं प्रमाणे, अपितु शतगुणितं वा सहस्रगुणितं वा। अधुना अस्माभिः मृतायां गार्टराः प्राप्यन्तां याः जीवितया उपयुक्ताः, एवं प्रगन्तुं मूर्खता एव। किन्तु एते गार्टराः क्लास्पस्य पुनःस्थापनेन यथा तस्याः स्वस्य गार्टराः मारीया गृहात् निर्गच्छन्त्या पूर्वं संकुचिताः आसन्, तथा संकुचिताः प्राप्यन्ते। अधुना सन्देहः उन्मादः वा कपटः वा। यत् ल’एतोइल एतस्य गार्टराणां संक्षेपणस्य सामान्यघटनायाः विषये वदति, तत् स्वस्य दुराग्रहस्य त्रुटौ निरर्थकं। क्लास्पगार्टरस्य लोचनशीलस्वभावः संक्षेपणस्य असामान्यतायाः स्वयंप्रमाणं। यत् स्वयं समायोजयितुं निर्मितं, तत् निश्चयेन विदेशीयसमायोजनं दुर्लभं आवश्यकं करोति। एतत् अवश्यं दुर्घटनया, तस्याः कठोरतमे अर्थे, मारीयाः गार्टराः वर्णितं संकुचनं आवश्यकं कृतवत्यः। तानि एकानि एव तस्याः अभिज्ञानं स्थापयितुं पर्याप्तानि। किन्तु न तत् यत् शवः अदृश्यबालिकायाः गार्टराः प्राप्तवान्, वा तस्याः पादुकाः, वा तस्याः टोपी, वा तस्याः टोप्याः पुष्पाणि, वा तस्याः पादाः, वा बाहौ विशिष्टं चिह्नं, वा तस्याः सामान्याकारः प्रतीतिश्च — तत् यत् शवः प्रत्येकं, एवं सर्वं समष्ट्या प्राप्तवान्। यदि सिद्ध्येत यत् ल’एतोइलस्य सम्पादकः वास्तविकं सन्देहं धृतवान्, परिस्थितिषु, तस्य विषये लुनाटिको इन्क्वायरेन्डो आयोगस्य आवश्यकता न स्यात्। सः वकीलानां लघुवार्तालापं अनुकरणं बुद्धिमत् मन्यते, ये बहुधा न्यायालयानां आयताकाराणां नियमानां अनुकरणेन सन्तुष्टाः भवन्ति। अहं अत्र निरीक्षयामि यत् यत् बहुधा न्यायालयेन प्रमाणं इति निराकृतं, तत् बुद्धेः उत्तमं प्रमाणं भवति। न्यायालयः, प्रमाणस्य सामान्यसिद्धान्तैः स्वयं निर्देशितः — स्वीकृताः पुस्तकीयाः सिद्धान्ताः — विशेषघटनासु विचलितुं अप्रियः। एवं सिद्धान्तेषु दृढनिष्ठा, विरोधिव्यतिरेकेषु कठोरं उपेक्षणं, दीर्घकालानुक्रमे प्राप्यमाणसत्यस्य अधिकतमस्य प्राप्तेः निश्चितः मार्गः। एतत् अभ्यासः, समष्ट्या, तात्त्विकः; किन्तु न तत् कम्पि निश्चितं यत् एतत् विशालं व्यक्तिगतं त्रुटिं जनयति।
“वस्तुनः गुणेषु आधारिता सिद्धान्तः तस्य वस्तुभिः अनुसारं विस्तारं निवारयति; यः च कारणानि आधारीकृत्य विषयान् व्यवस्थापयति सः तेषां फलानि अनुसारं मूल्यं न कुर्यात्। एवं प्रत्येकस्य राष्ट्रस्य न्यायशास्त्रं दर्शयति यत्, यदा विधिः विज्ञानं व्यवस्था च भवति तदा न्यायः न भवति। वर्गीकरणस्य सिद्धान्तानाम् अन्धभक्त्या ये भ्रान्तयः सामान्यविधौ प्रविष्टाः सन्ति ताः द्रष्टुं शक्याः यत् विधानमण्डलं कियत् बारं समागत्य तस्य योजनायाः हृतं न्यायं पुनः स्थापयितुं बाध्यं जातम्।”
—लाण्डोरः
“बुवै-प्रति निर्दिष्टानां सूचनानां विषये त्वं ताः एकेन श्वासेन निराकर्तुं इच्छसि। त्वं अस्य सज्जनस्य वास्तविकं स्वभावं अवगतवान् असि। सः अतिक्रियाशीलः अस्ति, बहु रम्यं किञ्चित् प्रज्ञां च। एवं विशिष्टः कोऽपि जनः वास्तविके उत्तेजने सति स्वयं संशयस्य पात्रं कर्तुं सुकरं करोति, अतिसूक्ष्मदृष्टीनां दुष्टचित्तानां वा। एम्. बुवै (त्वत् टिप्पणीभ्यः दृश्यते) ल’एतोइल् सम्पादकेन सह किञ्चित् व्यक्तिगतं संवादं कृतवान्, तस्य मतं प्रकट्य सः तं कोपितवान् यत् शवः, सम्पादकस्य सिद्धान्तं विहाय, वास्तविके मारी-शवः आसीत्। ‘सः मारी-शवः इति दृढं वदति,’ इति पत्रिका वदति, ‘किन्तु अस्माभिः टिप्पणीकृतानाम् अतिरिक्तं किमपि परिस्थितिं दातुं न शक्नोति यत् अन्ये विश्वसन्तु।’ अधुना, ‘अन्यान् विश्वासयितुं’ बलवत्तरं प्रमाणं कदापि न आनीतं इति तथ्यं पुनः न अवलोक्य, एतत् उक्तुं शक्यते यत् एतादृशे प्रकरणे कोऽपि जनः विश्वसितुं समर्थः भवति, किन्तु द्वितीयस्य पक्षस्य विश्वासाय एकमपि कारणं प्रस्तोतुं न शक्नोति। व्यक्तिगतपरिचयस्य प्रभावाः अत्यन्तं अस्पष्टाः भवन्ति। प्रत्येकः जनः स्वस्य पार्श्ववर्तिनं पहचानति, किन्तु अल्पाः एव प्रकरणाः सन्ति येषु कोऽपि स्वस्य पहचानस्य कारणं दातुं सज्जः अस्ति। ल’एतोइल् सम्पादकः एम्. बुवै-स्य अकारणविश्वासेन कोपितः भवितुं न अर्हति।
“तं परितः संशयजनकाः परिस्थितयः मम रम्य-अतिक्रियाशीलतायाः परिकल्पनायाः सह अधिकं सङ्गच्छन्ते, न तु तर्ककर्तुः अपराधस्य सूचनायाः सह। एकवारं अधिकं दयालुं व्याख्यानं स्वीकृत्य, कुञ्चिकाछिद्रे गुलाबम्; शिलापट्टे ‘मारी’; ‘पुरुषबन्धून् मार्गात् बहिष्कृत्य’; ‘शरीरं द्रष्टुं तान् अनुमतिं न दत्त्वा’; मादाम् ब⸺-प्रति सावधानता यत् सा गेन्दर्मे-सह संवादं न कुर्यात् यावत् सः (बुवै) न आगच्छति; अन्ते च, तस्य स्पष्टं निश्चयः यत् ‘स्वयं विना कस्यापि अन्यस्य कार्यविधौ किमपि कर्तव्यं नास्ति।’ मम मते निर्विवादं यत् बुवै मारी-स्य प्रेमी आसीत्; सा तेन सह लीलां कृतवती; सः तस्याः पूर्णं स्नेहं विश्वासं च प्राप्तवान् इति मन्यते स्म। अस्य विषये अधिकं न वदिष्यामि; तथा च, प्रमाणं पूर्णतया ल’एतोइल् इति पत्रिकायाः मातुः अन्येषां बन्धूनां च उदासीनतायाः विषये दावान् खण्डयति—एषा उदासीनता तेषां विश्वासस्य विरुद्धा यत् शवः सुगन्धद्रव्य-युवत्याः आसीत्—अधुना वयं परिचयस्य प्रश्नः अस्माकं पूर्णतया सन्तुष्टिं प्रति निर्णीतः इति मत्वा प्रवर्तिष्यामहे।”
“किम्,” अहम् अत्र पृष्टवान्, “त्वं ल कॉमर्सियल् इति पत्रिकायाः मतानां विषये मन्यसे?”
“तात्त्विके, तानि अस्य विषये प्रकाशितानां कस्यापि मतात् अधिकं ध्यानार्हाणि सन्ति। आधारेभ्यः निष्कर्षाः दार्शनिकाः तीक्ष्णाः च सन्ति; किन्तु आधाराः, द्वयोः प्रकरणयोः, न्यूनातिन्यूनं अपूर्णे अवलोकने आधारिताः सन्ति। ल कॉमर्सियल् इति पत्रिका सूचयति यत् मारी स्वस्य मातुः द्वारात् अधिकं दूरे न भवति इति निम्नस्तरस्य दुष्टानां समूहेन अपहृता। ‘असम्भवम्,’ इति सा आग्रहं करोति, ‘एतादृशी युवती या सहस्रशः जनैः परिचिता आसीत् सा त्रीणि प्रकोष्ठान् अतिक्रम्य किमपि दृष्ट्वा न गता।’ एषः विचारः पारिस-नगरे दीर्घकालं निवासिनः जनस्य, सार्वजनिकजनस्य, च अस्ति यस्य नगरे भ्रमणानि प्रायः सार्वजनिककार्यालयानां समीपे एव सीमितानि आसन्। सः जानाति यत् सः स्वस्य कार्यालयात् दशाधिकं प्रकोष्ठान् अतिक्रम्य निर्गच्छति, तदा सः पहचान्यते संभाष्यते च। तथा च, स्वस्य व्यक्तिगतपरिचयस्य अन्यैः सह परिचयस्य च विस्तारं ज्ञात्वा, सः स्वस्य प्रसिद्धिं सुगन्धद्रव्य-युवत्याः प्रसिद्ध्या तुलयति, तयोः मध्ये महान् भेदं न पश्यति, तथा च तस्याः भ्रमणानि स्वस्य भ्रमणैः सह समानाः अविचलिताः पद्धतिबद्धाः च भवेयुः, तथा च समाने सीमिते क्षेत्रे भवेयुः इति निष्कर्षं प्राप्नोति। सः नियमितान्तरालेषु सीमिते परिधौ आगच्छति गच्छति च, यत्र तस्य व्यवसायस्य समानस्वभावेन स्वस्य व्यवसायस्य प्रति रुचिं धरन्तः जनाः तस्य व्यक्तिं अवलोकयन्ति। किन्तु मारी-स्य भ्रमणानि सामान्यतः विचित्राणि भवितुम् अर्हन्ति। एतस्मिन् विशिष्टे प्रकरणे, तस्याः सामान्यतः भ्रमणमार्गात् अधिकं विविधतायुक्तं मार्गं अनुसृत्य गता इति सम्भाव्यते। ल कॉमर्सियल् इति पत्रिकायाः मनसि यः समानता कल्पिता तया सम्पूर्णं नगरं द्वौ जनौ अतिक्रम्य एव स्थिरीकृता भवेत्। एतस्मिन् प्रकरणे, व्यक्तिगतपरिचयाः समानाः इति मत्वा, समानाः व्यक्तिगतसामना अपि सम्भाव्याः भवेयुः। मम मते, एतत् केवलं सम्भवं न, अपि तु अत्यधिकं सम्भाव्यं यत् मारी स्वस्य निवासस्थानात् स्वस्य मातुलस्य निवासस्थानं प्रति कस्यापि एकस्य मार्गेण गच्छेत्, येन सा कमपि परिचितं जनं न द्रष्टुं शक्नोति, येन वा सा परिचिता भवेत्। एतं प्रश्नं पूर्णतया उचिते प्रकाशे अवलोक्य, अस्माभिः पारिस-नगरस्य सर्वाधिकप्रसिद्धस्य व्यक्तेः व्यक्तिगतपरिचयस्य पारिस-नगरस्य सम्पूर्णजनसंख्यायाः च मध्ये महान् असमानता स्थिरं मनसि धारणीया।
“किन्तु ल कॉमर्सियल् इति पत्रिकायाः सूचनायां यः बलं दृश्यते तत् अधिकं न्यूनं भविष्यति यदा वयं तस्याः बहिर्गमनस्य समयं विचारयामः। ‘जनैः पूर्णेषु मार्गेषु सा बहिर्गता,’ इति ल कॉमर्सियल् इति पत्रिका वदति। किन्तु न एवम्। सा प्रातः नववादने बहिर्गता। अधुना प्रत्येकस्य प्रातः नववादने, रविवारं विना, नगरस्य मार्गाः जनैः पूर्णाः भवन्ति। रविवारे नववादने, जनाः प्रायः गृहेषु गिर्जाघरस्य तैयारीं कुर्वन्तः भवन्ति। प्रत्येकस्य सप्ताहस्य प्रातः अष्टवादनात् दशवादनपर्यन्तं नगरस्य विशिष्टं निर्जनं वातावरणं निरीक्षकः जनः न दृष्टवान् इति न सम्भवति। दशवादनात् एकादशवादनपर्यन्तं मार्गाः जनैः पूर्णाः भवन्ति, किन्तु निर्दिष्टात् समयात् पूर्वं न।
“अन्यः बिन्दुः अस्ति यत्र ल कॉमर्सियल् इति पत्रिकायाः अवलोकने न्यूनता दृश्यते। ‘एकं खण्डं,’ इति सा वदति, ‘दुर्भाग्यशालिन्याः युवत्याः पेटीकोटस्य, द्विपाददीर्घं, एकपादविस्तृतं च, उत्कृत्य तस्याः चिबुकस्य अधः पृष्ठभागे च बद्धं, सम्भवतः चीत्कारं निवारयितुं। एतत् तैः कृतं ये जनाः पॉकेट-रुमालं न धरन्ति।’ एषः विचारः सत्यः अस्ति वा न इति पश्चात् द्रष्टुं प्रयतिष्यामहे; किन्तु ‘पॉकेट-रुमालं न धरन्ति’ इति सम्पादकः निम्नस्तरस्य दुष्टानां विषये उक्तवान्। किन्तु एते एव जनाः ये सदा रुमालं धरन्ति यदा अपि शर्टं न धरन्ति। त्वं अवश्यं अवलोकितवान् असि यत् अत्यन्तं आवश्यकं, अर्वाचीनकाले, पूर्णदुष्टस्य पॉकेट-रुमालं भवति।”
“किं चिन्तयामः,” अहं पृष्टवान्, “ल सोलेइल् इति पत्रिकायाः लेखस्य विषये?”
“तत् महती खेदस्य विषयः यत् तस्य लेखकः शुकः न जातः—यदि सः शुकः जातः स्यात् तर्हि सः स्वजातेः सर्वाधिक प्रसिद्धः शुकः अभविष्यत्। सः केवलं पूर्वं प्रकाशितमतस्य विषयान् पुनरावृत्तिं कृतवान्; तान् स्तुत्योग्यं परिश्रमेण अस्मात् पत्रात् तस्मात् पत्रात् च संगृह्य। ‘तानि सर्वाणि वस्तूनि निश्चयेन तत्र आसन्,’ इति सः वदति, ‘अल्पतमं त्रयः चतुरः वा सप्ताहाः, तथा नास्ति सन्देहः यत् अस्य भीषणस्य अत्याचारस्य स्थानं प्राप्तम्।’ अत्र Le Soleil इति पत्रेण पुनः निरूपिताः तथ्याः मम स्वस्य सन्देहान् निश्चयेन न अपनयन्ति, तथा वयं तान् अधिकं विशेषरूपेण अनन्तरं विषयस्य अन्यभागेन सह समीक्षयिष्यामः।
“अधुना वयं अन्यान् अन्वेषणान् कर्तव्याः। त्वं निश्चयेन शवस्य परीक्षायाः अत्यधिकं शिथिलतां दृष्टवान् असि। निश्चयेन, प्रश्नः अभिज्ञानस्य सहजं निर्णीतः, अथवा निर्णेतव्यः आसीत्; परन्तु अन्याः बिन्दवः अपि निर्णेतव्याः आसन्। किं शरीरं कस्मिंश्चित् अंशे लुण्ठितम् आसीत्? किं मृतायाः गृहात् निर्गच्छन्त्याः समये तस्याः शरीरे आभूषणानि आसन्? यदि तथा, तर्हि सा प्राप्ता सती किमपि आभूषणं धारयति स्म? एते महत्त्वपूर्णाः प्रश्नाः साक्ष्येन स्पृष्टाः न सन्ति; तथा अन्ये अपि समानमहत्त्वाः प्रश्नाः ये कस्यचित् ध्यानं न प्राप्तवन्तः। वयं स्वयं पृच्छया स्वयं सन्तोषं प्राप्तुं प्रयत्नं कर्तव्याः। सन्त् यूस्टाशस्य प्रकरणं पुनः परीक्षणीयम्। अहं अस्य व्यक्तेः विषये किमपि सन्देहं न करोमि; परन्तु वयं क्रमेण प्रवर्तामहे। वयं निश्चयेन सत्यतां निर्णेष्यामः यत् रविवारे तस्य स्थानस्य विषये शपथपत्राणि वैधानि सन्ति। एतादृशानि शपथपत्राणि सहजं मायाविषयः भवन्ति। यदि अत्र किमपि दोषः न भवेत्, तर्हि वयं सन्त् यूस्टाशं स्वस्य अन्वेषणात् निष्कासयिष्यामः। तस्य आत्महत्या, यदि शपथपत्रेषु छलं प्राप्तं स्यात्, तर्हि सन्देहस्य समर्थकं भवेत्, परन्तु तादृशं छलं विना, सा कदापि अकथनीयः घटना नास्ति, या वयं सामान्यविश्लेषणस्य मार्गात् विचलितुं प्रेरयेत्।
“यत् अहम् इदानीं प्रस्तौमि, तत्र वयं अस्य दुःखान्तस्य अन्तःस्थानां बिन्दूनां त्यागं कृत्वा तस्य परिसीमानां विषये ध्यानं केंद्रीकरिष्यामः। एतादृशेषु अन्वेषणेषु सर्वाधिकं सामान्यः दोषः यत् अन्वेषणं तात्कालिकेषु एव सीमितं कृत्वा, सहायकेषु अथवा परिस्थितिजन्येषु घटनासु सर्वथा उपेक्षा क्रियते। न्यायालयानां दुष्प्रथा यत् साक्ष्यं चर्चा च प्रत्यक्षसम्बद्धस्य सीमायां निबद्धं क्रियते। परन्तु अनुभवः दर्शितवान्, तथा सत्यं दर्शनं सर्वदा दर्शयति यत् विशालः, सम्भवतः अधिकः सत्यस्य अंशः, प्रत्यक्षतः असम्बद्धात् उद्भवति। अस्य सिद्धान्तस्य भावेन, यदि न तस्य अक्षरतः, तर्हि आधुनिकं विज्ञानं अप्रत्याशितस्य गणनां कर्तुं निश्चितवत्। परन्तु सम्भवतः त्वं मां न अवगच्छसि। मानवज्ञानस्य इतिहासः अविच्छिन्नरूपेण दर्शितवान् यत् सहायकेषु, अथवा आकस्मिकेषु, अथवा यादृच्छिकेषु घटनासु वयं सर्वाधिकसंख्याकान् सर्वाधिकमूल्यवन्तां च आविष्काराणां ऋणिनः स्मः, यत् अन्ततः कस्यापि उन्नतेः दृष्टिकोणे यादृच्छिकाः आविष्काराः ये सामान्यप्रत्याशायाः बाह्ये उद्भवन्ति, तेषां विषये केवलं विशालान् न, अपितु सर्वाधिकान् अवकाशान् दातुं आवश्यकं जातम्। यत् अस्ति तस्य आधारेण यत् भविष्यति तस्य दृष्टिं निर्मातुं अधुना दार्शनिकं नास्ति। आकस्मिकता आधारस्य अंशः इति स्वीकृता। वयं यादृच्छिकतां पूर्णगणनस्य विषयं कुर्मः। वयं अप्रत्याशितं अकल्पितं च विद्यालयानां गणितीय सूत्राणां अधीनं कुर्मः।
“अहं पुनः वदामि यत् एतत् केवलं तथ्यं यत् सर्वस्य सत्यस्य अधिकः अंशः सहायकात् उद्भूतः; तथा अस्य तथ्यस्य अन्तर्गतस्य सिद्धान्तस्य भावेन सह अनुरूपं यत् अहं अन्वेषणं वर्तमानप्रकरणे घटनायाः स्वयं पद्धतितः अद्यावधि अनुपयोगितायाः भूमितः तस्य समकालीनपरिस्थितीनां विषये प्रवर्तयिष्यामि। यावत् त्वं शपथपत्राणां सत्यतां निर्णेषि, तावत् अहं समाचारपत्राणां अधिकं सामान्यरूपेण परीक्षां करिष्यामि यत् त्वं अद्यावधि न कृतवान् असि। अद्यावधि वयं केवलं अन्वेषणक्षेत्रस्य पूर्वपरीक्षां कृतवन्तः; परन्तु अद्भुतं भविष्यति यदि मया प्रस्तावितः सार्वजनिकमुद्रणानां विस्तृतसर्वेक्षणः वयं कानिचन सूक्ष्मबिन्दून् न प्राप्नुमः ये अन्वेषणस्य दिशां स्थापयिष्यन्ति।”
डुपिनस्य सूचनानुसारं, अहं शपथपत्राणां विषये सूक्ष्मं परीक्षणं कृतवान्। फलं तेषां सत्यतायाः दृढं विश्वासः, तथा तेन कारणेन सन्त् यूस्टाशस्य निर्दोषता। एतस्मिन् अन्तराले मम मित्रं विविधसमाचारपत्राणां फाइलानां परीक्षणे स्वयं व्यापृतम्, यत् मम दृष्ट्या सर्वथा निरर्थकं सूक्ष्मतायुक्तम् आसीत्। सप्ताहस्य अन्ते सः मम समक्षे निम्नलिखितानि उद्धरणानि स्थापितवान्:
“प्रायः त्रयः वर्षाणां अर्धं पूर्वम्, एतादृशः एव विघ्नः वर्तमानवत् एव कारितः यत् एषा एव मारी रोजे, मोन्सियर् ले ब्लांकस्य पर्फ्यूमरीतः, पाले रोयाले, अदृश्यत। सप्ताहस्य अन्ते, सा पुनः स्वस्य सामान्ये कॉम्प्टोयर् प्रत्यागतवती, यथा पूर्वं, केवलं अल्पं पाण्डुतायुक्ता। मोन्सियर् ले ब्लांकः तस्याः माता च प्रकटितवन्तौ यत् सा केवलं ग्रामे कस्यचित् मित्रस्य गृहे आसीत्; तथा घटना शीघ्रं निवारिता। वयं अनुमानं कुर्मः यत् वर्तमानं अनुपस्थितिः एतादृशः एव स्वैरविचारः, तथा सप्ताहस्य अथवा मासस्य अन्ते, सा पुनः अस्मासु भविष्यति।”
—सायंकालपत्रम्—सोमवारः, जून 23.
न्यूयॉर्क एक्सप्रेस्.
“ह्यः एकं सायंकालपत्रं मारी रोजेस्य पूर्वस्य रहस्यमयस्य अनुपस्थितेः विषये उल्लिखति। सुप्रसिद्धं यत्, ले ब्लांकस्य पर्फ्यूमरीतः तस्याः अनुपस्थितेः सप्ताहे, सा एकेन युवकेन नौसैनिकेन सह आसीत्, यः स्वस्य दुराचारेण अत्यधिकं प्रसिद्धः आसीत्। कलहः, इति अनुमीयते, दैवयोगेन तस्याः गृहप्रत्यागमनं कारितवान्। अस्माकं पास्तु तस्य लोथारियोस्य नाम, यः अधुना पेरिस् नगरे स्थितः, परन्तु स्पष्टकारणैः, तत् सार्वजनिकं कर्तुं न इच्छामः।”
—ले मर्क्युरी—मङ्गलवारः प्रातः, जून 24.
न्यूयॉर्क हेराल्ड्.
“अत्यन्तं नृशंसः अत्याचारः अस्मिन् नगरे समीपे परश्वः घटितः। एकः सज्जनः, स्वस्य पत्न्या पुत्र्या च सह, सायंकाले सेनानद्याः तीरेषु निष्क्रियं नौकां चालयन्तानां षण्णां युवकानां सेवां गृहीतवान्, यत् तं नदीं पारं नेतुम्। विपरीततीरं प्राप्य, त्रयः यात्रिणः निर्गतवन्तः, तथा नौकायाः दृष्टेः बहिः गतवन्तः, यावत् पुत्री ज्ञातवती यत् सा स्वस्य छत्रिकां नौकायां त्यक्तवती। सा तत् प्राप्तुं प्रत्यागतवती, दस्युगणेन गृहीता, प्रवाहे नीता, मुखं बद्धं कृतं, निर्दयतया व्यवहृतं, तथा अन्ततः तीरं प्राप्तवती यत्र सा मूलतः स्वस्य मातापितृभ्यां सह नौकां प्रविष्टवती। दस्यवः अद्यावधि पलायिताः, परन्तु पुलिसः तेषां पदचिह्नेषु अस्ति, तेषां कानिचन शीघ्रं गृहीतव्याः।”
—प्रातःकालपत्रम्—जून 25.
न्यूयॉर्क कूरियर् एण्ड् इन्क्वायरर्.
“अस्माभिः एकद्वयं संप्रेषणं प्राप्तं, येषां उद्देश्यं यत् अस्य अत्याचारस्य अपराधं मेनैस् इति व्यक्तौ आरोपयितुम्;
मेनैस् इति व्यक्तिः मूलतः सन्देहितः गृहीतः च, परन्तु साक्ष्यस्य पूर्णाभावेन मुक्तः।
परन्तु यतः एषः सज्जनः निष्ठावत् अन्वेषणेन पूर्णतः निर्दोषः सिद्धः, तथा अस्माकं विविधसंवाददातॄणां तर्काः अधिकं उत्साहपूर्णाः प्रतीयन्ते न तु गम्भीराः, तस्मात् वयं तान् सार्वजनिकं कर्तुं उचितं न मन्यामहे।”
—प्रातःकालपत्रम्—जून 28.
न्यूयॉर्क कूरियर् एण्ड् इन्क्वायरर्.
“अस्माभिः अनेकानि बलवन्तानि संप्रेषणानि प्राप्तानि, यानि विविधस्रोततः प्रतीयन्ते, तथा यानि दुर्भाग्यशालिन्याः मारी रोजेस्य विषये निश्चितं कर्तुं दूरं गच्छन्ति यत् सा रविवारे नगरस्य समीपे विद्यमानानां दुष्टगणानां एकस्य शिकारः अभवत्। अस्माकं स्वस्य मतं निश्चयेन अस्य कल्पनायाः पक्षे अस्ति। वयं एतेषां तर्काणां कानिचन स्थानं कर्तुं प्रयत्नं करिष्यामः।”
—सायंकालपत्रम्—मङ्गलवारः, जून 31.
न्यूयॉर्क इवनिंग पोस्ट।
“सोमवारे, राजस्वसेवासंबद्धः एकः बर्जमानः सेनानद्यां शून्यं नौकां प्रवहन्तीं दृष्टवान्। नौकायाः तले पालाः शयिताः आसन्। बर्जमानः तां नौकां बर्जकार्यालयस्य अधः आकृष्टवान्। परदिने प्रातः तत् ततः गृहीतम्, कस्यचित् अधिकारिणः ज्ञानं विना। नौकायाः कर्णधारः इदानीं बर्जकार्यालये अस्ति।”
—ले डिलिजन्स—गुरुवारः, जून २६।
न्यूयॉर्क स्टैण्डर्ड।
एतानि विविधानि उद्धरणानि पठित्वा, तानि मम दृष्ट्या अप्रासंगिकानि प्रतीयन्ते, तथा च तेषां कस्यापि उद्धरणस्य वर्तमानविषये प्रभावः कथं भवितुं शक्यते इति मया न अवगतम्। अहं डूपिन्-महोदयात् किञ्चित् व्याख्यानं प्रतीक्षितवान्।
“मम वर्तमानं प्रयोजनम्,” सः अवदत्, “तानि प्रथमद्वितीये उद्धरणे विस्तरेण वक्तुं न अस्ति। अहं तानि मुख्यतः त्वां दर्शयितुं प्रतिलिखितवान् यत् पुलिसानां अत्यन्तं उदासीनता अस्ति, ये, यथा अहं प्रीफेक्ट्-महोदयात् अवगच्छामि, नौसैनिकाधिकारिणः परीक्षणेन किमपि चिन्तितवन्तः न सन्ति। तथापि, मारीयाः प्रथमद्वितीये अदृश्यतायाः मध्ये कोऽपि कल्पनीयः सम्बन्धः न अस्ति इति वक्तुं निरर्थकम्। प्रथमं पलायनं प्रेमिणोः मध्ये कलहस्य कारणं भूत्वा, विश्वासघातकस्य गृहप्रत्यागमनं जातम् इति स्वीकुर्मः। अधुना द्वितीयं पलायनम् (यदि ज्ञातम् यत् पलायनं पुनः जातम्) विश्वासघातकस्य प्रगतिः इति दृष्टुं सज्जाः स्मः, न तु द्वितीयस्य व्यक्तिनः नूतनप्रस्तावस्य परिणामः इति—अस्माकं दृष्ट्या तत् पुरातनप्रेमस्य पुनःस्थापनम्, न तु नूतनप्रेमस्य आरम्भः। दशसु एकं संभावना अस्ति यत् यः एकवारं मारीया सह पलायितवान्, सः पुनः पलायनं प्रस्तावयेत्, न तु यस्यै पलायनप्रस्तावाः एकेन व्यक्तिना कृताः, तस्यै अन्येन अपि ते प्रस्तावाः क्रियेरन्। अत्र च त्वां सावधानं करोमि यत् प्रथमनिश्चितपलायनस्य द्वितीयकल्पितपलायनस्य च मध्ये अतीतकालः अस्माकं युद्धनौकानां सामान्ययात्राकालात् किञ्चित् अधिकः अस्ति। यदि प्रेमी प्रथमे दुष्कर्मे समुद्रयात्रायाः आवश्यकतया विघ्नितः, तथा च स्वस्य प्रत्यागमनस्य प्रथमक्षणे अपूर्णदुष्कर्माणि पुनः आरभितुं प्रयत्नं कृतवान्—अथवा तानि अपूर्णानि तस्य इति? एतानि सर्वाणि अस्माकं ज्ञाने न सन्ति।
“त्वं तु वदिष्यसि यत्, द्वितीये प्रकरणे, न कल्पितं पलायनम् आसीत्। निश्चयेन न—किन्तु अस्माभिः वक्तुं शक्यते यत् निष्फलः प्रयत्नः न आसीत् इति? सेंट यूस्टाश्, तथा कदाचित् ब्यूवे, विना, मारीयाः कोऽपि मान्यः, उद्घाटितः, माननीयः प्रेमी न दृश्यते। अन्यस्य कस्यापि विषये किमपि न उक्तम्। तर्हि, कः सः गुप्तप्रेमी, यं बन्धूनां (अधिकांशानां) ज्ञानं नास्ति, किन्तु यं मारीया रविवारस्य प्रातः मिलति, तथा च यः तस्याः विश्वासे इतोऽपि गभीरः यत् सा सायंकाले छायाः अवतरन्त्याः पर्यन्तं तेन सह तिष्ठति, बैरियर डु रोल्-स्य एकान्तवनानि मध्ये? कः सः गुप्तप्रेमी, अहं पृच्छामि, यस्य विषये, अधिकांशानां बन्धूनां, ज्ञानं नास्ति? तथा च मारीयाः प्रस्थानस्य प्रातः मदाम रोजे-स्य विचित्रं भविष्यवचनं किमर्थम्?—‘मम भयः यत् अहं मारीयाः पुनः दर्शनं न करिष्यामि।’
“किन्तु यदि अस्माभिः मदाम रोजे-स्य पलायनप्रयत्नस्य ज्ञानं कल्पयितुं न शक्यते, किं तर्हि अस्माभिः तं प्रयत्नं बालिकया मनसि धृतं इति न कल्पयितुं शक्यते? गृहं त्यक्त्वा, सा स्वस्य मातुलीं रु दे ड्रोम्स्-स्थाने द्रष्टुं गच्छामि इति सूचितवती, तथा च सेंट यूस्टाश्-महोदयः सायंकाले तां आह्वातुं निवेदितः। अधुना, प्रथमदृष्ट्या, एतत् तथ्यं मम सूचनायाः विरुद्धं बलवत् प्रतीयते—किन्तु चिन्तयामः। यत् सा किञ्चित् सहचरं मिलित्वा, तेन सह नदीं तीर्त्वा, बैरियर डु रोल्-स्थाने अपराह्ने त्रिवादनसमये आगतवती इति ज्ञातम्। किन्तु एतस्य व्यक्तिना सह गन्तुं सहमतिं दत्त्वा, (यत्किञ्चित् प्रयोजनं—तस्याः मातुः ज्ञातं अज्ञातं वा,) सा स्वस्य गृहत्यागसमये उक्तं संकल्पं, तथा च स्वस्य वाग्दत्तप्रेमिणः सेंट यूस्टाश्-महोदयस्य हृदये उत्पन्नं आश्चर्यं सन्देहं च चिन्तितवती आसीत्, यदा सः निर्दिष्टसमये रु दे ड्रोम्स्-स्थाने तां आह्वातुं आगत्य, तां तत्र न दृष्ट्वा, तथा च एतां भयानकां सूचनां सह पुनः पेंशन्-स्थाने आगत्य, तस्याः गृहात् अनुपस्थितिं ज्ञातवान्। सा एतानि सर्वाणि चिन्तितवती, अहं वदामि। सा सेंट यूस्टाश्-महोदयस्य खेदं, सर्वेषां सन्देहं च पूर्वं ज्ञातवती। सा एतं सन्देहं सहितुं प्रत्यागन्तुं न चिन्तितवती; किन्तु सन्देहः तस्याः दृष्ट्या तुच्छः भवति, यदि अस्माभिः तां प्रत्यागन्तुं न इच्छन्तीं कल्पयामः।
“अस्माभिः तां एवं चिन्तयन्तीं कल्पयितुं शक्यते—‘अहं कस्यचित् व्यक्तिना पलायनाय, अथवा स्वस्य ज्ञातानि अन्यानि प्रयोजनानि साधयितुं मिलितुं गच्छामि। अवरोधस्य कोऽपि संभावना न भवेत् इति आवश्यकम्—अस्माभ्यं पलायनाय पर्याप्तः समयः दातव्यः—अहं स्वस्य मातुलीं रु दे ड्रोम्स्-स्थाने द्रष्टुं दिनं यापयिष्यामि इति सूचयिष्यामि—अहं सेंट यूस्टाश्-महोदयं सायंकाले मां आह्वातुं निवेदयिष्यामि—एवं, गृहात् दीर्घतमं कालं अनुपस्थितिः, सन्देहं चिन्तां विना, व्याख्याता भविष्यति, तथा च अहं अन्यकस्यापि प्रकारात् अधिकं समयं प्राप्स्यामि। यदि अहं सेंट यूस्टाश्-महोदयं सायंकाले मां आह्वातुं निवेदयामि, सः निश्चयेन तत् पूर्वं न आह्वास्यति; किन्तु, यदि अहं तं आह्वातुं सर्वथा उपेक्षे, मम पलायनस्य समयः न्यूनः भविष्यति, यतः मम प्रत्यागमनं शीघ्रं अपेक्षितं भविष्यति, तथा च मम अनुपस्थितिः शीघ्रं चिन्तां जनयिष्यति। अधुना, यदि मम प्रयोजनं प्रत्यागन्तुं किमपि आसीत्—यदि अहं केवलं तेन व्यक्तिना सह भ्रमणं कर्तुं चिन्तितवती—तर्हि मम नीतिः सेंट यूस्टाश्-महोदयं आह्वातुं निवेदयितुं न आसीत्; यतः, आह्वातुं, सः निश्चयेन ज्ञास्यति यत् अहं तं प्रतारितवती—एतत् तथ्यं यत् अहं तं सर्वदा अज्ञातं रक्षितुं शक्नोमि, गृहं त्यक्त्वा स्वस्य संकल्पस्य सूचनां विना, सायंकाले पूर्वं प्रत्यागत्य, तथा च तदा वदित्वा यत् अहं रु दे ड्रोम्स्-स्थाने स्वस्य मातुलीं द्रष्टुं गतवती। किन्तु, यतः मम प्रयोजनं कदापि प्रत्यागन्तुं नास्ति—अथवा किञ्चित् सप्ताहानां पर्यन्तं न—अथवा यावत् किञ्चित् गोपनानि साधितानि न भवन्ति—समयप्राप्तिः एव मम चिन्तायाः विषयः।”
“त्वया स्वकीयेषु टिप्पणीषु अवलोकितम्, यत् अस्मिन् दुःखदे प्रकरणे सर्वसाधारणं मतं, प्रथमतः एव आसीत्, यत् बालिका दुष्टसमूहस्य शिकारः अभवत्। अधुना, लोकमतं, कतिपयेषु अवस्थासु, उपेक्षणीयं नास्ति। यदा स्वयमेव उद्भवति—यदा स्वतःस्फूर्तरूपेण प्रकटीभवति—तदा तत् प्रज्ञायाः सदृशं मन्तव्यं, या प्रतिभाशालिनः व्यक्तित्वस्य विशिष्टता अस्ति। शतस्य नवनवतिः प्रकरणेषु अहं तस्य निर्णयेन स्थास्यामि। परन्तु महत्त्वपूर्णं यत् वयं सूचनायाः स्पष्टचिह्नानि न प्राप्नुमः। मतं निश्चितरूपेण जनतायाः स्वकीयं भवितव्यम्; एतत् भेदं ज्ञातुं रक्षितुं च बहुधा अतीव दुष्करं भवति। अस्मिन् प्रकरणे, मम मते, दुष्टसमूहस्य विषये इदं ‘लोकमतं’ मम उद्धरणानां तृतीये विवृतं सहायकघटनया उत्प्रेरितम् अस्ति। मारी इति नाम्न्याः युवत्याः, सुन्दर्याः, प्रसिद्धायाः, मृतशरीरस्य आविष्कारेण सर्वः पेरिस् नगरः उत्तेजितः अस्ति। इदं मृतशरीरं हिंसायाः चिह्नैः सह नद्यां प्रवाहितं दृष्टम्। परन्तु इदानीं ज्ञातं यत्, तस्मिन् एव काले, अथवा तस्मिन् काले एव, यस्मिन् काले बालिका हत्या कृता इति अनुमीयते, तादृशः एव अत्याचारः, मृतायाः अनुभूतस्य अत्याचारस्य सदृशः, यद्यपि लघुतरः, द्वितीयायाः युवत्याः शरीरे दुष्टसमूहेन कृतः। किं आश्चर्यं यत् एकः ज्ञातः अत्याचारः अन्यस्य अज्ञातस्य अत्याचारस्य विषये लोकनिर्णयं प्रभावितं कुर्यात्? एषः निर्णयः दिशां प्रतीक्षते स्म, ज्ञातः अत्याचारः च तां दिशां प्रदातुं अवसरं प्रदातुं इव प्रतीतः! मारी अपि नद्यां दृष्टा; एतस्याम् एव नद्याम् एषः ज्ञातः अत्याचारः कृतः। द्वयोः घटनयोः संबन्धः इतिवत् स्पष्टः आसीत्, यत् जनतायाः तं ग्रहीतुं असमर्थता एव आश्चर्यं भवेत्। परन्तु, वस्तुतः, एकः अत्याचारः, यः एवं कृतः इति ज्ञातः, यदि किमपि अस्ति, तर्हि साक्ष्यं यत् अन्यः अत्याचारः, तस्मिन् एव काले कृतः, एवं न कृतः। एतत् निश्चयेन आश्चर्यं भवेत्, यदि, दुष्टसमूहेन, निर्दिष्टे स्थाने, अत्यन्तं अश्रुतः अत्याचारः क्रियमाणः स्यात्, तदा अन्यः समानः दुष्टसमूहः, समाने स्थाने, समाने नगरे, समानेषु परिस्थितिषु, समानैः साधनैः, समानरूपेण अत्याचारं कुर्वन्, तस्मिन् एव काले उपस्थितः स्यात्! तथापि, किम्, यदि न एतस्मिन् आश्चर्यजनके संयोगे, जनतायाः आकस्मिकरूपेण सूचितं मतं अस्मान् विश्वासं कर्तुं आह्वयति?
“अग्रे गच्छन्तु पूर्वं, हत्यायाः अनुमितस्थानं, बारिएर् दु रोल् इति स्थानस्य घने वने, विचारयामः। इदं वनं, यद्यपि घनं, सार्वजनिकमार्गस्य समीपे आसीत्। तत्र त्रयः चत्वारः वा महापाषाणाः, पृष्ठभागेन पादपीठेन च सह आसनस्य आकारेण स्थिताः। उत्तमे पाषाणे श्वेतं पेटिकोटं दृष्टम्; द्वितीये, रेशमस्य स्कार्फ्। छत्रिका, दस्तानाः, च पॉकेट्-हैण्ड्कर्चिफ्, अपि अत्र दृष्टाः। हैण्ड्कर्चिफ् ‘मारी रोजे’ इति नाम धारयति स्म। वस्त्राणां खण्डाः शाखासु दृष्टाः। भूमिः पदचिह्नैः आक्रान्ता, झाडीनि भग्नानि, हिंसकसंघर्षस्य सर्वाणि चिह्नानि आसन्।
“यद्यपि एतस्य वनस्य आविष्कारः प्रेस्-माध्यमैः प्रशंसायाः सह स्वीकृतः, यद्यपि तत् अत्याचारस्य स्थानं सूचयति इति एकमतं मन्यते, तथापि सन्देहस्य कतिपयाः उत्तमाः कारणाः आसन् इति स्वीकर्तव्यम्। यत् तत् स्थानम् आसीत्, इति अहं श्रद्धधे वा न वा—परन्तु सन्देहस्य उत्तमं कारणम् आसीत्। यदि सत्यं स्थानं, ले कॉमर्सियल् इति मतानुसारं, रु पावे सेंट् आंद्रे इति स्थानस्य समीपे आसीत्, तर्हि अपराधिनः, यदि ते पेरिस्-नगरे एव निवसन्ति, तर्हि ते सार्वजनिकस्य ध्यानस्य तीव्रतया सम्यक् दिशायां प्रवृत्तेः भयेन आक्रान्ताः भवेयुः; तथा च, कतिपयेषु मनस्सु, तत् ध्यानं पुनः अन्यत्र प्रवर्तयितुं कस्यचित् प्रयासस्य आवश्यकतायाः भावः तत्कालं उत्पन्नः भवेत्। एवं, बारिएर् दु रोल् इति स्थानस्य वनं पूर्वं एव सन्देहास्पदं जातम्, तत्र प्राप्तानि वस्तूनि स्थापयितुं विचारः स्वाभाविकः भवेत्। कोऽपि वास्तविकं साक्ष्यं नास्ति, यद्यपि ले सोलेइल् इति मन्यते, यत् प्राप्तानि वस्तूनि वने केवलं कतिपयदिनानि एव आसन्; यद्यपि बहवः परिस्थितिजन्याः प्रमाणाः सन्ति यत् तानि वस्तूनि तत्र स्थित्वा ध्यानं आकर्षयितुं असमर्थानि आसन्, विंशतिदिनानां अन्तराले, घातकस्य रविवारस्य तथा तेषां बालकैः प्राप्तस्य अपराह्णस्य मध्ये। ‘ते सर्वे फफूंद्या कठिनरूपेण आवृताः आसन्,’ इति ले सोलेइल् इति, स्वकीयानां पूर्ववर्तिनां मतानि स्वीकृत्य, कथयति, ‘वृष्टेः प्रभावेण, फफूंद्या च एकत्र संलग्नाः आसन्। तृणं तेषां कतिपयेषु चतुर्दिक् वर्धितम् आसीत्। छत्रिकायाः रेशमः दृढः आसीत्, परन्तु तस्य तन्तवः अन्तः एकत्र संलग्नाः आसन्। उत्तमः भागः, यत्र तत् द्विगुणितं संयोजितं च आसीत्, सर्वं फफूंद्या आवृतं क्षीणं च आसीत्, उद्घाटने च विदीर्णम् अभवत्।’ तृणस्य ‘चतुर्दिक् वर्धितस्य’ विषये, स्पष्टं यत् एतत् तथ्यं केवलं द्वयोः बालकयोः वचनात्, तथा च तेषां स्मरणात्, ज्ञातुं शक्यते; यतः एते बालकाः वस्तूनि नीत्वा गृहं प्रति गतवन्तः, तृतीयेन किमपि पुरुषेण दृष्टेः पूर्वम्। परन्तु तृणं वर्धते, विशेषतः उष्णे आर्द्रे च काले (यथा हत्याकाले आसीत्), एकस्मिन् दिने द्वित्रयः इंचपरिमितम्। नूतनतृणावृतायां भूमौ स्थितं छत्रिका, एकस्मिन् सप्ताहे, सम्यक् तृणेन आच्छादितं भवेत्। तथा च, फफूंद्याः विषये, यत् ले सोलेइल् इति सम्पादकः इतिवत् आग्रहं करोति, यत् सः एतत् शब्दं उद्धृतपरिच्छेदे त्रिवारं प्रयुङ्क्ते, किं सः एतस्य फफूंद्याः स्वरूपं न जानाति? किं तं ज्ञापयितव्यं यत् एतत् कवकस्य बहूनां वर्गाणां एकः अस्ति, यस्य सर्वसाधारणं लक्षणं तस्य चतुर्विंशतिघण्टासु उत्थानं पतनं च अस्ति?
“एवं वयं सहसैव पश्यामः यत् यत् सर्वाधिकं विजयशालिना रूपेण प्रस्तुतं तत् अत्यन्तं निरर्थकं भवति यत् ते वस्तूनि ‘अल्पतमं त्रयः चतुरः वा सप्ताहाः’ यावत् गहने स्थितानि इति विचारस्य समर्थने। अन्यथा, अत्यन्तं दुर्घटं भवति विश्वासं कर्तुं यत् एतानि वस्तूनि निर्दिष्टे गहने एकस्मात् सप्ताहात् अधिकं कालं स्थितानि स्युः—एकस्मात् रविवारात् अन्यस्मिन् रविवारे यावत्। ये केचन पारिसस्य समीपस्थं प्रदेशं जानन्ति, ते जानन्ति यत् पारिसस्य उपनगरेभ्यः अत्यन्तं दूरे विना एकान्तस्य प्राप्तिः अत्यन्तं दुर्घटा। एतादृशं किमपि यत् अनन्वेषितं, अथवा अल्पं दृष्टं कोणं, तस्य वनेषु वा उपवनेषु, क्षणमात्रं अपि कल्पयितुं न शक्यते। यः कश्चन प्रकृतिप्रेमी, यः कर्तव्येन बद्धः अस्य महानगरस्य धूलिधूसरिते उष्णतायां, सः सप्ताहस्य दिवसेषु अपि एकान्तस्य तृष्णां शमयितुं प्रयत्नं कुर्यात् यत्र प्राकृतिक सौन्दर्यस्य दृश्यानि अस्मान् परितः सन्ति। प्रत्येकं द्वितीये पदे, सः वृद्धिं प्राप्तं मोहं विच्छेदं प्राप्नोति कस्यचित् दुष्टस्य वा मद्यपानरतानां दुष्टानां समूहस्य स्वरेण व्यक्तिगतेन प्रवेशेन च। सः निजतां सघनतमे पर्णसमूहे अन्विष्यति, सर्वं व्यर्थम्। अत्र एव ते कोणाः यत्र अशुद्धाः अधिकाः सन्ति—अत्र एव ते मन्दिराः येषु अधिकं अपवित्रीकरणं कृतम्। हृदयस्य व्याधिना भ्रमणकर्ता पुनः दूषितं पारिसं प्रति पलायते यत् अत्यन्तं अप्रियं न भवति यतः अत्यन्तं असंगतं दूषणस्य स्थानं न भवति। किन्तु यदि नगरस्य समीपः सप्ताहस्य कार्यदिवसेषु एवं घिरितः, तर्हि रविवारे किमर्थं न? अधुना विशेषतः, यदा श्रमस्य दावान् मुक्तः, अथवा अपराधस्य सामान्यसुयोगान् वंचितः, नगरस्य दुष्टः नगरस्य परिसीमां अन्विष्यति, ग्राम्यप्रेमणा न, यत् तस्य हृदये तिरस्करोति, किन्तु समाजस्य नियमानां संस्काराणां च पलायनार्थम्। सः स्वच्छवायुं हरितवृक्षान् च इच्छति, किन्तु ग्रामस्य पूर्णं स्वातन्त्र्यम्। अत्र, मार्गस्य पार्श्वे स्थिते सराये, वा वनस्य पर्णसमूहे अधः, सः स्वस्य मित्राणां दृष्टिभिः विना, सर्वेषु उन्मत्तेषु अतिरेकेषु मद्यस्य सहजातस्य आनन्दस्य अनुभवं करोति। अहं न किमपि अधिकं वदामि यत् प्रत्येकं निर्विकारेण द्रष्टुं स्पष्टं भवति, यदा अहं पुनः वदामि यत् प्रश्नगतानां वस्तूनां अवस्थितिः एकस्मात् रविवारात् अन्यस्मिन् रविवारे यावत्, पारिसस्य समीपस्थे कस्मिन् अपि गहने, अविष्कृतानां स्थितिः अल्पतमं चमत्कारिका इति दृष्टव्यम्।
“किन्तु अन्यानि अपि कारणानि सन्ति यत् वस्तूनि गहने स्थापितानि सन्ति यत् आक्रमणस्य वास्तविकस्थानात् ध्यानं विनोदयितुम्। तथा च, प्रथमं, अहं तव ध्यानं वस्तूनां अविष्कारस्य तिथिं प्रति निर्दिशामि। एतत् मया समाचारपत्रेभ्यः स्वीकृतस्य पञ्चमस्य उद्धरणस्य तिथिना सह समं करोतु। त्वं द्रक्ष्यसि यत् अविष्कारः तत्कालं अनन्तरं एव अभवत् यत् सायंकालीनसमाचारपत्राय प्रेषितानां आग्रहपूर्णसंदेशानाम्। एते संदेशाः, यद्यपि विविधाः विविधस्रोताभ्यः आगताः इव प्रतीयन्ते, सर्वे एकस्मिन् बिन्दौ निर्दिष्टाः—यत् आक्रमणस्य कर्तारः एकः समूहः इति, तथा च बैरियर दु रूलस्य समीपस्थः प्रदेशः इति। अत्र, निश्चयेन, संशयः नास्ति यत् एतेषां संदेशानां कारणात्, अथवा तेषां द्वारा निर्दिष्टस्य जनसामान्यस्य ध्यानात्, बालकैः वस्तूनि प्राप्तानि; किन्तु संशयः भवितुं शक्यते यत् वस्तूनि पूर्वं बालकैः न प्राप्तानि, यतः वस्तूनि पूर्वं गहने न स्थितानि; तानि तत्र एवं विलम्बेन स्थापितानि यत् संदेशानां तिथौ, अथवा तस्याः तिथेः अल्पकालात् पूर्वं, तेषां संदेशानां दोषिभिः स्वयम्।
“एतत् गहनं एकं विचित्रं—अत्यन्तं विचित्रं आसीत्। तत् असामान्यरूपेण सघनं आसीत्। तस्य स्वाभाविकप्राकारेण परिवेष्टिते अन्तः त्रयः असामान्याः प्रस्तराः आसन्, आसनं पृष्ठभागेन पादपीठेन च सह। तथा च एतत् गहनं, यत् प्राकृतिककलायाः पूर्णं आसीत्, मादाम डेलुकस्य निवासस्य समीपस्थं आसीत्, कतिपयदण्डानाम् अन्तरे, यस्याः बालकाः ससाफ्रासस्य त्वचां अन्वेष्टुं तेषां समीपस्थानां झाडीनां सन्निकृष्टं परीक्षणं कर्तुं अभ्यस्ताः आसन्। किम् एतत् एकं अविवेकपूर्णं दावं स्यात्—एकसहस्रस्य एकस्य दावं—यत् एकः दिवसः अपि न गतः यदा एतेषां बालकानां मस्तकेषु एकः अपि तेषां छायामये सभागृहे स्थितः न आसीत्, तस्य प्राकृतिकासने स्थितः च? ये एतादृशे दावे संशयं कुर्युः, ते या तु कदापि बालकाः न आसन्, अथवा बालकस्य स्वभावं विस्मृतवन्तः। अहं पुनः वदामि—अत्यन्तं दुर्घटं भवति यत् एतानि वस्तूनि एतस्मिन् गहने एकद्वयदिवसात् अधिकं कालं अविष्कृतानि स्थितानि इति समजानातुम्; तथा च एतत् संशयस्य उत्तमं कारणं अस्ति, ले सोलेइल इति पत्रिकायाः दृढमतस्य अज्ञानस्य विपरीतम्, यत् तानि तुलनात्मकरूपेण विलम्बेन स्थापितानि सन्ति यत्र प्राप्तानि।
“किन्तु तेषां तथाविधनिक्षेपस्य अन्ये अपि बलवत्तराः कारणानि सन्ति यानि अहं यावत् प्रस्तुतवान्। अधुना, कृपया वस्तूनां अत्यन्तकृत्रिमव्यवस्थायाः प्रति ध्यानं दत्त्वा। उपरिस्थे शिलायां श्वेतं स्कर्टम् आसीत्; द्वितीये रेशमस्य उत्तरीयम् आसीत्; चतुर्दिक्षु छत्रिका, हस्तकवचाः, नामधेयं ‘मेरी रोगेट्’ इति लिखितं रुमालं च विकीर्णानि आसन्। अत्र एवं व्यवस्था दृश्यते या स्वाभाविकरूपेण अल्पबुद्धिना व्यक्तिना वस्तूनि स्वाभाविकरूपेण व्यवस्थापयितुं इच्छता कृता स्यात्। किन्तु एषा न तु वास्तविकरूपेण स्वाभाविका व्यवस्था। अहं तु वस्तूनि सर्वाणि भूमौ पतितानि पादैः कुट्टितानि च द्रष्टुम् अपेक्षितवान्। तस्य कुटीरस्य संकीर्णसीमायां पेटिकोटं उत्तरीयं च शिलासु स्थितिं धारयितुं अशक्यम् आसीत् यदि बहूनां संघर्षशीलानां व्यक्तीनां आगमनगमनैः आकृष्टानि स्युः। ‘संघर्षस्य प्रमाणानि आसन्,’ इति उक्तम्, ‘भूमिः कुट्टिता आसीत्, झाडीनि भग्नानि आसन्,’—किन्तु पेटिकोटं उत्तरीयं च शेल्फ्सु निक्षिप्तानि इव प्राप्तानि। ‘झाडीभिः विदारितानि वस्त्रस्य खण्डानि त्रयाणां इंचानां विस्ताराणि षडिंचानां दीर्घाणि च आसन्। एकं भागः वस्त्रस्य हेमः आसीत् तच्च सीवितम् आसीत्। तानि विदारितखण्डानि इव दृश्यन्ते।’ अत्र, अनजाने, ले सोलेइ अत्यन्तसन्देहास्पदं वाक्यं प्रयुक्तवान्। यथा वर्णितानि तानि खण्डानि निश्चयेन ‘विदारितखण्डानि इव दृश्यन्ते;’ किन्तु जानतापूर्वकं हस्तेन च। एतादृशे वस्त्रे कण्टकेन विदारितं खण्डं प्राप्तुं अत्यन्तदुर्लभः घटनाविशेषः। एतादृशानां वस्त्राणां स्वभावात्, कण्टकः कीलो वा तेषु उल्लग्नः सन् तानि समकोणीयरूपेण विदारयति—तानि द्वे अनुदैर्घ्यविदारे विभजति, परस्परं समकोणे स्थिते, कण्टकप्रवेशस्थाने शीर्षे मिलिते—किन्तु खण्डं ‘विदारितम्’ इति कल्पयितुं अशक्यम्। अहं तथा न जानामि, न त्वं अपि। एतादृशे वस्त्रे खण्डं विदारयितुं, द्वे विभिन्नदिशासु बलानि, प्रायः प्रत्येकं प्रकरणे, आवश्यके स्याताम्। यदि वस्त्रस्य द्वौ किनारौ स्तः—यदि, उदाहरणार्थं, रुमालः अस्ति, तस्मात् एकं पट्टिकां विदारयितुं इच्छा अस्ति, तदा, तदा एव, एकं बलं कार्यं साधयेत्। किन्तु वर्तमानप्रकरणे प्रश्नः वस्त्रस्य अस्ति, यस्य एकः एव किनारः अस्ति। अन्तःस्थात् खण्डं विदारयितुं, यत्र किनारः न दृश्यते, तत् केवलं कण्टकानां साहाय्येन चमत्कारेण एव साध्यं स्यात्, न च एकः कण्टकः तत् साधयेत्। किन्तु, यत्र किनारः दृश्यते, तत्र अपि द्वौ कण्टकौ आवश्यकौ स्याताम्, एकः द्वे विभिन्नदिशासु कार्यं कुर्वन्, अपरः एकस्यां दिशि। एतत् तदा यदि किनारः असीवितः अस्ति। यदि सीवितः अस्ति, तर्हि प्रकरणं प्रायः असम्भवं भवति। एवं वयं ‘कण्टकानां’ सरलसाहाय्येन खण्डानां ‘विदारणस्य’ मार्गे बहूनां महतां बाधानां दृष्ट्वा, न केवलं एकं खण्डं किन्तु बहूनि खण्डानि तथा विदारितानि इति विश्वसितुं अपेक्षिताः स्मः। ‘एकः भागः,’ अपि, ‘वस्त्रस्य हेमः आसीत्!’ अपरं खण्डं ‘स्कर्टस्य भागः, न हेमः,’—अर्थात्, वस्त्रस्य अन्तःस्थात् कण्टकैः पूर्णतया विदारितम्! एतानि, अहं वदामि, यानि विश्वसितुं न शक्यानि इति क्षम्यम्; किन्तु समष्टिगतरूपेण, तानि संभवतः संदेहस्य युक्तियुक्तं आधारं न कुर्वन्ति, अपि तु वस्तूनां तस्मिन् गहने एव त्यक्तानां एकस्य चमत्कारिकस्य परिस्थितेः। यदि त्वं मां सम्यक् न अवगतवान् असि, तर्हि मम उद्देश्यं एतत् गहनं अत्याचारस्य स्थानं इति निषेधितुं इति मा मन्यथाः। अत्र अन्यायः अभवत्, अथवा, अधिकसम्भाव्यं, मादाम डेलुक् इत्यस्याः स्थाने अपघातः अभवत्। किन्तु, वस्तुतः, एषः लघुप्रकरणः अस्ति। वयं स्थानस्य अन्वेषणे न प्रवृत्ताः, अपि तु हत्याकारिणां प्रस्तुतौ। यत् अहं प्रस्तुतवान्, यावत् सूक्ष्मतया प्रस्तुतवान्, तत् प्रथमतः, ले सोलेइ इत्यस्य निश्चितानां शीघ्रनिर्णयानां मूर्खतां दर्शयितुं, द्वितीयतः मुख्यतया च, त्वां स्वाभाविकमार्गेण एतस्य संदेहस्य अधिकं चिन्तनं प्रति नेतुं, यत् एषः वधः समूहस्य कार्यं आसीत् वा न इति।
“वयं एतं प्रश्नं केवलं चिकित्सकस्य परीक्षितस्य घृणास्पदविवरणस्य स्मरणेन पुनः आरभामहे। केवलं वक्तव्यं यत् तस्य प्रकाशिताः अनुमानाः, दुष्टानां संख्यायाः विषये, पेरिस् नगरस्य सर्वैः प्रतिष्ठितैः शारीरिकविज्ञानिभिः अन्याय्याः निराधाराः च इति उपहास्याः। न तु प्रकरणं न अनुमितं स्यात्, किन्तु अनुमानस्य कोऽपि आधारः न आसीत्:—किम् अन्यस्य आधारः न आसीत्?
“अधुना ‘संघर्षस्य चिह्नानि’ इति चिन्तयामः; चाहे च एतानि चिह्नानि किं प्रदर्शयितुं मन्यन्ते। समूहः। किन्तु किं तानि समूहस्य अभावं प्रदर्शयन्ति न वा? कः संघर्षः अभविष्यत्—कः संघर्षः इतिविकटः इतिदीर्घकालिकः यत् सर्वासु दिक्षु तस्य ‘चिह्नानि’ अवशिष्टानि स्युः—दुर्बलायाः अरक्षितायाः बालायाः कल्पितैः दुष्टसमूहैः सह? कतिपयानां कठोरबाहूनां मौनग्रहणेन सर्वं समाप्तं स्यात्। पीडिता तेषां इच्छायां पूर्णतया निष्क्रिया आसीत्। त्वं अत्र स्मरिष्यसि यत् गहनस्य अत्याचारस्य स्थानं इति विरुद्धं प्रस्तुतानि तर्काणि मुख्यतया केवलं एकाधिकव्यक्तिभिः कृतस्य अत्याचारस्य स्थानं इति विरुद्धं प्रयुक्तानि। यदि वयं एकं एव अत्याचारिणं कल्पयामः, तर्हि वयं तादृशस्य विकटस्य दृढस्य च संघर्षस्य कल्पनां कुर्मः, एवं केवलं कल्पयामः, यः ‘चिह्नानि’ स्पष्टानि अवशिष्टानि स्युः।
“पुनः च। अहं पूर्वमेव उक्तवान् यत् प्रश्नगतानि वस्तूनि यत्र प्राप्तानि तत्र गहने एव त्यक्तानि इति तथ्येन उत्पादितः संदेहः। एतानि अपराधस्य प्रमाणानि यत्र प्राप्तानि तत्र आकस्मिकरूपेण त्यक्तानि इति असम्भवं प्रतिभाति। शवं नेतुं पर्याप्तं स्मरणशक्तिः (मन्यते) आसीत्; किन्तु शवात् अपि अधिकं निश्चितं प्रमाणं (यस्य लक्षणानि शीघ्रं क्षयेण नष्टानि स्युः), अत्याचारस्य स्थाने स्पष्टं पतितं अस्ति—अहं मृतायाः नाम लिखितं रुमालं स्मरामि। यदि एतत् आकस्मिकं आसीत्, तर्हि एतत् समूहस्य आकस्मिकं न आसीत्। वयं तत् केवलं एकस्य व्यक्तेः आकस्मिकं इति कल्पयितुं शक्नुमः। पश्यामः। एकः व्यक्तिः हत्यां कृतवान्। सः मृतायाः प्रेतेन सह एकाकी अस्ति। सः तस्याः समक्षं निश्चलं पतितं दृष्ट्वा भीतः अस्ति। तस्य क्रोधस्य उग्रता समाप्ता अस्ति, तस्य हृदये कृत्यस्य स्वाभाविकं भयं प्रविष्टम् अस्ति। सः तादृशं विश्वासं न धारयति यः संख्यायाः उपस्थित्या अनिवार्यरूपेण उत्पद्यते। सः मृतायाः सह एकाकी अस्ति। सः कम्पते विमूढः च अस्ति। किन्तु शवं नेतुं आवश्यकता अस्ति। सः तं नदीं प्रति नयति, किन्तु अन्यानि अपराधस्य प्रमाणानि पृष्ठतः त्यजति; यतः सर्वं भारं एकस्मिन् समये नेतुं कठिनं, यदि न अशक्यं, तर्हि त्यक्तानां वस्तूनां प्रत्यागमनं सरलं भविष्यति। किन्तु जलं प्रति तस्य कष्टकरयात्रायां तस्य भयं द्विगुणं भवति। जीवनस्य ध्वनयः तस्य मार्गं आवृण्वन्ति। सः दशवारं श्रोतुः पदचारं शृणोति वा कल्पयति। नगरस्य प्रकाशाः अपि तं विमूढं कुर्वन्ति। किन्तु, काले, दीर्घैः बहुभिः च दुःखस्य विरामैः, सः नद्याः तीरं प्राप्नोति, तस्य भयंकरं भारं त्यजति—सम्भवतः नौकायाः साहाय्येन। किन्तु अधुना किं धनं जगति अस्ति—कः प्रतिशोधस्य भयः अस्ति—यः तं एकाकिनं हत्यारं तस्य कष्टकरस्य संकटपूर्णस्य मार्गस्य उपरि, गहनं तस्य रुधिरशीतलस्मरणानि च प्रति प्रत्यागमनं प्रेरयितुं शक्तः स्यात्? सः न प्रत्यागच्छति, यदि परिणामाः किमपि स्युः। सः न शक्नोति प्रत्यागन्तुं यदि इच्छेत्। तस्य एकमात्रं चिन्तनं तात्कालिकं पलायनम् अस्ति। सः सर्वदा तान् भयंकरान् झाडीन् त्यजति आगामिक्रोधात् पलायते च।
“किन्तु समूहस्य कथं भवेत्? तेषां संख्या तेषां हृदये आत्मविश्वासं प्रेरयेत्; यदि, निश्चयेन आत्मविश्वासः कदापि निर्लज्जदुष्टस्य हृदये अभावः भवति; एवं च निर्लज्जदुष्टाः एव समूहाः इति कल्पिताः भवन्ति। तेषां संख्या, अहं वदामि, एकस्य मनुष्यस्य मोहितं तथा अविवेकपूर्णं भयं निवारयेत् यत् अहं एकाकिनः मनुष्यस्य पक्षाघातं कल्पितवान्। वयं एकस्य, द्वयोः, त्रयाणां वा अवहेलनां कल्पयितुं शक्नुमः, एतत् अवहेलनं चतुर्थेन सुधारितं भवेत्। ते किमपि पृष्ठतः न त्यजेयुः; यतः तेषां संख्या तेषां सर्वं एकस्मिन् काले वहितुं समर्थान् करोति। पुनरागमनस्य आवश्यकता न भवेत्।
“इदानीं तत् परिस्थितिं विचारयतु यत् शवस्य बाह्यवस्त्रे ‘एकः पट्टः, एकपादविस्तारः, अधःकिनारात् कटिपर्यन्तं ऊर्ध्वं विदारितः, कटिं त्रिः परिवेष्टितवान्, पृष्ठभागे एकेन प्रकारेण बद्धः च।’ इदं शरीरं वहितुं एकं हस्तलाभं प्रदातुं स्पष्टं उद्देश्यं कृतम्। किन्तु किं कस्यचित् समूहस्य मनुष्याः एतादृशं उपायं स्वप्नेऽपि चिन्तयेयुः? त्रयः चतुरः वा, शवस्य अङ्गानि न केवलं पर्याप्तं, किन्तु उत्तमं सम्भवं धारणं प्रदास्यन्ति। एतत् उपकरणं एकस्य व्यक्तेः भवति; एतत् च अस्मान् तत् तथ्यं प्रति आनयति यत् ‘गुल्मस्य नद्याः च मध्ये, वेष्टनस्य रेलाः अधः नीताः, भूमिः च कस्यचित् गुरुभारस्य घर्षणस्य स्पष्टं चिह्नं धारयति!’ किन्तु किं समूहस्य मनुष्याः वेष्टनं अधः नेतुं अतिरिक्तं कष्टं स्वीकुर्युः, यत् ते कस्यचित् वेष्टनस्य उपरि शवं क्षणेन उत्तोलयितुं शक्नुवन्ति? किं समूहस्य मनुष्याः शवं एतादृशं घर्षयेयुः यत् घर्षणस्य स्पष्टं चिह्नं त्यजेयुः?
“अत्र च वयं Le Commerciel इति एकं निरीक्षणं उद्धरामः; एकं निरीक्षणं यत् अहं पूर्वं किञ्चित् टिप्पणीकृतवान्। ‘एकः खण्डः,’ इति एतत् पत्रिका वदति, ‘दुर्भाग्यशालिन्याः बालिकायाः पेटीकोटस्य विदारितः, तस्याः चिबुकस्य अधः बद्धः, तस्याः शिरसः पृष्ठभागे च, सम्भवतः आर्तनादं निवारयितुं। इदं तैः पुरुषैः कृतं ये पाकेटरुमालं न धारयन्ति।’
“अहं पूर्वं सूचितवान् यत् सत्यं निर्लज्जदुष्टः कदापि पाकेटरुमालं विना न भवति। किन्तु इदं तथ्यं न अस्ति यत् अहं इदानीं विशेषतः उल्लेखं करोमि। यत् एतत् बन्धनं Le Commerciel इति कल्पितस्य उद्देश्यस्य पाकेटरुमालस्य अभावेन न कृतम्, इदं गुल्मे त्यक्तेन पाकेटरुमालेन स्पष्टं भवति; एवं च उद्देश्यं ‘आर्तनादं निवारयितुं’ न आसीत् इति अपि प्रतीयते, यतः बन्धनं तस्य उद्देश्यस्य अधिकं साधयितुं शक्नुवत् वस्तुतः प्राथमिकतां प्राप्तवान्। किन्तु प्रमाणस्य भाषा प्रश्नगतं पट्टं ‘ग्रीवायां परितः मुक्तं बद्धं, कठिनग्रन्थ्या च सुरक्षितं’ इति वदति। एतानि शब्दाः पर्याप्तं अस्पष्टाः, किन्तु Le Commerciel इति शब्दैः सह मूलतः भिन्नाः। पट्टः अष्टादशाङ्गुलविस्तारः आसीत्, अतः मलमलस्य अपि, अनुदैर्घ्यं वलितः वा संकुचितः वा सति दृढं बन्धनं निर्मातुं शक्नोति। एवं च संकुचितः सः आसीत्। मम अनुमानं इदम्। एकाकी हन्ता, शवं किञ्चित् दूरं (गुल्मात् वा अन्यत्र) वहितवान्, मध्यभागे बद्धेन बन्धनेन, एतस्मिन् प्रक्रियापद्धतौ भारं स्वस्य बलस्य अधिकं मत्वा। सः भारं घर्षयितुं निश्चितवान्—प्रमाणं दर्शयति यत् तत् घर्षितम्। एतत् उद्देश्यं दृष्ट्वा, एकस्य अन्तस्य कस्यचित् रज्जुसमानं वस्तु संलग्नं कर्तुं आवश्यकं जातम्। तत् ग्रीवायां सम्यक् संलग्नं कर्तुं शक्यते, यत्र शिरः तस्य स्खलनं निवारयति। एवं च, हन्ता निश्चयेन कटिपरितः बन्धनं चिन्तितवान्। सः एतत् उपयोक्तुं शक्नोति, किन्तु शवस्य परितः तस्य वलनं, तस्य ग्रन्थिः यत् तं विचलितं करोति, एवं च चिन्तनं यत् तत् वस्त्रात् ‘विदारितं’ न आसीत्। पेटीकोटात् नूतनं पट्टं विदारयितुं सरलम् आसीत्। सः तत् विदारितवान्, ग्रीवायां दृढं बद्धवान्, एवं च स्वस्य शिकारं नद्याः तीरं प्रति घर्षितवान्। यत् एतत् ‘बन्धनं,’ कष्टेन विलम्बेन च प्राप्तुं शक्यम्, एवं च स्वस्य उद्देश्यं अपूर्णं साधयितुं शक्नोति—यत् एतत् बन्धनं कदापि उपयुक्तम्, तत् प्रदर्शयति यत् तस्य उपयोगस्य आवश्यकता तस्य परिस्थितेः उद्भवात् आसीत् यत् पाकेटरुमालः अधुना प्राप्तुं न शक्यते—अर्थात्, यत् वयं कल्पितवन्तः, गुल्मं त्यक्त्वा (यदि गुल्मम् आसीत्), गुल्मस्य नद्याः च मार्गे।
“किन्तु प्रमाणं, भवान् वदिष्यति, मादाम डेलुक (!) इति विशेषतः गुल्मस्य समीपे समूहस्य उपस्थितिं निर्दिशति, हत्यायाः काले वा तस्य समीपे। अहं एतत् स्वीकरोमि। अहं सन्देहं करोमि यत् मादाम डेलुक इति वर्णितस्य द्वादश समूहाः न आसन्, बैरियर डु रोल इति समीपे वा तस्य समीपे वा एतस्य दुःखान्तस्य काले। किन्तु समूहः यः स्वयम् उपरि निर्दिष्टं निन्दां आकृष्टवान्, यद्यपि मादाम डेलुक इति किञ्चित् विलम्बितं अत्यन्तं सन्देहास्पदं च प्रमाणम्, एषः एव समूहः यः तया सत्यनिष्ठया सावधानया वृद्धया महिलया वर्णितः यत् ते तस्याः पिष्टकानि खादितवन्तः, तस्याः मद्यं पीतवन्तः, तस्याः भुक्तिं कर्तुं कष्टं विना। Et hinc illæ iræ?
“किन्तु मादाम डेलुक इति प्रमाणं किम् अस्ति? ‘दुष्टानां समूहः प्रकटितः, उद्धतं व्यवहृतवान्, भुक्तिं विना खादितवान् पीतवान् च, युवकस्य युवत्याः च मार्गं अनुसृतवान्, सायंकाले सरायं प्रति पुनः आगतवान्, नदीं च शीघ्रतया पुनः अतिक्रान्तवान्।’
“इदानीं एतत् ‘शीघ्रता’ सम्भवतः मादाम डेलुक इति दृष्टौ अधिकं शीघ्रता प्रतीतवती, यतः सा स्वस्य उल्लङ्घितानां पिष्टकानां मद्यस्य च विषये विलम्बेन शोकेन च चिन्तितवती—पिष्टकानि मद्यं च येषां विषये सा अद्यापि क्षीणं प्रतिकारस्य आशां धारयति। अन्यथा, यतः सायंकालः आसीत्, किमर्थं सा शीघ्रतायाः विषये बिन्दुं करोति? एतत् आश्चर्यस्य कारणं न अस्ति, निश्चयेन, यत् दुष्टानां समूहः अपि गृहं प्रति शीघ्रं गन्तुं प्रयत्नं करोति, यदा विस्तृता नदी लघु नौकाभिः अतिक्रान्तव्या, यदा वात्या समीपे अस्ति, यदा च रात्रिः समीपे अस्ति।
“अहं वदामि समीपे; यतः रात्रिः अद्यापि न आगता। एषः केवलं सायंकालः आसीत् यदा एतेषां ‘दुष्टानां’ अशोभनं शीघ्रता मादाम डेलुक इति संयमितदृष्टिं अपीडयत्। किन्तु अस्मभ्यं उक्तं यत् एतस्मिन् एव सायंकाले मादाम डेलुक इति, तस्याः ज्येष्ठः पुत्रः च, ‘सरायस्य समीपे स्त्रियाः आर्तनादं श्रुतवन्तौ।’ एवं च कैः शब्दैः मादाम डेलुक इति सायंकालस्य कालं निर्दिशति यदा एते आर्तनादाः श्रुताः? ‘तत् अन्धकारस्य अनन्तरं शीघ्रम् आसीत्,’ इति सा वदति। किन्तु ‘अन्धकारस्य अनन्तरं शीघ्रम्,’ न्यूनातिन्यूनं, अन्धकारः अस्ति; एवं च ‘सायंकाले’ निश्चयेन दिवसः अस्ति। एवं च एतत् स्पष्टं भवति यत् समूहः बैरियर डु रोल इति त्यक्तवान् मादाम डेलुक इति श्रुतानां (?) आर्तनादानां पूर्वम्। एवं च, यद्यपि प्रमाणस्य अनेकेषु विवरणेषु प्रश्नगताः सापेक्षाः अभिव्यक्तयः स्पष्टतया निरन्तरं प्रयुक्ताः यथा अहं एतस्मिन् संवादे स्वयम् प्रयुक्तवान्, कस्यापि सार्वजनिकपत्रिकायाः, कस्यापि पुलिसस्य अनुचरस्य वा, एतस्य गुरोः विसंगतेः विषये किमपि सूचनं न दत्तम्।
“अहं समूहस्य विरुद्धं एकम् एव तर्कं योजयामि; किन्तु एषः एकः मम स्वस्य बुद्धौ निश्चयेन अप्रतिरोध्यं भारं धारयति। बृहत् पुरस्कारस्य पूर्णक्षमायाः च परिस्थितौ, कस्यापि राजप्रमाणस्य, एतत् क्षणं अपि कल्पयितुं न शक्यते, यत् नीचानां दुष्टानां समूहस्य, कस्यापि मनुष्यसमूहस्य वा, कश्चित् सदस्यः पूर्वं एव स्वस्य सहकारिणः प्रकटितवान् न आसीत्। समूहस्य प्रत्येकः सदस्यः पुरस्कारस्य लोभेन, पलायनस्य च चिन्तया न, किन्तु प्रकटनस्य भयेन व्याप्तः भवति। सः शीघ्रं प्रारम्भे च प्रकटयति यत् सः स्वयं प्रकटितः न भवेत्। यत् रहस्यं प्रकटितं न अस्ति, एतत् एव सर्वोत्तमं प्रमाणं यत् तत्, वस्तुतः, रहस्यम् अस्ति। एतस्य अन्धकारस्य कृत्यस्य भयानकताः केवलं एकस्य, द्वयोः वा, जीवतां मनुष्याणां, ईश्वरस्य च ज्ञाताः सन्ति।
“अधुना अस्माकं दीर्घस्य विश्लेषणस्य अल्पानि किन्तु निश्चितानि फलानि संक्षेपेण उपसंहरामः। अस्माभिः मादाम डेलुक्-गृहे घातकः अपघातः अथवा बैरियर् डु रूल्-वने प्रेमीणा, अथवा न्यूनातिन्यूनं मृतायाः अन्तरङ्गेण गोपनीयेन सहचरेण हत्या कृतेति विचारः प्राप्तः। अयं सहचरः कृष्णवर्णः। एषः वर्णः, बन्धनस्य ‘हिच्’, ‘सैलर्-ग्रन्थिः’ च, येन शिरोवेषस्य रज्जुः बद्धा, नाविकं सूचयतः। मृतायाः सहचरः, प्रमुदिता किन्तु नीचा युवती, सः सामान्यनाविकात् उच्चतरः इति सूचयति। अत्र सुप्रणीताः आग्रहपूर्णाः च पत्रिकानां प्रेषिताः सन्देशाः पुष्टिकरणे बहु साहाय्यं कुर्वन्ति। ले मर्क्युरी-इति उक्तस्य प्रथमस्य पलायनस्य परिस्थितिः एतस्य नाविकस्य विचारं ‘नौसैनिकाधिकारिणा’ सह मिश्रयति, यः दुर्भगां प्रथमं अपराधं प्रति नीतवान् इति ज्ञातः।
“अत्र, अत्यन्तं योग्यतया, कृष्णवर्णस्य तस्य अभावस्य चिन्तनम् आगच्छति। अहं विरमामि यत् एतस्य पुरुषस्य वर्णः कृष्णः श्यामलश्च; सः सामान्यः श्यामलत्वः न आसीत् यत् वैलान्स् मादाम डेलुक्-च इति उभयोः स्मरणस्य एकमात्रं बिन्दुः आसीत्। किन्तु किमर्थम् एषः पुरुषः अनुपस्थितः? सः गणेन हतः किम्? यदि एवम्, किमर्थं केवलं हतायाः युवत्याः चिह्नानि सन्ति? द्वयोः अत्याचारयोः स्थलं स्वाभाविकतया एकमेव इति मन्यते। तस्य शवः कुत्र अस्ति? हन्तारः उभौ अपि समानप्रकारेण निराकृतवन्तः इति अधिकसंभाव्यम्। किन्तु कथ्यते यत् एषः पुरुषः जीवति, हत्यायाः आरोपभयात् स्वयं प्रकटीकर्तुं निरुत्साहितः च। एतत् चिन्तनम् अधुना—अस्य विलम्बितकाले—तस्योपरि प्रभावं कुर्यात्, यतः सः मारी-सह दृष्टः इति प्रमाणितम्, किन्तु कृत्यसमये एतस्य कोऽपि बलं न आसीत्। निर्दोषस्य पुरुषस्य प्रथमः प्रेरणः अत्याचारस्य घोषणां कर्तुं, दुष्टानां पहचाने साहाय्यं कर्तुं च आसीत्। एषः नीतिः सूचिता आसीत्। सः युवत्या सह दृष्टः आसीत्। सः तया सह नदीं उभयतः नौकया अतिक्रान्तवान्। हन्तॄणां निन्दनम् मूर्खाय अपि स्वयं संशयात् मुक्तिं कर्तुं निश्चितमात्रं साधनम् इति प्रतीतम् आसीत्। अस्माभिः तं घातकस्य रविवारस्य रात्रौ निर्दोषं, अत्याचारस्य अज्ञातं च न मन्यते। किन्तु केवलम् एतादृशेषु परिस्थितिषु सः जीवन् सन् हन्तॄणां निन्दने असफलः इति कल्पयितुं शक्यते।
“सत्यं प्राप्तुं अस्माकं साधनानि कानि? एतानि साधनानि वर्धमानानि स्पष्टतराणि च भविष्यन्ति इति अस्माभिः प्रगच्छद्भिः ज्ञास्यामः। प्रथमस्य पलायनस्य एतत् विषयं सम्यक् परीक्षामहे। ‘अधिकारिणः’ पूर्णां कथां, तस्य वर्तमानाः परिस्थितयः, हत्यायाः निश्चिते काले तस्य स्थानं च जानीमहे। सायंकालीनपत्रिकायै प्रेषितानि विविधानि सन्देशानि परस्परं सावधानतया तुलयामहे, येषु उद्देश्यः गणस्य दोषारोपणम् आसीत्। एतत् कृतम्, एतानि सन्देशानि शैलीं लिपिं च इति दृष्ट्या पूर्वकाले प्रातःकालीनपत्रिकायै प्रेषितैः सन्देशैः सह तुलयामहे, येषु मेनै-इत्यस्य दोषे इतिशक्त्या आग्रहः कृतः आसीत्। एतत् सर्वं कृतम्, एतानि विविधानि सन्देशानि अधिकारिणः ज्ञाताभिः लिपिभिः सह पुनः तुलयामहे। मादाम डेलुक् तस्याः पुत्राणां च, सारथेः वैलान्स्-इत्यस्य च पुनःपुनः प्रश्नैः ‘कृष्णवर्णस्य पुरुषस्य’ व्यक्तिगतं रूपं व्यवहारं च अधिकं ज्ञातुं प्रयतामहे। कुशलतया निर्दिष्टाः प्रश्नाः एतासां पक्षाणां कस्यचित् एतस्मिन् विशिष्टे बिन्दौ (अन्येषु वा)—सूचनां प्राप्तुं न अशक्याः, यां सूचनां ते स्वयं अपि जानन्ति इति न जानन्ति। अधुना जूनमासस्य त्रयोविंशतितमे दिने प्रातःकाले बार्जमैनेन उद्धृतां नौकां अनुसरामहे, या बार्ज-कार्यालयात्, उपस्थितस्य अधिकारिणः ज्ञानं विना, कर्णधारं विना च, शवस्य आविष्कारात् पूर्वं कस्यचित् काले नीता। उचितेन सावधानेन दृढतया च अस्माभिः एतां नौकां अनुसरितुं निश्चितम्; यतः न केवलं तां उद्धृतवान् बार्जमैनः तां पहचान्तुं शक्नोति, किन्तु कर्णधारः समीपे अस्ति। पालनौकायाः कर्णधारः अन्वेषणं विना त्यक्तः न भवति, यः हृदयेन सर्वथा निर्व्याकुलः। अत्र अहं विरमामि एकं प्रश्नं सूचयितुम्। एतस्याः नौकायाः उद्धरणस्य कोऽपि प्रकाशनं न आसीत्। सा मौनं बार्ज-कार्यालयं नीता, मौनं च नीता। किन्तु तस्याः स्वामी अथवा नियोक्ता—कथं घटितम् यत् सः मङ्गलवासरस्य प्रातःकाले एव, प्रकाशनस्य साधनं विना, सोमवासरे उद्धृतायाः नौकायाः स्थानं ज्ञातवान्, यदि न नौसेनायाः सह कञ्चित् सम्बन्धं—किञ्चित् व्यक्तिगतं स्थायि सम्बन्धं यत् तस्य सूक्ष्मेषु हितेषु—तस्य लघुषु स्थानीयवार्तासु च ज्ञानं नयति?
“एकाकिना हन्त्रा स्वभारं तीरं प्रति आकर्षणे सति, अहं पूर्वमेव सूचितवान् यत् सः नौकायाः उपयोगं कर्तुं शक्नोति। अधुना अस्माभिः ज्ञातव्यं यत् मारी रोजे नौकातः निपातिता। एतत् स्वाभाविकतया घटितम् आसीत्। शवः तीरस्य अल्पजलाय न्यस्तुं न शक्यते। पीडितायाः पृष्ठे स्कन्धे च विशिष्टानि चिह्नानि नौकायाः अधःपार्श्वस्य पर्शुकानां सूचनां ददति। शवः भारं विना प्राप्तः इति अपि एतस्य विचारस्य पुष्टिं करोति। यदि तीरात् निपातितः, भारः संयोजितः आसीत्। अस्माभिः तस्य अभावं केवलं हन्तुः एतत् सावधानतां निराकृत्य नौकां प्रस्थापयितुं पूर्वं स्वयं भारं प्राप्तुं निराकृतवान् इति कल्पयित्वा व्याख्यातुं शक्नुमः। शवं जले न्यस्तुं सति, सः निश्चितं स्वस्य अवहेलनं दृष्टवान्; किन्तु तदा कोऽपि उपायः न आसीत्। कोऽपि जोखिमः तीरं प्रति पुनरागमनात् प्राथम्यं प्राप्तवान्। स्वस्य भीषणभारात् मुक्तः सन्, हन्ता नगरं प्रति शीघ्रं गतवान्। तत्र, कस्यचित् अस्पष्टस्य घाटस्य उपरि, सः भूमौ उत्प्लुतः। किन्तु नौका—किम् सः तां सुरक्षितां कृतवान्? सः नौकां सुरक्षितां कर्तुं अत्यधिकं शीघ्रतायां आसीत्। तथा च, घाटे बद्ध्वा, सः स्वस्य विरुद्धं प्रमाणं सुरक्षितं करोति इति अनुभूतवान्। स्वस्य अपराधेन सम्बद्धं सर्वं यथासम्भवं दूरे त्यक्तुं इति तस्य स्वाभाविकः विचारः आसीत्। सः केवलं घाटात् पलायितः न, किन्तु नौकां स्थापयितुं न अनुमतवान्। निश्चितं सः तां प्रवाहितां कृतवान्। अस्माकं कल्पनाः अनुसरामहे।—प्रातःकाले, दुष्टः अवर्णनीयेन भयेन आक्रान्तः भवति यत् नौका उद्धृता निरुद्धा च तस्य दैनन्दिनस्य अभ्यासस्य स्थले, सम्भवतः यत् तस्य कर्तव्यं तं प्रति बाध्यं करोति। अग्रिमायां रात्रौ, कर्णधारं याचितुं न साहसित्वा, सः तं नयति। अधुना कुत्र अस्ति सा कर्णधाररहिता नौका? एषः अस्माकं प्रथमाणां उद्देश्याणां एकः भवतु। तस्याः प्रथमदर्शनेन, अस्माकं सफलतायाः प्रभातः आरभते। एषा नौका अस्मान् आश्चर्यजनकया शीघ्रतया घातकस्य साब्बाथस्य मध्यरात्रौ तां उपयुक्तवतः प्रति नेष्यति। पुष्टिः पुष्टिं अनुसरिष्यति, हन्ता च अनुसृतः भविष्यति।”
[येषां कारणानां वर्णनं न करिष्यामः, किन्तु यानि बहुभ्यः पाठकेभ्यः स्पष्टानि प्रतीयन्ते, अस्माभिः अत्र अस्मासु निक्षिप्तेषु लिपिषु द्यूपिन्-इत्यनेन प्राप्तस्य प्रत्यक्षतः अल्पस्य सूत्रस्य अनुसरणस्य विवरणं वर्जितवन्तः। अस्माभिः केवलं संक्षेपेण वक्तुं उचितं मन्यते यत् इष्टः परिणामः प्राप्तः; प्रीफेक्टः च शेवालियेर्-इत्यनेन सह तस्य सम्झौतस्य शर्तान् अनिच्छया अपि सम्यक् पूरितवान्। श्रीपो-इत्यस्य लेखः अग्रिमैः शब्दैः समाप्यते। —सं.
यस्मिन् पत्रिकायां लेखः मूलतः प्रकाशितः।
]
अवगम्यते यत् अहं संयोगानां विषये वदामि च न किमपि अधिकम्। अत्रोपरि मया यत् उक्तं तत् एव पर्याप्तम्। मम स्वान्तःकरणे प्राकृतिकातीते विश्वासः न विद्यते। यत् प्रकृतिः तस्याः च ईश्वरः द्वौ स्तः, इति चिन्तयति यः सः न निषेधति। यत् उत्तरः, पूर्वां सृजन्, इच्छया तां नियन्त्रयितुं वा परिवर्तयितुं शक्नोति, इति अपि निर्विवादम्। अहं "इच्छया" इति वदामि; यतः प्रश्नः इच्छायाः अस्ति, न तु, यथा तर्कस्य उन्मादः अङ्गीकृतवान्, शक्तेः। न तत् यत् देवः स्वनियमान् परिवर्तयितुं न शक्नोति, अपि तु यत् वयं तं तिरस्कुर्वः यत् परिवर्तनस्य आवश्यकता सम्भविनी इति कल्पयामः। तेषां नियमानां उत्पत्तौ ते सर्वाणि आपत्कालीनानि समाविष्टुं निर्मिताः यानि भविष्यति। ईश्वरेण सर्वं इदानीम् अस्ति।
अहं पुनः वदामि, यत् अहं एतानि विषयान् केवलं संयोगानां रूपेण वदामि। तथा च: यत् अहं वर्णयामि तत्र दृश्येत यत् दुर्भाग्यशालिन्याः मेरी सेसिलिया रोजर्सस्य भाग्येन, यावत् तत् भाग्यं ज्ञातम्, तथा च मेरी रोजेटस्य भाग्येन एकस्याः इतिहासस्य एकस्य काले, तयोः मध्ये एकः समानान्तरः अस्ति यस्य अद्भुतस्य सूक्ष्मतायाः चिन्तनेन बुद्धिः विचलति। अहं वदामि यत् एतत् सर्वं दृश्येत। परं क्षणमात्रं अपि मा मन्यतां यत्, मेरीस्य दुःखदायकस्य वृत्तान्तस्य अनुसरणे उक्तात् काले, तथा च तस्याः रहस्यस्य अन्तं यावत् अनुसरणे, मम गूढः उद्देशः अस्ति यत् समानान्तरस्य विस्तारं सूचयितुं, वा यत् पेरिस्-नगरे ग्रिसेट्-हत्यारस्य अन्वेषणार्थं स्वीकृताः उपायाः, वा कस्यचित् समानस्य तर्कस्य आधारेण स्वीकृताः उपायाः, किमपि समानं परिणामं उत्पादयेयुः इति सूचयितुं।
यतः, उक्तस्य कल्पनायाः उत्तरभागस्य सम्बन्धे विचार्यं यत् द्वयोः घटनानां तथ्येषु अत्यल्पः भेदः अपि घटनाक्रमयोः पूर्णतः विचलनं कृत्वा अत्यन्तं महत्त्वपूर्णाः भूलाः उत्पादयितुं शक्नोति; यथा, अङ्कगणिते, एका त्रुटिः या स्वस्यैव व्यक्तित्वे अगण्या भवेत्, प्रक्रियायाः सर्वेषु बिन्दुषु गुणनस्य बलेन अन्ते सत्यात् अत्यन्तं विचलितं परिणामं उत्पादयति। तथा च, पूर्वभागस्य सम्बन्धे, अस्माभिः अवश्यं ध्यातव्यं यत् सम्भाव्यतानां गणितं यत् अहं उक्तवान्, तत् समानान्तरस्य विस्तारस्य सर्वां कल्पनां निषेधति—तत् निषेधति निश्चयेन दृढेन च यावत् एषः समानान्तरः पूर्वं दीर्घकालं यावत् सूक्ष्मः च अस्ति। एषः एकः तेषां विचित्राणां प्रस्तावानां यः, प्रायः गणितात् अतीतं चिन्तनं आह्वयति, तथापि यः केवलं गणितज्ञः एव पूर्णतया स्वीकर्तुं शक्नोति। उदाहरणार्थं, सामान्यः पाठकः एवं विश्वासयितुं अत्यन्तं दुष्करं यत् एकेन पासकेन द्विसंख्यकाः षट्काः क्रमेण उत्क्षिप्ताः इति तथ्यं तृतीये प्रयत्ने षट्काः न उत्क्षिप्ताः इति महत्तमान् दावान् कर्तुं पर्याप्तं कारणं अस्ति। एतादृशी सूचना प्रायः बुद्ध्या तत्कालं निराक्रियते। न दृश्यते यत् द्वौ उत्क्षेपौ यौ समाप्तौ, यौ अतीते निश्चितं स्तः, तौ भविष्यति केवलं उत्क्षेपे प्रभावं कर्तुं शक्नुतः। षट्कानां उत्क्षेपस्य सम्भावना प्रायः यथा सामान्यसमये आसीत् तथैव अस्ति—अर्थात्, पासकेन कृतानां अन्येषां उत्क्षेपानां प्रभावेण एव। एषः चिन्तनः अत्यन्तं स्पष्टः इति प्रतीयते यत् तं खण्डयितुं प्रयत्नाः प्रायः उपहासपूर्णं स्मितं प्राप्नुवन्ति न तु आदरपूर्णं ध्यानं। अत्र अन्तर्गतः त्रुटिः—एका गुरुतरा त्रुटिः या अनर्थस्य गन्धं वहति—अहं वर्तमाने मम निर्धारितेषु सीमासु तां प्रकटयितुं न शक्नोमि; तथा च दार्शनिकैः तस्याः प्रकटनस्य आवश्यकता नास्ति। अत्र एतत् वक्तुं पर्याप्तं यत् एषा अनन्तस्य त्रुटीनां श्रेण्याः एका अस्ति याः तर्कस्य मार्गे उत्पद्यन्ते तस्याः सत्यं विस्तारेण अन्वेष्टुं प्रवृत्तेः कारणात्।