मम देशस्य कुटुम्बस्य च अल्पम् एव कथयितुं शक्नोमि। दुर्व्यवहारः चिरकालश्च मां एकतः निराकृतवन्तौ, अन्यतः विमुखीकृतवन्तौ। पैतृकधनं मम शिक्षां असाधारणां प्रदत्तवत्, चिन्तनशीलं मनः च मम प्रारम्भिकाध्ययनस्य संचितानि व्यवस्थितानि कर्तुं सामर्थ्यं प्रदत्तवत्। सर्वेषु अधिकं जर्मननैतिकविदां अध्ययनं मम महानन्दं प्रदत्तवत्; न तु तेषां वाग्मिमूर्खतायाः अनुकरणात्, अपि तु मम कठोरचिन्तनस्य अभ्यासेन तेषां मिथ्यात्वं सहजतया ज्ञातुं सामर्थ्यात्। मम प्रतिभायाः शुष्कतायाः निन्दा बहुधा कृता; कल्पनायाः अभावः मम अपराधः इति मन्यते; मम मतानां संशयवादः सर्वदा मां कुख्यातं कृतवान्। निश्चयेन, भौतिकदर्शनस्य प्रबलरुचिः मम मनः अस्मिन् युगे सामान्यदोषेण रञ्जितवती—अहं तु तस्य विज्ञानस्य सिद्धान्तान् प्रति घटनाः, याः तादृशानां सन्दर्भाणां अयोग्याः, संदर्भयितुं अभ्यासं कथयामि। सर्वतः, अहं सत्यस्य कठोरसीमातः विचलितुं अत्यन्तं अयोग्यः। अहं इत्थं प्रस्तावितवान्, यतः मया वक्तव्यः अविश्वसनीयः वृत्तान्तः अपरिपक्वकल्पनायाः उन्मादः इति न मन्यते, अपि तु यस्य मनः कल्पनायाः स्वप्नानां प्रति उदासीनं शून्यं च अस्ति, तस्य साक्षात्कारः इति मन्यते।
बहुवर्षाणि विदेशयात्रायां व्यतीतानि, १८—तमे वर्षे अहं बटावियापत्तनात्, समृद्धे जनाकीर्णे च जावाद्वीपे, सुन्दाद्वीपसमूहं प्रति प्रयाणं कृतवान्। अहं यात्री—न तु अन्यः प्रेरणा, या मां पिशाचवत् पीडयति स्म।
अस्माकं पोतः चतुःशतटन्परिमितः सुन्दरः जलयानः आसीत्, ताम्रबद्धः, मलाबारतीककाष्ठेन बम्बय्यां निर्मितः। सः लक्षद्वीपेभ्यः कार्पासतूलं तैलं च धृतवान्। अस्माभिः कोयर, गुड, घृतं, नारिकेलानि, अफीमस्य च किञ्चित् पेटिकाः आनीताः। भारवहनं अकुशलतया कृतम्, तेन पोतः अस्थिरः अभवत्।
अस्माभिः अल्पवायुना प्रयाणं कृतम्, बहुभिः दिनैः जावाद्वीपस्य पूर्वतटं प्रति गतवन्तः, अस्माकं मार्गस्य एकरसतां विच्छेदयितुं अन्यत् किमपि न आसीत्, यत् अस्माभिः बद्धस्य द्वीपसमूहस्य किञ्चित् लघुजलयानानि मिलितवन्तः।
एकस्मिन् सायंकाले, अहं ताफ्रेल् उपरि झुकित्वा एकं अत्यन्तं विचित्रं, एकाकि मेघं, उत्तरपश्चिमदिशि अवलोकितवान्। तत् तस्य वर्णस्य कारणात् च आश्चर्यजनकम् आसीत्, यतः अस्माभिः बटावियातः प्रस्थानात् प्रथमं दृष्टम्। अहं सूर्यास्तपर्यन्तं तत् सावधानतया अवलोकितवान्, यावत् तत् एकदा पूर्वं पश्चिमं च प्रसारितम्, क्षितिजं वाष्पस्य सङ्कीर्णपट्टिकया आवृत्य, दीर्घं निम्नतटरेखावत् दृश्यते। मम ध्यानं तत्कालं एव धूसररक्तचन्द्रस्य दृश्येन समुद्रस्य च विशिष्टस्वभावेन आकृष्टम्। समुद्रः तीव्रपरिवर्तनं प्राप्नोत्, जलं च सामान्यतः अधिकं पारदर्शकं प्रतीयते स्म। यद्यपि अहं तलं स्पष्टतया द्रष्टुं शक्नोमि स्म, तथापि, लेडं उत्थाप्य, अहं पोतं पञ्चदशफैदमेषु अवगतवान्। वायुः इदानीं असह्यतापेन भरितः अभवत्, उष्णलोहात् उत्थितैः सर्पिलैः वाष्पैः युक्तः। रात्रौ आगते, वायोः प्रत्येकः श्वासः शान्तः अभवत्, पूर्णशान्तिः च अचिन्त्यः आसीत्। पोप् उपरि प्रज्वलितः मोमबत्तिः अल्पतमं चलनं विना दग्धः, अङ्गुल्योः मध्ये धृतं दीर्घं केशं कम्पनं विना लम्बितम्। यद्यपि, नाविकाधिपतिः सः किमपि संकेतं न द्रष्टुं शक्नोति इति उक्तवान्, अस्माभिः च शरीरतः तीरं प्रति प्रवहन्तः, सः पालानि संकुचितानि कर्तुं नङ्क्रं च मोचयितुं आदिष्टवान्। प्रहरी न नियुक्तः, मलयजनाः च विशेषतः पोतोपरि विस्तृताः। अहं अधः गतवान्—न तु दुष्टस्य पूर्वाभासं विना। निश्चयेन, प्रत्येकं दृश्यं मां सिमूमस्य भयम् अनुभवयति स्म। अहं नाविकाधिपतिं मम भयं कथितवान्; परं सः मम वचनं न अवधृतवान्, उत्तरं विना मां त्यक्तवान्। मम अस्वस्थता तु मां निद्रां कर्तुं न अवकल्पयत्, मध्यरात्रौ च अहं पोतोपरि गतवान्। यदा अहं सोपानस्य उच्चतमपदं प्रति पादं स्थापितवान्, तदा अहं एकेन उच्चेन गुञ्जनेन आश्चर्यचकितः अभवम्, यत् चक्रस्य तीव्रपरिभ्रमणेन उत्पन्नं प्रतीयते, तस्य अर्थं ज्ञातुं पूर्वम् एव अहं पोतं मध्ये कम्पितं अवगतवान्। अग्रिमक्षणे, फेनस्य अरण्यं अस्मान् अस्माकं बीमान्तेषु प्रक्षिप्तवत्, अस्मान् अग्रतः पृष्ठतः च प्रवहित्वा, सम्पूर्णपोतं मस्तूलात् पृष्ठभागपर्यन्तं प्रक्षालितवत्।
वायोः अत्यन्तं प्रकोपः पोतस्य रक्षणं महता प्रमाणेन कृतवान्। यद्यपि सः पूर्णतया जलप्लावितः आसीत्, तथापि, यतः तस्य मस्तकाः पोतात् पतिताः, सः एकस्य मिनटस्य अनन्तरं समुद्रात् भारेण उत्थितः, प्रचण्डवातस्य अत्यधिकदाबेन किञ्चित् कालं अस्थिरः भूत्वा, अन्ततः सम्यक् अभवत्।
केन चमत्कारेण अहं विनाशात् मुक्तः, तत् वक्तुं अशक्यम्। जलस्य आघातेन मूर्च्छितः, प्रत्यागमने, अहं कर्णधारस्य पृष्ठभागे चालकस्य च मध्ये आकण्ठितः। महता कष्टेन अहं स्वपादौ प्राप्तवान्, चक्रवद् भ्रमित्वा चतुर्दिकं दृष्ट्वा, प्रथमं अस्माकं भङ्गकेषु स्थितिः इति विचारः मम मनसि उत्पन्नः; यतः, अत्यन्तं भीषणः, अतिशयितकल्पनातीतः, पर्वताकारः फेनिलः च समुद्रस्य भ्रमरः अस्मान् आवृणोत्। किञ्चित्कालानन्तरम्, अहं एकस्य वृद्धस्य स्वीडनस्य वाणीं श्रुतवान्, यः अस्माभिः बन्दरं त्यक्त्वा गमनसमये एव अस्माभिः सह आगतः। अहं तस्य प्रति सर्वशक्त्या आह्वानं कृतवान्, तत्क्षणं एव सः पृष्ठभागं प्रति लड्डयमानः आगतः। शीघ्रं एव अस्माभिः ज्ञातं यत् अस्माकं दुर्घटनायाः एकमात्राः जीविताः वयम्। अस्माभिः विना सर्वे पोतस्य उपरि स्थिताः जनाः जलेन प्रवाहिताः;—नाविकपतिः च सहायकाः निद्रायां एव मृताः, यतः कक्षाः जलेन पूरिताः। साहाय्यं विना, अस्माभिः पोतस्य सुरक्षायां किमपि कर्तुं न शक्यम्, अस्माकं प्रयत्नाः प्रथमं एव निमज्जनस्य क्षणिकायां आशया पक्षाघातग्रस्ताः। अस्माकं रज्जुः, निश्चयेन, प्रथमस्य प्रचण्डवायोः श्वासेन सूत्रवत् विभक्ता, अन्यथा अस्माभिः तत्क्षणं एव आवृणोत्। अस्माभिः भीषणवेगेन समुद्रस्य पुरतः धावितवन्तः, जलं च अस्मान् प्रति स्पष्टं भङ्गं कृतवत्। अस्माकं पृष्ठभागस्य आधारः अत्यधिकं विदीर्णः, प्रायः सर्वेषु अंशेषु अस्माभिः महती हानिः प्राप्ता; किन्तु अस्माकं अत्यन्तं हर्षाय अस्माभिः ज्ञातं यत् पम्पाः अवरुद्धाः न सन्ति, अस्माभिः च अस्माकं भारस्य महान् परिवर्तनं न कृतवन्तः। प्रचण्डवायोः मुख्यः कोपः पूर्वं एव अतिक्रान्तः, वायोः प्रचण्डतायाः किञ्चित् अपि भयं न आसीत्; किन्तु अस्माभिः तस्य सम्पूर्णं निवृत्तिं भयेन अपेक्षितवन्तः; यतः, अस्माकं विदीर्णावस्थायां, अस्माभिः अनिवार्यतः महति उर्मौ नश्यामः इति विश्वासः आसीत्। किन्तु एषः अत्यन्तं युक्तः भयः शीघ्रं सिद्धः भवितुं न प्रतीयते स्म। पञ्च सम्पूर्णदिनरात्रिपर्यन्तम्—यस्मिन् अस्माकं एकमात्रं भोजनं अल्पं गुडं आसीत्, यत् महता कष्टेन अग्रभागात् प्राप्तम्—पोतः गणनातीतवेगेन पुरतः धावितवान्, शीघ्रं परिवर्तमानाः वायोः झंझावाताः, ये प्रथमस्य सिमूमस्य प्रचण्डतां न प्राप्तवन्तः, तथापि मया पूर्वं अनुभूतात् कस्यापि प्रचण्डवातात् अधिकं भीषणाः आसन्। प्रथमचतुर्दिनानां अस्माकं गतिः, लघुभेदैः सह, दक्षिणपूर्वं च दक्षिणं च आसीत्; अस्माभिः नूतनहॉलैण्डस्य तटं प्रति धावितवन्तः इति निश्चितम्। पञ्चमे दिने शीतं अत्यन्तं अभवत्, यद्यपि वायुः उत्तरस्य एकं बिन्दुं प्रति आकृष्टः। सूर्यः रुग्णपीतकान्त्या उदितः, क्षितिजात् अल्पं एव उन्नतः—निर्णायकं प्रकाशं न उत्सृजन्। मेघाः दृश्यमानाः न आसन्, तथापि वायुः वर्धमानः आसीत्, चञ्चलं च अस्थिरं च प्रचण्डं वहन्। मध्याह्नसमये, यावत् अस्माभिः अनुमातुं शक्यम्, अस्माकं ध्यानं पुनः सूर्यस्य दर्शनेन आकृष्टम्। सः प्रकाशं, यथार्थतः, न उत्सृजत्, किन्तु मन्दं च मूकं च प्रकाशं प्रतिबिम्बं विना, यथा तस्य सर्वाः किरणाः ध्रुवीकृताः। स्फीतसमुद्रे निमज्जनात् पूर्वं एव, तस्य मध्यस्थाः अग्नयः अकस्मात् निर्वाणं प्राप्ताः, यथा किमपि अज्ञातशक्त्या शीघ्रं निर्वापिताः। सः मन्दः, रजतसदृशः किनारः एव, यथा सः अगाधसमुद्रे धावितवान्।
अस्माभिः षष्ठदिनस्य आगमनाय व्यर्थं प्रतीक्षितम्—सः दिनः मम कृते अद्यापि न आगतः—स्वीडनस्य कृते कदापि न आगतः। ततः प्रभृति अस्माभिः खण्डितान्धकारे आवृत्ताः, येन अस्माभिः पोतात् विंशतिपदानि दूरस्थं वस्तु अपि द्रष्टुं न शक्नुमः। अनन्तरात्रिः अस्मान् आवृणोत्, उष्णकटिबन्धेषु अस्माभिः अभ्यस्तस्य फॉस्फोरिकसमुद्रप्रकाशस्य अनुपस्थितौ। अस्माभिः अपि अवलोकितं यत्, यद्यपि प्रचण्डवातः अविरतप्रचण्डतया प्रचलति स्म, तथापि पूर्वं अस्मान् अनुगतस्य तरङ्गस्य वा फेनस्य वा सामान्यं दर्शनं न दृश्यते स्म। सर्वत्र भयः, घनं अन्धकारः, च कृष्णस्य उष्णस्य मरुभूमिः आसीत्। अतिप्राकृतिकभयं क्रमेण वृद्धस्य स्वीडनस्य मनसि प्रविष्टम्, मम च आत्मा मौने आश्चर्ये आवृतः। अस्माभिः पोतस्य सर्वं ध्यानं त्यक्तवन्तः, यतः तत् निष्फलात् अपि निष्फलतरम्, स्वयं च यथाशक्ति सुरक्षिताः, मिजन्मस्तूलस्य स्तम्भे बद्धाः, समुद्रस्य जगति कटुतया दृष्टिपातं कृतवन्तः। अस्माभिः कालस्य गणनायाः साधनं न आसीत्, न च अस्माकं स्थितेः अनुमानं कर्तुं शक्नुमः। तथापि अस्माभिः सुपरिचितम् आसीत् यत् अस्माभिः पूर्ववर्तिनां नाविकानां अपेक्षया अधिकं दक्षिणं प्रति गतवन्तः, बर्फस्य सामान्यानां बाधानां अभावे महान् आश्चर्यं अनुभूतवन्तः। एतावत्काले प्रतिक्षणं अस्माकं अन्तिमः भवितुं भीतिः आसीत्—प्रतिपर्वताकारः उर्मिः अस्मान् आवरणाय शीघ्रं धावितवान्। उर्मिः मया कल्पितात् अपि अधिकं आसीत्, अस्माभिः तत्क्षणं एव निमज्जिताः न इति चमत्कारः। मम सहचरः अस्माकं भारस्य लघुतां उक्तवान्, अस्माकं पोतस्य उत्तमगुणान् स्मारितवान्; किन्तु अहं आशायाः एव निराशां अनुभवितुं न शक्तवान्, मृत्योः कृते म्लानतया स्वयं तैयारः अभवम्, यत् किमपि एकघण्टात् अधिकं विलम्बयितुं न शक्नोति इति मत्वा, यतः पोतस्य प्रतिग्रन्थिगत्या काले काले कृष्णस्य अतिशयस्य समुद्रस्य उर्मिः अधिकं भयङ्करः अभवत्। कदाचित् अस्माभिः अल्बाट्रॉसस्य उन्नतितः अधिके उन्नतौ श्वासाय हाहाकारः कृतवन्तः—कदाचित् जलस्य नरकस्य कस्यचित् अवतरणस्य वेगेन चक्रवद् भ्रमिताः, यत्र वायुः स्थिरः अभवत्, क्राकेनस्य निद्रां किमपि ध्वनिः न विघ्नितवत्।
अस्माभिः एतेषां अगाधानां एकस्य अधः स्थिताः, यदा मम सहचरस्य एकः तीव्रः चीत्कारः रात्रौ भीषणतया उत्पन्नः। “पश्य! पश्य!” इति सः मम कर्णयोः चीत्कुर्वन् उक्तवान्, “सर्वशक्तिमन् देव! पश्य! पश्य!” इति वदन्, अहं एकस्य मन्दस्य मूकस्य रक्तप्रकाशस्य ज्ञानं प्राप्तवान्, यः विशालस्य गर्तस्य पार्श्वेषु प्रवहति स्म, अस्माकं पोतस्य उपरि चञ्चलं प्रकाशं प्रक्षिपति स्म। मम दृष्टिं उर्ध्वं प्रक्षिप्य, अहं एकं दृश्यं दृष्टवान्, येन मम रक्तप्रवाहः स्थगितः। अस्माकं उर्ध्वे भीषणे उन्नतौ, प्रपातस्य एव अन्तिमे सीमायां, एकः विशालः पोतः, सम्भवतः चतुःसहस्रं टन्, स्थितः। यद्यपि सः स्वस्य उन्नतेः शतगुणात् अधिके उर्मौ उन्नतः, तस्य प्रत्यक्षः आकारः विद्यमानस्य कस्यापि पोतस्य वा ईस्ट इण्डियामनस्य वा आकारात् अधिकः आसीत्। तस्य विशालः आधारः गाढस्य मलिनस्य कृष्णस्य आसीत्, पोतस्य सामान्यशिल्पकलाभिः अनावृतः। एकः पङ्क्तिः पीतलस्य तोपानां तस्य उद्घाटितद्वारेषु निर्गताः, तेषां परिष्कृतपृष्ठेभ्यः असंख्ययुद्धदीपानां अग्नीन् प्रक्षिपन्तः, ये तस्य रज्जुभिः इतस्ततः दोलायमानाः आसन्। किन्तु यत् अस्मान् भयेन च आश्चर्येण च आविष्कृतवत्, तत् यत् सः अतिप्राकृतिकसमुद्रस्य च अदम्यप्रचण्डवातस्य एव मुखे पालानां दबावे स्थितः आसीत्। अस्माभिः तस्य प्रथमं दर्शने, तस्य अग्रभागः एव दृश्यः आसीत्, यथा सः तस्य पार्श्वे स्थितस्य मन्दस्य भीषणस्य गर्तात् मन्दं मन्दं उन्नतः। एकस्य तीव्रभयस्य क्षणस्य कृते सः भ्रमणशिखरे स्थितवान्, यथा स्वस्य उत्कर्षस्य चिन्तनं कुर्वन्, ततः कम्पितवान् चलितवान् च—अधः आगतः।
अस्मिन् क्षणे, अहं न जानामि यत् किमपि आकस्मिकं आत्मसंयमनं मम मनसि आगतम्। यावत् शक्यम् पृष्ठभागं प्रति लड्डयमानः, अहं निर्भयतया आगामिनं विनाशं प्रतीक्षितवान्। अस्माकं स्वपोतः अन्ततः तस्य संघर्षात् निवृत्तः, तस्य मस्तकं समुद्रं प्रति निमज्जन्। अधः आगतस्य पिण्डस्य आघातः तस्य आधारस्य तस्य भागे प्रहृतवान्, यः पूर्वं एव जलस्य अधः आसीत्, अनिवार्यः परिणामः अस्मान् अजेयप्रचण्डतया अज्ञातपोतस्य रज्जुभिः प्रति प्रक्षिप्तवान्।
अहं पतितः, पोतः स्थानेषु उत्थितः, परिवृत्तः च; तस्य परिणामेण उत्पन्ने विभ्रमे मम पलायनं पोतस्य चालकानां दृष्टेः अतीतम् इति मत्वा। अल्पेन कष्टेन अहं अदृष्टः मुख्यद्वारं प्रति गतवान्, यत् आंशिकरूपेण उद्घाटितम् आसीत्, शीघ्रं एव अवसरं प्राप्तवान् येन अहं भाण्डागारे स्वयं गोपितवान्। किमर्थं अहं एतत् कृतवान् इति वक्तुं न शक्नोमि। अनिर्दिष्टं भयस्य भावः, यः पोतस्य नाविकानां प्रथमदर्शने मम मनसि आगतः, सम्भवतः मम गोपनस्य कारणम् आसीत्। अहं स्वयं एकस्य जातेः जनैः सह विश्वासं कर्तुं अनिच्छुकः आसम्, ये मया कृतस्य सामान्यदर्शने अनेकानि अस्पष्टनूतनतायाः, सन्देहस्य, भयस्य च बिन्दून् प्रदर्शितवन्तः। अतः अहं भाण्डागारे एकं गुप्तस्थानं निर्मातुं उचितं मत्वा। एतत् अहं परिवर्तनफलकानां अल्पं भागं हट्ट्वा कृतवान्, येन मम सुविधाजनकं निवासं पोतस्य विशालकाष्ठेषु प्राप्तम्।
अहं यावत् कार्यं समापितवान्, तावत् गर्भगृहे पदचारः मां तस्य उपयोगं कर्तुं बलात्कृतवान्। एकः पुरुषः मम गुप्तस्थानं प्रति दुर्बलेन चञ्चलेन च गत्या अतिक्रान्तवान्। अहं तस्य मुखं द्रष्टुं न शक्तवान्, किन्तु तस्य सामान्यं रूपं द्रष्टुं अवसरं प्राप्तवान्। तत्र महावयसः दुर्बलतायाः चिह्नं आसीत्। तस्य जानुनी वर्षाणां भारेण कम्पिते, तस्य सम्पूर्णं शरीरं भारेण कम्पितम्। सः स्वयं स्वकीयेन निम्नेन भग्नेन स्वरेण कस्यचित् भाषायाः कानिचन शब्दान् उच्चारितवान्, यान् अहं न अवगन्तुं शक्तवान्, तथा कोणे विचित्ररूपाणां साधनानां नौकायानस्य च जीर्णानां चित्राणां ढेरस्य मध्ये स्पर्शं कृतवान्। तस्य व्यवहारः द्वितीयबाल्यस्य चिडचिडाहटस्य देवस्य च गम्भीरगौरवस्य विकृतमिश्रणम् आसीत्। सः अन्ते डेकं प्रति गतवान्, अहं तं पुनः न दृष्टवान्।
एकः भावः, यस्य नाम न अस्ति, मम आत्मानं आक्रान्तवान्—एकः संवेदना, या कस्यापि विश्लेषणं स्वीकर्तुं न शक्नोति, यस्याः पाठाः भूतकालस्य अपर्याप्ताः सन्ति, यस्याः भविष्यत् अपि मम कृते कुञ्चिकां न प्रदास्यति इति मम भयः। मम समानं मनः यस्य कृते उत्तरं चिन्तनं एकं दुष्टं अस्ति। अहं कदापि—अहं जानामि यत् अहं कदापि—मम संकल्पानां स्वरूपे सन्तुष्टः न भविष्यामि। तथापि एतत् आश्चर्यं न अस्ति यत् एते संकल्पाः अनिश्चिताः सन्ति, यतः तेषां उत्पत्तिः अत्यन्तं नूतनेषु स्रोतेषु अस्ति। एकः नवः संवेदः—एकः नवः सत्त्वः मम आत्मनि योजितः अस्ति।
अहं अस्मिन् भयानके जहाजे डेकं प्रथमं प्राप्तवान् इति बहुकालात् अस्ति, मम भाग्यस्य किरणाः, मम मते, एकस्मिन् केन्द्रे संगच्छन्ते। अगम्याः पुरुषाः! यस्य प्रकारस्य चिन्तनैः आवृताः सन्ति, यान् अहं न अनुमातुं शक्नोमि, ते मां अनावृतं प्रति अतिक्रामन्ति। गोपनं मम पक्षे पूर्णं मूर्खता अस्ति, यतः जनाः न द्रक्ष्यन्ति। इदं एव अधुना अहं मेटस्य नेत्रयोः समक्षं प्रत्यक्षं अतिक्रान्तवान्; अधिकं समयात् पूर्वं न आसीत् यत् अहं कप्तानस्य स्वकीये निजे केबिने प्रविष्टवान्, ततः लेखनसामग्रीं गृहीतवान्, यया अहं लिखितवान्। अहं कालान्तरे एतत् दैनन्दिनं निरन्तरं करिष्यामि। सत्यं यत् अहं एतत् संसारं प्रति प्रेषितुं अवसरं न प्राप्नोमि, किन्तु अहं प्रयत्नं कर्तुं न पतिष्यामि। अन्तिमे क्षणे अहं MS. एकस्मिन् बोतले आवृत्य समुद्रे प्रक्षेपिष्यामि।
एकः घटना घटिता या मम कृते नवं चिन्तनस्य स्थानं दत्तवान्। किम् एतादृशाः वस्तवः अनियन्त्रितस्य संयोगस्य क्रिया सन्ति? अहं डेकं प्रति साहसं कृतवान् तथा स्वयं नीचे रत्लिन्-सामग्रीस्य जीर्णानां पालानां च ढेरे मध्ये निपतितवान्, कस्यापि ध्यानं आकर्षितं न कृतवान्। मम भाग्यस्य विचित्रतायां चिन्तयन्, अहं अनजाने एकस्य तार-ब्रशेन एकस्य सुव्यवस्थितरूपेण संयोजितस्य स्टडिंग्-पालस्य किनारान् लिप्तवान्, यः मम समीपे एकस्मिन् बैरले आसीत्। स्टडिंग्-पालः इदानीं जहाजे आबद्धः अस्ति, तथा ब्रशस्य असावधानस्पर्शाः डिस्कवरी इति शब्दे विस्तृताः सन्ति।
अहं अर्वाचीनकाले जहाजस्य संरचनायां बहूनि निरीक्षणानि कृतवान्। यद्यपि सा सुसज्जिता अस्ति, सा न, मम मते, युद्धजहाजः अस्ति। तस्याः रिगिंग्, निर्माणं, सामान्यं सज्जता च एतस्य प्रकारस्य कल्पनां निषेधन्ति। यत् सा न अस्ति, अहं सहजं अनुमातुं शक्नोमि—यत् सा अस्ति इति कथयितुं असम्भवं इति मम भयः। अहं न जानामि यत् कथं अस्ति, किन्तु तस्याः विचित्रं नमूना विचित्रं च स्पार्सस्य ढालं, तस्याः विशालं आकारं अतिवृद्धं च कैन्वासस्य सूटं, तस्याः अत्यन्तं सरलं धनुः प्राचीनं च पृष्ठं निरीक्षयन्, मम मनसि कदाचित् परिचितवस्तूनां संवेदना प्रकाशते, तथा एतादृशेषु अस्पष्टेषु स्मरणच्छायासु सदा मिश्रितं भवति, प्राचीनविदेशीयकालक्रमाणां दीर्घकालात् पूर्वं च एका अकथनीया स्मृतिः।
अहं जहाजस्य काष्ठानि दृष्टवान्। सा एकस्य पदार्थस्य निर्मिता अस्ति, यः मम कृते अपरिचितः अस्ति। काष्ठे एकः विशिष्टः स्वभावः अस्ति, यः मां प्रभावितं करोति यत् तत् तस्य उद्देश्याय अनुपयुक्तं करोति। अहं तस्य अत्यन्तं सूक्ष्मरन्ध्रताम् अभिप्रेतवान्, यत् स्वतन्त्ररूपेण कीटभक्षितावस्थायाः परिणामः अस्ति, यः एतेषु समुद्रेषु नौकायानस्य परिणामः अस्ति, तथा वयसः सहितं सडनात् पृथक् अस्ति। एतत् कदाचित् अतिकौतुकपूर्णं निरीक्षणं प्रतीयते, किन्तु एतत् काष्ठं स्पेनिश् ओकस्य प्रत्येकं लक्षणं धारयेत्, यदि स्पेनिश् ओकः कस्यापि अप्राकृतिकसाधनेन विस्तारितः भवेत्।
उपर्युक्तवाक्यं पठन् एकस्य प्राचीनस्य वातपरिवर्तितस्य डचनाविकस्य एकः कौतुकपूर्णः सूक्तिः मम स्मरणे पूर्णरूपेण आगच्छति। “एतत् निश्चितम्,” सः कदापि कथयति स्म, यदा तस्य सत्यतायाः विषये कश्चित् सन्देहः भवति स्म, “यथा समुद्रः अस्ति यत्र जहाजः स्वयं नाविकस्य जीवितशरीरस्य इव आकारे वर्धते।”
प्रायः एकघण्टापूर्वम्, अहं साहसं कृत्वा चालकदलस्य समूहस्य मध्ये स्वयं प्रविष्टवान्। ते मां कस्यापि प्रकारस्य ध्यानं न दत्तवन्तः, तथा यद्यपि अहं तेषां मध्ये एव स्थितवान्, ते मम उपस्थितेः सर्वथा अज्ञाताः आसन्। यथा एकः यं अहं प्रथमं गर्भगृहे दृष्टवान्, ते सर्वे तेषां वृद्धावस्थायाः चिह्नानि धारयन्ति स्म। तेषां जानुनी दुर्बलतया कम्पिते, तेषां स्कन्धाः जीर्णतया द्विगुणिताः, तेषां शुष्कचर्माः वायौ खडखडायन्ते स्म, तेषां स्वराः निम्नाः, कम्पिताः च भग्नाः च आसन्, तेषां नेत्राः वर्षाणां रोगेण दीप्तिमन्तः आसन्, तेषां श्वेतकेशाः आँधीभयानके प्रवाहिताः आसन्। तेषां चतुर्दिक्षु, डेकस्य प्रत्येकं भागे, विचित्रतमानां प्राचीनानां गणितसाधनानां विस्तृतानि आसन्।
अहं किञ्चित् कालात् पूर्वं स्टडिंग्-पालस्य आबन्धनं उल्लेखितवान्। ततः प्रारभ्य जहाजः, वायोः मृतं प्रति प्रक्षिप्तः, तस्य भयानकं मार्गं दक्षिणदिशि निरन्तरं गतवान्, तस्याः प्रत्येकं कैन्वासस्य टुकडाः तस्याः ट्रक्स् तस्याः निम्नस्टडिंग्-पालबूम्स् पर्यन्तं संयोजिताः, तथा प्रतिक्षणं तस्याः टॉपगैलन्ट् यार्डार्म्स् जलस्य अत्यन्तं भयानकं नरकं प्रति घुमन्ति, यत् मनुष्यस्य मनसि कल्पयितुं शक्यते। अहं एव डेकं त्यक्तवान्, यत्र अहं स्थितिं धारयितुं असमर्थः अस्मि, यद्यपि चालकदलं लघु असुविधां अनुभवति प्रतीयते। मम मते एतत् चमत्काराणां चमत्कारः अस्ति यत् अस्माकं विशालं आकारं एकदा सदैवं न गिलितम्। निश्चयेन अस्माकं नियतिः अनन्तस्य किनारे सततं मण्डलायितुं अस्ति, अन्तिमं पतनं अगाधे न कर्तुम्। सहस्रगुणिताः अधिकाः भयानकाः तरङ्गाः यान् अहं कदापि न दृष्टवान्, तेभ्यः अस्माभिः बाणस्य समुद्रीपक्षिणः सुगमतया सर्पन्ति; तथा विशालाः जलाः अस्माकं उपरि गभीरस्य दानवानाम् इव शिरः उत्थापयन्ति, किन्तु दानवाः सरलभयप्रदर्शनेषु सीमिताः विनाशं निषिद्धं च कुर्वन्ति। अहं एतानि बारम्बाराणि पलायनानि एकस्यैव प्राकृतिककारणस्य प्रभावे आरोपयामि, यत् एतादृशं प्रभावं व्याख्यातुं शक्नोति। अहं जहाजं कस्यापि प्रबलप्रवाहस्य अथवा उग्रअधःप्रवाहस्य प्रभावे अस्ति इति अनुमातुं अवश्यं कर्तव्यः।
अहं कप्तानं मुखामुखं दृष्टवान्, तस्य स्वकीये केबिने च—किन्तु, यथा अहं अपेक्षितवान्, सः मां कस्यापि ध्यानं न दत्तवान्। यद्यपि तस्य रूपे, सामान्यदर्शिनः कृते, किमपि न अस्ति यत् तं मनुष्यात् अधिकं वा न्यूनं वा कथयितुं शक्नोति, तथापि, एकः अदम्यः श्रद्धा भयः च आश्चर्यस्य संवेदनया मिश्रितः आसीत्, यया अहं तं दृष्टवान्। आकारे सः प्रायः मम समानः उच्चः अस्ति; तत् अस्ति, प्रायः पञ्चपादाः अष्टाङ्गुलाः। सः सुगठितं सङ्कुचितं च शरीरं धारयति, न बलवान् न विशेषतः अन्यथा। किन्तु मुखे शासनं करोति यत् अभिव्यक्तेः विचित्रता—यत् तीव्रं, आश्चर्यजनकं, रोमाञ्चकरं च वृद्धावस्थायाः प्रमाणं, इतिवत्, इतिवत्, यत् मम आत्मनि एकं संवेदनम्—एकं अवर्णनीयं भावं उत्तेजयति। तस्य ललाटं, यद्यपि अल्पं सङ्कुचितं, तस्य उपरि असंख्यवर्षाणां मुद्रां धारयति प्रतीयते। तस्य श्वेतकेशाः भूतकालस्य अभिलेखाः सन्ति, तस्य श्वेततराः नेत्राः भविष्यस्य सिबिल्स् सन्ति। केबिनस्य भूमिः विचित्रैः लौहकवाटयुक्तैः फोलियोस्, विज्ञानस्य जीर्णसाधनैः, प्राचीनैः दीर्घकालात् विस्मृतैः चित्रैः च घनीभूता आसीत्। तस्य शिरः तस्य हस्तयोः उपरि नमितम् आसीत्, तथा सः एकस्य कागदस्य उपरि उग्रचञ्चलनेत्रेण चिन्तितवान्, यत् अहं एकस्य आदेशस्य इति गृहीतवान्, तथा यत्, सर्वथा, एकस्य राज्ञः हस्ताक्षरं धारयति स्म। सः स्वयं स्वकीयेन निम्नेन चिडचिडाहटेन च विदेशीभाषायाः कानिचन शब्दान् उच्चारितवान्, यथा प्रथमः नाविकः यं अहं गर्भगृहे दृष्टवान्, तथा यद्यपि वक्ता मम कोपरस्य समीपे आसीत्, तस्य स्वरः मम कर्णयोः एकस्य मीलस्य दूरतः आगच्छति प्रतीयते स्म।
नौका सर्वे च तस्यां सन्तः एल्द्-आत्मना आप्लुताः सन्ति। नाविकाः प्रेतवत् शताब्दीनां गतानां छायाः इव इतस्ततः सरन्ति; तेषां नेत्रेषु उत्कण्ठा च चिन्ता च स्पष्टा दृश्यते; यदा च तेषां अङ्गुलयः युद्ध-दीपानां प्रचण्ड-प्रकाशे मम मार्गं प्रति पतन्ति, तदा अहं पूर्वं कदापि न अनुभूतवान्, यद्यपि अहं जीवनपर्यन्तं प्राचीनवस्तूनां व्यापारी अस्मि, बाल्बेक्-तद्मोर्-पर्सेपोलिस्-नगरेषु पतित-स्तम्भानां छायाः आस्वादितवान्, यावत् मम आत्मा एव भग्नावशेषः अभवत्।
यदा अहं मम परितः पश्यामि, तदा मम पूर्व-भयानां लज्जां अनुभवामि। यदि अहं वायोः प्रकोपात् कम्पितः अस्मि, यः अस्मान् अद्यावधि अनुगच्छति, तर्हि किं वायोः समुद्रस्य च संग्रामस्य साक्षी न भविष्यामि, यस्य वर्णनाय "तूफान" "सिमूम" इति शब्दौ तुच्छौ निरर्थकौ च स्तः? नौकायाः समीपे शाश्वत-रात्रेः अन्धकारः, निर्फेन-जलस्य अव्यवस्था च अस्ति; किन्तु अस्माकं उभयतः एकयोजन-परिमिते दूरे, अव्यक्तं विरलं च, हिमस्य महतीः प्राकाराः दृश्यन्ते, ये निर्जन-आकाशं प्रति उन्नताः सन्ति, ब्रह्माण्डस्य भित्तयः इव प्रतिभान्ति।
यथा अहं कल्पितवान्, नौका प्रवाहे अस्ति—यदि सा संज्ञा तस्यां धारायां युक्ता, या श्वेत-हिमं प्रति आर्तनादं कुर्वती दक्षिणां दिशं प्रति घनघोषेण प्रवहति, जलप्रपातस्य अविचारित-वेगेन।
मम संवेदनानां भयानकतायाः कल्पना कर्तुं, अहं मन्ये, अत्यन्तं अशक्या अस्ति; तथापि एतेषां भयङ्कर-प्रदेशानां रहस्यानि अवगन्तुं कौतूहलं मम निराशायाः अपि अधिकं अस्ति, मृत्योः अतिभीषण-रूपं प्रति मां समाधानं करिष्यति च। स्पष्टं यत् अस्माभिः कस्याश्चित् उत्तेजक-ज्ञानस्य—कस्याश्चित् कदापि न प्रकटितस्य गुह्यस्य, यस्य प्राप्तिः विनाशः अस्ति, प्रति शीघ्रं गम्यते। कदाचित् एषः प्रवाहः अस्मान् दक्षिण-ध्रुवं प्रति नयति। एषः कल्पनाः, या प्रत्यक्षतः अत्यन्तं विचित्रा अस्ति, तस्याः सत्यतायाः सम्भावना अधिका अस्ति इति स्वीकर्तव्यम्।
नाविकाः डेकं प्रति अशान्तं कम्पितं च गतिं कुर्वन्ति; किन्तु तेषां मुखेषु निराशायाः उदासीनतायाः अपेक्षया आशायाः उत्कण्ठा अधिका दृश्यते।
इतोऽपि वायुः अस्माकं पृष्ठभागे अस्ति, यतः अस्माभिः बहवः पालाः धृताः सन्ति, नौका कदाचित् समुद्रात् उत्थाप्यते! हा भयम्! हा भयम्!—हिमः दक्षिणतः वामतः च अकस्मात् विदीर्यते, अस्माभिः च एकस्य विशालस्य रङ्गस्थलस्य सीमानां प्रति भ्रमणं कुर्वद्भिः चक्रवत् भ्रम्यते, यस्य भित्तीनां शिखरं अन्धकारे दूरे च लीनम् अस्ति। मम भाग्यं चिन्तयितुं अल्पं एव समयं शिष्यते! चक्राणि शीघ्रं लघूनि भवन्ति—अस्माभिः भ्रमर-गर्तस्य ग्रहणे उन्मत्ततया पतितम्—समुद्रस्य वातस्य च गर्जनेन, नौका कम्पते—हे देव! च—अधः गच्छति!