“मां शृणु,” इति असुरः अवदत् यदा सः मम शिरसि करं न्यधात्। “यस्य प्रदेशस्य वर्णनं करोमि सः लिब्यादेशे अस्ति, जायरे नद्याः सीमायाम्। तत्र न शान्तिः अस्ति, न मौनम्।
“नद्याः जलं कुङ्कुमवर्णं रोगग्रस्तं च अस्ति; तत् समुद्रं प्रति न प्रवहति, किन्तु रक्तनेत्रस्य सूर्यस्य अधः सदा सदा सङ्कुलं स्पन्दनं च कुर्वत् प्रवहति। नद्याः कीचकपूर्णतलस्य उभयतः बहुयोजनपर्यन्तं जलकुम्भीनां विशालानां पाण्डुरः मरुभूमिः अस्ति। ते एकस्मात् अन्यस्मै तस्य एकान्ते निःश्वसन्ति, आकाशं प्रति दीर्घान् भीषणान् ग्रीवान् प्रसारयन्ति, शाश्वतानि शिरांसि च अधः उर्ध्वं च कम्पयन्ति। तेषु मध्यात् अस्पष्टः कोलाहलः निस्सरति यथा भूगर्भजलस्य प्रवाहः। ते एकस्मात् अन्यस्मै निःश्वसन्ति।
“किन्तु तेषां राज्यस्य सीमा अस्ति—अन्धकारस्य, भीषणस्य, उच्चस्य वनस्य सीमा। तत्र, हेब्रिडीयद्वीपानां तरङ्गाः इव, निम्नः झाडीसमूहः सततं चलति। किन्तु आकाशे वायुः नास्ति। उच्चाः आदिवृक्षाः सदा सदा इतस्ततः महता ध्वनिना चलन्ति। तेषां उच्चशिखरेषु एकैकशः शाश्वताः बिन्दवः पतन्ति। मूलेषु विचित्राः विषपुष्पाः व्याकुलनिद्रायां कुण्ठन्ते। उपरि, शब्देन सह धूसरमेघाः पश्चिमं प्रति सदा धावन्ति, यावत् ते अग्निमयं क्षितिजस्य भित्तिं प्रति प्रपतन्ति। किन्तु आकाशे वायुः नास्ति। जायरे नद्याः तीरेषु न शान्तिः अस्ति, न मौनम्।
“रात्रिः आसीत्, वृष्टिः पतति स्म; पतन्ती सती वृष्टिः आसीत्, किन्तु पतिता सती रुधिरम् अभवत्। अहं कीचके उच्चेषु स्थितेषु स्थितवान्, वृष्टिः च मम शिरसि पतति स्म—जलकुम्भ्यः च एकस्मात् अन्यस्मै तेषां वैराग्यस्य गम्भीरतायां निःश्वसन्ति स्म।
“एकदा, चन्द्रः तनुभीषणधूम्रवर्णेन उदितः, रक्तवर्णः च आसीत्। मम नेत्रे नद्याः तीरे स्थितं विशालं धूसरं शिलाखण्डं प्रति पतिते, यत् चन्द्रस्य प्रकाशेन प्रकाशितम् आसीत्। शिला धूसरा, भीषणा, उच्चा च आसीत्—शिला धूसरा आसीत्। तस्य अग्रभागे शिलायां उत्कीर्णाः अक्षराः आसन्; अहं जलकुम्भीनां कीचकेषु प्रचलितवान्, यावत् तीरं समीपं आगतवान्, यत् शिलायाः अक्षरान् पठितुं शक्नुयाम्। किन्तु तान् अहं न अवगन्तुं शक्तवान्। अहं कीचकेषु पुनः गन्तुं प्रवृत्तः, यदा चन्द्रः पूर्णतररक्तवर्णेन प्रकाशितः, अहं च पुनः शिलां प्रति, अक्षरांश्च अवलोकितवान्; अक्षराः वैराग्यम् आसन्।
“अहं ऊर्ध्वं दृष्ट्वा, शिलायाः शिखरे एकः पुरुषः स्थितः आसीत्; अहं जलकुम्भीषु आत्मानं गोपितवान् यत् पुरुषस्य क्रियाः अन्विष्याम्। पुरुषः उच्चः गम्भीरः च आसीत्, प्राचीनरोमस्य टोगायुक्तः आसीत्। तस्य आकृतिः अस्पष्टा आसीत्—किन्तु तस्य लक्षणानि देवस्य लक्षणानि आसन्; यतः रात्र्याः, धूम्रस्य, चन्द्रस्य, बिन्दूनां च आवरणं तस्य मुखस्य लक्षणानि अनावृतानि अकरोत्। तस्य ललाटं चिन्तया उच्चम् आसीत्, तस्य नेत्रं चिन्तया उन्मत्तम् आसीत्; तस्य गण्डस्य कतिपयेषु रेखासु अहं दुःखस्य, श्रान्तेः, मानवजातेः विरक्तेः, एकान्तस्य च इच्छायाः कथाः अपठम्।
“पुरुषः शिलायाम् उपविष्टः, शिरः करे निधाय, वैराग्यं प्रति अवलोकितवान्। सः निम्नं अशान्तं झाडीसमूहं प्रति अवलोकितवान्, उच्चान् आदिवृक्षान् प्रति अवलोकितवान्, उच्चतरं कोलाहलयुक्तं आकाशं प्रति अवलोकितवान्, रक्तचन्द्रं प्रति च अवलोकितवान्। अहं जलकुम्भीनां आश्रये निकटं शयितवान्, पुरुषस्य क्रियाः अवलोकितवान्। पुरुषः एकान्ते कम्पितवान्;—किन्तु रात्रिः अवसन्ना अभवत्, सः शिलायाम् उपविष्टः आसीत्।
“पुरुषः आकाशात् ध्यानं अपाकृत्य, वैराग्यं प्रति जायरे नद्याः, पीतभीषणजलस्य, जलकुम्भीनां पाण्डुरसेनायाः च प्रति अवलोकितवान्। पुरुषः जलकुम्भीनां निःश्वासान्, तेषु मध्यात् उत्थितं कोलाहलं च श्रुतवान्। अहं स्वस्य आश्रये निकटं शयितवान्, पुरुषस्य क्रियाः अवलोकितवान्। पुरुषः एकान्ते कम्पितवान्;—किन्तु रात्रिः अवसन्ना अभवत्, सः शिलायाम् उपविष्टः आसीत्।
“तदा अहं कीचकस्य गह्वरेषु अवरुह्य, जलकुम्भीनां वन्यप्रदेशेषु दूरं प्रचलितवान्, कीचकस्य गह्वरेषु स्थितान् जलमहिषान् आह्वयितवान्। जलमहिषाः मम आह्वानं श्रुत्वा, बहेमोथेन सह शिलायाः पादं प्रति आगतवान्, चन्द्रस्य अधः भीषणं गर्जितवान्। अहं स्वस्य आश्रये निकटं शयितवान्, पुरुषस्य क्रियाः अवलोकितवान्। पुरुषः एकान्ते कम्पितवान्;—किन्तु रात्रिः अवसन्ना अभवत्, सः शिलायाम् उपविष्टः आसीत्।
“तदा अहं तत्त्वानि कोलाहलस्य शापेन शप्तवान्; भीषणः वात्याचक्रः आकाशे समाहितः, यत्र पूर्वं वायुः न आसीत्। आकाशं वात्याचक्रस्य प्रचण्डतया विवर्णम् अभवत्—वृष्टिः च पुरुषस्य शिरसि पतति स्म—नद्याः प्रवाहाः अवरुह्य आगतवान्—नदी फेनयुक्ता अभवत्—जलकुम्भ्यः स्वेषु शय्यासु चीत्कृतवान्—वनं वायुना विदीर्णम् अभवत्—गर्जनं प्रवृत्तम्—विद्युत् पतितवती—शिला च स्वस्य आधारं प्रति चलितवती। अहं स्वस्य आश्रये निकटं शयितवान्, पुरुषस्य क्रियाः अवलोकितवान्। पुरुषः एकान्ते कम्पितवान्;—किन्तु रात्रिः अवसन्ना अभवत्, सः शिलायाम् उपविष्टः आसीत्।
“तदा अहं क्रुद्धः अभवम्, मौनस्य शापेन नदीं, जलकुम्भ्यः, वायुं, वनं, आकाशं, गर्जनं, जलकुम्भीनां निःश्वासांश्च शप्तवान्। ते शप्ताः अभवन्, मौनं धारयन्ति स्म। चन्द्रः स्वस्य मार्गे आकाशं प्रति चलितुं विरमितवान्—गर्जनं नशितवत्—विद्युत् न प्रकाशितवती—मेघाः स्थिराः अभवन्—जलं स्वस्य स्तरं प्रति अवरुह्य स्थितवत्—वृक्षाः चलितुं विरमितवान्—जलकुम्भ्यः निःश्वसितुं विरमितवान्—तेषु मध्यात् कोलाहलः न श्रुतः, विशालायाम् अमर्यादायां मरुभूमौ ध्वनेः छाया अपि न आसीत्। अहं शिलायाः अक्षरान् अवलोकितवान्, ते परिवर्तिताः आसन्; अक्षराः मौनम् आसन्।
“मम नेत्रे पुरुषस्य मुखं प्रति पतिते, तस्य मुखं भयेन विवर्णम् आसीत्। सः शीघ्रं करात् शिरः उत्थाप्य, शिलायाम् उपस्थितः श्रुतवान्। किन्तु विशालायाम् अमर्यादायां मरुभूमौ वाणी न आसीत्, शिलायाः अक्षराः मौनम् आसन्। पुरुषः कम्पितवान्, मुखं अपसार्य, दूरं शीघ्रं पलायितवान्, यत् अहं तं न पश्यामि स्म।”
अधुना मागीयग्रन्थेषु उत्तमाः कथाः सन्ति—लौहबद्धेषु, विषादपूर्णेषु मागीयग्रन्थेषु। तत्र, अहं वदामि, स्वर्गस्य, पृथिव्याः, महासमुद्रस्य च गौरवपूर्णाः इतिहासाः सन्ति—ये समुद्रं, पृथिवीं, उच्चं स्वर्गं च नियन्त्रितवन्तः। सिबिलैः उक्तेषु वचनेषु अपि बहु ज्ञानम् आसीत्; पवित्राणि, पवित्राणि च वस्तूनि प्राचीनकाले डोडोनायाः कम्पमानैः पत्रैः श्रुतानि आसन्—किन्तु, यथा अल्लाः जीवति, सा कथा यां असुरः मम समीपे समाध्याः छायायाम् उपविष्टः कथितवान्, तां अहं सर्वेषां अद्भुततमां मन्ये! असुरः स्वस्य कथायाः समाप्तिं कृत्वा, समाध्याः गर्ते पतितवान्, हसितवान् च। अहं असुरेण सह हसितुं न शक्तवान्, सः मां शप्तवान् यत् अहं हसितुं न शक्तवान्। समाध्याः सदा निवसन्ती लिंक्सः ततः निर्गत्य, असुरस्य पादयोः शयितवती, तस्य मुखं प्रति स्थिरं दृष्ट्वा।