॥ ॐ श्री गणपतये नमः ॥

मायावित्वम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

स्लिड्, इदं यदि भवतःपस्सादोस्” “मोन्तान्तेस् अस्ति, तर्हि अहं तेषां किमपि इच्छामि

नेड् नोल्स्

बारोन् रिट्ज्नर् वोन् जङ्ग् इति नाम्ना एकः उच्चकुलीनः हङ्गेरियन्-कुटुम्बस्य सदस्यः आसीत्, यस्य प्रत्येकः सदस्यः (यावत् प्राचीनकालं यावत् निश्चिताः आलेखाः विस्तरन्ति) कस्यचित् प्रकारस्य प्रतिभया किञ्चित् विशिष्टः आसीत्⁠—अधिकांशाः तु तस्य प्रकारस्य विचित्रतायाः कल्पनायां यस्य टीक्, गृहस्य एकः शाखा, स्पष्टं, किन्तु तु अत्यन्तं स्पष्टं उदाहरणं दत्तवान्मम रिट्ज्नरस्य सहितं परिचयः शान्ते चाते जङ्ग् इति नाम्नि विशालभवने सम्पन्नः, यत्र एकः हास्यप्रदानां कथानां शृङ्खला, या सार्वजनिकीकर्तुं शक्यते, मां १८⁠—वर्षस्य ग्रीष्मकालस्य मासेषु प्रवेशयत्अत्र एव अहं तस्य प्रियेषु स्थानं प्राप्तवान्, अत्र किञ्चित् अधिकं कठिनतया, तस्य मानसिकसंरचनायाः आंशिकं ज्ञानं प्राप्तवान्अनन्तरेषु दिवसेषु एतत् ज्ञानं अधिकं स्पष्टं अभवत्, यतः प्रथमं या अन्तरङ्गता तत् अनुमतवती सा अधिकं निकटा अभवत्; तथा , त्रिवर्षाणां विरामानन्तरं, यदा वयं ⁠⸺⁠न् इति स्थाने मिलितवन्तः, अहं बारोन् रिट्ज्नर् वोन् जङ्ग् इति व्यक्तित्वस्य सर्वं आवश्यकं ज्ञानं प्राप्तवान्

अहं स्मरामि यत् जूनमासस्य पञ्चविंशतितमे दिवसे काले महाविद्यालयस्य परिसरे तस्य आगमनस्य उत्सुकतायाः गुणगुणायमानं शब्दंअहं अधिकं स्पष्टतया स्मरामि यत्, यदा सः सर्वैः पक्षैः प्रथमदृष्ट्याजगतः अत्यन्तं विशिष्टः पुरुषःइति उच्चारितः, तथापि कश्चन अपि तस्य मतस्य कारणं व्याख्यातुं प्रयत्नं अकरोत्यत् सः अद्वितीयः आसीत् इति अत्यन्तं निर्विवादं प्रतीतम्, यत् तस्य अद्वितीयतायाः विवरणं जिज्ञासुं अयोग्यं मन्यते स्मकिन्तु, इदं विषयम् अद्यतनाय कालाय विहाय, अहं केवलं इत्थं निरीक्षयामि यत्, विश्वविद्यालयस्य सीमायां प्रथमं पदं निधाय एव, सः तस्य परितः सम्पूर्णसमुदायस्य आचारान्, व्यवहारान्, व्यक्तीन्, धनानि, प्रवृत्तीः अत्यन्तं विस्तृतं तथा निरंकुशं, किन्तु साथै अत्यन्तं अनिश्चितं तथा सर्वथा अव्याख्येयं प्रभावं प्रारभतएवं तस्य विश्वविद्यालये निवासस्य अल्पकालः तस्य इतिहासे एकः युगः अभवत्, तथा तस्य अथवा तस्य आश्रितानां सर्वैः वर्गैःबारोन् रिट्ज्नर् वोन् जङ्ग् इति नाम्नः प्रभुत्वस्य अत्यन्तं असाधारणः कालःइति चिह्नितः

⁠⸺⁠न् इति स्थाने तस्य आगमने, सः मम गृहे मां अन्विष्टवान्तदा सः कस्यचित् विशिष्टवयसः आसीत्, येन अहं अर्थं करोमि यत् तस्य वयः सम्बन्धि अनुमानं कर्तुं किमपि व्यक्तिगतं दत्तं आसीत्सः पञ्चदशवर्षीयः अथवा पञ्चाशतवर्षीयः अपि भवितुं शक्नोति स्म, तथा आसीत् एकविंशतिवर्षीयः सप्तमासीयः सः कदापि सुन्दरः पुरुषः आसीत्⁠—कदाचित् विपरीतःतस्य मुखस्य आकृतिः किञ्चित् कोणीया तथा कठोरा आसीत्तस्य ललाटं उच्चं तथा अत्यन्तं निर्मलं आसीत्; तस्य नासिका चपटा आसीत्; तस्य नेत्राणि विशालानि, गुरुणि, काचमयानि, तथा अर्थशून्यानि आसन्मुखस्य विषये अधिकं द्रष्टुं आसीत्ओष्ठौ मृदुतया प्रसारितौ आस्ताम्, तथा एकः अपरस्य उपरि विश्रान्तिं प्राप्तवन्तौ, येन कस्यापि, यथा अत्यन्तं जटिलं, मानवीयलक्षणानां संयोजनं कल्पयितुं अशक्यं, यत् पूर्णतया, तथा एकान्ततया, अप्रतिहतगम्भीरतायाः, गम्भीरतायाः, तथा शान्तेः भावं प्रकटयति

निश्चयेन, यत् अहं पूर्वं उक्तवान् ततः ज्ञास्यते यत्, बारोन् तेषां मानवीयविषमतानां एकः आसीत्, ये कदाचित् दृश्यन्ते, ये मायावित्वस्य विज्ञानं स्वजीवनस्य अध्ययनं तथा व्यवसायं कुर्वन्तिएतस्य विज्ञानस्य कृते एकः विशिष्टः मानसिकप्रवृत्तिः तस्य प्राकृतिकरूपेण संकेतं दत्तवती, यदा तस्य शारीरिकस्वरूपं तस्य उद्देश्यानां कार्यान्वये असामान्याः सुविधाः प्रदत्तवतीअहं दृढतया विश्वसिमि यत् ⁠⸺⁠न् इति स्थाने तस्मिन् प्रसिद्धे युगे, यत् बारोन् रिट्ज्नर् वोन् जङ्ग् इति नाम्नः प्रभुत्वस्य इति विचित्रं उक्तम्, कश्चन अपि छात्रः तस्य चरित्रस्य छायायाः रहस्यं यथार्थतया प्रविष्टवान् अहं सत्यं मन्ये यत् विश्वविद्यालये कश्चन अपि व्यक्तिः, मया विना, तं वाचिकः अथवा व्यावहारिकः विनोदः कर्तुं समर्थः इति सन्देहं अकरोत्:⁠—उद्यानद्वारस्य वृद्धः बुल्डोग् शीघ्रं आरोपितः अभविष्यत्⁠—हेराक्लिटस् इति नाम्नः प्रेतः⁠—अथवा धर्मशास्त्रस्य एमेरिटस् प्रोफेसरस्य विगःइदम् अपि, यदा स्पष्टम् आसीत् यत् सर्वेषां सम्भाव्यानां चेष्टानां, विचित्रतानां, तथा हास्यक्रीडानां अत्यन्तं घोराः तथा अक्षम्याः घटनाः, यदि तस्य प्रत्यक्षेण, तथापि स्पष्टतया तस्य मध्यस्थसाधनस्य अथवा सहमतेः माध्यमेन, सम्पादिताः आसन्तस्य कलायाः सौन्दर्यम्, यदि अहं तथा कथयितुं शक्नोमि, तस्य मायावित्वस्य कलायाः, तस्य परिपूर्णसामर्थ्ये (यत् मानवप्रकृतेः अत्यन्तं प्राकृतिकज्ञानात्, तथा अत्यन्तं आश्चर्यजनकस्वाधीनतायाः परिणामः आसीत्,) येन सः नित्यं तत् प्रकटयितुं समर्थः आसीत् यत् तेन सम्पाद्यमानाः हास्यक्रीडाः अंशतः विरोधेन, तथा अंशतः तस्य प्रशंसनीयप्रयासानां परिणामेन उत्पन्नाः आसन्, ये तेषां निवारणाय, तथा अल्मा मातेर् इति नाम्नः शुभक्रमस्य तथा गौरवस्य संरक्षणाय क्रियमाणाः आसन्गभीरः, तीव्रः, अत्यन्तं मर्मस्पर्शी लज्जा, या तस्य प्रशंसनीयप्रयासानां प्रत्येकं असफलतायां, तस्य मुखस्य प्रत्येकं रेखां व्याप्नोति स्म, तस्य निष्ठायाः सम्बन्धि किमपि सन्देहं तस्य अत्यन्तं संशयवादिसहचराणां हृदयेषु अपि अवशिष्टवतीचातुर्यम् अपि न्यूनं द्रष्टुं योग्यं आसीत्, येन सः विचित्रतायाः भावं स्रष्टुः सृष्टेः, स्वस्य व्यक्तित्वात् तस्य उत्पन्नानां विचित्रतानां विषये परिवर्तयितुं समर्थः आसीत्मया उक्तस्य पूर्वं कस्यापि उदाहरणे, अहं जानामि यत् नित्यं मायावित्वकारी स्वस्य चेष्टानां स्वाभाविकपरिणामात्⁠—स्वस्य चरित्रस्य तथा व्यक्तित्वस्य हास्यास्पदतायाः संलग्नतायाः⁠—पलायितवान्सततं विचित्रतायाः वातावरणेन आवृतः, मम मित्रं केवलं समाजस्य कठोरतायाः कृते जीवितुं प्रतीतवान्; तथा तस्य स्वस्य गृहजनाः अपि क्षणं यावत् अन्याः कल्पनाः बारोन् रिट्ज्नर् वोन् जङ्ग् इति स्मृतौ कठोरतायाः तथा गम्भीरतायाः भावैः सह संयोजितवन्तः

⁠⸺⁠न् इति स्थाने तस्य निवासस्य युगे, सत्यं प्रतीतम् आसीत् यत् डोल्से फार् निएन्ते इति नाम्नः दैत्यः विश्वविद्यालयस्य उपरि इन्कुबस् इव शयितवान्किमपि, किमपि कृतम् आसीत् भोजनं पानं विनाछात्राणां गृहाणि अनेकाः मदिरालयाः परिवर्तिताः आसन्, तथा तेषु सर्वेषु मदिरालयेषु बारोन् इति नाम्नः मदिरालयः अत्यन्तं प्रसिद्धः तथा अत्यन्तं प्रचलितः आसीत्अस्माकं मद्यपानक्रीडाः अनेकाः, कोलाहलपूर्णाः, दीर्घाः, तथा घटनाभिः कदापि निर्फलाः आसन्

एकस्मिन् अवसरे, अस्माभिः अस्माकं स्थितिः प्रायः प्रभातपर्यन्तं प्रलम्बिता, तथा असामान्यप्रमाणं मद्यं पीतम् आसीत्समूहः बारोन् तथा मया सह सप्त अष्ट वा व्यक्तिभिः निर्मितः आसीत्एतेषां अधिकांशाः धनवन्तः, उच्चसम्बन्धयुक्ताः, महाकुलगर्विताः, तथा सम्मानस्य अतिशयितभावेन जीवन्तः युवकाः आसन्ते द्वन्द्वयुद्धसम्बन्धि अत्यन्तं अतिवादी जर्मनमतानां प्रचुरतया आसन्एतेषां क्विक्सोटिकमतानां कृते किञ्चित् नूतनं पेरिसीयप्रकाशनं, ⁠⸺⁠न् इति स्थाने त्रयः चत्वारः वा निराशाः तथा घातकाः संघर्षाः पृष्ठपोषणं दत्तवन्तः; तथा एवं संभाषणं, रात्रेः अधिकांशभागं, तस्य कालस्य अत्यन्तं आकर्षकविषये उन्मत्ततया प्रवाहितम् आसीत्बारोन्, यः प्रारम्भिकरात्रौ असामान्यतया मौनः तथा चिन्तामग्नः आसीत्, अन्ते तस्य उदासीनतायाः जागृतं प्रतीतवान्, संभाषणे प्रमुखं भागं गृहीतवान्, तथा शस्त्रसंचारस्य स्वीकृतशिष्टाचारस्य लाभान्, तथा विशेषतया सौन्दर्याणि, उत्साहेन, वाक्पटुतया, प्रभावशालितया, तथा प्रेमपूर्णव्यवहारेण वर्णितवान्, येन सामान्यतया तस्य श्रोतॄणां उत्साहं प्रज्वलितवान्, तथा माम् अपि पूर्णतया चकितं कृतवान्, यः तं हृदयतः तेषां बिन्दूनां उपहासकर्तारं जानाति स्म, तथा द्वन्द्वयुद्धशिष्टाचारस्य सम्पूर्णं दिङ्मात्रं यत् तस्य योग्यं तत् सर्वोच्चतया तिरस्कारेण धारयति स्म

मम चतुर्दिक् अवलोकयन् बारोनस्य प्रवचने विरामे (यस्य मम पाठकाः किञ्चित् ध्वनितं ज्ञातुं शक्नुवन्ति यद् अहं वदामि यत् तत् कोलरिजस्य उत्कटं, गायनं, एकरसं, तथापि सङ्गीतमयं प्रवचनशैलीं स्मारयति), अहं एकस्य पक्षस्य मुखे सामान्यात् अधिकं रुचिं प्रतीकानि अपश्यम्एषः महोदयः, यं अहं हर्मन् इति आह्वयिष्यामि, सर्वेषु अपि विषयेषु मौलिकः आसीत्⁠—कदाचित् एकस्मिन् विषये विना यत् सः अतीव महान् मूर्खः आसीत्सः विश्वविद्यालये एकस्य समूहस्य मध्ये गम्भीरं तात्त्विकं चिन्तनं, तथा किञ्चित् तार्किकं प्रतिभां प्राप्तवान् इति प्रतिष्ठां धारयितुं प्रयत्नं कृतवान्युद्धक्रीडायां सः महतीं कीर्तिं प्राप्तवान्, यथा ⁠⸺⁠न् इति स्थाने अपिअहं तस्य हस्ते पतितानां पीडितानां सङ्ख्यां स्मरितुं विस्मृतवान्; परं ते बहवः आसन्सः निःसन्देहं धैर्यवान् पुरुषः आसीत्परं तस्य युद्धक्रीडायाः शिष्टाचारस्य सूक्ष्मज्ञाने, तथा तस्य मानस्य सूक्ष्मबुद्धौ सः विशेषतः गर्वं करोति स्मएतानि विषयानि तस्य प्रियकर्म आसीत् यत् सः मृत्युपर्यन्तं धारयति स्मरिट्ज्नरस्य, यः विचित्रस्य अन्वेषणे सदैव सज्जः आसीत्, तस्य विशेषताः दीर्घकालात् मायाविषयस्य आहारं प्रदत्तवत्यःएतस्य विषये, अहं जानामि स्म; यद्यपि, वर्तमाने प्रसंगे, अहं स्पष्टं पश्यामि यत् मम मित्रेण किञ्चित् विचित्रं कार्यं प्रचलति स्म, तथा हर्मन् एव तस्य विशेषः लक्ष्यः आसीत्

पूर्ववत् तस्य प्रवचने, अथवा एकाकिनः वक्तव्ये, अहं तस्य उत्तेजनं क्षणे क्षणे वर्धमानं अपश्यम्अन्ते सः अवदत्; रिट्ज्नरस्य दृढं प्रतिपादितं किञ्चित् विषयं प्रति आक्षेपं कृत्वा, तस्य कारणानि विस्तरेण प्रदत्तवान्एतेषु बारोनः दीर्घं प्रत्युत्तरं दत्तवान् (तस्य उत्कटभावस्य स्वरं धारयन्) तथा अन्ते, यत् अहं अतीव अस्वादुं मन्ये, व्यङ्ग्येन तथा उपहासेन समाप्तवान्हर्मनस्य प्रियकर्म इदानीं तस्य दन्तेषु काठिन्यं गृहीतवान्एतत् अहं तस्य सूक्ष्मविभाजनस्य विचित्रस्य प्रत्युत्तरस्य द्वारा ज्ञातुं शक्तवान्तस्य अन्तिमानि वाक्यानि अहं स्पष्टं स्मरामि। “भवतः मतानि, मां अनुमतिं दातुं, बारोन् न् युंग, यद्यपि मुख्यतः सत्यानि, बहुषु सूक्ष्मेषु विषयेषु भवतः स्वस्य विश्वविद्यालयस्य अप्रतिष्ठां कुर्वन्तिकतिपयेषु विषयेषु ते गम्भीरं खण्डनं अर्हन्ति अपि अहं एततः अधिकं वदेयं, महोदय, यदि भवतः अपमानं कर्तुं भयं स्यात् (अत्र वक्ता मृदुतया स्मितवान्), अहं वदेयं, महोदय, यत् भवतः मतानि सज्जनस्य अपेक्षितानि मतानि सन्ति।”

हर्मन् एतत् संदिग्धं वाक्यं समाप्य, सर्वेषां नेत्राणि बारोनस्य उपरि आकृष्टानिसः पाण्डुः अभवत्, ततः अतीव रक्तः; ततः, स्वस्य पाकेट-हैण्डकर्चिफ् पतयित्वा, तां पुनः प्राप्तुं नमितवान्, यदा अहं तस्य मुखं दृष्टवान्, यत् मेजस्य अन्यैः कैः अपि द्रष्टुं शक्यते स्मतत् प्रश्नात्मकभावेन दीप्तिमत् आसीत्, यत् तस्य स्वाभाविकं लक्षणं आसीत्, परं यत् अहं तस्य सहिते एकाकिनः सन् एव दृष्टवान्, यदा सः स्वतन्त्रतया विश्रान्तिं प्राप्नोति स्मक्षणान्तरे सः स्थिरः अभवत्, हर्मनं प्रति; तथा इतना अल्पे काले मुखस्य इतना परिवर्तनं अहं निश्चितं पूर्वं दृष्टवान्क्षणं यावत् अहं अनुमानं कृतवान् यत् अहं तं मिथ्या ज्ञातवान्, तथा सः गम्भीरतया सत्यं वदति स्मसः क्रोधेन दमितः इव प्रतीयते स्म, तथा तस्य मुखं शववत् पाण्डुः आसीत्किञ्चित् कालं यावत् सः मौनं धृतवान्, प्रतीयते यत् सः स्वस्य भावनां नियन्त्रितुं प्रयत्नं करोति स्मअन्ते सः सफलः इव प्रतीयते स्म, सः एकं डिकेन्टरं प्राप्तवान् यत् तस्य समीपे स्थितं आसीत्, तं दृढं गृहीत्वा अवदत्⁠—“हे मिन्हेर् हर्मन्, भवता यत् भाषणं मम प्रति प्रयुक्तं, तत् बहुषु विषयेषु आक्षेपार्हं अस्ति, यत् अहं तावत् क्रोधं समयं विस्ताराय धारयामियत् मम मतानि सज्जनस्य अपेक्षितानि मतानि सन्ति, एषः निरीक्षणं इतना प्रत्यक्षं अपमानं यत् मम एकमात्रं मार्गं ददातिकिञ्चित् शिष्टाचारः, तथापि, एतस्य समूहस्य उपस्थितिं, तथा भवतः स्वस्य, एतस्मिन् क्षणे, मम अतिथिं प्रति, योग्यः अस्तिभवान् मां क्षमिष्यते, अतः, एतस्य विचारेण, अहं सज्जनेषु समानेषु व्यक्तिगतापमानेषु सामान्यप्रयोगात् किञ्चित् विचलिष्यामिभवान् मां क्षमिष्यते यत् अहं भवतः कल्पनायां मध्यमं करं नियोजिष्यामि, तथा क्षणं यावत् विचारयिष्यति, यत् भवतः व्यक्तेः प्रतिबिम्बं यस्मिन् दर्पणे अस्ति तत् जीवन्तं मिन्हेर् हर्मन् स्वयं अस्तिएतत् कृतं चेत्, किञ्चित् अपि कठिनं भविष्यतिअहं एतं डिकेन्टरं दर्पणे भवतः प्रतिबिम्बे प्रति प्रक्षेपिष्यामि, तथा एवं भवतः अपमानस्य सर्वं भावं, यदि तावत् अक्षरशः, पूरयिष्यामि, यावत् भवतः वास्तविकस्य व्यक्तेः प्रति शारीरिकं हिंसायाः आवश्यकता निवारिता भविष्यति।”

एतैः वाक्यैः सः डिकेन्टरं, पूर्णं सुरायाः, हर्मनस्य सम्मुखं लम्बमाने दर्पणे प्रति प्रक्षिप्तवान्; तस्य व्यक्तेः प्रतिबिम्बं अतीव सूक्ष्मतया प्रहृत्य, निश्चितं दर्पणं खण्डशः भग्नं कृतवान्समूहः सर्वः एकदा उत्थाय, मम तथा रिट्ज्नरस्य विना, निर्गतवान्हर्मन् निर्गच्छन्, बारोनः मम कर्णे कथयित्वा यत् अहं तं अनुसृत्य मम सेवाः प्रदातुं प्रस्तावं करवाणिएतत् अहं स्वीकृतवान्; एतावत् हास्यास्पदं कार्यं किं कर्तव्यं इति जानन्

युद्धक्रीडकः मम साहाय्यं स्वस्य कठोरेण अतिशयेन शोधितेन भावेन स्वीकृतवान्, तथा मम बाहुं गृहीत्वा स्वस्य कक्षं नीतवान्सः यत्सूक्ष्मतया विशिष्टं लक्षणंइति आह्वयति स्म तस्य प्राप्तस्य अपमानस्य विषये गम्भीरतया चर्चां कर्तुं प्रवृत्तः सन् अहं तस्य मुखे हसितुं शक्तवान्स्वस्य सामान्यशैल्यां दीर्घं नीरसं प्रवचनं कृत्वा, सः स्वस्य पुस्तकालयात् युद्धक्रीडायाः विषये बहून् जीर्णान् ग्रन्थान् आनीतवान्, तथा मां दीर्घकालं यावत् तेषां सामग्रीभिः मनोरञ्जितवान्; उच्चैः पठन्, तथा पठन् सन् गम्भीरतया टिप्पणीः कुर्वन्अहं केषाञ्चित् ग्रन्थानां शीर्षकानि स्मरितुं शक्तवान्तत्र आसन् फिलिप् ले बेलस्य एकलयुद्धविषयकः आदेशः; मानस्य रङ्गभूमिः, फेविन् इति लेखकेन, तथा युद्धक्रीडायाः अनुमतिः, एण्डिगियर् इति लेखकेनसः ब्रान्टोमस्य युद्धक्रीडायाः स्मृतयः, कोलोन् इति स्थाने १६६६ तमे वर्षे एल्जेविर् इति मुद्राक्षरैः प्रकाशितं, एकं मूल्यवत् अद्वितीयं वेलम-पत्रस्य ग्रन्थं, सुन्दरेण मार्जिनेन, डेरोम् इति बन्धकेन बद्धं, अपि प्रदर्शितवान्परं सः मम ध्यानं विशेषतः, तथा गूढज्ञानस्य भावेन, एकस्य स्थूलस्य अष्टपत्रस्य प्रति आकृष्टवान्, यत् हेडेलिन् इति फ्रांसीसेन लेखकेन क्रूरलैटिन् भाषायां लिखितं आसीत्, तथा यस्य विचित्रं शीर्षकं आसीत्, युद्धक्रीडायाः लिखितः नियमः, तथा न; अन्यथाएतस्मात् सः मम प्रति एकं विश्वस्य अत्यन्तं हास्यास्पदं अध्यायं पठितवान् यत्आक्षेपाः प्रयोगेण, निर्माणेण, तथा स्वतःइति विषये आसीत्, यस्य अर्धं सः स्वस्यसूक्ष्मतया विशिष्टंप्रकरणं प्रति निश्चितं योग्यं इति प्रतिपादितवान्, यद्यपि अहं समग्रस्य विषयस्य एकं अपि अक्षरं अवगन्तुं शक्तवान्अध्यायं समाप्य, सः ग्रन्थं समापितवान्, तथा यत् कर्तव्यं इति मम मतं पृष्टवान्अहं उत्तरं दत्तवान् यत् अहं तस्य उत्कृष्टं भावनायाः सूक्ष्मतायां पूर्णं विश्वासं धारयामि, तथा यत् सः प्रस्तावयति तत् अनुसरिष्यामिएतेन उत्तरेण सः प्रसन्नः इव प्रतीयते स्म, तथा बारोनस्य प्रति एकं पत्रं लिखितुं उपविष्टवान्तत् एवं आसीत्:

महोदय⁠—मम मित्रं, एम्. पी⁠⸺, भवते एतत् पत्रं प्रदास्यतिअहं एतस्य सायंकालस्य घटनानां विषये भवतः शीघ्रतमं सुविधायां व्याख्यां याचितुं आवश्यकं मन्येभवता एतं याचनां निराकुर्वति चेत्, श्रीमान् पी. भवतः नियुक्तेन मित्रेण सह मिलित्वा एकस्य सभायाः प्रारम्भिकं कार्यं व्यवस्थापयितुं सुखी भविष्यति

पूर्णं सम्मानस्य भावैः सह,
भवतः अत्यन्तं नम्रः सेवकः,

योहान् हर्मन्।”

बारोन् रिट्ज्नर् वॉन् युंग प्रति,
आगस्तमासस्य १८ तमः दिनः, १८⁠—।”

किं कर्तव्यं इति जानन्, अहं रिट्ज्नरस्य समीपं एतत् पत्रं लेखितवान्सः नमस्कृतवान् यदा अहं तत् प्रदत्तवान्; ततः, गम्भीरेण मुखेन, मां आसनं प्रति इङ्गितवान्चुनौतीं पठित्वा, सः एतत् उत्तरं लिखितवान्, यत् अहं हर्मनस्य प्रति नीतवान्

महोदय⁠—अस्माकं सामान्यमित्रेण, श्रीमता ., अहं भवतः सन्देशं प्राप्तवान्यथाविचारं अहं भवतः प्रस्तावितस्य व्याख्यानस्य औचित्यं स्पष्टतया स्वीकरोमिएतत् स्वीकृतं सत् अपि, अहं महतीं कठिनतां अनुभवामि, (अस्माकं मतभेदस्य सूक्ष्मतया विशिष्ट स्वरूपात्, मम पक्षे प्रदत्तस्य व्यक्तिगतापमानात् कारणात्,) यत् अहं यत् कथयितुम् इच्छामि तत् क्षमाप्रार्थनारूपेण वक्तुं, येन सर्वाणि सूक्ष्माणि आवश्यकतानि, सर्वाणि परिवर्तनशीलानि छायाः, प्रकरणस्य समाधानं भवेत्अहं तु महतीं आशां धारयामि, तथापि, शिष्टाचारनियमानां विषये भवतः तीव्रसूक्ष्मविवेचनशक्तौ, यत् भवान् दीर्घकालं यावत् अत्युत्कृष्टतया प्रसिद्धः अस्तिअतः, पूर्णनिश्चयेन, यत् अहं सम्यक् अवगतः अस्मि, अहं भवन्तं सीयर् हेडेलिनस्य मतानि अवलोकयितुं निवेदयामि, यत् तस्यInjuriæ per applicationem, per constructionem, et per seइति अध्यायस्य नवमे परिच्छेदे प्रतिपादितम् अस्ति, तस्य Duelli Lex scripta, et non; aliterque इति ग्रन्थेभवतः विवेचनशक्तेः सूक्ष्मता, अत्र प्रतिपादितेषु सर्वेषु विषयेषु, भवन्तं सम्यक् अवगमयिष्यति इति मम दृढविश्वासः अस्ति, यत् मम भवन्तं प्रति अस्य अद्भुतपरिच्छेदस्य संदर्भः एव भवतः याचनां, मान्यवरस्य रूपेण, व्याख्यानस्य रूपेण, समाधातुं पर्याप्तः अस्ति

गभीरसम्मानभावैः सह,
भवतः अत्यन्तं आज्ञाकारी सेवकः,

न् जंग।”

हर् जोहान् हर्मन्,
आगस्तमासस्य १८ तमः दिनाङ्कः, १८⁠—।”

हर्मन् अस्य पत्रस्य पठनं क्रोधभावेन आरब्धवान्, यत् तु, Injuriæ per applicationem, per constructionem, et per se इति विषये आगत्य, अत्यन्तं हास्यास्पदं आत्मसंतोषं प्रति परिवर्तितम् अभवत्पठनं समाप्य, सः मां, सर्वेषां संभवानां मधुरतमेन स्मितेन सह, उपवेशितुं निवेदितवान्, यावत् सः प्रश्नितं ग्रन्थं अवलोकयति स्मनिर्दिष्टं परिच्छेदं प्रति आगत्य, सः तत् स्वयं महता सावधानेन पठितवान्, ततः पुस्तकं समाप्य, मां, मम विश्वासपात्रस्य मित्रस्य रूपेण, बारोन् न् जंगस्य प्रति तस्य उच्चतमं शौर्यव्यवहारस्य भावं व्यक्तुं निवेदितवान्, द्वितीयस्य रूपेण, तस्य व्याख्यानं पूर्णतया, मान्यतापूर्वकं, अव्यवहिततया संतोषजनकं इति निश्चयेन कथयितुं निवेदितवान्

अस्य सर्वस्य किञ्चित् आश्चर्यचकितः सन्, अहं बारोन् प्रति प्रत्यागतवान्सः हर्मनस्य मैत्रीपूर्णं पत्रं स्वाभाविकरूपेण प्राप्तवान्, किञ्चित् सामान्यवार्तालापानन्तरं, सः अन्तःकक्षं प्रति गतवान् शाश्वतं ग्रन्थं Duelli Lex scripta, et non; aliterque इति आनीतवान्सः मां पुस्तकं प्रदत्तवान् मां तस्य किञ्चित् भागं अवलोकयितुं निवेदितवान्अहं तत् कृतवान्, किन्तु अल्पफलं प्राप्तवान्, यत् अर्थस्य अल्पतमं अपि अवगन्तुं शक्तवान्ततः सः स्वयं पुस्तकं गृहीत्वा, मां प्रति एकं अध्यायं उच्चैः पठितवान्मम आश्चर्याय, यत् सः पठितवान् तत् द्वयोः वानरयोः मध्ये युद्धस्य अत्यन्तं भयङ्करं हास्यास्पदं वर्णनम् आसीत्सः इदानीं रहस्यं व्याख्यातवान्; यत् पुस्तकं, यथा प्राथमिकदृष्ट्या प्रतीयते, तत् डु बार्टासस्य निरर्थकश्लोकानां योजनानुसारं लिखितम् आसीत्; अर्थात्, भाषा कुशलतया निर्मिता आसीत्, येन श्रोत्राय बाह्यचिह्नानि बुद्धिमत्तायाः, गम्भीरतायाः अपि, प्रस्तुतानि भवन्ति, यद्यपि वास्तविकतया अर्थस्य छाया अपि आसीत्समग्रस्य कुञ्जिका प्रत्येकं द्वितीयं तृतीयं शब्दं पर्यायेण विलोपयितुं आसीत्, यदा आधुनिककाले प्रचलितस्य एकलयुद्धस्य विषये हास्यास्पदाः प्रश्नाः प्रकटिताः भवन्ति स्म

बारोन् अनन्तरं मां सूचितवान् यत् सः जानतः एव तं ग्रन्थं हर्मनस्य मार्गे द्वित्रसप्ताहान् पूर्वं प्रक्षिप्तवान् आसीत्, सः तस्य वार्तालापस्य सामान्यस्वरूपात् सन्तुष्टः आसीत्, यत् सः तत् गहनतया अध्ययनं कृतवान् आसीत्, दृढतया विश्वसिति स्म यत् तत् असामान्यगुणयुक्तं कार्यम् आसीत्अस्य संकेतस्य आधारेण सः अग्रे गतवान्हर्मन् सहस्रमृत्यून् प्राप्नुयात्, किन्तु द्वन्द्वयुद्धविषये लिखितं किमपि सर्वं अवगन्तुं असमर्थः इति स्वीकर्तुं इच्छेत् स्म


Standard EbooksCC0/PD. No rights reserved