॥ ॐ श्री गणपतये नमः ॥

मेल्लोन्ता तौताकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

स्कायलार्क् इति गगनयाने
चैत्रशुक्लप्रतिपदि, २८४८.

अधुना, मम प्रियमित्र⁠—अधुना, तव पापानां कृते, त्वं दीर्घं गपशपपूर्णं पत्रं सोढुं प्राप्नोषिअहं त्वां स्पष्टं कथयामि यत् अहं तव सर्वासां धृष्टतानां दण्डं दातुं प्रवृत्तोऽस्मि, यथा शक्यं तथा नीरसं, विस्तृतं, असंगतं, अतृप्तिकरं भवितुम्अतिरिच्य, अहं इह एकस्मिन् मलिने गगनयाने संवृतः, कस्याश्चित् एकद्विशतजनैः सह, सर्वैः सुखयात्रायां (किमपि हास्यकरं सुखस्य भावनां केचन जनाः धारयन्ति!) प्रवृत्तैः, अहं नूनं मासपर्यन्तं भूमिं स्प्रष्टुं शक्नोमिकश्चन वक्तुं नास्तिकर्त्तव्यं नास्तियदा कश्चित् कर्त्तव्यं नास्ति, तदा एव मित्रेभ्यः पत्रं लिखितुं समयःत्वं तर्हि अवगच्छसि यत् किमर्थं अहं तुभ्यं इदं पत्रं लिखामि⁠—इदं मम विरक्तेः तव पापानां कृते

तव उपनेत्राणि सज्जानि कुरु, चित्तं क्लेशं सोढुं निश्चिनुअहं त्वां प्रति प्रतिदिनं इमां घृणितां यात्रां प्रति लिखितुं प्रवृत्तोऽस्मि

हा हन्त! कदा कश्चित् आविष्कारः मानवमस्तिष्कं आगमिष्यति? किं वयं सर्वदा गगनयानस्य सहस्राणां असुविधानां शापिताः भविष्यामः? किं न कोऽपि अधिकं शीघ्रं गतिप्रकारं योजयिष्यति? मम मते, जोग-ट्रट् गतिः साक्षात् यातनातुल्या अस्तिमम वचनेन, गृहं त्यक्त्वा प्रतिघण्टां शतमितानि मीलानि अधिकं गतवन्तः! पक्षिणः अपि अस्मान् अतिक्रामन्ति⁠—केषाञ्चित्अहं त्वां विश्वासयामि यत् अहं नूनं अतिशयोक्तिं करोमिअस्माकं गतिः, नूनं, यथा वास्तविकं तथा मन्दा प्रतीयते⁠—इदं अस्माकं परितः वस्तूनां अभावात्, वायुना सह गमनाच्चनूनं, यदा वयं गगनयानं सम्प्राप्नुमः, तदा अस्माकं गतिं ज्ञातुं अवसरः भवति, तदा अहं स्वीकरोमि यत् स्थितिः तथा दुष्टा प्रतीयतेअस्य प्रकारस्य यात्रायाः अभ्यस्तः सन् अपि, यदा गगनयानं अस्मान् अतिक्रम्य गच्छति, तदा मम एकप्रकारः भ्रमः भवतितत् सदैव मम मते एकः विशालः शिकारिपक्षी इव प्रतीयते, यः अस्मान् गृहीत्वा स्वनखैः नेतुं प्रवृत्तःअद्य प्रातः सूर्योदयसमये एकः अस्मान् अतिक्रम्य गतः, तथा समीपात् यत् तस्य आकर्षणरज्जुः अस्माकं यानस्य जालं स्पृष्टवती, अस्मान् अतीव भयभीतान् अकरोत्अस्माकं नायकः अकथयत् यदि तस्य थैलस्य सामग्री पञ्चशतवर्षेभ्यः पूर्वं वा सहस्रवर्षेभ्यः पूर्वं वा निर्मिता तुच्छा वार्निशित "रेशम" आसीत्, तर्हि वयं नूनं हानिं प्राप्नुमःतेन मम समक्षं व्याख्यातं यत् एतत् रेशमं भूमिकीटस्य अन्त्रैः निर्मितं वस्त्रम् आसीत्कीटः सावधानेन तूतफलैः (एकप्रकारः कर्बुदफलसदृशः) पोषितः, यदा सः पर्याप्तं स्थूलः जातः, तदा सः यन्त्रे पिष्टःएतत् पेस्टं प्राथमिकावस्थायां पपायरस् इति उच्यते स्म, तत् अनेकान् प्रक्रियान् गत्वा अन्ते "रेशम" इति अभवत्आश्चर्यं यत् एतत् कदाचित् स्त्रीवस्त्रस्य वस्तुत्वेन अतीव प्रशंसितम् आसीत्! गगनयानानि अपि सामान्यतः एतस्मात् निर्मितानि आसन्उत्तमतरः सामग्रीः, इति प्रतीयते, पश्चात् एकस्याः वनस्पतेः बीजकोशानां परितः लोम्नि प्राप्तः, या सामान्यतः युफोर्बियम् इति उच्यते स्म, तदा दुग्धतृणम् इति वानस्पतिकनाम्ना ज्ञायते स्मएतत् रेशमं रेशम-बकिंघम् इति उच्यते स्म, तस्य उत्कृष्टं स्थायित्वं कृते, तत् सामान्यतः गमकौचुकस्य द्रावेण वार्निशितं कृत्वा उपयोगाय सज्जीकृतम् आसीत्⁠—एतत् पदार्थः कतिपयेषु अंशेषु साम्प्रतं प्रचलितं गटापर्चा इव आसीत्एतत् कौचुकं कदाचित् भारतीयरबर् इति वा ट्विस्टरबर् इति वा उच्यते स्म, तत् नूनं बहवः कवकाः आसन्मां पुनः कथय यत् अहं हृदयेन प्राचीनवस्तुविदः अस्मि

आकर्षणरज्जूनां विषये कथयन्⁠—अस्माकं स्वकीया, इति प्रतीयते, इदं क्षणं एकं जनं समुद्रस्य अधः स्थितानां लघूनां चुम्बकीयप्रोपेलराणां मध्ये एकस्मात् पातयति, ये अस्माकं अधः समुद्रे बहवः सन्ति⁠—एकं षट्सहस्रतन्नौकाम्, सर्वैः वृत्तान्तैः, लज्जाजनकं भीषणं एताः लघवः नौकाः निश्चितसंख्यकात् अधिकान् यात्रिणः वहन्तु इति निषिद्धाः भवेयुःसः जनः, नूनं, पुनः नौकायाम् आरोढुं अनुमतः अभवत्, सः शीघ्रं दृष्टेः बहिः अभवत्, सः तस्य जीवनरक्षकःअहं हृष्यामि, मम प्रियमित्र, यत् वयं एतादृशे ज्ञानोदययुगे जीवामः यत्र एकस्य व्यक्तित्वस्य अस्तित्वं मन्यतेसमुदायः एव यस्मिन् सत्यं मानवत्वं चिन्तयतिमार्गे, मानवत्वस्य विषये कथयन्, किं त्वं जानासि यत् अस्माकं अमरः विग्गिन्स् स्वस्य सामाजिकस्थितिविषयकमतानां कृते तथा मौलिकः यथा तस्य समकालिनाः मन्यन्ते? पण्डितः मां विश्वासयति यत् समानाः विचाराः समानप्रकारेण, सहस्रवर्षेभ्यः पूर्वं, एकेन आयरलैण्डदेशीयेन दार्शनिकेन फ्यूरियर् इति नाम्ना प्रस्तुताः आसन्, यः मार्जारचर्मणां अन्येषां चर्मणां विक्रयस्य एकं खुद्रव्यापारं धारयति स्मपण्डितः जानाति, त्वं जानासि; तत्र कोऽपि भ्रमः नास्तिकथं अतीव आश्चर्यजनकं यत् प्रतिदिनं हिन्दू आरिज् ट्ल् इति (पण्डितेन उद्धृतस्य) गम्भीरं निरीक्षणं सत्यं भवति⁠—“एवं वयं वदामः यत्, एकवारं वा द्विवारं वा कतिपयवारं वा, किन्तु प्रायः अनन्तपुनरावृत्तिभिः, समानाः मताः मनुष्येषु चक्रवत् आगच्छन्ति।”

चैत्रशुक्लद्वितीया.⁠—अद्य चुम्बकीयकटरं मध्यभागस्य तरङ्गिततारसन्देशस्य प्रभारेण सम्भाषितवान्अहं जानामि यत् यदा एतादृशः तारसन्देशः र्स् इति कृतः, तदा समुद्रे ताराः प्रेषयितुं अतीव अशक्यं मन्यते स्म, किन्तु अधुना वयं क्लेशं प्राप्नुमः यत् कुत्र कठिनता आसीत्! एवं जगत् चलतिटेम्पोरा म्युटान्तुर्⁠—मां क्षम्यतां यत् एट्रस्कान् उद्धरामिकिं वयं अटलान्टिकतारसन्देशं विना कुर्याम? (पण्डितः वदति यत् अटलान्टिक् इति प्राचीनं विशेषणम् आसीत्।) वयं कतिपयानि मिनिटानि स्थित्वा कटरं कतिचन प्रश्नान् पृष्टवन्तः, तेषु अन्येषु गौरवपूर्णेषु वार्तासु, अफ्रिकायां गृहयुद्धं प्रवृत्तम् इति, युरोपे आयेशेर् प्लेगः स्वकीयं शुभं कार्यं सुन्दरं करोति इति अजानामकिं नूनं अतीव आश्चर्यजनकं यत्, मानवत्वेन दर्शनेन दर्शितं प्रकाशं पूर्वं, जगत् युद्धं महामारीं विपत्तिं मन्यते स्म? किं त्वं जानासि यत् प्राचीनेषु मन्दिरेषु प्रार्थनाः क्रियन्ते स्म यत् एतानि अनिष्टानि (!) मानवजातिं आगच्छेयुः? किं नूनं अतीव दुर्बोधं यत् कस्य हितस्य सिद्धान्तेन अस्माकं पूर्वजाः कर्म कुर्वन्ति स्म? किं ते एतावन्तः अन्धाः आसन् यत् असंख्यकानां व्यक्तीनां विनाशः समुदायस्य कृते केवलं साक्षात् लाभः इति अवगच्छन्ति स्म?

अप्रैलमासस्य तृतीयः दिवसः।⁠—अतीव रमणीयं खेलनं भवति यत् रज्जुसोपानमार्गेण गत्वा बलूनस्य उच्चस्थानं प्राप्य ततः परितः विश्वं निरीक्षितुम्अधः यानात् दृश्यं तावत् व्यापकं भवति⁠—ऊर्ध्वं किञ्चित् एव दृश्यतेकिन्तु अत्र उपविष्टः (यत्र अहं इदं लिखामि) उच्चस्थानस्य विलासपूर्णकुशलासनयुक्ते उन्मुक्तप्राङ्गणे सर्वदिग्भ्यः यत् किञ्चित् भवति तत् सर्वं द्रष्टुं शक्यतेइदानीं बलूनानां समूहः दृश्यते, ते अतीव चञ्चलं रूपं प्रदर्शयन्ति, यावत् वायुः कोटिशः मानवकण्ठानां गुञ्जनेन प्रतिध्वनितः भवतिअहं श्रुतवान् यत् यदा पीतः अथवा (पण्डितः इच्छति) वैयाघ्रः, यः प्रथमः वायुयानिकः इति मन्यते, सर्वदिक्षु वायुमण्डलं प्रवहितुं शक्यम् इति प्रतिपादितवान्, केवलं उर्ध्वं अधो वा गत्वा अनुकूलः वायुप्रवाहः प्राप्यते इति, तदा सः स्वकीयैः समकालीनैः अतीव अल्पं श्रुतः, ये तं केवलं प्रतिभाशालिनं वातुलं इति मन्यन्ते स्म, यतः तदानींतनाः दार्शनिकाः (?) तत् अशक्यम् इति घोषितवन्तःइदानीं मम मते अतीव अविचार्यं प्रतिभाति यत् एतादृशं स्पष्टं साध्यं कथं प्राचीनानां विदुषां बुद्धिं अतिक्रान्तवत्किन्तु सर्वेषु कालेषु कलायाः उन्नतये महान्तः प्रतिबन्धाः विज्ञानपुरुषैः प्रतिरुद्धाःनिश्चयेन, अस्माकं विज्ञानपुरुषाः प्राचीनैः तावत् दुराग्रहिणः सन्ति⁠—अह, अस्य विषये तुभ्यं किञ्चित् विचित्रं वक्तुं अस्तिकिं त्वं जानासि यत् तावत् सहस्रवर्षात् अधिकं अतीतं यत् तत्त्वविदः जनानां विचित्रं कल्पनां निवारितवन्तः यत् सत्यस्य प्राप्तये द्वौ मार्गौ एव सम्भवतः इति! यदि शक्नोषि तर्हि विश्वसिहि! प्रतीयते यत् बहु प्राचीनकाले, काले रात्रौ, एकः तुर्कीयः दार्शनिकः (अथवा हिन्दुः सम्भवतः) आरिज् टोटल् इति नाम्ना आसीत्एषः व्यक्तिः प्रवर्तितवान्, अथवा निश्चयेन प्रचारितवान् यत् निगमनात्मकः अथवा a priori अन्वेषणप्रकारः इति उच्यतेसः यानि स्वयंसिद्धानि अथवास्वतः प्रमाणानिइति प्रतिपादितवान् तैः आरभ्यतर्कशास्त्रानुसारंपरिणामान् प्राप्तवान्तस्य महान्तः शिष्याः एकः न्यूक्लिड्, एकः कान्ट् आस्ताम्आरिज् टोटल् सर्वोच्चः आसीत् यावत् एकस्य होग्, “एट्रिक् शेफर्ड्इति उपनाम्नः, आगमनं अभवत्, यः सर्वथा भिन्नं प्रणालीं प्रचारितवान्, यां सः a posteriori अथवा आगमनात्मकः इति अकथयत्तस्य योजना संवेदनायाः सम्बन्धिनी आसीत्सः निरीक्ष्य, विश्लेष्य, वर्गीकृत्य तथ्यानि⁠—instantiæ naturæ, यथा तानि अभिमानपूर्वकं उच्यन्ते स्म⁠—सामान्यनियमेषु प्रवर्तितवान्आरिज् टोटल् प्रकारः, एकेन शब्देन, नौमेना आधारितः आसीत्; होग् प्रकारः फेनोमेना आधारितः आसीत्एतस्य उत्तरस्य प्रणाल्याः प्रशंसा इतिवृता आसीत् यत्, तस्य प्रथमप्रवेशे, आरिज् टोटल् अप्रतिष्ठां प्राप्तवान्; किन्तु अन्ते सः पुनः स्थानं प्राप्तवान् तथा स्वस्य अधुनातनप्रतिद्वन्द्विना सह सत्यस्य राज्यं विभक्तुं अनुमतिं प्राप्तवान्विद्वांसः इदानीं अरिस्टोटलियन् तथा बेकोनियन् मार्गौ ज्ञानस्य एकमात्रौ सम्भवौ मार्गौ इति प्रतिपादितवन्तः। “बेकोनियन्,” इति विशेषणं होग्-इयन् इति समानार्थकं तथा अधिकं मधुरं गौरवपूर्णं इति निर्मितम्

अधुना, मम प्रियमित्र, अहं त्वां निश्चयेन आश्वासयामि यत् अहं एतत् विषयं यथार्थतः प्रतिनिधिं करोमि, अत्यन्तं प्रमाणिकायाः आधारेण; तथा त्वं सहजं एव अवगन्तुं शक्नोषि यत् एतादृशः अत्यन्तं निरर्थकः विचारः सर्वस्य सत्यज्ञानस्य प्रगतिं कथं प्रतिबद्धवान्⁠—यत् प्रायः सहजबुद्ध्या एव अग्रे गच्छतिप्राचीनः विचारः अन्वेषणानि रङ्गणे एव सीमितवान्; तथा शतशः वर्षाणां यावत् होग् विषये एतावती मोहः आसीत् यत् सम्यक् चिन्तनस्य समाप्तिः एव अभवत् कोऽपि पुरुषः सत्यं उक्तवान् यत् स्वस्य आत्मनः एव ऋणी इति अनुभवति स्म तत् महत्त्वपूर्णम् आसीत् यत् सत्यं प्रमाणितं सत्यम् आसीत्, यतः तदानींतनाः मूर्खविद्वांसः केवलं मार्गं एव अवलोकयन्ति स्म येन सः तत् प्राप्तवान्ते अन्तं अपि अवलोकयन्ति स्म। “मार्गं पश्यामः,” इति ते अकथयन्, “मार्गं!” यदि मार्गस्य अन्वेषणे तत् आरिज् (अर्थात् मेषः) वर्गे होग् वर्गे आसीत्, तर्हि विद्वांसः अग्रे गतवन्तः, किन्तुसिद्धान्तकारंमूर्खं इति घोषितवन्तः, तथा तस्य सत्येन सह किमपि कर्तुम् इच्छन्ति स्म

अधुना, एतत् अपि प्रतिपादितुं शक्यते यत् रङ्गणप्रणाल्या दीर्घकालान्तरे सर्वाधिकं सत्यं प्राप्तुं शक्यते, यतः कल्पनायाः दमनं दुष्टं आसीत् यत् प्राचीनानां अन्वेषणप्रणालीनां कस्यापि उच्चतरस्य निश्चिततायाः द्वारा प्रतिकृतं शक्यतेएतेषां जर्मनानां, एतेषां व्रिञ्चानां, एतेषां इङ्ग्लिशानां, एतेषां अमेरिकनानां (उत्तराः, मार्गे, अस्माकं स्वकीयाः प्रत्यक्षाः पूर्वजाः) त्रुटिः एतादृशी आसीत् यत् बुद्धिमान् इति मन्यते यत् सः वस्तुं यावत् समीपं नयति तावत् तत् द्रष्टुं शक्नोतिएते जनाः विवरणैः स्वान् अन्धान् अकुर्वन्यदा ते होग्-प्रकारेण प्रवर्तन्ते स्म, तदा तेषांतथ्यानिनिश्चयेन तथ्यानि आसन्⁠—यत् महत्त्वपूर्णं आसीत् यदि ते तथ्यानि इति मन्यन्ते स्म तथा तथ्यानि एव इति मन्यन्ते स्म यतः तानि तथ्यानि इति प्रतीयन्ते स्मयदा ते मेषमार्गेण प्रवर्तन्ते स्म, तदा तेषां मार्गः मेषस्य शृङ्गस्य इव सरलः आसीत्, यतः ते कदापि स्वयंसिद्धं आसीत् यत् स्वयंसिद्धम् एव आसीत्ते अतीव अन्धाः आसन् यत् एतत् दृष्टवन्तः, स्वकीये काले अपि; यतः स्वकीये काले अपि बहूनि दीर्घकालीनानिस्थापितानिस्वयंसिद्धानि निराकृतानि आसन्उदाहरणार्थ⁠—“Ex nihilo nihil fit;” “शरीरं यत्र अस्ति तत्र कार्यं कर्तुं शक्नोति;” “प्रतिपदाः सन्ति;” “तमः प्रकाशात् उत्पद्यते”⁠—एतानि, तथा अन्यानि दशाधिकानि तुल्यानि प्रतिज्ञानि, पूर्वं निर्विचारं स्वयंसिद्धानि इति स्वीकृतानि, यस्मिन् काले अहं वदामि तस्मिन् काले अपि अस्थिराणि इति दृष्टानिएतेषु जनेषु कथं निरर्थकं यत् तेस्वयंसिद्धेषुअपरिवर्तनीयेषु सत्यस्य आधारेषु विश्वासं कर्तुं प्रवर्तन्ते! किन्तु तेषां सर्वोत्तमानां तर्कवादिनां मुखात् अपि सामान्यतः तेषां स्वयंसिद्धानां निरर्थकता, अस्पष्टता सुसाध्यं प्रतीयतेतेषां तर्कवादिनां मध्ये सर्वोत्तमः कः आसीत्? पश्यामि! अहं पण्डितं पृच्छामि तथा क्षणेन आगमिष्यामि


अह, अत्र एव अस्ति! अत्र एकः ग्रन्थः लगभग सहस्रवर्षात् पूर्वं लिखितः अस्ति तथा अधुना इङ्ग्लिश्-भाषात् अनूदितः⁠—यत्, मार्गे, अमेरिकन्-भाषायाः आदिमः आसीत् इति प्रतीयतेपण्डितः वदति यत् एषः निश्चयेन तस्य विषये, तर्कशास्त्रे, प्राचीनः अत्यन्तं चतुरः ग्रन्थः अस्तिलेखकः (यः स्वकाले अतीव मन्यते स्म) एकः मिलर्, अथवा मिल्; तथा तस्य विषये एतत् लिखितं अस्ति यत् तस्य एकः मिल्-अश्वः बेन्थम् इति नाम्ना आसीत् इति महत्त्वपूर्णं तथ्यम्किन्तु ग्रन्थं पश्यामः!

अह!⁠—“कल्पनायाः सामर्थ्यं असमर्थ्यं वा,” इति मिलर्-महोदयः अतीव यथार्थतः वदति, “कदापि स्वयंसिद्धसत्यस्य निर्णायकं इति ग्राह्यं भवति।” कः अधुनातनः स्वस्थमनस्कः एतत् सत्यं विवादितुं चिन्तयेत्? अस्माकं मध्ये एकमात्रं आश्चर्यं भवति यत् कथं एतत् घटितं यत् मिलर्-महोदयः एतादृशं स्पष्टं किमपि सूचयितुं आवश्यकं मन्यते स्मइतावत् साधु⁠—किन्तु अन्यं पत्रं पश्यामःकिम् अत्र अस्ति?⁠—“विरुद्धानि द्वयम् अपि सत्यं भवति⁠—अर्थात् प्रकृतौ सह अस्तित्वं शक्नोति।” अत्र मिलर्-महोदयः उदाहरणार्थं वदति यत् वृक्षः वृक्षः एव भवति अथवा भवति⁠—यत् सः एकस्मिन् समये वृक्षः तथा वृक्षः इति भवतिअतीव साधु; किन्तु अहं तं पृच्छामि किमर्थम्तस्य उत्तरम् एतत्⁠—तथा किमपि अन्यत् इति प्रतिजानाति⁠—“यतः विरुद्धानि द्वयम् अपि सत्यं भवितुं शक्यते इति कल्पयितुं अशक्यम्।” किन्तु एतत् उत्तरं अस्ति, स्वस्य प्रदर्शनेन, यतः सः एव एतत् सत्यं स्वीकृतवान् यत्कल्पनायाः सामर्थ्यं असमर्थ्यं वा कदापि स्वयंसिद्धसत्यस्य निर्णायकं इति ग्राह्यं भवति।”

अधुना अहं एतेषां प्राचीनानां विषये तावत् शोचामि यत् तेषां तर्कशास्त्रं, स्वस्य प्रदर्शनेन, अत्यन्तं आधारहीनं, निरर्थकं, काल्पनिकं अस्ति, यावत् तेषां गर्वितानां मूर्खतापूर्णानां सर्वेषां अन्येषां सत्यमार्गाणां, सर्वेषां अन्येषां साधनानां निषेधस्य विषयेते द्वौ अत्यन्तं निरर्थकौ मार्गौ⁠—एकः रङ्गणस्य, एकः रङ्गणस्य⁠—यौ ते आत्मनः यः उड्डयनं एव प्रेम करोति तस्य सीमां कर्तुं साहसं कृतवन्तः

अथ , मम प्रिय मित्र, किं त्वं मन्यसे यत् एते प्राचीनाः दोग्मतिकाः विमूढाः अभविष्यन् यदि तयोः द्वयोः मार्गयोः कः मार्गः इति निर्णेतुं प्रयत्नं कुर्युः येन सर्वेषां सत्यानां महत्तमं सर्वोत्कृष्टं सत्यं प्राप्तम् अभविष्यत्? अहं गुरुत्वाकर्षणस्य सत्यं अभिप्रायं करोमिन्यूटनः केप्लराय एतत् ऋणी आसीत्केप्लरः स्वीकृतवान् यत् तस्य त्रयः नियमाः अनुमानिताः आसन्⁠—एते त्रयः नियमाः सर्वेषां नियमानां ये महान्तं इङ्ग्लीष् गणितज्ञं स्वस्य सिद्धान्तं प्रति नेतुं अग्रेसराः अभवन्, यः सर्वेषां भौतिकसिद्धान्तानां आधारः⁠—यस्य पृष्ठतः गन्तुं अस्माभिः अध्यात्मराज्यं प्रवेष्टव्यम्: केप्लरः अनुमानितवान्⁠—अर्थात् कल्पितवान्सः मूलतःसिद्धान्तवादीआसीत्⁠—एतत् शब्दः इदानीं अत्यन्तं पवित्रः, पूर्वं तु निन्दायाः विशेषणम् आसीत्किं एते प्राचीनाः उन्दुराः अपि विमूढाः अभविष्यन् यदि तयोः द्वयोःमार्गयोःकः मार्गः इति व्याख्यातुं प्रयत्नं कुर्युः येन गूढलेखविशेषज्ञः असामान्यगोपनीयतायाः गूढलेखं विशोधयति, अथवा कः मार्गः इति व्याख्यातुं प्रयत्नं कुर्युः येन शम्पोलियनः मानवजातिं तान् स्थायिनः प्रायः असंख्येयान् सत्यान् प्रति नेतुं अग्रेसरः अभवत् यानि तस्य हायरोग्लिफिक्स् विशोधनात् प्राप्तानि आसन्

अस्य विषयस्य एकं शब्दं अधिकं वदामि, ततः अहं त्वां क्लेशयितुं निवृत्तः भविष्यामिकिं एतत् अत्यन्तं विचित्रं यत्, तेषां सत्यस्यमार्गेषुशाश्वतं प्रलपतां सताम्, एते दुराग्रहिणः यत् अस्माभिः इदानीं स्पष्टतया दृश्यते तं महामार्गं⁠—सुसंगततायाः मार्गं⁠—अपश्यन्? किं एतत् विचित्रं प्रतिभाति यत् ते ईश्वरस्य कृतिषु अवलोक्य एतत् महत्त्वपूर्णं तथ्यं निर्णेतुं असफलाः अभवन् यत् एका परिपूर्णा सुसंगतता एकं निरपेक्षं सत्यं अवश्यं भवेत्! अस्माकं प्रगतिः कियत् स्पष्टा अभवत् यतः एतस्य प्रतिज्ञायाः अर्वाचीनं घोषणम्! अन्वेषणं भूम्युन्दुराणां हस्तात् निष्कासितं, तथा एकं कार्यं रूपेण सत्येषु केवलं सत्येषु चिन्तकेषु, उत्साहपूर्णकल्पनायुक्तेषु पुरुषेषु, दत्तम्एते उत्तराःसिद्धान्तं कुर्वन्ति”। किं त्वं कल्पयितुं शक्नोषि यत् मम शब्दानां प्रति अस्माकं पूर्वजानां तिरस्कारस्य आरवः कः भविष्यति यदि ते इदानीं मम स्कन्धस्य उपरि अवलोकनं कर्तुं शक्नुवन्तः स्युः? एते पुरुषाः, अहं वदामि, “सिद्धान्तं कुर्वन्ति”; तेषां सिद्धान्ताः केवलं संशोधिताः, संक्षिप्ताः, व्यवस्थिताः⁠—क्रमेण क्रमेण तेषां असुसंगततायाः मलं निर्मूलितम्⁠—यावत् अन्ते एका परिपूर्णा सुसंगतता प्रकटा भवति यां सर्वाधिकं निर्लज्जाः अपि स्वीकुर्वन्ति, यतः सा सुसंगतता, एकं निरपेक्षं निर्विवादं सत्यंइति

अप्रैल् ४ तमः।⁠—नवः वायुः आश्चर्याणि करोति, नवीनस्य गट्टापर्चस्य सुधारेण सहअस्माकं आधुनिकाः वायुयानाः कियत् सुरक्षिताः, सुविधाजनकाः, नियन्त्रणीयाः, सर्वथा सुखदाः सन्ति! अत्र एकं विशालं वायुयानं अस्मान् प्रति प्रतिघण्टां न्यूनातिन्यूनं शतं पञ्चाशत् मैलान् वेगेन आगच्छतितत् जनैः परिपूर्णं प्रतिभाति⁠—सम्भवतः तत्र त्रिशतात् चतुःशतात् वा यात्रिणः सन्ति⁠—तथापि तत् प्रायः एकस्य मैलस्य उन्नतिं प्रति उत्पतति, अस्मान् दीनान् प्रति सार्वभौमं तिरस्कारं दर्शयन्तथापि शतं वा द्विशतं वा मैलान् प्रतिघण्टां वेगः सर्वथा मन्दगतिः एवकिं त्वं स्मरसि अस्माकं रेलमार्गेण कनाडाव् महाद्वीपस्य उपरि उड्डयनम्?⁠—पूर्णतः त्रिशतं मैलान् प्रतिघण्टां वेगः⁠—तत् उड्डयनम् आसीत्किंतु द्रष्टुं किमपि नासीत्⁠—कर्तुं किमपि नासीत् यत् विशालेषु सभागृहेषु प्रेमालापं कर्तुं, भोजनं कर्तुं, नृत्यं कर्तुं किं त्वं स्मरसि यत् किं विचित्रं संवेदनं अनुभूतं यदा, यदृच्छया, वाहनानि पूर्णवेगेन गच्छन्ति स्म तदा बाह्यवस्तूनां एकं दर्शनं प्राप्तवन्तः? सर्वं एकस्मिन् समूहे विलीनं प्रतिभाति स्ममम पक्षे, अहं वक्तुं शक्नोमि यत् शतं मैलान् प्रतिघण्टां वेगेन मन्दगतिः रेलयानेन यात्रा मम रोचते स्मअत्र अस्माभिः काचस्य गवाक्षाः दातुं शक्याः आसन्⁠—तान् उद्घाटयितुं अपि शक्यम् आसीत्⁠—तथा देशस्य किञ्चित् स्पष्टं दर्शनं प्राप्तुं शक्यम् आसीत्


पण्डितः वदति यत् महतः कनाडाव् रेलमार्गस्यमार्गःकिञ्चित् निर्दिष्टः आसीत् प्रायः नवशतवर्षेभ्यः पूर्वम्! तथ्यतः, सः एतावत् दूरं गच्छति यत् वदति यत् मार्गस्य वास्तविकाः चिह्नाः अद्यापि दृश्यन्ते⁠—चिह्नानि यानि उक्तकालस्य एव सन्तिमार्गः, इति प्रतिभाति, द्विगुणः आसीत्; अस्माकं, यथा ज्ञातम्, द्वादश मार्गाः सन्ति; तथा त्रयः वा चत्वारः नवाः मार्गाः निर्माणाधीनाः सन्तिप्राचीनाः रेलाः अत्यन्तं सूक्ष्माः आसन्, तथा अत्यन्तं समीपे स्थापिताः आसन् यत् आधुनिककल्पनानुसारं अत्यन्तं लघुतापूर्णाः, यदि तर्हि अत्यन्तं भयङ्कराःवर्तमानस्य मार्गस्य विस्तारः⁠—पञ्चाशत् पादाः⁠—निश्चितं सुरक्षितः इति मन्यतेमम पक्षे, अहं निश्चितं वदामि यत् कस्यापि प्रकारस्य मार्गः अत्यन्तं प्राचीनकाले अवश्यं अस्ति, यथा पण्डितः वदति; यतः मम मते, किमपि स्पष्टतरं नास्ति यत् कस्मिंश्चित् काले⁠—न्यूनातिन्यूनं सप्तशतवर्षेभ्यः पूर्वम्⁠—उत्तरकनाडाव् दक्षिणकनाडाव् महाद्वीपौ एकीकृतौ आस्ताम्; तदा कनाडावीयाः, आवश्यकतया, महाद्वीपस्य उपरि एकं महान्तं रेलमार्गं निर्मातुं प्रेरिताः अभवन्

अप्रैल् ५ तमः।⁠—अहं नीरसतया प्रायः भक्षितः अस्मिपण्डितः एव नौकायां वार्तालापयोग्यः पुरुषः अस्ति; तथा सः, दीनः जीवः! प्राचीनवस्तूनाम् अतिरिक्तं किमपि वक्तुं शक्नोतिसः सम्पूर्णं दिनं व्यतीतवान् मां विश्वासयितुं प्रयत्नं कुर्वन् यत् प्राचीनाः अम्रिक्कनाः स्वयं शासिताः आसन्!⁠—किमपि जनः एतादृशं असम्भवं श्रुतवान् अस्ति किम्?⁠—यत् ते एकस्मिन् प्रकारे प्रत्येकः स्वार्थाय संघः आसीत्, यथाप्रेरीकुक्कुराणांकथायां पठितवन्तःसः वदति यत् ते अत्यन्तं विचित्रया कल्पनया आरब्धवन्तः, यत् सर्वे मनुष्याः स्वतन्त्राः समानाः जन्मतः सन्ति⁠—एतत् सर्वेषां वस्तूनां उपरि स्पष्टतया अङ्कितानां क्रमस्य नियमानां विपरीतम्प्रत्येकः जनःमतं दत्तवान्”, इति ते अकथयन्⁠—अर्थात् सार्वजनिकविषयेषु हस्तक्षेपं कृतवान्⁠—यावत् अन्ते एतत् ज्ञातम् यत् यत् सर्वेषां कार्यं तत् कस्यापि कार्यं नास्ति, तथा गणतन्त्रम्” (एतत् असम्भवं वस्तु इति उक्तम्) शासनं विना एव आसीत्तथापि, उक्तं यत् प्रथमं घटनां या विशेषतया तेषां दार्शनिकानां आत्मसंतोषं विचलितवती ये एतत्गणतन्त्रंनिर्मितवन्तः, सा आसीत् यत् सार्वभौममताधिकारः कपटयोजनानां अवसरं दत्तवान्, येन कस्यापि इच्छितस्य मतस्य संख्या कदापि प्राप्तुं शक्या आसीत्, निवारणस्य अथवा अन्वेषणस्य अपि सम्भावना विना, यत् केनापि पक्षेण कृतं स्यात् यः केवलं दुष्टः आसीत् यः कपटात् लज्जितुं इच्छति स्मएतस्य आविष्कारस्य किञ्चित् चिन्तनं एतत् स्पष्टं कर्तुं पर्याप्तम् आसीत् यत् दुष्टता अवश्यं प्रबलं भवेत्⁠—एकेन शब्देन, यत् गणतान्त्रिकं शासनं कदापि दुष्टतायाः अतिरिक्तं किमपि भवेत्यदा तु दार्शनिकाः एतेषां अनिवार्यानां दोषाणां पूर्वानुमानं कृतवन्तः इति तेषां मूर्खतायां लज्जिताः आसन्, तथा नवानां सिद्धान्तानां आविष्कारे निरताः आसन्, तदा एतत् विषयः एकेन मोब् नामकेन पुरुषेण एकदम समाप्तः कृतः, यः सर्वं स्वस्य हस्ते गृहीतवान् तथा एकं निरंकुशतन्त्रं स्थापितवान्, यस्य तुलनायां पौराणिकानां जीरोणां हेलोफागाबालस्य निरंकुशतन्त्राणां सम्माननीयाः रुचिकराः आसन्एषः मोब् (एकः विदेशी, अथ ), उक्तं यत् सः सर्वेषां मनुष्याणां मध्ये सर्वाधिकं घृणितः आसीत् यः कदापि पृथिवीं बाधितवान्सः एकः दैत्यः आसीत्⁠—अभिमानी, लुब्धः, मलिनः, एकस्य वृषभस्य पित्तं, एकस्य हायनस्य हृदयं, एकस्य मयूरस्य मस्तिष्कं आसीत्सः अन्ते स्वस्य ऊर्जाभिः एव मृतः, याभिः सः क्लान्तः अभवत्तथापि, सः स्वस्य उपयोगितां प्राप्तवान्, यथा सर्वं किमपि प्राप्नोति, यद्यपि निकृष्टं, तथा मानवजातिं एकं पाठं अद्यापि विस्मरणस्य कोटेः बहिः नास्ति इति शिक्षितवान्⁠—प्राकृतिकानां सादृश्यानां विपरीतं कदापि गन्तव्यम्गणतन्त्रवादस्य विषये, पृथिव्याः उपरि किमपि सादृश्यं प्राप्यते⁠—यदि तर्हिप्रेरीकुक्कुराणांउदाहरणं स्वीकुर्मः, यत् किमपि प्रदर्शयति चेत्, यत् प्रजातन्त्रं एकः अत्यन्तं प्रशंसनीयः शासनप्रकारः अस्ति⁠—कुक्कुराणां कृते

चैत्रशुक्लषष्ठी।⁠—अहनि अल्फाल्यारेस्य दर्शनं सुष्ठु अभवत्, यस्य मण्डलं, अस्माकं नायकस्य दूरदर्शकेन, अर्धांशकोणं व्याप्नोति, यथा अस्माकं सूर्यः नेत्रेण मेघाच्छन्ने दिवसे दृश्यतेअल्फाल्यारे, अस्माकं सूर्यात् अतिविशालः सन्, तथापि तस्य स्पष्टाः, वायुमण्डलं, अन्ये बहवः विशेषाः तेन सह समानाः सन्तिअतीते शतके एव, पण्डितः मां कथयति, यत् एतयोः ग्रहयोः मध्ये द्वैतसम्बन्धः संशयितः आसीत्अस्माकं प्रणाल्याः गतिः आकाशे (आश्चर्यं वदितुम्!) आकाशगङ्गायाः मध्ये विशालतारायाः परिक्रमापथे निर्दिष्टा आसीत्एतस्याः तारायाः, अथवा सर्वेषां मिल्कीवे गोलकानां सामान्यगुरुत्वकेन्द्रस्य, यत् प्लीयेड्सेषु अल्सियोने समीपे स्थितं मन्यते, प्रत्येकः एषां गोलकः परिभ्रमति इति घोषितम्, अस्माकं स्वकीयं परिक्रमणं ११७,०००,००० वर्षेषु सम्पादयति! अस्माभिः, अस्माकं वर्तमानप्रकाशैः, अस्माकं विशालदूरदर्शकसुधारैः, इत्यादिभिः, एतादृशस्य विचारस्य आधारं सम्यक् ग्रहीतुं कठिनं भवतिअस्य प्रथमप्रचारकः मुड्लरः आसीत्सः, अस्माभिः अनुमातव्यम्, एतस्य उन्मत्तस्य परिकल्पनायाः प्रेरणां केवलं सादृश्यात् प्राप्तवान्; परं, एतत् सत्यं सन्, सः तस्य विकासे सादृश्यं पालयितुम् अवश्यं प्रयत्नं कृतवान्महत् मध्यगोलकं आसीत्, वस्तुतः, सूचितम्; एतावता मुड्लरः सुसंगतः आसीत्एतत् मध्यगोलकं, गतिशास्त्रीयदृष्ट्या, तस्य सर्वेषां परिगतगोलकानां समष्टेः अपेक्षया अधिकं भवितुम् अर्हतितदा प्रश्नः पृष्टः स्यात्⁠—“किमर्थं वयं तं पश्यामः?”⁠—अस्माभिः, विशेषतः, ये समूहस्य मध्यप्रदेशे स्थिताः स्मः⁠—यस्मिन् प्रदेशे, न्यूनातिन्यूनं, एतत् अचिन्त्यं मध्यसूर्यं स्थितं भवितुम् अर्हतिखगोलशास्त्रज्ञः, कदाचित्, एतस्मिन् स्थले अप्रकाशित्वस्य सूचनायां शरणं प्राप्तवान्; अत्र सादृश्यं सहसा त्यक्तम्परं मध्यगोलकं अप्रकाशितं मन्यमानः अपि, सः कथं तस्य दृश्यतायाः अभावं व्याख्यातुं समर्थः अभवत्, यत् तस्य सर्वदिक्षु प्रकाशमानानां असंख्यानां सूर्याणां प्रभावेण दृश्यं भवति? निश्चयेन यत् सः अन्ते मात्रं सर्वेषां परिभ्रमतां गोलकानां सामान्यगुरुत्वकेन्द्रं इति स्थापितवान्⁠—परं अत्र पुनः सादृश्यं त्यक्तं भवितुम् अर्हतिअस्माकं प्रणाली सत्यं सामान्यगुरुत्वकेन्द्रं परितः परिभ्रमति, परं एतत् सामग्रीसूर्येण सह सम्बद्धं भवति, यस्य द्रव्यमानं प्रणाल्याः शेषस्य अपेक्षया अधिकं भवतिगणितीयवृत्तं अनन्तसरलरेखानां वक्रं भवति; परं एषः वृत्तस्य विचारः⁠—एषः विचारः, यः सर्वेषां पार्थिवगणितानां विषये, केवलं गणितीयः, व्यावहारिकविचारात् भिन्नः, इति मन्यते⁠—वस्तुतः, व्यावहारिकः संकल्पः भवति, यः अस्माभिः एतादृशेषु टाइटैनिकवृत्तेषु विषये मात्रं धारणीयः भवति, येषु अस्माभिः कल्पनया व्यवहारः करणीयः भवति, यदा अस्माभिः अस्माकं प्रणालीम्, तस्य सहचरैः सह, आकाशगङ्गायाः मध्ये बिन्दुं परितः परिभ्रमन्तीं मन्यामहेमानवकल्पनायाः सर्वाधिकसामर्थ्यवन्तः अपि एतादृशस्य परिक्रमणस्य एकं पदं ग्रहीतुं प्रयत्नं कुर्वन्तु! एतत् विरोधाभासं वदितुं शक्यते यत् विद्युत्प्रभा स्वयम्, एतस्य अचिन्त्यवृत्तस्य परिधौ सर्वदा गच्छन्ती, सर्वदा सरलरेखायां गच्छन्ती एव स्यात्अस्माकं सूर्यस्य मार्गः एतादृश्यां परिधौ⁠—अस्माकं प्रणाल्याः दिशा एतादृशे परिक्रमापथे⁠—मानवबुद्ध्याः विषये, सरलरेखातः अल्पमात्रं अपि विचलितुं शक्नोति, एषः विचारः स्वीकर्तुं शक्यते; तथापि एते प्राचीनाः खगोलशास्त्रज्ञाः निश्चयेन मोहिताः आसन्, यत् निर्णायकः वक्रता तेषां खगोलशास्त्रस्य संक्षिप्तकाले⁠—मात्रं बिन्दौ⁠—द्वित्रसहस्रवर्षाणां शून्ये⁠—प्रकटा अभवत्! कथं अगम्यं, यत् एतादृशाः विचाराः तेषां सत्यस्थितिं तत्कालं सूचयन्ति स्म⁠—यत् अस्माकं सूर्यस्य अल्फाल्यारेस्य सामान्यगुरुत्वकेन्द्रं परितः द्वैतपरिक्रमणं भवति!

चैत्रशुक्लसप्तमी।⁠—अहनि अस्माकं खगोलीयविनोदाः अनवरताः अभवन्पञ्च नेप्ट्यूनियानक्षत्राणां सुष्ठु दर्शनं प्राप्तवन्तः, चन्द्रे दाफ्निस् नगरे नूतनमन्दिरे द्वयोः उत्तानेषु विशालं भारं स्थापयन्तं उत्सुकतया अवलोकितवन्तःएतत् चिन्तयितुं विनोदकरं आसीत् यत् चन्द्रनिवासिनः एतावन्तः लघवः, मानवतायाः सह अल्पं सादृश्यं धारयन्तः, तथापि अस्माकं स्वकीयात् अधिकं यान्त्रिकप्रज्ञां प्रदर्शितवन्तःअस्माभिः अपि एतानि विशालानि द्रव्याणि, यानि एते जनाः सुखेन संचालयन्ति, अस्माकं स्वकीयबुद्ध्या यथा लघूनि सन्ति, तथा चिन्तयितुं कठिनं भवति

चैत्रशुक्लाष्टमी।⁠—यूरेका! पण्डितः स्वस्य महिमायां अस्तिकनाडातः आगतं बलूनं अस्मान् अद्य अभाषत, अस्माकं नौकायां कतिचन नूतनपत्राणि अक्षिपत्; तेषु कनाडियन् अथवा अमेरिकन् प्राचीनवस्तूनां विषये अत्यन्तः कौतूहलजनकः सूचना अस्तिभवान् जानाति, अनुमानेन, यत् कर्मकराः कतिचन मासान् यावत् स्वर्गस्य, सम्राजः प्रमुखविनोदोद्यानस्य, नूतनफव्वारस्य भूमिं प्रस्तुतुं नियोजिताः आसन्स्वर्गः, वस्तुतः, स्मृतिकालात् द्वीपः आसीत्⁠—अर्थात्, तस्य उत्तरसीमा सर्वदा (यावत् किमपि अभिलेखः विस्तृतं भवति) नदी, अथवा समुद्रस्य अत्यन्तः संकीर्णः भुजः आसीत्एषः भुजः क्रमेण विस्तृतः अभवत् यावत् तस्य वर्तमानविस्तारं⁠—एकं मीलं⁠—प्राप्तवान्द्वीपस्य सम्पूर्णदैर्घ्यं नव मीलानि सन्ति; विस्तारः भिन्नः भवतिसम्पूर्णक्षेत्रं (पण्डितः कथयति) अष्टशतवर्षेभ्यः पूर्वं घनं गृहैः आच्छादितम् आसीत्, केचन तेषां विंशतितलानि उच्चानि आसन्; भूमिः (किमपि अत्यन्तः अकथनीयः कारणः) एतस्मिन् प्रदेशे विशेषतः मूल्यवान् मन्यते स्मपरं २०५० तमस्य वर्षस्य भीषणः भूकम्पः, नगरं (यत् ग्रामः इति वक्तुम् अत्यन्तः विशालः आसीत्) सम्पूर्णतः उन्मूलितवान्, अवसादितवान् , यत् अस्माकं अत्यन्तः अक्लान्ताः प्राचीनवस्तुशोधकाः अद्यापि तस्मात् स्थलात् कोऽपि पर्याप्तः आँकडाः (मुद्राः, पदकानि, अभिलेखाः इति रूपेण) प्राप्तुं शक्तवन्तः, यैः तेषां आदिवासिनां आचारविचाराणां, इत्यादीनां विषये कस्यापि सिद्धान्तस्य छायां अपि निर्मातुं शक्यतेअस्माभिः अद्यावधि तेषां विषये यत् ज्ञातं तत् एतत् यत् ते निकर्बोकरजातेः सवाराणां अंशः आसन्, ये महाद्वीपं प्रथमं रिकार्डर् राइकर्, स्वर्णमेषस्य नाइट्, द्वारा आविष्कृतं कालात् आक्रान्तवन्तःते सर्वथा असभ्याः आसन्, परं स्वकीयप्रकारेण विविधाः कलाः, विज्ञानानि अभ्यस्तवन्तःतेषां विषये कथ्यते यत् ते बहुधा तीक्ष्णबुद्धयः आसन्, परं विचित्रेण प्रकारेणचर्चइति प्राचीनामेरिकनभाषायां उक्तस्य निर्माणस्य एकाग्रतया पीडिताः आसन्⁠—धनस्य फैशनस्य द्वयोः मूर्तीनां पूजायाः निमित्तं स्थापितस्य पगोडासदृशस्यअन्ते, कथ्यते, द्वीपः नवदशांशः चर्चः अभवत्स्त्रियः अपि, प्रतीयते, कटिप्रदेशस्य नैसर्गिकः उन्नतभागः इति विचित्रेण प्रकारेण विकृताः आसन्⁠—यद्यपि, अत्यन्तः अकथनीयः कारणः, एषः विकारः सम्पूर्णतः सौन्दर्यस्य दृष्ट्या दृष्टः आसीत्एतासां विचित्राणां स्त्रीणां एकद्वे चित्रे, वस्तुतः, चमत्कारेण संरक्षिते स्तःते अत्यन्तः विचित्राः दृश्यन्ते, अत्यन्तः⁠—तुर्कीकुक्कुटस्य उष्ट्रस्य मध्ये किमपि

अथ, एतानि किञ्चित् विवरणानि सर्वाणि सन्ति यानि अस्माकं पुरातनकालीनक्निकर्बकर्स्-विषये प्राप्तानितथापि, प्रतीयते यत् सम्राज्ञः उद्यानस्य मध्ये (यत्, यथा ज्ञायते, सम्पूर्णद्वीपं व्याप्नोति) खननकाले किञ्चित् कर्मकराः एकं घनाकारं स्पष्टतया तक्षितं ग्रेनाइटस्य प्रस्तरखण्डं, यस्य भारः अनेकशतपौण्डानि, उत्खनितवन्तःतत् सुष्ठु संरक्षितम् आसीत्, यतः तस्य विप्लवात् येन तत् निहितम् आसीत् तस्मात् अल्पम् एव हानिः प्राप्तम्तस्य एकस्मिन् पृष्ठे एकं मार्बलस्य फलकम् आसीत् यस्मिन् (केवलं चिन्तयतु!) एकं लेखः⁠—एकं पठनीयः लेखःपण्डितः उत्साहेन परिपूर्णःफलकं विमुच्य, एकं गर्तः प्रकटितः, यस्मिन् एकं सीसकस्य पेटिका आसीत् या विविधाणि मुद्राणि, नाम्नां एकं दीर्घं सूचीपत्रं, किञ्चित् दस्तावेजानि यानि समाचारपत्राणि इव प्रतीयन्ते, अन्यानि पुरातत्त्वविदां प्रति अत्यन्तं रोचकाणि पदार्थानि आसन्! नास्ति सन्देहः यत् एतानि सर्वाणि खरूपाणि आम्रिक्कन्-अवशेषाणि सन्ति यानि क्निकर्बकर्स्-नामकस्य जनजातेः आसन्अस्माकं बेलून्-उपरि प्रक्षिप्तानि पत्राणि मुद्राणां, हस्तलिखितानां, मुद्रणकलायाः, इत्यादीनां प्रतिकृतिभिः परिपूर्णानि सन्तिअहं तव मनोरञ्जनाय मार्बलफलके लिखितं क्निकर्बकर्स्-लेखं नकलं करोमि:⁠—

अस्य स्मारकस्य कोणप्रस्तरः
स्मृतौ
जॉर्ज वाशिंग्टन्,
उचितैः समारोहैः स्थापितः आसीत्
१९ अक्टोबर् १८४७,
यत् आसीत्
र्ड् र्नवालिस्
र्कटाउन्-स्थाने जनरल् वाशिंग्टन्-समक्षम्
१७८१ ईसवीये,
वाशिंग्टन् स्मारकसंघस्य
न्यूयर्क्-नगरस्य आश्रयेण

इदं, यथा अहं ददामि, तत् पण्डितेन स्वयम् कृतं शब्दशः अनुवादः अस्ति, अतः तत्र कोऽपि भ्रमः भवितुम् अर्हतिएतैः किञ्चित् शब्दैः संरक्षितैः वयं किञ्चित् महत्त्वपूर्णं ज्ञानं प्राप्नुमः, येषु नूनं रोचकं तत् अस्ति यत् सहस्रवर्षेभ्यः पूर्वं वास्तवानि स्मारकानि अप्रचलितानि आसन्⁠—यत् सर्वथा उचितम् आसीत्⁠—जनाः स्वयम् तृप्ताः आसन्, यथा वयम् इदानीम्, केवलं कस्यचित् भविष्यकाले स्मारकस्य निर्माणस्य संकेतेन; एकः कोणप्रस्तरः सावधानतया स्वयम् "एकाकी एव" (क्षम्यतां महान् आम्रिक्कन् कविः बेन्टन्-स्य उद्धरणं कर्तुम्!), यत् उदारस्य संकल्पस्य प्रतिज्ञा आसीत्वयम् अपि, अस्य अद्भुतस्य लेखस्य साहाय्येन, स्पष्टतया जानीमः यत् कथं तथा कुत्र किम् , तस्य महत्त्वपूर्णस्य समर्पणस्य विषयेकुत्र इति प्रश्ने, तत् र्कटाउन् आसीत् (यत्र कुत्रापि सः आसीत्), तथा किम् इति प्रश्ने, तत् जनरल् र्नवालिस् आसीत् (नूनं धान्यस्य कश्चित् धनिकः विक्रेता)। सः समर्पितः आसीत्लेखः समर्पणस्य स्मरणं करोति⁠—कस्य?⁠—किमर्थम्, "र्ड् र्नवालिस्-स्य"। एकमात्रः प्रश्नः अस्ति यत् किमर्थं जङ्गलीजनाः तस्य समर्पणम् इच्छन्ति स्मकिन्तु यदा वयम् स्मरामः यत् एते जङ्गलीजनाः निश्चयेन मांसभक्षकाः आसन्, तदा वयम् निष्कर्षं प्राप्नुमः यत् ते तस्य सस्यजं कर्तुम् इच्छन्ति स्मकथम् इति प्रश्ने, कोऽपि भाषा अधिकं स्पष्टा भवितुम् अर्हतिर्ड् र्नवालिस् (सस्यजं कर्तुम्) "वाशिंग्टन् स्मारकसंघस्य आश्रयेण" समर्पितः आसीत्⁠—नूनं कोणप्रस्तराणां निक्षेपाय एकं धार्मिकसंस्था आसीत्।⁠—किन्तु, हे भगवन्! किं घटितम्? आम्, अहं पश्यामि⁠—बेलून् संकुचितः अस्ति, तथा वयम् समुद्रे पतिष्यामःअतः, अहं केवलं इतदेव कथयितुं समयम् प्राप्नोमि यत्, समाचारपत्राणां प्रतिकृतीनां शीघ्रपरीक्षणात्, इत्यादि, इत्यादि, अहं पश्यामि यत् ते महापुरुषाः तस्मिन् काले आम्रिक्कन्-जनेषु आसन्, एकः न्, एकः लोहकारः, तथा एकः जक्कारी, एकः दर्जी

पुनः दर्शनायत्वं एतत् पत्रं प्राप्नोषि वा इति अल्पमहत्त्वपूर्णः विषयः अस्ति, यतः अहं सम्पूर्णतया स्वस्य मनोरञ्जनाय लिखामितथापि, अहं हस्तलिखितं एकस्मिन् बोतले स्थापयिष्यामि, तथा तत् समुद्रे प्रक्षेपयिष्यामि

त्वस्य सर्वदा,

पण्डिता


Standard EbooksCC0/PD. No rights reserved