यद्यपि मेस्मेरिज्मस्य तर्कः संशयेन आवृतः अस्ति, तथापि तस्य आश्चर्यजनकाः तथ्याः सर्वत्र प्रायः स्वीकृताः सन्ति। एतेषु ये संशयिनः सन्ति, ते केवलं व्यावसायिकसंशयिनः सन्ति—अलाभकरः अनादरणीयः च जनः। अधुना मनुष्यः केवलं इच्छाशक्तेः प्रयोगेन स्वसहचरं प्रभावितं कृत्वा तं असामान्यावस्थां प्रवेशयितुं शक्नोति, यस्याः घटनाः मरणस्य घटनाभिः अत्यन्तं सदृशाः सन्ति, अथवा ताः अस्माकं ज्ञानस्य अन्यस्मिन् सामान्यावस्थायाः घटनाभ्यः अधिकं सदृशाः सन्ति; इति सिद्धं कर्तुं प्रयत्नः समयस्य पूर्णं व्ययः एव। यदा सः एतस्यां अवस्थायां भवति, तदा सः प्रयासेन एव, ततः दुर्बलतया, इन्द्रियाणां बाह्यसाधनानि प्रयुज्यते, तथापि सूक्ष्मतया परिष्कृतया प्रज्ञया, अज्ञातैः मार्गैः, भौतिकेन्द्रियाणां विषयात् परं विषयं प्रतिपद्यते; तस्य बौद्धिकशक्तयः अद्भुतरूपेण उन्नताः सन्ति, सशक्ताः च; तस्य तं प्रभावितं कुर्वतः सह गाढाः सहानुभूतयः सन्ति; अन्ततः, तस्य प्रभावस्य प्रति संवेदनशीलता तस्य आवृत्त्या सह वर्धते, तथा च समानानुपातेन, उत्पादिताः विशिष्टाः घटनाः अधिकं विस्तृताः, अधिकं च स्पष्टाः भवन्ति।
अहं वदामि यत् एते—ये मेस्मेरिज्मस्य सामान्यलक्षणानि सन्ति—तान् प्रदर्शयितुं अतिरिक्तं भवति; न च अहं मम पाठकानां उपरि एतादृशं अनावश्यकं प्रदर्शनं करिष्यामि; अद्य। मम उद्देशः अधुना अत्यन्तं भिन्नः एव अस्ति। अहं पूर्वग्रहाणां संसारस्य अपि विरुद्धं प्रेरितः अस्मि, यत् अहं टिप्पणीरहितं एकस्य निद्रागतस्य जागरूकस्य च मध्ये घटितस्य संवादस्य अत्यन्तं विलक्षणं सारं विवृणोमि।
अहं बहुकालात् प्रश्नगतं व्यक्तिं (श्रीमान् वान्किर्कः) मेस्मेरिजं कुर्वन् आसम्, तथा च मेस्मेरिकप्रज्ञायाः सामान्याः तीव्राः संवेदनशीलताः उन्नतयः च उत्पन्नाः आसन्। बहुमासान् यावत् सः दृढफुफ्फुसशोथेन पीडितः आसीत्, यस्य अधिकाः कष्टदायकाः प्रभावाः मम प्रयोगैः शमिताः आसन्; तथा च बुधवासरे, पञ्चदशे दिनाङ्के, अहं तस्य शय्यापार्श्वं आहूतः अभवम्।
रोगी हृदयप्रदेशे तीव्रवेदनया पीडितः आसीत्, तथा च महता कष्टेन श्वासं कुर्वन् आसीत्, श्वासनलिकाशोथस्य सर्वे सामान्यलक्षणाः यस्य आसन्। एतादृशेषु स्पर्शेषु सः सामान्यतया सर्षपस्य नाडीकेन्द्रेषु प्रयोगात् शान्तिं प्राप्नोति स्म, किन्तु अद्य रात्रौ एतत् व्यर्थं प्रयुक्तम् आसीत्।
यदा अहं तस्य कक्षं प्रविष्टवान्, तदा सः मां प्रसन्नस्मितेन अभिवादितवान्, तथा च शारीरिकवेदनायाः स्पष्टतया अधिकं पीडितः अपि, मानसिकरूपेण अत्यन्तं सुखी आसीत्।
“अहं त्वां अद्य रात्रौ आहूतवान्,” इति सः अवदत्, “न तावत् मम शारीरिकरोगस्य उपचारं कर्तुं, यावत् कानिचित् मानसिकप्रभावानां विषये मां सन्तुष्टं कर्तुं, ये अर्वाचीनकाले मम बहुचिन्तां आश्चर्यं च उत्पादितवन्तः। अहं तुभ्यं न वक्तव्यः यत् अहं इतोऽपि आत्मनः अमरत्वविषये कितवः आसम्। अहं न निषेधितुं शक्नोमि यत् सदैव अस्ति, यथा तस्मिन् आत्मनि यं अहं निषेधितवान्, तस्य स्वस्य अस्तित्वस्य अस्पष्टः अर्धभावः। किन्तु एषः अर्धभावः कदापि निश्चयस्य पर्याप्तः न आसीत्। तेन मम तर्कः किमपि न करोति स्म। तार्किकान्वेषणस्य सर्वे प्रयासाः वस्तुतः मां पूर्वापेक्षया अधिकं संशयिनं कर्तुं परिणताः आसन्। मया कुसिनं अध्येतुं सूचितम् आसीत्। अहं तस्य स्वकीयेषु ग्रन्थेषु तथा च तस्य यूरोपीय-अमेरिकीयप्रतिध्वनिषु अध्ययनं कृतवान्। उदाहरणार्थं, श्रीमतः ब्राउन्सनस्य चार्ल्स एल्वुड मम हस्ते स्थापितः आसीत्। अहं तं गभीरतया पठितवान्। समग्रतः अहं तं तार्किकं प्राप्तवान्, किन्तु ये भागाः केवलं तार्किकाः न आसन्, ते दुर्भाग्यवशं पुस्तकस्य अविश्वासिनः नायकस्य आरम्भिकाः तर्काः आसन्। तस्य सारांशे मम प्रति स्पष्टम् आसीत् यत् तर्ककर्ता स्वयं अपि स्वं निश्चितं कर्तुं न सफलितः आसीत्। तस्य अन्तः स्पष्टतया तस्य आरम्भं विस्मृतवान्, यथा ट्रिन्कुलोस्य शासनम्। संक्षेपतः, अहं शीघ्रम् एव अवगतवान् यत् यदि मनुष्यः स्वस्य अमरत्वस्य बौद्धिकरूपेण निश्चितः भवितुं अस्ति, तर्हि सः कदापि तादृशः न भविष्यति यदि केवलं अमूर्तताः प्रयुज्यन्ते, याः इङ्ग्लैण्ड्-फ्रान्स्-जर्मनीदेशीयनैतिकविदां मध्ये दीर्घकालात् प्रचलिताः आसन्। अमूर्तताः मनोरञ्जनं व्यायामं च कर्तुं शक्नुवन्ति, किन्तु मनसि प्रभावं न कुर्वन्ति। अत्र भूमौ, न्यूनातिन्यूनं, दर्शनं सदैव व्यर्थं एव अस्मान् आह्वयति यत् गुणान् वस्तूनि इति पश्यामः। इच्छा अनुमोदयेत्—आत्मा—बुद्धिः, कदापि न।
“अहं पुनः वदामि यत् अहं केवलं अर्धं अनुभूतवान्, किन्तु बौद्धिकरूपेण कदापि न विश्वसितवान्। किन्तु अर्वाचीनकाले एषः भावः किञ्चित् गभीरः अभवत्, यावत् तर्कस्य स्वीकृतिं प्रति अत्यन्तं सदृशः अभवत्, यत् अहं द्वयोः मध्ये भेदं कर्तुं कष्टं प्राप्नोमि। अहं अपि स्पष्टतया एतं प्रभावं मेस्मेरिकप्रभावं प्रति अनुसृत्य प्राप्नोमि। अहं मम अर्थं श्रेष्ठतया व्याख्यातुं न शक्नोमि यत् मेस्मेरिकोन्नतिः मां तर्कस्य एकस्य शृङ्खलां प्रतिपादयितुं शक्नोति, या मम असामान्यजीवने निश्चयं करोति, किन्तु मेस्मेरिकघटनाभिः पूर्णतया अनुगतं, मम सामान्यावस्थायां तस्य प्रभावं विना न विस्तरति। निद्राजागरणे, तर्कः तस्य निष्कर्षः—कारणं तस्य प्रभावः—सहैव उपस्थिताः सन्ति। मम प्राकृतिकावस्थायां, कारणं विलीनं भवति, प्रभावः एव, तथा च कदाचित् केवलं अंशतः, शिष्यते।
“एते विचाराः मां चिन्तयितुं प्रेरितवन्तः यत् मेस्मेरिजिते सति मम प्रति सुप्रश्नानां शृङ्खलायाः किञ्चित् शुभपरिणामाः भवेयुः। त्वं बहुधा अवलोकितवान् यत् निद्राजागरूकः स्वयं प्रति गाढं स्वज्ञानं प्रदर्शयति—मेस्मेरिकावस्थायाः स्वयं विषये सर्वेषु बिन्दुषु यत् विस्तृतं ज्ञानं प्रदर्शयति; तथा च एतस्मात् स्वज्ञानात् प्रश्नोत्तरस्य उचितं संचालनं कर्तुं संकेताः निष्कर्षितुं शक्यन्ते।”
अहं निश्चितमेव एतत् प्रयोगं कर्तुं सहमतः अभवम्। कतिपयाः प्रयासाः श्रीमन्तं वान्किर्कं मेस्मेरिकनिद्रायां निन्युः। तस्य श्वासः तत्क्षणमेव सुकरतरः अभवत्, तथा च सः किमपि शारीरिकं कष्टं न अनुभवति स्म। ततः एषः संवादः प्रवृत्तः—V. संवादे रुग्णं प्रतिनिधत्ते, P. अहम्।
P.किं त्वं निद्रितः असि?V.आम्—न; अहं गाढतरं निद्रितुम् इच्छामि।P.कतिपयान् प्रयासान् अनन्तरम्। किं त्वं इदानीं निद्रितः असि?V.आम्।P.त्वं किं मन्यसे तव वर्तमानं रोगं कथं परिणमिष्यति?V.दीर्घं विलम्ब्य प्रयत्नेन उक्तवान्। अहं मरिष्यामि।P.किं मृत्योः चिन्ता त्वां पीडयति?V.अतीव शीघ्रम्। न—न!P.किं त्वं तस्य प्रत्याशया सन्तुष्टः असि?V.यदि अहं जागरितः स्याम् तर्हि मरितुम् इच्छेयम्, किन्तु इदानीं तत् न महत्त्वपूर्णम्। मेस्मेरिकावस्था मृत्युः इव अस्ति यत् मां सन्तोषयति।P.अहं त्वां प्रार्थयामि यत् स्वयं व्याख्यातुं, श्रीमन् वान्किर्क।V.अहं तत् कर्तुं इच्छामि, किन्तु तत् अधिकं प्रयासं मांगति यत् अहं कर्तुं समर्थः न अस्मि। त्वं मां यथोचितं न प्रश्नसि।P.तर्हि किं प्रश्नं करवाणि?V.त्वं आरम्भात् आरभ।P.आरम्भः! किन्तु आरम्भः कुत्र अस्ति?V.त्वं जानासि यत् आरम्भः ईश्वरः अस्ति। एतत् नीचस्वरेण, चञ्चलस्वरेण, अतीव गम्भीरं श्रद्धासूचकं च उक्तम्।P.तर्हि, ईश्वरः कः?V.बहुक्षणं विलम्ब्य। अहं न वक्तुं शक्नोमि।P.किं ईश्वरः आत्मा न अस्ति?V.यदा अहं जागरितः आसम् तदा अहं जानामि स्म यत् त्वं “आत्मा” इति किम् अभिप्रेतवान्, किन्तु इदानीं तत् केवलं शब्दः इव प्रतीयते—यथा, सत्यम्, सौन्दर्यम्—गुणः, अहं मन्ये।P.किं ईश्वरः अमूर्तः न अस्ति?V.अमूर्तता नास्ति; सः केवलं शब्दः। यत् पदार्थः न अस्ति, तत् नास्ति—यदि गुणाः पदार्थाः सन्ति।P.तर्हि, ईश्वरः पदार्थः अस्ति?V.न। एतत् उत्तरं मां अतीव विस्मयापन्नं कृतवत्।P.तर्हि, सः कः?V.दीर्घं विरामं दत्त्वा, मर्मरन्। अहं पश्यामि—किन्तु तत् कथयितुं दुष्करम्। अन्यः दीर्घः विरामः। सः आत्मा न अस्ति, यतः सः विद्यते। न च सः पदार्थः, यथा त्वं तत् अवगच्छसि। किन्तु पदार्थस्य स्तराः सन्ति येषां विषये मनुष्यः न किमपि जानाति; स्थूलाः सूक्ष्मान् प्रेरयन्ति, सूक्ष्माः स्थूलान् व्याप्नुवन्ति। उदाहरणार्थं, वायुमण्डलं विद्युत्सिद्धान्तं प्रेरयति, यदा विद्युत्सिद्धान्तः वायुमण्डलं व्याप्नोति। पदार्थस्य एते स्तराः दुर्लभतायां वा सूक्ष्मतायां वर्धन्ते, यावत् वयं अणुरहितं पदार्थं प्राप्नुमः—अणुविहीनम्—अविभाज्यम्—एकम्; तत्र प्रेरणा-व्याप्तेः नियमः परिवर्तितः। अन्तिमः, वा अणुरहितः पदार्थः, सर्वाणि व्याप्नोति, सर्वाणि प्रेरयति; तथा च स्वयम् सर्वाणि अस्ति। एषः पदार्थः ईश्वरः। यत् मनुष्याः “चिन्तनम्” इति शब्देन प्रकटयितुं प्रयत्नन्ते, सः गतिमान् एषः पदार्थः।P.तत्त्वविदः वदन्ति यत् सर्वाः क्रियाः गतिं चिन्तनं च अपेक्ष्य सङ्क्षिप्ताः, तथा च उत्तरं पूर्वस्य उत्पत्तिः।V.आम्; अहं इदानीं विचारस्य संमिश्रणं पश्यामि। गतिः मनसः क्रिया, न चिन्तनस्य। अणुरहितः पदार्थः, वा ईश्वरः, निश्चलः, (यथा वयं तत् कल्पयितुं शक्नुमः) यत् मनुष्याः मनः इति वदन्ति। स्वगतिः (मानवेच्छायाः समाना) अणुरहिते पदार्थे, तस्य एकतायाः सर्वव्यापितायाः च परिणामः; कथम्, अहं न जानामि, इदानीं च स्पष्टं पश्यामि यत् अहं कदापि न जानिष्यामि। किन्तु अणुरहितः पदार्थः, स्वयम् विद्यमानेन नियमेन, वा गुणेन, प्रेरितः, चिन्तनम् अस्ति।P.किं त्वं मम कृते तव अणुरहितपदार्थस्य विषये अधिकं स्पष्टं विचारं दातुं न शक्नोषि?V.येषां पदार्थानां विषये मनुष्यः ज्ञाता, ते इन्द्रियाणां स्तरेषु नश्यन्ति। अस्माकं, उदाहरणार्थं, धातुः, काष्ठखण्डः, जलबिन्दुः, वायुमण्डलं, वायुः, उष्णता, विद्युत्, प्रकाशवाहकः ईथरः। इदानीं वयं सर्वान् एतान् पदार्थान् वदामः, तथा च सर्वान् पदार्थान् एकस्मिन् सामान्ये परिभाषायां समाविशामः; किन्तु एतत् सत्यं सत्, धातोः यत् विचारं वयं सम्बध्नीमः, तत् प्रकाशवाहकस्य ईथरस्य यत् विचारं वयं सम्बध्नीमः, तयोः द्वयोः विचारयोः अत्यन्तं भिन्नत्वं न भवितुं शक्नोति। यदा वयं उत्तरं प्राप्नुमः, तदा वयं तत् आत्मना, वा शून्यतया, वर्गीकर्तुं अतीव प्रवृत्तिं अनुभवामः। अस्माकं तत् निवारयितुं एकमात्रं विचारं अस्माकं तस्य अणुसंरचनायाः कल्पना; तत्र अपि, अस्माभिः अणोः कल्पनायाः साहाय्यं ग्रहीतव्यम्, यत् असीमसूक्ष्मतायां, घनत्वे, स्पर्शनीयतायां, भारे च विद्यमानम्। अणुसंरचनायाः विचारं नाशयित्वा, वयं ईथरं सत्तायाः रूपेण, वा किमपि पदार्थस्य रूपेण, न गणयितुं शक्नुमः। उत्तमस्य शब्दस्य अभावे वयं तत् आत्मा इति वक्तुं शक्नुमः। इदानीं, प्रकाशवाहकस्य ईथरस्य अपेक्षया अधिकं दुर्लभं पदार्थं कल्पयित्वा, वयं तत्क्षणमेव (सर्वेषां शास्त्रीयसिद्धान्तानां विरुद्धम्) एकं विशिष्टं पिण्डं—अणुरहितं पदार्थं—प्राप्नुमः। यतः यद्यपि वयं अणुषु असीमसूक्ष्मतां स्वीकुर्मः, तेषां मध्ये असीमसूक्ष्मतायाः अस्तित्वं निरर्थकम्। एकः बिन्दुः भविष्यति—एकः दुर्लभतायाः स्तरः, यत्र, यदि अणवः पर्याप्ताः सन्ति, तर्हि मध्यान्तराणि नश्यन्ति, तथा च पिण्डः पूर्णतया एकीभवति। किन्तु अणुसंरचनायाः विचारं नीत्वा, पिण्डस्य स्वभावः अस्माभिः आत्मनः यत् कल्पयामः, तत् प्रति निश्चितं सर्पति। तथापि, स्पष्टम् अस्ति यत् तत् पूर्ववत् पूर्णतया पदार्थः अस्ति। सत्यम् अस्ति यत् आत्मनः कल्पना कर्तुं अशक्यम्, यतः यत् नास्ति तत् कल्पयितुं अशक्यम्। यदा वयं स्वयम् आत्मनः कल्पनां कृतवन्तः इति मन्यामहे, तदा वयं अस्माकं बुद्धिं असीमदुर्लभपदार्थस्य विचारेण मोहितवन्तः।P.मम मते पूर्णैकीभवनस्य विचारे एकः अतिवाधकः आक्षेपः प्रतीयते;—तथा च सः अतीव लघुः प्रतिरोधः यः खगोलीयपिण्डैः आकाशे परिभ्रमणे अनुभूयते—एकः प्रतिरोधः यः इदानीं निश्चितः अस्ति, सत्यम्, किन्तु यः तथापि अतीव लघुः अस्ति यत् न्यूटनस्य अपि प्राज्ञतया उपेक्षितः। वयं जानीमः यत् पिण्डानां प्रतिरोधः, मुख्यतया, तेषां घनत्वानुसारं भवति। पूर्णैकीभवनं पूर्णघनत्वम्। यत्र मध्यान्तराणि न सन्ति, तत्र नमनं न भवितुं शक्नोति। पूर्णघनः ईथरः नक्षत्रस्य गतिं अत्यन्तं प्रभावीरूपेण निवारयेत्, यथा अत्यन्तकठिनः ईथरः, वा लोहस्य ईथरः।V.तव आक्षेपः सुखेन उत्तरितः यत् तस्य प्रत्यक्ष अप्रत्युत्तरत्वस्य अनुपातेन भवति।—तारकायाः गतिविषये, तारका आकाशं गच्छति इति वा आकाशः तारकां गच्छति इति वा कोऽपि भेदः न भवति। कोऽपि ज्योतिषिकः त्रुटिः नास्ति या धूमकेतूनां ज्ञातं मन्दीभवनं तेषां आकाशे गमनस्य कल्पनया समाधत्तेः यत्, यावत् दुर्लभः आकाशः मन्यते, सः सर्वान् नक्षत्रगतिं अत्यल्पकाले निवर्तयेत् यः ते ज्योतिषिकाः स्वीकृतवन्तः ये तं बिन्दुं अस्पष्टीकृतवन्तः यं ते अवगन्तुं असमर्थाः आसन्। यत् मन्दीभवनं प्रत्यक्षं अनुभूयते, तत् आकाशस्य घर्षणात् अपेक्षितं भवति यत् तारकायाः क्षणिके गमने भवति। एकस्मिन् काले, मन्दीकरणशक्तिः क्षणिका स्वयं पूर्णा च भवति—अन्यस्मिन् काले, सा अनन्तं संचिता भवति।P.किन्तु अस्मिन् सर्वे—मात्रं पदार्थं ईश्वरेण सह तादात्म्ये—किंचित् अपि अनादरस्य नास्ति किम्? अहं प्रश्नं पुनः पुनः अकरवं यावत् निद्रागतः मम अर्थं पूर्णतया अवगच्छति।V.किं त्वं वक्तुं शक्नोषि यत् किमर्थं पदार्थः मनसः अपेक्षया कमनीयः भवेत्? किन्तु त्वं विस्मरसि यत् यं पदार्थं अहं वदामि, सः सर्वेषु अंशेषु विद्यालयानां "मनः" अथवा "आत्मा" एव अस्ति, यावत् तस्य उच्चक्षमताः सन्ति, तथा च सः एव विद्यालयानां "पदार्थः" अपि अस्ति। ईश्वरः, आत्मनः सर्वाभिः शक्तिभिः सह, पदार्थस्य परिपूर्णता एव अस्ति।P.तर्हि त्वं वदसि यत् अविभक्तपदार्थः, गतौ सति, चिन्तनं भवति?V.सामान्यतः, एषा गतिः सार्वभौममनसः सार्वभौमचिन्तनं भवति। एतत् चिन्तनं सृजति। सर्वाणि सृष्टानि ईश्वरस्य चिन्तनानि एव सन्ति।P.त्वं वदसि, "सामान्यतः।"V.आम्। सार्वभौमं मनः ईश्वरः अस्ति। नवीनानां व्यक्तित्वानां कृते, पदार्थः आवश्यकः अस्ति।P.किन्तु अधुना त्वं "मनः" "पदार्थः" च इति वदसि यथा तत्त्वविदः वदन्ति।V.आम्—भ्रमं निवारयितुम्। यदा अहं "मनः" इति वदामि, तदा अहं अविभक्तं अथवा परमपदार्थं अभिप्रेतवान् अस्मि; "पदार्थः" इति वदन्, अहं सर्वं अन्यत् अभिप्रेतवान् अस्मि।P.त्वं वदसि यत् "नवीनानां व्यक्तित्वानां कृते पदार्थः आवश्यकः अस्ति।"V.आम्; यत् मनः, अशरीरं सत्, केवलं ईश्वरः अस्ति। व्यक्तिगतान् चिन्तनशीलान् प्राणिनः सृजितुं, दिव्यमनसः अंशान् अवतारयितुं आवश्यकम् आसीत्। एवं मनुष्यः व्यक्तिगतः भवति। शरीरात् विमुक्तः सन्, सः ईश्वरः भवेत्। अधुना, अविभक्तपदार्थस्य अवतारितानां अंशानां विशिष्टा गतिः मनुष्यस्य चिन्तनं भवति; यथा समग्रस्य गतिः ईश्वरस्य चिन्तनं भवति।P.त्वं वदसि यत् शरीरात् विमुक्तः मनुष्यः ईश्वरः भविष्यति?V.बहु विचार्य। अहं एतत् न अवदिष्यम्; एतत् एका असंगतिः अस्ति।P.मम टिप्पणीः आदृत्य। त्वं अवदः यत् "शरीरात् विमुक्तः मनुष्यः ईश्वरः भविष्यति।"V.एतत् सत्यम् अस्ति। एवं विमुक्तः मनुष्यः ईश्वरः भवेत्—अव्यक्तिगतः भवेत्। किन्तु सः कदापि एवं विमुक्तः न भविष्यति—अथवा कदापि न भविष्यति—अन्यथा वयं ईश्वरस्य क्रियां स्वयं प्रति प्रत्यावर्तमानां कल्पयितुं आवश्यकं स्यात्—एकां निरर्थकां निष्फलां च क्रियाम्। मनुष्यः एकः सृष्टिः अस्ति। सृष्टयः ईश्वरस्य चिन्तनानि सन्ति। चिन्तनस्य स्वभावः अव्यवहार्यः भवति।P.अहं न अवगच्छामि। त्वं वदसि यत् मनुष्यः कदापि शरीरं त्यक्ष्यति न इति?V.अहं वदामि यत् सः कदापि अशरीरः न भविष्यति।P.व्याख्यातुम्।V.द्वे शरीरे स्तः—आदिमं पूर्णं च; ये कीटस्य शलभस्य च द्वे अवस्थे अनुरूपे स्तः। यत् वयं "मृत्युः" इति वदामः, सः केवलं एकः पीडादायकः परिवर्तनः अस्ति। अस्माकं वर्तमानः अवतारः प्रगतिशीलः, प्रारम्भिकः, अस्थायी च अस्ति। अस्माकं भविष्यत् पूर्णम्, परमम्, अमरं च अस्ति। परमा जीवनं पूर्णं निरूपणम् अस्ति।P.किन्तु कीटस्य परिवर्तनस्य वयं स्पष्टतया ज्ञाताः स्मः।V.वयम्, निश्चितम्—किन्तु कीटः न। यत् पदार्थः अस्माकं आदिमशरीरस्य निर्मितः अस्ति, सः तस्य शरीरस्य इन्द्रियाणां विषये अस्ति; अथवा, अधिकं स्पष्टतया, अस्माकं आदिमानि इन्द्रियाणि तस्य पदार्थस्य अनुरूपाणि सन्ति येन आदिमशरीरं निर्मितम् अस्ति; किन्तु तस्य पदार्थस्य न येन परमशरीरं निर्मितम् अस्ति। एवं परमशरीरं अस्माकं आदिमेन्द्रियैः अतीत्य गच्छति, तथा च वयं केवलं तं आवरणं पश्यामः यत् पतति, क्षीयमाणे सति, आन्तरिकरूपात्; न तत् आन्तरिकरूपम् एव; किन्तु एतत् आन्तरिकरूपम्, आवरणं च, तैः प्रत्यक्षीकृतं भवति ये पूर्वं एव परमजीवनं प्राप्तवन्तः सन्ति।P.त्वं बहुवारं वदसि यत् सम्मोहनावस्था मृत्युं प्रायः समाना भवति। एतत् कथं भवति?V.यदा अहं वदामि यत् सा मृत्युं समाना भवति, तदा अहं वदामि यत् सा परमजीवनं समाना भवति; यत् यदा अहं सम्मोहितः अस्मि, तदा मम आदिमजीवनस्य इन्द्रियाणि निष्क्रियाणि भवन्ति, तथा च अहं बाह्यवस्तूनि प्रत्यक्षतया, इन्द्रियैः विना, एकेन माध्यमेन अनुभवामि यत् अहं परमे, असंगठिते जीवने प्रयोक्ष्ये।P.असंगठिते?V.आम्; इन्द्रियाणि यन्त्राणि सन्ति यैः व्यक्तिः विशिष्टवर्गाणां पदार्थानां सह संवेदनशीलसम्बन्धं प्राप्नोति, अन्यवर्गाणां पदार्थानां वर्जनेन। मनुष्यस्य इन्द्रियाणि तस्य आदिमावस्थायाः अनुरूपाणि सन्ति, तस्यैव; तस्य परमावस्था, असंगठिता सती, एकं बिन्दुं विना सर्वत्र असीमितं बोधं धारयति—ईश्वरस्य इच्छायाः स्वभावः—अर्थात् अविभक्तपदार्थस्य गतिः। त्वं परमशरीरस्य स्पष्टां कल्पनां प्राप्स्यसि यदि तत् समग्रं मस्तिष्कं इति मन्यसे। एतत् न अस्ति; किन्तु एतादृशी कल्पना त्वां तस्य बोधस्य समीपं नेष्यति यत् तत् अस्ति। एकं प्रकाशमयं शरीरं प्रकाशवाहकाय आकाशाय कम्पनं ददाति। कम्पनानि रेटिनायां समानानि उत्पादयन्ति; एतानि पुनः दृक्नाडीं समानानि संप्रेषयन्ति। नाडी समानानि मस्तिष्कं प्रति नयति; मस्तिष्कम् अपि, समानानि अविभक्तपदार्थं प्रति यः तत् व्याप्नोति। एतस्य उत्तरस्य गतिः चिन्तनं भवति, यस्य प्रत्यक्षीकरणं प्रथमः तरङ्गः भवति। एषः प्रकारः येन आदिमजीवनस्य मनः बाह्यजगता सह संवादं करोति; तथा च एतत् बाह्यजगत्, आदिमजीवनस्य कृते, तस्य इन्द्रियाणां विशिष्टतया सीमितं भवति। किन्तु परमे, असंगठिते जीवने, बाह्यजगत् समग्रं शरीरं प्राप्नोति, (यत् मस्तिष्कस्य सदृशं पदार्थं धारयति, यथा अहं अवदम्,) प्रकाशवाहकात् अपि अत्यन्तं दुर्लभस्य आकाशस्य मध्यस्थतां विना; तथा च एतस्मिन् आकाशे—तस्य सह सामञ्जस्ये—समग्रं शरीरं कम्पते, अविभक्तपदार्थं गतिं प्रदत्ते यः तत् व्याप्नोति। एतस्मात् कारणात्, अस्माभिः परमजीवनस्य प्रायः असीमितं प्रत्यक्षीकरणं असंगठितानां इन्द्रियाणां अभावाय आरोपितव्यम्। आदिमप्राणिनां कृते, इन्द्रियाणि पञ्जराः सन्ति यैः ते बद्धाः भवन्ति यावत् ते पक्षवन्तः न भवन्ति।P.त्वं आदिमानां "प्राणिनां" इति वदसि। किं मनुष्यात् अन्ये आदिमचिन्तनशीलाः प्राणिनः सन्ति?V.दुर्लभपदार्थस्य बहुसंख्यकः समूहः नीहारिकासु, ग्रहेषु, सूर्येषु, अन्येषु च शरीरेषु ये न नीहारिकाः, न सूर्याः, न ग्रहाः सन्ति, सः एकमात्रं प्रयोजनं धारयति यत् आदिमप्राणिनां इन्द्रियाणां विशिष्टतायाः पोषणं करोति। यदि आदिमजीवनस्य आवश्यकता न भवेत्, तर्हि एतादृशानि शरीराणि न भवेयुः। प्रत्येकं एतेषु विशिष्टप्रकारस्य संगठितानां आदिमचिन्तनशीलानां प्राणिनां निवासः अस्ति। सर्वेषु, इन्द्रियाणि निवासस्थानस्य लक्षणैः सह भिन्नानि भवन्ति। मृत्यौ, अथवा परिवर्तने, एते प्राणिनः, परमजीवनम्—अमरत्वम्—अनुभवन्तः, सर्वाणि रहस्याणि ज्ञातवन्तः एकं विना, सर्वाणि कर्माणि कुर्वन्ति सर्वत्र गच्छन्ति च केवलं इच्छया:—न तारकाः, याः अस्माकं कृते एकाः प्रत्यक्षताः प्रतीयन्ते, तेषां निवासार्थं वयं अन्धतया आकाशं सृष्टम् इति मन्यामहे—किन्तु तत् आकाशम् एव—तत् अनन्तं यस्य सत्यं सारभूतं विशालत्वं तारकाच्छायाः निगिरति—ताः अस्तित्वहीनाः इति देवानां प्रत्यक्षीकरणात् मार्जयति।P.त्वं वदसि यत् "यदि आदिमजीवनस्य आवश्यकता न भवेत्" तर्हि तारकाः न भवेयुः। किन्तु किमर्थं एषा आवश्यकता?V.असंगठिते जीवने, यथा असंगठिते पदार्थे सामान्यतः, एकस्य सरलस्य अद्वितीयस्य नियमस्य—दिव्यायाः इच्छायाः—क्रियायां निरोधः नास्ति। निरोधं उत्पादयितुं, संगठितं जीवनं पदार्थं च (जटिलं, सारभूतं, नियमबद्धं च) निर्मितम् आसीत्।P.किन्तु पुनः—किमर्थं एषः निरोधः उत्पादितः आवश्यकः आसीत्?V.अविचलितस्य नियमस्य परिणामः परिपूर्णता—सत्यम्—नकारात्मकं सुखं भवति। विचलितस्य नियमस्य परिणामः अपूर्णता, असत्यम्, सकारात्मकं दुःखं भवति। संगठितजीवनस्य पदार्थस्य च नियमानां संख्यया, जटिलतया, सारभूततया च प्रदत्तैः निरोधैः, नियमस्य विचलनं निश्चितां मात्रां प्रति साध्यं भवति। एवं दुःखं, यत् असंगठिते जीवने असम्भवं भवति, संगठिते जीवने सम्भवं भवति।P.किन्तु कस्य शुभस्य अन्तस्य कृते दुःखं एवं सम्भवं भवति?V.सर्वाणि पदार्थानि सुखदुःखाभ्यां तुलनया शुभानि अशुभानि वा भवन्ति। एका पर्याप्ता विश्लेषणा दर्शयति यत् सुखं, सर्वेषु अवस्थासु, दुःखस्य विरोधः एव अस्ति। सकारात्मकं सुखं एका मात्रा कल्पना अस्ति। एकस्मिन् बिन्दौ सुखी भवितुं, अस्माभिः तस्मिन् एव काले दुःखितं भवितव्यम् आसीत्। कदापि दुःखितं न भवितुं, कदापि आनन्दितं न भवितव्यम् आसीत्। किन्तु एतत् दर्शितम् अस्ति यत्, असंगठिते जीवने, दुःखं एवं संगठितस्य आवश्यकता न भवति। पृथिव्याः आदिमजीवनस्य दुःखं स्वर्गे परमजीवनस्य आनन्दस्य एकमात्रं आधारः अस्ति।P.अपि च, तव एकः शब्दः अस्ति यं अहं अवगन्तुं असमर्थः अस्मि—“अनन्तस्य सत्यं सारभूतं विशालत्वम्।”V.एतत्, सम्भवतः, यत् त्वं "सारभूतम्" इति पदस्य पर्याप्तं सामान्यं बोधं न धारयसि। वयं तत् एकं गुणं न मन्यामहे, किन्तु एकं भावनां मन्यामहे:—एतत् चिन्तनशीलानां प्राणिनां पदार्थस्य तेषां संगठनाय अनुकूलतायाः प्रत्यक्षीकरणं भवति। पृथिव्यां बहूनि पदार्थानि सन्ति यानि शुक्रग्रहस्य निवासिनां कृते शून्यतया प्रतीयन्ते—शुक्रग्रहे दृश्यानि स्पृश्यानि च बहूनि पदार्थानि सन्ति यानि वयं अस्तित्वं धारयितुं न शक्नुमः। किन्तु असंगठितानां प्राणिनां कृते—देवानां कृते—समग्रः अविभक्तपदार्थः सारभूतः अस्ति—अर्थात् यत् वयं "आकाशम्" इति वदामः, तत् तेषां कृते सत्यं सारभूतं भवति;—तारकाः, यत् वयं तेषां सारभूतत्वं मन्यामहे, तत् देवानां इन्द्रियैः अतीत्य गच्छन्ति, यावत् अविभक्तपदार्थः, यत् वयं तस्य निराकारत्वं मन्यामहे, तत् संगठितानां इन्द्रियैः अतीत्य गच्छति।
निद्रागमनकर्ता एतानि अन्तिमानि शब्दानि मन्दस्वरेण उच्चारयन्, तस्य मुखमण्डले एकां विचित्रां भावनां दृष्ट्वा, अहं किञ्चित् भीतः अभवम्, तं तत्क्षणम् एव प्रबोधयितुं प्रेरितः। एतत् कृतं मया, तत्क्षणम् एव, तस्य सर्वेषु अङ्गेषु प्रकाशमानं मन्दहासं दृष्ट्वा, सः शय्यायां पुनः पतितः, प्राणान् त्यक्तवान्। अहं अवलोकितवान् यत् एकस्य मिनटस्य अपेक्षया अल्पकाले एव तस्य शवः शिलायाः दृढतां प्राप्तवान्। तस्य ललाटम् हिमस्य शीतलतां धारयत्। एवं सामान्यतः, अजरायाः हस्तस्य दीर्घकालिकं दबावं अनन्तरम् एव तस्य रूपं दृश्येत। किं नु खलु निद्रागमनकर्ता, स्वस्य उक्तेः अन्तिमभागे, छायाप्रदेशात् माम् सम्बोधयन् आसीत्?