॥ ॐ श्री गणपतये नमः ॥

मेत्सेन्गेर्स्टीन्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

Pestis eram vivus⁠—moriens tua mors ero.

मार्टिन् लूथर्

भयम् आपद् सर्वेषु कालेषु विचरतःतर्हि किमर्थम् अस्य कथायाः काले निर्दिशामि? एतावद् उच्यताम्, यत् यस्मिन् काले अहं वदामि, तस्मिन् काले हंगारीदेशस्य अन्तःप्रदेशे मेतेम्प्सिचोसिस्-सिद्धान्तेषु स्थिरः किन्तु गूढः विश्वासः आसीत्तेषां सिद्धान्तानां स्वरूपेतथा तेषां असत्यत्वे, अथवा सम्भाव्यत्वेअहं किञ्चित् वदामिकिन्तु अहं प्रतिजाने, यत् अस्माकं अविश्वासस्य बहुतरःयथा ला ब्रुयेर् अस्माकं सर्वदुःखानां विषये वदति—“vient de ne pouvoir être seuls.

मेर्सिएर्, “L’an deux mille quatre cents quaranteइति ग्रन्थे, मेतेम्प्सिचोसिस्-सिद्धान्तान् गम्भीरतया समर्थयति, तथा जे. डिइस्रायेलि वदति यत् कोऽपि सिद्धान्तः एतावान् सरलः अल्पप्रतिकूलश्च बुद्धेः।” कर्नल् एथन् एल्लेन्, “ग्रीन् माउण्टेन् ब्वाय्,” अपि गम्भीरः मेतेम्प्सिचोसिस्ट् इति उच्यते

किन्तु हंगारीदेशस्य अंधविश्वासे कतिचन बिन्दवः आसन् ये अतिनिरर्थकतायां प्रवर्तन्ते स्मतेहंगारीजनाःतेषां पूर्वीयप्रमाणेभ्यः अत्यन्तं भिन्नाः आसन्उदाहरणार्थम्, “आत्मा,” इति पूर्वेअहम् एकस्य तीक्ष्णबुद्धेः बुद्धिमतः पारिसीयस्य वचनानि ददामि—“ne demeure qu’un seul fois dans un corps sensible: au reste⁠—un cheval, un chien, un homme même, n’est que la ressemblance peu tangible de ces animaux.

बर्लिफिट्जिङ्ग्-मेत्सेन्गेर्स्टीन्-कुटुम्बयोः शताब्दिभिः विरोधः आसीत्पूर्वं कदापि द्वे कुटुम्बे एतावती प्रतिष्ठिते परस्परं तीव्रेण शत्रुभावेन दूषिते आस्ताम्अस्य शत्रुतायाः उत्पत्तिः एकस्य प्राचीनवाक्येषु दृश्यते—“उच्चं नाम भयंकरं पतनं प्राप्स्यति यदा, अश्वारोहकस्य अश्वे इव, मेत्सेन्गेर्स्टीन्-मरणं बर्लिफिट्जिङ्ग्-अमरणं जेष्यति।”

निश्चयेन वाक्यानि स्वयम् अल्पम् अथवा किञ्चित् अर्थम् आधत्तेकिन्तु अत्यल्पाः कारणाः अपितथा अतीव दीर्घकालात् पूर्वम्समानफलदायकाः परिणामान् उत्पादितवन्तःअतिरिच्य, समीपस्थाः भूमयः, व्यस्तसर्वकारस्य कार्येषु दीर्घकालं यावत् प्रतिद्वन्द्विनः प्रभावं व्यायच्छन्ति स्मतथा , समीपवासिनः सहृदयाः भवन्ति इति दुर्लभम्; तथा बर्लिफिट्जिङ्ग्-दुर्गस्य निवासिनः स्वकीयैः उच्चैः प्राकारैः मेत्सेन्गेर्स्टीन्-प्रासादस्य वातायनानि अपश्यन्अतिशयेन सामन्तीयवैभवम्, एवं प्रकटितम्, कमनीयभावान् प्रशमयितुं शक्नोति इति किम् आश्चर्यम्, यत् तस्य भविष्यवाण्याः वाक्यानि, यद्यपि मूर्खाणि, द्वयोः कुटुम्बयोः पूर्वप्रवृत्तयोः कलहाय सर्वैः वंशपरम्परागतैः ईर्ष्यासूचकैः कारणैः विरोधं स्थापयितुं सफलानि अभवन्? भविष्यवाणी सूचयति स्मयदि किमपि सूचयति स्मपूर्वमेव अधिकशक्तिशालिनः कुटुम्बस्य अन्तिमं विजयम्; तथा निश्चयेन दुर्बलतरैः अल्पप्रभावशालिभिः अधिकतरं कटुतया स्मर्यते स्म

विल्हेल्म्, काउण्ट् बर्लिफिट्जिङ्ग्, यद्यपि उच्चवंशजः, अस्मिन् कथाकाले, दुर्बलः वृद्धः आसीत्, किमपि विशेषं प्रति प्रसिद्धः किन्तु स्वप्रतिद्वन्द्विनः कुटुम्बस्य प्रति अत्यधिकं दृढं व्यक्तिगतं विरोधं, तथा अश्वानां मृगयायाः प्रति अत्यन्तं प्रेम, यत् शारीरिकदुर्बलता, महावयः, मानसिकअसमर्थता, तस्य दैनन्दिनं मृगयायाः संकटेषु भागग्रहणं निवारयति स्म

फ्रेडरिक्, बारोन् मेत्सेन्गेर्स्टीन्, अन्यतः, अप्राप्तवयस्कः आसीत्तस्य पिता, मन्त्री जी⁠⸺, युवा एव मृतःतस्य माता, लेडी मेरी, तं शीघ्रम् अनुगच्छति स्मफ्रेडरिक्, तस्मिन् काले, स्वपञ्चदशे वर्षे आसीत्नगरे, पञ्चदश वर्षाणि दीर्घः कालः बालः तृतीये लुस्त्रमे अपि बालः एव भवितुम् अर्हति: किन्तु अरण्येतादृशे विशालवैभवयुक्ते अरण्ये यत् तत् प्राचीनं राज्यम् आसीत्, पञ्चदश वर्षाणि अत्यन्तं गम्भीरं अर्थम् आधत्ते

तस्य पितुः प्रशासनस्य कतिचन विशेषपरिस्थितिभ्यः, युवा बारोन्, पूर्वस्य मृत्योः, तत्क्षणम् एव स्वविशालसम्पत्तिषु प्रविष्टःतादृशाः भूमयः पूर्वं कदापि हंगारीदेशस्य कस्यचित् नवाबेन धृताः आसन्तस्य दुर्गाः असंख्याः आसन्वैभवविस्ताराभ्यां प्रधानःशातो मेत्सेन्गेर्स्टीन्आसीत्तस्य राज्यस्य सीमारेखा कदापि स्पष्टतया निर्दिष्टा आसीत्; किन्तु तस्य प्रधानः उद्यानः पञ्चाशत् मीलपरिमितं परिधिं आवृणोत्

एतादृशस्य युवस्य स्वामिनः उत्तराधिकारे, एतादृशस्य सुप्रसिद्धस्य चरित्रस्य, एतादृशस्य अद्वितीयस्य सम्पत्तेः विषये, तस्य सम्भाव्याचरणविषये अल्पम् एव अनुमानम् आसीत्तथा , त्रिदिनपर्यन्तम्, उत्तराधिकारिणः आचरणं हेरोदं अपि अतिक्रान्तम्, तथा तस्य उत्साहिनां प्रशंसकानां अपेक्षाः अपि अतिक्रान्तवत्लज्जाकराः व्यसनाःप्रकटाः विश्वासघाताःअश्रुताः अत्याचाराःतस्य कम्पमानानां दासानां शीघ्रम् एव बोधयामासुः यत् तेषां दास्यसमर्पणम् तस्य स्वकीयस्य विवेकस्य सूक्ष्मताःततः परं लघुकालिगुलस्य निर्दयदंष्ट्राभ्यः किमपि सुरक्षां प्रदातुं शक्ष्यन्तिचतुर्थदिनस्य रात्रौ, बर्लिफिट्जिङ्ग्-दुर्गस्य अश्वशालाः दग्धाः इति ज्ञातम्; तथा समीपवासिनां एकमतं बारोनस्य पूर्वमेव भीषणानां अपराधानां सूच्याम् अग्निसंयोजकस्य अपराधं योजयति स्म

किन्तु अस्य घटनायाः उत्पन्ने कोलाहले, युवा नवाबः स्वयम् ध्यानमग्नः इव मेत्सेन्गेर्स्टीन्-कुटुम्बप्रासादस्य विशालनिर्जनोपरिगृहे उपविष्टः आसीत्समृद्धाः किन्तु म्लानाः चित्रपटाः ये भित्तिषु निराशायां दोलायमानाः आसन्, सहस्राणां प्रतिष्ठितपूर्वजानां छायामयान् गम्भीरान् रूपान् प्रदर्शयन्ति स्मअत्र, समृद्धहिममार्जारचर्मधारिणः पुरोहिताः, पोपीयमहानुभावाः, सम्राजा सार्वभौमेन सह सुखेन उपविष्टाः, लौकिकराज्ञः इच्छाः निषेधन्ति स्म, अथवा पोपीयसर्वोच्चतायाः आज्ञया अर्चिशत्रोः विद्रोहिणः राजदण्डं नियन्त्रयन्ति स्मतत्र, मेत्सेन्गेर्स्टीन्-राजकुमाराणां कृष्णाः उच्चाः मूर्तयःतेषां स्नायुबद्धाः युद्धाश्वाः पतितशत्रूणां शवेषु उत्प्लुत्यतेषां ओजस्विन्या अभिव्यक्त्या स्थिरतमान् स्नायून् आश्चर्यचकितान् कुर्वन्ति स्म; तथा अत्र पुनः, पूर्वकालीनानां महिलानां कामुकाः हंसतुल्याः मूर्तयः, काल्पनिकस्वरलहरीषु अवास्तविकनृत्यस्य भ्रमरेषु विलीनाः भवन्ति स्म

किन्तु यदा बारोनः शृणोति स्म, अथवा श्रोतुम् आभासयति स्म, बर्लिफिट्जिङ्ग्-अश्वशालासु क्रमेण वर्धमानं कोलाहलम्अथवा कदाचित् कस्यचित् नूतनस्य, कस्यचित् निश्चितस्य धृष्टतायाः कार्यस्य विषये चिन्तयति स्मतस्य नेत्राणि अनिच्छया एकस्य विशालस्य, अप्राकृतिकवर्णस्य अश्वस्य मूर्तौ स्थिरीभवन्ति स्म, यत् चित्रपटे तस्य प्रतिद्वन्द्विनः कुटुम्बस्य एकस्य सारासेनपूर्वजस्य अश्वः इति प्रदर्शितम् आसीत्अश्वः स्वयम्, चित्रस्य अग्रभागे, स्थिरः मूर्तिवत् आसीत्यावत् पृष्ठभागे, तस्य पराजितः अश्वारोहकः मेत्सेन्गेर्स्टीन्-खड्गेन मृतः आसीत्

फ्रेडरिकस्य ओष्ठे एका दानवीया अभिव्यक्तिः उत्पन्ना, यदा सः अवगच्छति स्म यत् तस्य दृष्टिः, तस्य अज्ञानेन एव, कुत्र प्रवृत्ता आसीत्तथापि सः तां अपसारयति स्मविपरीतम्, सः तां अत्यधिकां चिन्तां या तस्य इन्द्रियेषु आच्छादिका इव पतन्ती आसीत्, कथं निर्वक्तुं शक्नोति स्मसः स्वप्निलान् असंगतान् भावान् जाग्रत् इति निश्चयेन समन्वेतुं कष्टेन शक्नोति स्मयावत् सः दृष्टिं निरन्तरं करोति स्म, तावत् अधिकं मोहकं भवति स्मतावत् अधिकं असम्भवं भवति स्म यत् सः कदापि तस्य चित्रपटस्य मोहनात् स्वदृष्टिं अपसारयेत्किन्तु बहिः कोलाहलः अकस्मात् अधिकं उग्रः भवति स्म, बलपूर्वकं प्रयत्नेन सः स्वध्यानं प्रज्वलन्तीनां अश्वशालानां रक्तवर्णप्रकाशस्य विषये अपसारयति स्म यः गृहस्य वातायनेषु पूर्णतया प्रक्षिप्तः आसीत्

किन्तु क्रिया क्षणिका एव आसीत्, तस्य दृष्टिः यान्त्रिकरूपेण भित्तिं प्रति पुनः प्रत्यावर्तततस्य अत्यन्तं भयम् आश्चर्यं , विशालाश्वस्य शिरः, तावता, स्वस्थानं परिवर्तितवत् आसीत्पशोः ग्रीवा, पूर्वं वक्रा, यथा करुणया स्वामिनः पतितशरीरं आच्छादयति स्म, इदानीं बारोनस्य दिशायां पूर्णायामेन प्रसारिता आसीत्नेत्रे, पूर्वं अदृश्ये, इदानीं ओजस्विनी मानवीया अभिव्यक्तिं धारयन्ति स्म, यावत् ते अग्निवत् असामान्यरक्तवर्णेन दीप्यन्ते स्म; तथा प्रकटतया क्रुद्धस्य अश्वस्य विस्तृतौ ओष्ठौ स्वविशालान् घृणास्पदान् दन्तान् पूर्णतया दर्शयतः स्म

भयेन मूर्च्छितः युवा कुलीनः द्वारं प्रति अधावत्सः तत् उद्घाटयन् रक्तप्रभायाः एकः प्रकाशः, दूरं प्रकोष्ठं प्रविश्य, तस्य छायां कम्पमानायाः चित्रपटायाः विरुद्धं स्पष्टं रूपं प्रदत्तवान्, सः तां छायां दृष्ट्वा स्तब्धः अभवत्⁠—सः प्रगृहस्य प्रवेशद्वारे किञ्चित्कालं स्थित्वा⁠—तस्य छाया निर्दयस्य विजयिनः सारासेनिकस्य बर्लिफिट्जिङ्गस्य हन्तुः स्थानं पूर्णतया व्याप्नोति इति दृष्ट्वा सः कम्पितः अभवत्

तस्य मनोविकारं शमयितुं बारोनः उद्घाटिते वायौ शीघ्रं प्रविष्टःप्रासादस्य मुख्यद्वारे सः त्रीन् अश्वपालकान् अपश्यत्ते महता कष्टेन, स्वजीवनस्य सन्निकटे संकटे, एकस्य विशालस्य उग्रवर्णस्य अश्वस्य प्रचण्डप्रहारान् निग्रहन्ति स्म

कस्य अश्वः? कुतः एनं प्राप्तवन्तः?” इति युवा कर्कशं स्वरं प्रयुज्य पृष्टवान्, सः तत्क्षणम् एव अवगच्छत् यत् चित्रपटप्रकोष्ठे स्थितः रहस्यमयः अश्वः एव अस्य समक्षे स्थितस्य उग्रस्य प्राणिनः प्रतिरूपः आसीत्

सः भवतः स्वकीयः सम्पत्तिः अस्ति, स्वामिन्,” इति एकः अश्वपालकः उत्तरम् अददात्, “न्यूनातिन्यूनं सः अन्येन कस्यापि स्वामिनः दावीं प्राप्नोतिवयं तं धावन्तं, क्रोधेन धूमायमानं फेनायमानं , बर्लिफिट्जिङ्गस्य दग्धस्य अश्वशालायाः अवरोधितवन्तःतं पुरातनस्य काउण्टस्य विदेशीयानां अश्वानां समूहस्य इति मत्वा वयं तं भ्रष्टं प्राणिनं इव पुनः नीतवन्तःकिन्तु तत्रस्थाः अश्वपालकाः तस्य प्राणिनः स्वामित्वं निराकुर्वन्ति; यत् आश्चर्यजनकम् अस्ति, यतः सः स्पष्टं लक्षणं दर्शयति यत् सः अग्नेः संकटात् सङ्कटेन उत्तीर्णः अस्ति

अक्षराणि W. V. B. तस्य ललाटे स्पष्टतया अङ्कितानि सन्ति,” इति द्वितीयः अश्वपालकः अवदत्, “अहं तानि निश्चयेन विल्हेल्म् वोन् बर्लिफिट्जिङ्गस्य प्रारम्भिकाक्षराणि इति मन्ये⁠—किन्तु दुर्गे सर्वे तस्य अश्वस्य विषये किमपि ज्ञानं निराकुर्वन्ति।”

अत्यन्तं विचित्रम्!” इति युवा बारोनः चिन्तनशीलः भूत्वा अवदत्, सः स्वस्य वचनानाम् अर्थं जानन् इव आसीत्। “सः, यथा भवन्तः वदन्ति, एकः विशिष्टः अश्वः अस्ति⁠—एकः अद्भुतः अश्वः! यद्यपि, यथा भवन्तः युक्तितः वदन्ति, सः संशयास्पदः दुर्जयः स्वभावः; तथापि सः मम भवतु,” इति सः विरामं दत्त्वा अवदत्, “सम्भवतः मेट्जेन्गेर्स्टाइनस्य फ्रेडरिकः इव एकः अश्वारोहः बर्लिफिट्जिङ्गस्य अश्वशालायाः दैत्यम् अपि वशीकर्तुं शक्नोति।”

भवान् भ्रान्तः, स्वामिन्; अश्वः, यथा वयं उक्तवन्तः, काउण्टस्य अश्वशालायाः अस्तियदि एवं भवेत्, वयं स्वस्य कर्तव्यं श्रेष्ठतरं जानीमः यत् तं भवतः कुलस्य कस्यापि कुलीनस्य समक्षं आनेष्यामः।”

सत्यम्!” इति बारोनः निरसनं कृत्वा अवदत्, तत्क्षणम् एव शयनप्रकोष्ठस्य एकः पृष्ठः प्रासादात् उच्चवर्णः शीघ्रगतिः आगच्छत्सः स्वस्य स्वामिनः कर्णे एकस्य प्रकोष्ठस्य चित्रपटस्य अल्पभागस्य अकस्मात् अदर्शनस्य वृत्तान्तं कथयित्वा, तदा विस्तृतविवरणानि अपि प्रविष्टवान्; किन्तु तेषां निम्नस्वरेण कथनात्, अश्वपालकानाम् उत्तेजितस्य कौतूहलस्य तृप्तिः अभवत्

युवा फ्रेडरिकः, संवादस्य काले, बहुभिः भावैः व्याकुलः अभवत्सः शीघ्रम् एव स्वस्य संयमं प्राप्तवान्, निश्चितस्य दुर्भावस्य एकः भावः तस्य मुखे स्थिरः अभवत्, यदा सः आज्ञाम् अददात् यत् एकः निश्चितः प्रकोष्ठः तत्क्षणम् एव बद्धः भवेत्, तस्य कुञ्चिका स्वस्य स्वामित्वे स्थापिता भवेत्

भवतः कृते दुःखदः बर्लिफिट्जिङ्गस्य वृद्धस्य शिकारिणः मृत्युः श्रुतः अस्ति वा?” इति तस्य एकः अनुचरः बारोनम् अवदत्, यदा पृष्ठस्य प्रस्थानानन्तरं, सः महान् अश्वः यं तेन कुलीनेन स्वकीयः इति स्वीकृतः, द्विगुणेन उग्रेण प्रकोपेन, प्रासादात् मेट्जेन्गेर्स्टाइनस्य अश्वशालायाः प्रति विस्तृतः मार्गं प्रति प्रहरन् नृत्यन् अगच्छत्

!” इति बारोनः वक्तारं प्रति तीव्रं परिवर्त्य अवदत्, “मृताः? भवान् वदति?”

एतत् निश्चयेन सत्यम्, स्वामिन्; भवतः नाम्नः कृते एकस्य कुलीनस्य कृते, अहं मन्ये, एतत् अनिच्छितं समाचारं भविष्यति।”

श्रोतुः मुखे एकः तीव्रः स्मितः प्रादुर्भूतः। “कथं सः मृतः?”

स्वस्य प्रियस्य शिकारसमूहस्य एकस्य भागस्य उद्धारस्य कृते तस्य अविवेकपूर्णाः प्रयत्नाः, सः स्वयम् एव दुःखेन अग्नौ नष्टः।”

वा-स्---म्-!” इति बारोनः मन्दं मन्दं अवदत्, यथा कस्यापि उत्तेजकस्य विचारस्य सत्यतया प्रभावितः

वस्तुतः;” इति अनुचरः पुनरवदत्

भयानकम्!” इति युवा शान्तं स्वरं प्रयुज्य अवदत्, शान्तं प्रासादं प्रति परिवर्तितवान्

अस्मात् दिनात् विलासिनः युवस्य बारोनस्य फ्रेडरिकस्य वोन् मेट्जेन्गेर्स्टाइनस्य बाह्यव्यवहारे एकः स्पष्टः परिवर्तनः अभवत्वस्तुतः, तस्य व्यवहारः प्रत्येकस्य अपेक्षां निराशाम् अकरोत्, बहूनाम् आयोजनशीलानां मातॄणां दृष्टिकोणैः सह अल्पम् एव सङ्गतिम् अदर्शयत्; तस्य आदताः व्यवहाराः , पूर्ववत् अपि, समीपस्थस्य कुलीनवर्गस्य सह किमपि सुसंगतं प्रदत्तवन्तःसः स्वस्य क्षेत्रस्य सीमायाः बहिः कदापि दृष्टः अभवत्, अस्मिन् विस्तृते सामाजिके जगति, सः पूर्णतया सहचरहीनः आसीत्⁠—न्यूनातिन्यूनं, यदि सः अप्राकृतिकः, उग्रः, उग्रवर्णः अश्वः, यं सः अतः परं निरन्तरम् आरुह्य गच्छति स्म, तस्य मित्रस्य पदस्य कृते किमपि रहस्यमयं अधिकारं प्राप्नोति स्म

दीर्घकालं यावत्, समीपस्थानां बहवः आमन्त्रणाः आगच्छन्ति स्म। “किं बारोनः अस्माकं उत्सवेषु स्वस्य उपस्थितिं दास्यति?” “किं बारोनः अस्माभिः सह वराहस्य शिकारे सम्मिलिष्यति?”⁠—“मेट्जेन्गेर्स्टाइनः शिकारं करोति;” “मेट्जेन्गेर्स्टाइनः उपस्थितः भविष्यति,” इति अहंकारपूर्णाः संक्षिप्ताः उत्तराणि आसन्

एतानि पुनः पुनः अपमानानि अहंकारिणा कुलीनवर्गेन सहनं शक्यन्तेएतानि आमन्त्रणानि कालान्तरेण कम्पूर्णानि⁠—अल्पानि⁠—अन्ते समाप्तानि अभवन्दुर्भाग्यशालिनः काउण्टस्य बर्लिफिट्जिङ्गस्य विधवा अपि एकां आशां व्यक्तवती यत्बारोनः गृहे एव भवेत् यदा सः गृहे भवितुम् इच्छति , यतः सः स्वस्य समकक्षाणां सहवासं तिरस्करोति; अश्वारोहणं करोतु यदा सः अश्वारोहणं कर्तुम् इच्छति , यतः सः अश्वस्य सहवासं प्राधान्यं ददाति।” एतत् निश्चयेन वंशपरम्परागतस्य रोषस्य एकः मूर्खः विस्फोटः आसीत्; एतत् केवलं प्रमाणितवत् यत् अस्माकं वचनानि कथं विचित्रतया निरर्थकानि भवन्ति, यदा वयं असाधारणतया ऊर्जावन्तः भवितुम् इच्छामः

दयालवः तथापि, युवस्य कुलीनस्य व्यवहारस्य परिवर्तनं पुत्रस्य स्वस्य पित्रोः अकालमृत्योः कृते स्वाभाविकं दुःखं इति अकथयन्⁠—तस्य तस्मिन् अल्पे काले तत्कालीनं नृशंसं लापरवाहं व्यवहारं विस्मरन्तःकेचन तु, अत्यधिकं अहंकारस्य स्वमहत्त्वस्य विचारं सूचितवन्तःअन्ये पुनः (तेषु कुटुम्बचिकित्सकः अपि उल्लेखनीयः) रोगग्रस्तं मनोविकारं, वंशपरम्परागतं अस्वास्थ्यं इति वदितुं अकम्पन्त; यदा अधिकं संदिग्धस्वभावस्य गूढाः संकेताः जनसमूहे प्रचलन्ति स्म

वस्तुतः, बारोनस्य स्वस्य नूतनप्राप्तस्य अश्वस्य प्रति विपरीतं आसक्तिः⁠—एका आसक्तिः या प्राणिनः उग्रस्य दैत्यसदृशस्य प्रवृत्तेः प्रत्येकं नूतनं उदाहरणं नवीनं बलं प्राप्नोति इव प्रतीयते स्म⁠—अन्ते सर्वेषां विवेकवतां नेत्रेषु एकं भयानकं अप्राकृतिकं उत्साहं अभवत्मध्याह्नस्य प्रकाशे⁠—रात्रौ मृतकाले⁠—रोगे स्वास्थ्ये ⁠—शान्ते प्रचण्डे ⁠—युवः मेट्जेन्गेर्स्टाइनः तस्य विशालस्य अश्वस्य काठे बद्धः इव प्रतीयते स्म, यस्य दुर्जयाः धृष्टताः तस्य स्वस्य आत्मना सह सम्यक् सङ्गतिम् अकुर्वन्

अथ किञ्चित् परिस्थितयः, याः विलम्बितघटनाभिः सह संयुक्ताः, अश्वस्य चेष्टायाः अश्वस्य शक्तेः अलौकिकं भयङ्करं स्वरूपं ददुःएकस्मिन् उत्प्लवे अतिक्रान्तं दूरं सूक्ष्मतया मितं, अत्याश्चर्यकरं भेदेन अतिक्रम्य, कल्पनाशीलतमस्यापि प्रचण्डतमान् आशाःबारन्, अपि , अश्वस्य विशिष्टं नाम नासीत्, यद्यपि तस्य संग्रहे अन्ये सर्वे अश्वाः विशिष्टनामभिः विभूषिताः आसन्तस्य अश्वशाला अपि अन्येभ्यः दूरे स्थापिता आसीत्; तथा संवर्धनादिषु अन्येषु आवश्यकेषु कार्येषु, स्वामिनः विना अन्यः कोऽपि तस्य विशिष्टस्थानस्य प्रवेशं कर्तुं वा तत्र कार्यं कर्तुं साहसं कृतवान्अपि दृष्टं यत्, यद्यपि त्रयः अश्वपालाः, ये अश्वं बर्लिफिट्जिङ्गस्य दाहात् पलायमानं गृहीतवन्तः, शृङ्खलाबन्धनेन पाशेन तस्य गतिं निवारितवन्तः⁠—तथापि तेषु त्रिषु कोऽपि निश्चिततया अवदत् यत् सः, तस्मिन् भयङ्करे संघर्षे, अथवा तदनन्तरं कस्मिंश्चित् काले, अश्वस्य शरीरे स्वहस्तं स्थापितवान्उच्चकुलीनस्य उत्साहपूर्णस्य अश्वस्य आचरणे विशिष्टबुद्धेः उदाहरणानि अयुक्तं ध्यानं आकर्षितुं समर्थानि मन्यन्ते⁠—विशेषतः तेषु जनेषु, ये प्रतिदिनं मृगयाकार्येषु प्रशिक्षिताः, अश्वस्य बुद्धिमत्तायाः सुविदिताः प्रतीयन्ते⁠—तथापि काश्चन परिस्थितयः स्वयमेव सन्देहशीलानां फ्लेग्मेटिकानां मनसि प्रविष्टाः; तथा कथ्यते यत् कदाचित् अश्वः स्थितानां जनानां समूहं भयेन पृष्ठतः प्रतिसारयति स्म, तस्य भयङ्करस्य पदन्यासस्य गम्भीरस्य प्रभावस्य कारणात्⁠—कदाचित् युवा मेट्सेन्गेर्स्टाइनः विवर्णः भूत्वा तस्य उत्सुकस्य मानुषाकारस्य नेत्रस्य तीव्रस्य व्यापकस्य भावात् पृष्ठतः प्रतिसरति स्म

बारन्-सेवकेषु सर्वेषु, तथापि, कोऽपि नासीत् यः युवकस्य उच्चकुलीनस्य अश्वस्य उग्रगुणेषु असाधारणप्रेमस्य उत्साहं संशयितवान्; अन्ततः, कोऽपि , यावत् एकः अल्पमहत्त्वपूर्णः विकृताकारः लघुः पृष्ठः, यस्य विकृतयः सर्वेषां मार्गे आसन्, यस्य मतानि अत्यल्पमहत्त्वपूर्णानि आसन्सः⁠—यदि तस्य विचाराः उल्लेखयोग्याः सन्ति⁠—साहसं कृतवान् यत् स्वामी कदापि काठिन्येन अकथनीयेन कम्पनेन विना आसनं आरोहति स्म, तथा प्रत्येकं दीर्घकालिकात् नित्याच्च अश्वारोहणात् प्रत्यागमने, विजयिनः दुष्टतायाः भावः तस्य मुखस्य प्रत्येकं स्नायुं विकृतं करोति स्म

एकस्मिन् प्रचण्डनिशीथे, मेट्सेन्गेर्स्टाइनः, गाढनिद्रातः प्रबुद्धः, उन्मत्तवत् स्वकक्षात् अवरुह्य, उत्कटवेगेन आरुह्य, वनस्य गहनान् प्रति उत्प्लुत्य गतःएतादृशः सामान्यः घटनाक्रमः कस्यापि विशेषं ध्यानं आकर्षितवान्, किन्तु तस्य प्रत्यागमनं तस्य सेवकानां पक्षात् तीव्रचिन्तया अपेक्षितम् आसीत्, यदा, किञ्चित् घण्टानाम् अनुपस्थितेः अनन्तरं, मेट्सेन्गेर्स्टाइन-महलस्य विशालाः भव्याः प्राकाराः, अतिघनस्य नीलवर्णस्य अदम्यस्य अग्नेः प्रभावात्, स्वमूलानि अपि स्फोटयन्तः चलन्तः दृष्टाः

यदा अग्निः प्रथमं दृष्टः, तदा सः एतावत् भयङ्करं प्रगतिं कृतवान् यत् भवनस्य कस्यापि अंशस्य रक्षणस्य सर्वे प्रयासाः निष्फलाः इति स्पष्टम् आसीत्, आश्चर्यचकिताः पार्श्ववासिनः मौनं करुणं आश्चर्यं कुर्वन्तः निष्क्रियाः स्थिताःकिन्तु एकः नवः भयङ्करः विषयः शीघ्रं जनसमूहस्य ध्यानं आकृष्टवान्, तथा प्रमाणितवान् यत् मानवदुःखस्य चिन्तनेन जनसमूहस्य भावनासु उत्पन्नं उत्तेजनं निर्जीवपदार्थस्य अत्यन्तं भयङ्कराणां दृश्यानां कारणात् उत्पन्नात् उत्तेजनात् कियत् अधिकं तीव्रं भवति

मेट्सेन्गेर्स्टाइन-महलस्य मुख्यद्वारं प्रति वनात् गच्छन्त्या वृद्धवृक्षाणां दीर्घायां मार्गे, एकः अश्वः, अनावृतमस्तकं विशृङ्खलं अश्वारोहं वहन्, प्रचण्डवायोः अपि दैत्यं अतिक्रम्य उत्प्लवन् दृष्टः

अश्वारोहस्य गतिः निश्चिततया, स्वपक्षात्, अनियन्त्रिता आसीत्तस्य मुखस्य वेदना, तस्य शरीरस्य स्पन्दनशीलः संघर्षः, अतिमानुषप्रयासस्य प्रमाणं ददातुः; किन्तु एकाकिनः क्रन्दनस्य विना, तस्य विदीर्णौष्ठात् अन्यः शब्दः निर्गतः, यौ भयस्य तीव्रतायां सर्वतः दंशितौ आस्ताम्एकः क्षणः, अग्नेः गर्जनस्य वायोः क्रन्दनस्य उपरि खुराणां टंकारः तीक्ष्णः स्पष्टः श्रूयते स्म⁠—अन्यः क्षणः, एकस्मिन् उत्प्लवे द्वारं परिखां अतिक्रम्य, अश्वः महलस्य चलन्तान् सोपानान् दूरं उत्प्लुत्य, तस्य अश्वारोहेण सह, अग्नेः अव्यवस्थितवात्यायां अन्तर्हितः अभवत्

प्रचण्डवायोः प्रकोपः तत्क्षणं शान्तः अभवत्, तथा मृतवत् शान्तिः उदासीनतया अनुसृताशुक्लः अग्निः भवनं आच्छादयति स्म यथा शवावरणम्, तथा शान्तं वातावरणं प्रति दूरं प्रसृत्य, अलौकिकप्रकाशस्य दीप्तिं प्रसारितवान्; यावत् धूमः प्राकारेषु गुरुतया स्थितः, विशिष्टं विशालं रूपं धारयति स्म⁠—अश्वस्य


Standard EbooksCC0/PD. No rights reserved