कथय, अपि तु अस्पष्टस्य अनन्तस्य बिन्दुः। निःसन्देहं, पृथिव्याः वृद्धावस्थायां मया मरणं प्राप्तम्। सामान्यस्य अशान्तेः क्षयस्य च उत्पन्नानां चिन्तानां कारणात् हृदयेन क्लान्तः सन् मया उग्रं ज्वरं प्राप्तम्। कतिपयानां दिनानां वेदनायाः, बहूनां दिनानां स्वप्निलस्य उन्मादस्य च पूर्णस्य आनन्दस्य, यस्य प्रकटनानि त्वं वेदनां इति मिथ्या ज्ञातवती, यदा मया त्वां मोचयितुं इच्छा आसीत् किन्तु असमर्थः आसम्—कतिपयानां दिनानां अनन्तरं मम उपरि, यथा त्वं कथितवती, निःश्वासरहितः निश्चलः च तन्द्रा आगता; एतत् मरणम् इति तैः उक्तं ये मम समीपे आसन्।
शब्दाः अस्पष्टाः वस्तवः। मम अवस्था मां संवेदनात् न वञ्चितवती। एतत् मम कृते तस्य अत्यन्तं शान्तेः सदृशं न आसीत्, यः दीर्घं गाढं च निद्रितः सन्, ग्रीष्ममध्याह्ने निश्चलः पूर्णं च प्रसारितः सन्, स्वस्य निद्रायाः मात्रं पर्याप्ततया मन्दं मन्दं चेतनायां प्रविशति, बाह्यविकारैः न प्रबोधितः सन्।
मया निःश्वासः न कृतः। नाड्यः निश्चलाः आसन्। हृदयं स्पन्दितुं निवृत्तम्। इच्छा न गता, किन्तु शक्तिहीना आसीत्। इन्द्रियाणि असामान्यतया सक्रियाणि आसन्, यद्यपि विचित्रतया—यादृच्छिकतया अन्येषां कार्याणि स्वीकुर्वन्ति स्म। रसः गन्धः च अविभाज्यतया मिश्रितौ अभवताम्, एकः भावः अभवताम्, असामान्यः तीव्रः च। यत् गुलाबजलं त्वया मम ओष्ठान् अन्तिमपर्यन्तं सिक्तवती, तत् मया पुष्पाणां मधुराः कल्पनाः इति अनुभूताः—काल्पनिकानि पुष्पाणि, पुरातनायाः पृथिव्याः कस्मात् अपि अधिकं मनोहराणि, किन्तु येषां प्रतिरूपाणि अस्माकं समीपे प्रफुल्लन्ति। पक्ष्माणि पारदर्शकानि रक्तहीनानि च दृष्टेः पूर्णं प्रतिबन्धं न दत्तवन्ति। इच्छायाः अभावात्, नेत्रगोलकाः स्वस्य स्थानेषु न घूर्णितुं शक्नुवन्ति स्म किन्तु दृष्टिगोलकस्य अन्तर्गताः सर्वे वस्तवः अधिकाधिकं स्पष्टतया दृष्टाः; ये किरणाः बाह्यरेटिनायां पतिताः, अथवा नेत्रस्य कोणे, ते अधिकं ज्वलन्तं प्रभावं जनयन्ति स्म ये अग्रं अथवा अन्तःपृष्ठं प्रति आहताः। तथापि, पूर्वोक्ते उदाहरणे, एतत् प्रभावं इतिवत् विचित्रं आसीत् यत् मया तत् ध्वनिः इति मात्रं गृहीतम्—मधुरः अथवा कर्कशः ध्वनिः यथा मम पार्श्वे प्रस्तुतानि पदार्थाः छायायां प्रकाशाः अथवा अंधकाराः आसन्—वक्राः अथवा कोणीयाः आकृतौ। श्रवणं, तदानीं, यद्यपि प्रमाणेन उत्तेजितम् आसीत्, क्रियायां अनियमितं न आसीत्—वास्तविकान् ध्वनीन् अत्यधिकं सूक्ष्मतया, संवेदनशीलतायाः अपेक्षया न कमतया, मापयति स्म। स्पर्शः अधिकं विचित्रं परिवर्तनं प्राप्तवान्। तस्य प्रभावाः मन्दं गृहीताः, किन्तु दृढतया धारिताः, सर्वदा उच्चतमं शारीरिकं सुखं जनयन्ति स्म। एवं तव मधुराणां अङ्गुलीनां दबावः मम पक्ष्मणि, प्रथमं केवलं दृष्ट्या गृहीतः, अन्ते, तेषां निवृत्तेः दीर्घकालानन्तरं, मम सम्पूर्णं अस्तित्वं अमाप्येन कामुकेन सुखेन पूरितवान्। मया कामुकं सुखं इति कथितम्। सर्वाणि मम प्रत्ययानि केवलं कामुकानि आसन्। इन्द्रियैः निष्क्रियं मस्तिष्कं प्रति प्रदत्ताः सामग्र्यः मृतस्य बुद्धेः कृते न किञ्चित् अपि आकारिताः आसन्। वेदनायाः किञ्चित् आसीत्; सुखस्य बहु आसीत्; किन्तु नैतिकायाः वेदनायाः सुखस्य वा न किञ्चित् अपि आसीत्। एवं तव उन्मत्ताः रुदिताः मम कर्णे स्वस्य सर्वेषां शोकपूर्णानां स्वरानां सह प्रविष्टाः, तेषां प्रत्येकं दुःखस्वरस्य परिवर्तने गृहीताः; किन्तु ते मृदवः संगीतमयाः ध्वनयः एव आसन्; ते नष्टं तर्कं प्रति शोकस्य किञ्चित् अपि सूचनां न दत्तवन्तः यत् तेषां जन्मदात्री आसीत्; यदा च विशालाः निरन्तराः च अश्रवः ये मम मुखे पतिताः, उपस्थितानां प्रति हृदयस्य भङ्गं कथयन्तः, मम शरीरस्य प्रत्येकं तन्तुं केवलं आनन्देन कम्पितवन्तः। एतत् वास्तविकं मरणम् आसीत् यत् एते उपस्थिताः श्रद्धया, मन्दं कण्ठस्वरेण—त्वं, मधुरा ऊना, श्वासरोधेन, उच्चैः आक्रन्दनेन कथितवन्तः।
ते मां शवपेटिकायै आच्छादितवन्तः—त्रयः चतुरः वा अन्धकारस्य आकृतयः याः व्यस्ततया इतस्ततः धावन्ति स्म। यदा एताः मम दृष्टेः सीधां रेखां प्रति आगच्छन्ति स्म तदा ताः मां आकृतयः इति प्रभावितवन्तः; किन्तु मम पार्श्वं प्रति गच्छन्ति स्म तदा तेषां प्रतिबिम्बानि मां चीत्काराणां, करुणानां, अन्येषां भयस्य, भीतेः, दुःखस्य च विषादपूर्णानां अभिव्यक्तीनां विचारेण प्रभावितवन्तः। त्वं एका, श्वेतवस्त्रधारिणी, सर्वदिशः संगीतमयतया मम समीपे गतवती।
दिनः अस्तं गतः; तस्य प्रकाशस्य लोपे सति, मम मनसि एका अस्पष्टा चिन्ता समुद्भूता—एका चिन्ता यां स्वप्नस्थः जनः अनुभवति यदा दुःखदाः वास्तविकाः ध्वनयः निरन्तरं तस्य कर्णे पतन्ति—नीचाः दूरस्थाः घण्टानादाः, गम्भीराः, दीर्घेषु किन्तु समानेषु अन्तरालेषु, शोकपूर्णैः स्वप्नैः मिश्रिताः। रात्रिः आगता; तस्याः छायाभिः सह एकं गुरु दुःखम्। तत् मम अङ्गानि कस्यचित् मन्दभारस्य दबावेन दबितवान्, स्पर्शगम्यम् आसीत्। एकः करुणध्वनिः अपि आसीत्, यः दूरस्थस्य तरङ्गस्य प्रतिध्वनिः इव न आसीत्, किन्तु अधिकं निरन्तरः, यः प्रथमायाः सन्ध्यायाः सह आरब्धः, अन्धकारेण सह बलवत्तरः अभवत्। सहसा प्रकाशाः कक्षे आनीताः, एषः प्रतिध्वनिः तत्क्षणात् विच्छिन्नः अभवत्, तस्यैव ध्वनेः असमानानां विस्फोटानां कारणात्, किन्तु कम दुःखदः कम स्पष्टः च। गुरु दबावः बहुधा निवारितः; प्रत्येकं दीपस्य (बहवः आसन्) ज्वालातः मम कर्णयोः एकः मधुरः एकस्वरः धारा अविच्छिन्नं प्रवहति स्म। इदानीं च, प्रिये उना, यदा त्वं मम पार्श्वे शयनासने उपविष्टा, मधुरौष्ठयोः सुगन्धं निश्वसन्ती, तानि मम ललाटे स्पृशन्ती, मम हृदये कम्पनशीलं समुद्भूतम्, परिस्थितिभिः उत्पादितैः केवलं शारीरिकसंवेदनैः मिश्रितम्, एकं किमपि भावनासदृशम्—एका भावना या अर्धं प्रशंसन्ती, अर्धं तव उत्कटप्रेमशोकं प्रतिसंवदन्ती; किन्तु एषा भावना निष्प्राणहृदये मूलं न अजनयत्, प्रतिभाति स्म यत् एषा छाया एव आसीत् न तु वास्तविकता, शीघ्रं लुप्ता अभवत्, प्रथमं अत्यन्तं शान्तिं, ततः पूर्ववत् केवलं कामसुखं प्रति।
इदानीं च, सामान्येन्द्रियाणां विनाशात् अराजकात् च, मम अन्तः एकं षष्ठं सर्वं परिपूर्णं समुद्भूतम्। तस्य प्रयोगे मया एकं विकटं सुखम् अनुभूतम्—किन्तु सुखं शारीरिकं एव, यतः बुद्धिः तत्र कोऽपि भागं न आसीत्। प्राणिनः शरीरे गतिः पूर्णतः निवृत्ता आसीत्। न कोऽपि स्नायुः कम्पितः; न कोऽपि नाडी स्पन्दितः; न कोऽपि धमनी स्फुरितः। किन्तु मस्तिष्के किमपि समुद्भूतम्, यस्य वर्णनं केवलं मानवबुद्धेः अपि अस्पष्टं संकल्पं न प्रेषयेत्। तत् मया मानसिकं दोलायमानं स्पन्दनम् इति उक्तम्। तत् मनुष्यस्य कालस्य अमूर्तभावनायाः नैतिकं रूपम् आसीत्। एतस्य गतिसमीकरणेन—अथवा एतादृशस्य—खगोलीयग्रहाणां चक्राणि स्वयं समायोजितानि आसन्। तस्य साहाय्येन मया मण्टपस्य घटिकायाः, सेवकानां घटिकानां च विषमताः मिताः। तेषां टिकटिकाः मम कर्णयोः गम्भीरं आगताः। सत्यानुपातात् अल्पाः विचलनाः—एतानि विचलनानि सर्वत्र व्याप्तानि आसन्—माम् प्रभावितवन्ति यथा अमूर्तसत्यस्य उल्लङ्घनानि पृथिव्यां नैतिकसंवेदनं प्रभावितवन्ति स्म। यद्यपि कक्षे स्थितेषु घटिकायां द्वयोः अपि सेकण्डाः एकस्मिन् समये न अचूकं आसन्, तथापि मया ध्वनेः, प्रत्येकस्य क्षणिकाः त्रुटयः च स्थिरं मनसि धारयितुं न कठिनम् आसीत्। एतत्—एतत् तीव्रं, परिपूर्णं, स्वयंभूतं कालस्य भावनम्—एतत् भावनं (यथा मनुष्यः तत् अस्ति इति कल्पयितुं न शक्नोति स्म) घटनाक्रमात् स्वतन्त्रं विद्यमानम्—एतत् भावनम्—एतत् षष्ठं इन्द्रियं, शेषाणां भस्मात् उत्थितम्, कालातीतायाः आत्मनः कालिकायाः अनन्तस्य प्रवेशद्वारे प्रथमं स्पष्टं निश्चितं च पदम् आसीत्।
मध्यरात्रिः आसीत्; त्वं तु मम पार्श्वे उपविष्टा एव आसीः। अन्ये सर्वे मृत्युकक्षात् निर्गताः आसन्। ते मां शवपेटिकायां स्थापितवन्तः। दीपाः कम्पमानाः ज्वलन्ति स्म; एतत् मया एकस्वरधारायाः कम्पनेन ज्ञातम्। किन्तु सहसा एताः धाराः स्पष्टतायां प्रमाणे च ह्रासं प्राप्तवत्यः। अन्ते ताः निवृत्ताः। मम नासिकायाः सुगन्धः लुप्तः अभवत्। रूपाणि मम दृष्टिं न प्रभावितवन्ति। अन्धकारस्य दबावः मम हृदयात् उत्थितः। एकः मन्दः विद्युत्सदृशः आघातः मम शरीरं व्याप्तवान्, स्पर्शभावनायाः पूर्णं लोपः अनुगतः। मनुष्येण इन्द्रियम् इति उक्तं सर्वं अस्तित्वस्य एकैकस्य चेतनायां, कालस्य एकस्य स्थायिनः भावनायां च लीनम् अभवत्। मर्त्यशरीरं अन्ते घोरस्य क्षयस्य हस्तेन आहतम् आसीत्।
तथापि सर्वं संवेदनं न निर्गतम् आसीत्; यतः शेषं चेतनं भावनं च लेथार्जिकप्रज्ञया तस्य कार्याणि कानिचित् पूरयति स्म। मया घोरः परिवर्तनः इदानीं मांसोपरि प्रवर्तमानः प्रशंसितः, स्वप्नस्थः जनः यथा कस्यचित् शारीरिकसत्तायाः सचेतनः भवति यः तस्य उपरि आविर्भवति, तथा, प्रिये उना, मया मन्दं अनुभूतं यत् त्वं मम पार्श्वे उपविष्टा आसीः। तथा च, यदा द्वितीयस्य दिनस्य मध्याह्नः आगतः, तदा मया ते गतयः अचेतनाः न आसन् याः त्वां मम पार्श्वात् विस्थापितवत्यः, याः मां शवपेटिकायां सीमितवत्यः, याः मां शवयाने स्थापितवत्यः, याः मां श्मशानं प्रति नीतवत्यः, याः मां तत्र अवतारितवत्यः, याः मम उपरि मृत्तिकां भारितं न्यस्तवत्यः, याः मां तिमिरे विघटने च मम दुःखदे गम्भीरे च कृमिसहिते निद्रायां त्यक्तवत्यः।
अत्र च, कारागृहे यत् किञ्चित् रहस्यं प्रकटयितुं शक्नोति, दिनाः सप्ताहाः मासाः च व्यतीताः; आत्मा प्रत्येकं सेकण्डं सूक्ष्मं निरीक्ष्य यदा सः उड्डयते स्म, प्रयासं विना, तस्य उड्डयनस्य लेखं गृह्णाति स्म—प्रयासं विना उद्देश्यं विना च।
एकः वर्षः व्यतीतः। अस्तित्वस्य चेतना प्रतिघण्टं अधिकं अस्पष्टा अभवत्, केवलं स्थानस्य चेतना बहुधा तस्य स्थानं अधिकृतवती। अस्तित्वस्य भावना स्थानस्य भावनायां लीना अभवत्। शरीरस्य समीपस्थः संकीर्णः प्रदेशः इदानीं शरीरम् एव अभवत्। अन्ते, यथा स्वप्नस्थस्य जनस्य भवति (निद्रया तस्य लोकेन च एव मृत्युः प्रतिबिम्बितः भवति)—अन्ते, यथा पृथिव्यां गाढनिद्रितस्य जनस्य कदाचित् भवति, यदा कश्चित् चपलः प्रकाशः तं अर्धं प्रबोधयति, किन्तु तं अर्धं स्वप्नेषु एव स्थापयति—तथा मम, छायायाः दृढालिङ्गने, एषः प्रकाशः आगतः यः एव प्रबोधयितुं शक्तिं धारयति स्म—स्थायिनः प्रेमस्य प्रकाशः। जनाः श्मशाने यत्र मं तिमिरे शयानः आसम् तत्र परिश्रमं कुर्वन्ति स्म। ते आर्द्रां मृत्तिकां उत्थापितवन्तः। मम क्षयमाणेषु अस्थिषु उनायाः शवपेटिका अवतीर्णा।
इदानीं च पुनः सर्वं शून्यम् आसीत्। सा नीहारिकाप्रकाशः नष्टः आसीत्। सः मन्दः स्पन्दनः शान्तिं प्रति कम्पितः आसीत्। बहवः लुस्त्राः अतीताः आसन्। धूलिः धूलिं प्रति प्रत्यागता। कृमिः अन्नं न प्राप्नोति स्म। अस्तित्वस्य भावना अन्ते पूर्णतः निर्गता आसीत्, तस्य स्थाने—सर्वेषां वस्तूनां स्थाने—प्रभुत्वं स्थायित्वं च—स्वायत्तौ स्थानकालौ आसीताम्। यत् न आसीत्—यत् निराकारम् आसीत्—यत् निर्विचारम् आसीत्—यत् निर्वेदनम् आसीत्—यत् निरात्मकम् आसीत्, किन्तु यस्य पदार्थः कोऽपि भागः न आसीत्—एतस्य शून्यतायाः, किन्तु एतस्य अमरतायाः, श्मशानम् एव गृहम् आसीत्, क्षयकारिणः घण्टाः, सहचराः च।