॥ ॐ श्री गणपतये नमः ॥

मोनोसस्य उनायाश्च संवादःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

Μελλοντα ταυτα.

एतानि निकटभविष्यत्काले सन्ति।”

सोफोक्लीस्, अण्टिग्.
उना

पुनर्जन्मः?”

मोनोस्

आम्, प्रियतमे उने, “पुनर्जन्मः।” एतानि शब्दानि येषां गूढार्थं चिरं चिन्तितवान्, पुरोहितानां व्याख्याः प्रत्याख्याय, यावत् मृत्युः स्वयमेव मम रहस्यं व्याकरोत्

उना

मृत्युः!

मोनोस्

हे प्रिये उने, कथं विचित्रं त्वं मम शब्दान् अनुकरोषि! अहं तव चालने चञ्चलतां पश्यामि⁠—नेत्रयोः आनन्दपूर्णाम् अशान्तिम्त्वं शाश्वतजीवनस्य महिम्ना विमूढा पीडिता असिआम्, मृत्योः एव अहं अवदम्इह कथं विचित्रं श्रूयते सः शब्दः यः पुरा सर्वेषां हृदयेषु भयं जनयति स्म⁠—सर्वान् सुखान् म्लानान् करोति स्म!

उना

अहो, मृत्युः, यः सर्वेषु उत्सवेषु उपविष्टः! हे मोनोस्, कति वारं वयं तस्य स्वरूपं विषये चिन्तितवन्तः! कथं गूढं सः मानवसुखं नियन्त्रयति स्म⁠—तस्मैइतः परं गन्तव्यम्इति वदन्! हे मम मोनोस्, यः प्रगाढः परस्परप्रेमः अस्माकं हृदयेषु प्रज्वलति स्म⁠—कथं व्यर्थं वयं स्वान् प्रशंसितवन्तः, तस्य प्रथमोदये सुखिनः भूत्वा, यत् अस्माकं सुखं तस्य बलेन सह वर्धिष्यते! हा! यथा सः वर्धते स्म, तथा अस्माकं हृदयेषु सः भयानकः समयः यः अस्मान् शाश्वतं विभाजयितुं शीघ्रं गच्छति स्म! एवं काले प्रेम कर्तुं दुःखदायकम् अभवत्तदा द्वेषः एव दया अभविष्यत्

मोनोस्

हे प्रिये उने, मा एतान् शोकान् इह वदमम, मम, सदैव अधुना!

उना

किन्तु भूतकालस्य शोकस्य स्मृतिः⁠—किं सा वर्तमानसुखं नास्ति? मम बहु वक्तव्यम् अस्ति यत् भूतम्सर्वोपरि, अहं तव अन्धकूपस्य छायायाः प्रवेशस्य घटनाः ज्ञातुं उत्कण्ठिता अस्मि

मोनोस्

कदा दीप्तिमती उना स्वस्य मोनोसस्य किमपि व्यर्थं याचितवती? अहं सर्वं विस्तरेण वर्णयिष्यामि⁠—किन्तु कस्मिन् बिन्दौ विचित्रा कथा आरभेत?

उना

कस्मिन् बिन्दौ?

मोनोस्

त्वम् अवदः

उना

हे मोनोस्, अहं त्वां अवगच्छामिमृत्यौ वयं उभौ मानवस्य अव्याख्येयं व्याख्यातुं प्रवृत्तिं अधिगतवन्तःअतः वदिष्यामि, जीवनस्य समाप्तेः क्षणात् आरभस्व⁠—किन्तु तस्मात् दुःखदायकात् क्षणात् आरभस्व यदा ज्वरः त्वां त्यक्त्वा, त्वं निश्वासरहितं निश्चलं स्तब्धतां प्राप्तवान्, अहं प्रेमस्य उत्कटाङ्गुलिभिः तव श्वेतपक्ष्माणि निमज्जितवती

मोनोस्

हे मम उने, एकं शब्दं प्रथमं मानवस्य सामान्यस्थितिं प्रतित्वं स्मरिष्यसि यत् अस्माकं पूर्वजानां मध्ये एकः द्वौ वा विद्वांसः⁠—वस्तुतः विद्वांसः, यद्यपि लोकप्रियाः ⁠—"उन्नतिः" इति पदस्य उचिततां विषये संशयं प्रकटितवन्तः, यत् अस्माकं सभ्यतायाः प्रगतिं प्रति प्रयुक्तम्अस्माकं विघटनात् पूर्वं पञ्च षट् वा शताब्दिषु प्रतिशताब्दं कालाः आसन् यदा कश्चन प्रबलः बुद्धिमान् उदितः, यः तेषां सिद्धान्तानां प्रति साहसेन प्रतिवादं करोति स्म, येषां सत्यता अधुना अस्माकं मुक्तबुद्धयः प्रति स्पष्टा प्रतीयते⁠—सिद्धान्ताः ये अस्माकं जातिं प्राकृतिकनियमानां मार्गदर्शनं स्वीकर्तुं प्रशिक्षयेत्, तु तेषां नियन्त्रणं प्रयत्नेतदीर्घान्तराले काश्चन महामतयः उदिताः, याः प्रत्येकं प्रायोगिकविज्ञानस्य प्रगतिं सत्योपयोगितायाः पश्चात्गतिं इति मन्यन्ते स्मकदाचित् काव्यबुद्धिः⁠—सा बुद्धिः यां वयं सर्वोत्कृष्टां मन्यामहे⁠—यतः ते सत्याः ये अस्माकं सर्वाधिकं स्थायि महत्त्वपूर्णं आसीत्, ते केवलं कल्पनायै प्रमाणस्वरैः उच्चारितां सादृश्येन एव प्राप्तुं शक्याः आसन्, निर्बलबुद्धयः तु तेषां गुरुत्वं अनुभवन्ति स्म⁠—कदाचित् सा काव्यबुद्धिः दार्शनिकस्य अस्पष्टस्य विचारस्य विकासे एकं पदं अग्रे गच्छति स्म, तथा ज्ञानवृक्षस्य निषिद्धफलस्य मृत्युजनकस्य रूपककथायां मानवस्य बाल्यावस्थायां ज्ञानं तस्य आत्मनः शिशुस्थितौ उचितं आसीत् इति स्पष्टं संकेतं प्राप्नोति स्मएते कवयः, "उपयोगितावादिनाम्"⁠—कठोरपण्डितानाम्⁠—तिरस्कारे जीवन्तः म्रियमाणाः , ये स्वयम् एव तिरस्कृतानाम् एव उचितं पदं अधिकृतवन्तः⁠—एते कवयः, पुरातनान् दिवसान् विषये शोकपूर्वकं किन्तु अविवेकरहितं चिन्तितवन्तः, यदा अस्माकं आवश्यकताः अस्माकं आनन्दानाम् इव सरलाः आसन्⁠—दिवसाः यदा "हास्यः" इति शब्दः अज्ञातः आसीत्, यतः सुखं गम्भीरं गम्भीरस्वरं आसीत्⁠—पवित्राः, गम्भीराः, आनन्दपूर्णाः दिवसाः, यदा नीलाः नद्यः अनिरुद्धाः, अनाघ्राताः पर्वतानां मध्ये दूरवननिवासान् प्रति प्रवहन्ति स्म, आदिमाः, सुगन्धिताः, अनन्वेषिताः

किन्तु एते उत्कृष्टाः सामान्यदुष्टशासनात् अपवादाः विरोधेन तं दृढीकुर्वन्ति स्महा! वयं अस्माकं सर्वेषु दुष्टेषु दिवसेषु सर्वाधिकं दुष्टे दिवसे पतिताः आस्ममहान् "आन्दोलनः"⁠—सः एव छलपदम्⁠—प्रचलति स्मः एकः रोगपूर्णः उत्तेजना, नैतिकः शारीरिकः कला⁠—कलाः⁠—सर्वोच्चाः उदिताः, एकदा सिंहासनस्थाः भूत्वा, बुद्धिं बन्धनैः बद्धवन्तः या ताः शक्तिं प्रति उन्नीतवतीमानवः, यतः सः प्रकृतेः महिमानं स्वीकर्तुं शक्नोति स्म, तस्य प्राप्तं वर्धमानं तस्य तत्त्वानां प्रति बालिशं उल्लासं प्राप्नोति स्मयदा सः स्वस्य कल्पनायां देवः इव चरति स्म, तदा बालिशा दुर्बलता तं आवृणोति स्मयथा तस्य विकारस्य उत्पत्तेः अपेक्षितम्, सः व्यवस्थया, अमूर्तेन संक्रमितः अभवत्सः सामान्यताभिः स्वयं आवृणोति स्मअन्येषु विचित्रेषु विचारेषु, सार्वभौमसमानतायाः विचारः प्रबलः अभवत्; तथा सादृश्यस्य देवस्य मुखे⁠—पृथिव्यां स्वर्गे सर्वत्र स्पष्टतया व्याप्तानां श्रेणीकरणस्य नियमानां उच्चस्वरं सावधानवाणीं प्रति उपेक्ष्य⁠—सर्वव्यापकलोकतन्त्रस्य प्रति उन्मत्ताः प्रयत्नाः कृताःकिन्तु एतत् दुष्टं मुख्यदुष्टात् आवश्यकतया उत्पन्नम्⁠—ज्ञानात्मानवः ज्ञातुं नमितुं शक्नोति स्मएतावता विशालाः धूमायमानाः नगराः उदिताः, असंख्याःहरितानि पत्राणि भट्टीनां उष्णश्वासात् संकुचितानिप्रकृतेः सुन्दरं मुखं कस्यचित् घृणास्पदरोगस्य इव विकृतम् अभवत्हे प्रिये उने, अहं मन्ये यत् अस्माकं निद्रितं बलप्रयुक्तस्य दूरस्थस्य बोधः अस्मान् इह अवरोधयेत्किन्तु अधुना प्रतीयते यत् वयं स्वस्य स्वादस्य विकृतौ, अथवा विद्यालयेषु तस्य संस्कारस्य अन्धे उपेक्षायां, स्वस्य विनाशं कृतवन्तःयतः सत्यम् एतस्मिन् संकटे स्वादः एव⁠—सः शक्तिः या शुद्धबुद्धेः नैतिकबोधस्य मध्यस्थानं धारयति, या कदापि सुरक्षिततया उपेक्षितुं शक्या⁠—अधुना स्वादः एव अस्मान् सौन्दर्यं प्रकृतिं जीवनं प्रति मृदुतया पुनः नेतुं शक्नोति स्मकिन्तु हा प्लेटोस्य शुद्धचिन्तनस्य महिमानं प्रज्ञां ! हा μουσικη यां सः आत्मनः सर्वपर्याप्तं शिक्षणं इति यथार्थं मन्यते स्म! हा तस्य तस्य !⁠—यतः उभौ अत्यन्तं आवश्यकौ आस्तां यदा उभौ अत्यन्तं विस्मृतौ तिरस्कृतौ वा आस्ताम्

एतस्मात् उत्तमं [शिक्षाप्रणाली] अन्वेष्टुं दुष्करं भविष्यति यत् अनेकानां युगानां अनुभवः पूर्वमेव अन्वेष्टवान्; एतत् शरीरस्य क्रीडायां आत्मनः संगीतं इति सारांशः।”

—⁠रिपब्लिक् पुस्तकं २

एतस्मात् कारणात् संगीतशिक्षा अत्यावश्यकी; यतः सा लयसामंजस्यं आत्मनः अन्तरतमं प्रविशति, तस्य उपरि दृढतां गृह्णाति, सौन्दर्येण पूरयति, मनुष्यं सुन्दरचित्तं करोति


सः स्तौति प्रशंसति सौन्दर्यम्; तत् आनन्देन आत्मनि स्वीकरोति, तेन पुष्यति, स्वस्थितिं च तेन सह समीकरोति

—⁠रिपब्लिक् पुस्तकं ३

संगीतम् μουσικη अथेनियानां कृते अस्माकं अपेक्षया अत्यन्तं व्यापकं अर्थं धारयति स्मतत् केवलं समयस्य स्वरस्य सामंस्यं अपितु काव्यिकं भाषां, भावं, सृष्टिं प्रत्येकं स्वस्य व्यापकतमे अर्थे अन्तर्भवति स्मसंगीतम् अध्ययनं तेषां कृते तु रुचेः सामान्यं संस्कारं आसीत् यत् सुन्दरं प्रति ज्ञानं जनयति⁠—तर्कस्य विपरीतं यः केवलं सत्येन व्यवहरति

पास्कलः, दार्शनिकः यं वयं उभौ प्रेमामः, सत्यं कथितवान्⁠—“que tout notre raisonnement se réduit à céder au sentiment;” इति; एतत् असम्भवं यत् प्राकृतिकस्य भावः, यदि समयः अनुमतवान् स्यात्, तर्हि विद्यालयानां कठोरं गणितीयं तर्कं प्रति स्वस्य पुरातनं प्रभुत्वं पुनः प्राप्तवान् स्यात्किन्तु एतत् अभवत्ज्ञानस्य असंयमेन अकालप्रेरितः जगतः वृद्धावस्था आगतवतीएतत् जनसमूहः अपश्यत्, अथवा सुखेन जीवन् अपि दुःखेन, दृष्टुं इच्छन् आसीत्किन्तु मम कृते, पृथिव्याः इतिवृत्तानि मां शिक्षितवन्ति यत् उच्चतमस्य सभ्यतायाः मूल्यं व्यापकं विनाशं भवतिचीनस्य सरलस्य स्थायिनः, अस्सीरियायाः वास्तुकारस्य, मिस्रस्य ज्योतिषिणः, नूबियायाः, यः उभयोः अपि चतुरः, सर्वकलानां अशान्तस्य मातुः तुलनया अस्माकं भाग्यस्य पूर्वज्ञानं मया अवगतम्इतिहासे

इतिहासः,” ίστορειν इति, चिन्तनात्

एतेषां प्रदेशानां मया भविष्यत् प्रति किरणः दृष्टःत्रयाणां उत्तराणां व्यक्तिगताः कृत्रिमताः पृथिव्याः स्थानिकाः रोगाः आसन्, तेषां व्यक्तिगतानां पतनेषु वयं स्थानिकाः उपचाराः दृष्टवन्तः; किन्तु संक्रमितस्य जगतः कृते मरणात् अन्यं पुनर्जन्मं अपेक्षेयत् मनुष्यः, जातिः इति, लुप्तः भवेत्, तत्पुनर्जन्मप्राप्नुयात् इति मया दृष्टम्

अधुना एव, सुन्दरे प्रिये , वयं दैनन्दिनं स्वस्य आत्मानं स्वप्नेषु आवेष्टयामःअधुना एव, सायंकाले, वयं आगामिनां दिनानां विषये संवादं कृतवन्तः, यदा कलाक्षतं पृथिव्याः पृष्ठं, यत् शुद्धिं प्राप्तवत्

शुद्धिःइति शब्दः अत्र ग्रीक् πυρ, अग्निः, इति मूलेन प्रयुक्तः इति प्रतीयते

यत् केवलं तस्य चतुष्कोणीयानि अश्लीलानि मार्जयितुं शक्नोति, स्वयं नूतनं हरिततायां पर्वतप्रस्थेषु स्वर्गस्य स्मितजलेषु आच्छादयेत्, अन्ततः मनुष्यस्य निवासयोग्यं स्थानं भवेत्⁠—मरणशुद्धस्य मनुष्यस्य कृते⁠—मनुष्यस्य कृते यस्य उन्नतं बुद्धिः अधुना ज्ञाने विषं अस्ति⁠—मुक्तस्य, पुनर्जन्मितस्य, आनन्दितस्य, अधुना अमरस्य, किन्तु अद्यापि भौतिकस्य, मनुष्यस्य कृते

ऊना

स्मरामि एतान् संवादान्, प्रिय मोनो; किन्तु अग्निपतनस्य युगः तावत् समीपे आसीत् यावत् वयं विश्वसिमः, यथा यत् भ्रष्टाचारं त्वं सूचयसि तत् निश्चितं अस्मान् विश्वासं कर्तुं अधिकृतवत्मनुष्याः जीवन्तः स्म; व्यक्तिगतं मरणं प्राप्नुवन्तः स्मत्वं स्वयं रुग्णः अभवः, श्मशानं प्रविष्टवान्; तत्र तव निरन्तरा ऊना शीघ्रं त्वां अनुगतवतीयद्यपि शताब्दी या ततः अतीता, यस्याः समाप्तिः अस्मान् पुनः एकत्र आनयति, अस्माकं निद्रितेन्द्रियाणां कालस्य अधैर्येण यातना दत्ता, तथापि, हे मोनो, सा शताब्दी एव आसीत्

मोनो

कथय, अपि तु अस्पष्टस्य अनन्तस्य बिन्दुःनिःसन्देहं, पृथिव्याः वृद्धावस्थायां मया मरणं प्राप्तम्सामान्यस्य अशान्तेः क्षयस्य उत्पन्नानां चिन्तानां कारणात् हृदयेन क्लान्तः सन् मया उग्रं ज्वरं प्राप्तम्कतिपयानां दिनानां वेदनायाः, बहूनां दिनानां स्वप्निलस्य उन्मादस्य पूर्णस्य आनन्दस्य, यस्य प्रकटनानि त्वं वेदनां इति मिथ्या ज्ञातवती, यदा मया त्वां मोचयितुं इच्छा आसीत् किन्तु असमर्थः आसम्⁠—कतिपयानां दिनानां अनन्तरं मम उपरि, यथा त्वं कथितवती, निःश्वासरहितः निश्चलः तन्द्रा आगता; एतत् मरणम् इति तैः उक्तं ये मम समीपे आसन्

शब्दाः अस्पष्टाः वस्तवःमम अवस्था मां संवेदनात् वञ्चितवतीएतत् मम कृते तस्य अत्यन्तं शान्तेः सदृशं आसीत्, यः दीर्घं गाढं निद्रितः सन्, ग्रीष्ममध्याह्ने निश्चलः पूर्णं प्रसारितः सन्, स्वस्य निद्रायाः मात्रं पर्याप्ततया मन्दं मन्दं चेतनायां प्रविशति, बाह्यविकारैः प्रबोधितः सन्

मया निःश्वासः कृतःनाड्यः निश्चलाः आसन्हृदयं स्पन्दितुं निवृत्तम्इच्छा गता, किन्तु शक्तिहीना आसीत्इन्द्रियाणि असामान्यतया सक्रियाणि आसन्, यद्यपि विचित्रतया⁠—यादृच्छिकतया अन्येषां कार्याणि स्वीकुर्वन्ति स्मरसः गन्धः अविभाज्यतया मिश्रितौ अभवताम्, एकः भावः अभवताम्, असामान्यः तीव्रः यत् गुलाबजलं त्वया मम ओष्ठान् अन्तिमपर्यन्तं सिक्तवती, तत् मया पुष्पाणां मधुराः कल्पनाः इति अनुभूताः⁠—काल्पनिकानि पुष्पाणि, पुरातनायाः पृथिव्याः कस्मात् अपि अधिकं मनोहराणि, किन्तु येषां प्रतिरूपाणि अस्माकं समीपे प्रफुल्लन्तिपक्ष्माणि पारदर्शकानि रक्तहीनानि दृष्टेः पूर्णं प्रतिबन्धं दत्तवन्तिइच्छायाः अभावात्, नेत्रगोलकाः स्वस्य स्थानेषु घूर्णितुं शक्नुवन्ति स्म किन्तु दृष्टिगोलकस्य अन्तर्गताः सर्वे वस्तवः अधिकाधिकं स्पष्टतया दृष्टाः; ये किरणाः बाह्यरेटिनायां पतिताः, अथवा नेत्रस्य कोणे, ते अधिकं ज्वलन्तं प्रभावं जनयन्ति स्म ये अग्रं अथवा अन्तःपृष्ठं प्रति आहताःतथापि, पूर्वोक्ते उदाहरणे, एतत् प्रभावं इतिवत् विचित्रं आसीत् यत् मया तत् ध्वनिः इति मात्रं गृहीतम्⁠—मधुरः अथवा कर्कशः ध्वनिः यथा मम पार्श्वे प्रस्तुतानि पदार्थाः छायायां प्रकाशाः अथवा अंधकाराः आसन्⁠—वक्राः अथवा कोणीयाः आकृतौश्रवणं, तदानीं, यद्यपि प्रमाणेन उत्तेजितम् आसीत्, क्रियायां अनियमितं आसीत्⁠—वास्तविकान् ध्वनीन् अत्यधिकं सूक्ष्मतया, संवेदनशीलतायाः अपेक्षया कमतया, मापयति स्मस्पर्शः अधिकं विचित्रं परिवर्तनं प्राप्तवान्तस्य प्रभावाः मन्दं गृहीताः, किन्तु दृढतया धारिताः, सर्वदा उच्चतमं शारीरिकं सुखं जनयन्ति स्मएवं तव मधुराणां अङ्गुलीनां दबावः मम पक्ष्मणि, प्रथमं केवलं दृष्ट्या गृहीतः, अन्ते, तेषां निवृत्तेः दीर्घकालानन्तरं, मम सम्पूर्णं अस्तित्वं अमाप्येन कामुकेन सुखेन पूरितवान्मया कामुकं सुखं इति कथितम्सर्वाणि मम प्रत्ययानि केवलं कामुकानि आसन्इन्द्रियैः निष्क्रियं मस्तिष्कं प्रति प्रदत्ताः सामग्र्यः मृतस्य बुद्धेः कृते किञ्चित् अपि आकारिताः आसन्वेदनायाः किञ्चित् आसीत्; सुखस्य बहु आसीत्; किन्तु नैतिकायाः वेदनायाः सुखस्य वा किञ्चित् अपि आसीत्एवं तव उन्मत्ताः रुदिताः मम कर्णे स्वस्य सर्वेषां शोकपूर्णानां स्वरानां सह प्रविष्टाः, तेषां प्रत्येकं दुःखस्वरस्य परिवर्तने गृहीताः; किन्तु ते मृदवः संगीतमयाः ध्वनयः एव आसन्; ते नष्टं तर्कं प्रति शोकस्य किञ्चित् अपि सूचनां दत्तवन्तः यत् तेषां जन्मदात्री आसीत्; यदा विशालाः निरन्तराः अश्रवः ये मम मुखे पतिताः, उपस्थितानां प्रति हृदयस्य भङ्गं कथयन्तः, मम शरीरस्य प्रत्येकं तन्तुं केवलं आनन्देन कम्पितवन्तःएतत् वास्तविकं मरणम् आसीत् यत् एते उपस्थिताः श्रद्धया, मन्दं कण्ठस्वरेण⁠—त्वं, मधुरा ऊना, श्वासरोधेन, उच्चैः आक्रन्दनेन कथितवन्तः

ते मां शवपेटिकायै आच्छादितवन्तः⁠—त्रयः चतुरः वा अन्धकारस्य आकृतयः याः व्यस्ततया इतस्ततः धावन्ति स्मयदा एताः मम दृष्टेः सीधां रेखां प्रति आगच्छन्ति स्म तदा ताः मां आकृतयः इति प्रभावितवन्तः; किन्तु मम पार्श्वं प्रति गच्छन्ति स्म तदा तेषां प्रतिबिम्बानि मां चीत्काराणां, करुणानां, अन्येषां भयस्य, भीतेः, दुःखस्य विषादपूर्णानां अभिव्यक्तीनां विचारेण प्रभावितवन्तःत्वं एका, श्वेतवस्त्रधारिणी, सर्वदिशः संगीतमयतया मम समीपे गतवती

दिनः अस्तं गतः; तस्य प्रकाशस्य लोपे सति, मम मनसि एका अस्पष्टा चिन्ता समुद्भूता⁠—एका चिन्ता यां स्वप्नस्थः जनः अनुभवति यदा दुःखदाः वास्तविकाः ध्वनयः निरन्तरं तस्य कर्णे पतन्ति⁠—नीचाः दूरस्थाः घण्टानादाः, गम्भीराः, दीर्घेषु किन्तु समानेषु अन्तरालेषु, शोकपूर्णैः स्वप्नैः मिश्रिताःरात्रिः आगता; तस्याः छायाभिः सह एकं गुरु दुःखम्तत् मम अङ्गानि कस्यचित् मन्दभारस्य दबावेन दबितवान्, स्पर्शगम्यम् आसीत्एकः करुणध्वनिः अपि आसीत्, यः दूरस्थस्य तरङ्गस्य प्रतिध्वनिः इव आसीत्, किन्तु अधिकं निरन्तरः, यः प्रथमायाः सन्ध्यायाः सह आरब्धः, अन्धकारेण सह बलवत्तरः अभवत्सहसा प्रकाशाः कक्षे आनीताः, एषः प्रतिध्वनिः तत्क्षणात् विच्छिन्नः अभवत्, तस्यैव ध्वनेः असमानानां विस्फोटानां कारणात्, किन्तु कम दुःखदः कम स्पष्टः गुरु दबावः बहुधा निवारितः; प्रत्येकं दीपस्य (बहवः आसन्) ज्वालातः मम कर्णयोः एकः मधुरः एकस्वरः धारा अविच्छिन्नं प्रवहति स्मइदानीं , प्रिये उना, यदा त्वं मम पार्श्वे शयनासने उपविष्टा, मधुरौष्ठयोः सुगन्धं निश्वसन्ती, तानि मम ललाटे स्पृशन्ती, मम हृदये कम्पनशीलं समुद्भूतम्, परिस्थितिभिः उत्पादितैः केवलं शारीरिकसंवेदनैः मिश्रितम्, एकं किमपि भावनासदृशम्⁠—एका भावना या अर्धं प्रशंसन्ती, अर्धं तव उत्कटप्रेमशोकं प्रतिसंवदन्ती; किन्तु एषा भावना निष्प्राणहृदये मूलं अजनयत्, प्रतिभाति स्म यत् एषा छाया एव आसीत् तु वास्तविकता, शीघ्रं लुप्ता अभवत्, प्रथमं अत्यन्तं शान्तिं, ततः पूर्ववत् केवलं कामसुखं प्रति

इदानीं , सामान्येन्द्रियाणां विनाशात् अराजकात् , मम अन्तः एकं षष्ठं सर्वं परिपूर्णं समुद्भूतम्तस्य प्रयोगे मया एकं विकटं सुखम् अनुभूतम्⁠—किन्तु सुखं शारीरिकं एव, यतः बुद्धिः तत्र कोऽपि भागं आसीत्प्राणिनः शरीरे गतिः पूर्णतः निवृत्ता आसीत् कोऽपि स्नायुः कम्पितः; कोऽपि नाडी स्पन्दितः; कोऽपि धमनी स्फुरितःकिन्तु मस्तिष्के किमपि समुद्भूतम्, यस्य वर्णनं केवलं मानवबुद्धेः अपि अस्पष्टं संकल्पं प्रेषयेत्तत् मया मानसिकं दोलायमानं स्पन्दनम् इति उक्तम्तत् मनुष्यस्य कालस्य अमूर्तभावनायाः नैतिकं रूपम् आसीत्एतस्य गतिसमीकरणेन⁠—अथवा एतादृशस्य⁠—खगोलीयग्रहाणां चक्राणि स्वयं समायोजितानि आसन्तस्य साहाय्येन मया मण्टपस्य घटिकायाः, सेवकानां घटिकानां विषमताः मिताःतेषां टिकटिकाः मम कर्णयोः गम्भीरं आगताःसत्यानुपातात् अल्पाः विचलनाः⁠—एतानि विचलनानि सर्वत्र व्याप्तानि आसन्⁠—माम् प्रभावितवन्ति यथा अमूर्तसत्यस्य उल्लङ्घनानि पृथिव्यां नैतिकसंवेदनं प्रभावितवन्ति स्मयद्यपि कक्षे स्थितेषु घटिकायां द्वयोः अपि सेकण्डाः एकस्मिन् समये अचूकं आसन्, तथापि मया ध्वनेः, प्रत्येकस्य क्षणिकाः त्रुटयः स्थिरं मनसि धारयितुं कठिनम् आसीत्एतत्⁠—एतत् तीव्रं, परिपूर्णं, स्वयंभूतं कालस्य भावनम्⁠—एतत् भावनं (यथा मनुष्यः तत् अस्ति इति कल्पयितुं शक्नोति स्म) घटनाक्रमात् स्वतन्त्रं विद्यमानम्⁠—एतत् भावनम्⁠—एतत् षष्ठं इन्द्रियं, शेषाणां भस्मात् उत्थितम्, कालातीतायाः आत्मनः कालिकायाः अनन्तस्य प्रवेशद्वारे प्रथमं स्पष्टं निश्चितं पदम् आसीत्

मध्यरात्रिः आसीत्; त्वं तु मम पार्श्वे उपविष्टा एव आसीःअन्ये सर्वे मृत्युकक्षात् निर्गताः आसन्ते मां शवपेटिकायां स्थापितवन्तःदीपाः कम्पमानाः ज्वलन्ति स्म; एतत् मया एकस्वरधारायाः कम्पनेन ज्ञातम्किन्तु सहसा एताः धाराः स्पष्टतायां प्रमाणे ह्रासं प्राप्तवत्यःअन्ते ताः निवृत्ताःमम नासिकायाः सुगन्धः लुप्तः अभवत्रूपाणि मम दृष्टिं प्रभावितवन्तिअन्धकारस्य दबावः मम हृदयात् उत्थितःएकः मन्दः विद्युत्सदृशः आघातः मम शरीरं व्याप्तवान्, स्पर्शभावनायाः पूर्णं लोपः अनुगतःमनुष्येण इन्द्रियम् इति उक्तं सर्वं अस्तित्वस्य एकैकस्य चेतनायां, कालस्य एकस्य स्थायिनः भावनायां लीनम् अभवत्मर्त्यशरीरं अन्ते घोरस्य क्षयस्य हस्तेन आहतम् आसीत्

तथापि सर्वं संवेदनं निर्गतम् आसीत्; यतः शेषं चेतनं भावनं लेथार्जिकप्रज्ञया तस्य कार्याणि कानिचित् पूरयति स्ममया घोरः परिवर्तनः इदानीं मांसोपरि प्रवर्तमानः प्रशंसितः, स्वप्नस्थः जनः यथा कस्यचित् शारीरिकसत्तायाः सचेतनः भवति यः तस्य उपरि आविर्भवति, तथा, प्रिये उना, मया मन्दं अनुभूतं यत् त्वं मम पार्श्वे उपविष्टा आसीःतथा , यदा द्वितीयस्य दिनस्य मध्याह्नः आगतः, तदा मया ते गतयः अचेतनाः आसन् याः त्वां मम पार्श्वात् विस्थापितवत्यः, याः मां शवपेटिकायां सीमितवत्यः, याः मां शवयाने स्थापितवत्यः, याः मां श्मशानं प्रति नीतवत्यः, याः मां तत्र अवतारितवत्यः, याः मम उपरि मृत्तिकां भारितं न्यस्तवत्यः, याः मां तिमिरे विघटने मम दुःखदे गम्भीरे कृमिसहिते निद्रायां त्यक्तवत्यः

अत्र , कारागृहे यत् किञ्चित् रहस्यं प्रकटयितुं शक्नोति, दिनाः सप्ताहाः मासाः व्यतीताः; आत्मा प्रत्येकं सेकण्डं सूक्ष्मं निरीक्ष्य यदा सः उड्डयते स्म, प्रयासं विना, तस्य उड्डयनस्य लेखं गृह्णाति स्म⁠—प्रयासं विना उद्देश्यं विना

एकः वर्षः व्यतीतःअस्तित्वस्य चेतना प्रतिघण्टं अधिकं अस्पष्टा अभवत्, केवलं स्थानस्य चेतना बहुधा तस्य स्थानं अधिकृतवतीअस्तित्वस्य भावना स्थानस्य भावनायां लीना अभवत्शरीरस्य समीपस्थः संकीर्णः प्रदेशः इदानीं शरीरम् एव अभवत्अन्ते, यथा स्वप्नस्थस्य जनस्य भवति (निद्रया तस्य लोकेन एव मृत्युः प्रतिबिम्बितः भवति)⁠—अन्ते, यथा पृथिव्यां गाढनिद्रितस्य जनस्य कदाचित् भवति, यदा कश्चित् चपलः प्रकाशः तं अर्धं प्रबोधयति, किन्तु तं अर्धं स्वप्नेषु एव स्थापयति⁠—तथा मम, छायायाः दृढालिङ्गने, एषः प्रकाशः आगतः यः एव प्रबोधयितुं शक्तिं धारयति स्म⁠—स्थायिनः प्रेमस्य प्रकाशःजनाः श्मशाने यत्र मं तिमिरे शयानः आसम् तत्र परिश्रमं कुर्वन्ति स्मते आर्द्रां मृत्तिकां उत्थापितवन्तःमम क्षयमाणेषु अस्थिषु उनायाः शवपेटिका अवतीर्णा

इदानीं पुनः सर्वं शून्यम् आसीत्सा नीहारिकाप्रकाशः नष्टः आसीत्सः मन्दः स्पन्दनः शान्तिं प्रति कम्पितः आसीत्बहवः लुस्त्राः अतीताः आसन्धूलिः धूलिं प्रति प्रत्यागताकृमिः अन्नं प्राप्नोति स्मअस्तित्वस्य भावना अन्ते पूर्णतः निर्गता आसीत्, तस्य स्थाने⁠—सर्वेषां वस्तूनां स्थाने⁠—प्रभुत्वं स्थायित्वं ⁠—स्वायत्तौ स्थानकालौ आसीताम्यत् आसीत्⁠—यत् निराकारम् आसीत्⁠—यत् निर्विचारम् आसीत्⁠—यत् निर्वेदनम् आसीत्⁠—यत् निरात्मकम् आसीत्, किन्तु यस्य पदार्थः कोऽपि भागः आसीत्⁠—एतस्य शून्यतायाः, किन्तु एतस्य अमरतायाः, श्मशानम् एव गृहम् आसीत्, क्षयकारिणः घण्टाः, सहचराः


Standard EbooksCC0/PD. No rights reserved