॥ ॐ श्री गणपतये नमः ॥

मोरेलाकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

Αυτο καθ’ αυτο μεθ’ αυτου, μονοειδεϛ αιει ον.

स्वयं, स्वतः, एकाकी, एकः शाश्वतः, एकः

प्लेटो, सिम्पोस

गभीरं किन्तु अत्यन्तं विचित्रं स्नेहभावं प्रति मम मित्रां मोरेलां अहं दृष्टवान्अनेकवर्षेभ्यः पूर्वं संयोगेन तस्याः समाजे प्रविष्टः, मम आत्मा प्रथमदर्शनात् एव अग्निभिः दग्धः यान् पूर्वं ज्ञातवान्; किन्तु ते अग्नयः एरोसस्य आसन्, मम आत्मनः कृते तीव्रं दुःखं यत् अहं तेषां असामान्यार्थं निरूपयितुं शक्तवान्, वा तेषां अस्पष्टतीव्रतां नियन्त्रयितुंतथापि अहं तया सह मिलितवान्; भाग्येन अहं तया सह वेद्यां बद्धः; अहं कदापि कामस्य वाचं उक्तवान्, वा प्रेमस्य चिन्तां कृतवान्सा तु समाजं त्यक्त्वा, मयि एव आसक्ता मां सुखिनं कृतवतीआश्चर्यं सुखाय भवति; स्वप्नः सुखाय भवति

मोरेलायाः पाण्डित्यं गम्भीरम् आसीत्यथा अहं जीवितुं आशंसे, तस्याः प्रतिभाः सामान्याः आसन्⁠—तस्याः मनसः शक्तयः महतीः आसन्अहं इदं अनुभूतवान्, अनेकविषयेषु तस्याः शिष्यः अभवम्अहं शीघ्रं एव ज्ञातवान् यत्, तस्याः प्रेस्बर्गशिक्षायाः कारणात्, सा मम समक्षे तेषां रहस्यमयग्रन्थानां संख्या प्रस्तुतवती ये सामान्यतः प्राचीनजर्मनसाहित्यस्य मलिनांशाः इति परिगणिताःएते, किमर्थं ज्ञातम्, तस्याः प्रियाः नित्याध्ययनाः आसन्⁠—तथा , कालक्रमेण ते मम स्वकीयाः अभवन्, इदं आदतस्य उदाहरणस्य सरलं किन्तु प्रभावी प्रभावः इति मन्तव्यम्

अत्र सर्वत्र, यदि अहं भ्राम्यामि, मम बुद्धिः अल्पं कृतवतीमम विश्वासाः, यदि अहं स्वयं विस्मरामि, आदर्शेन प्रभाविताः आसन्, वा मम कर्मसु चिन्तासु वा रहस्यवादस्य लेशः अपि दृष्टः, यदि अहं भ्राम्यामिइदं विश्वस्य, अहं पूर्णतः मम पत्न्याः मार्गदर्शनं स्वीकृतवान्, तस्याः अध्ययनानां जटिलतासु निर्भयहृदयेन प्रविष्टवान्ततः⁠—ततः, यदा निषिद्धपृष्ठेषु अवलोकयन्, अहं निषिद्धं आत्मानं मम अन्तः प्रज्वलन्तं अनुभूतवान्⁠—मोरेला मम हस्ते स्वस्य शीतलहस्तं स्थापयति स्म, मृतदर्शनस्य भस्मात् किञ्चित् नीचं, विचित्रं शब्दं उद्धरति स्म, येषां विचित्रार्थः मम स्मृतौ दग्धःततः, घण्टायुगं अहं तस्याः पार्श्वे स्थित्वा, तस्याः वाण्याः संगीतं चिन्तयामि स्म, यावत् तस्याः माधुर्यं भयेन दूषितं अभवत्, मम आत्मनि छाया पतिता, अहं पाण्डुः अभवम्, तेषां अत्यन्तं अलौकिकस्वराणां प्रति अन्तः कम्पितवान्एवं, सुखं सहसा भये परिणतम्, सर्वसुन्दरं सर्वघृणितं अभवत्, यथा हिन्नोन् गे-हेन्ना अभवत्

एतेषां विमर्शानां स्थूलस्वरूपं वक्तुं आवश्यकम्, ये उक्तग्रन्थेभ्यः उद्भूताः, दीर्घकालं यावत् मोरेलायाः मम प्रायः एकमात्रसंवादः आसीत्ये शास्त्रीयनैतिकतायाः अध्ययनं कृतवन्तः ते एतान् सहजं ग्रहीष्यन्ति, अशिक्षिताः तु तान् नूनं समजिष्यन्तिफिच्टेस्य उन्मत्तः पन्थेइस्मः; पाइथागोरियनानां संशोधितः पालिङ्गेनेसिया; तथा, सर्वोपरि, शेलिङ्गेन प्रेरितः ऐक्यस्य सिद्धान्ताः, एते सामान्यतः चर्चायाः विषयाः आसन् ये कल्पनाशीलायाः मोरेलायाः प्रति सर्वाधिकं सौन्दर्यं प्रस्तुतवन्तःयत् ऐक्यं व्यक्तिगतं इति उच्यते, मि. क्, मम मते, यथार्थतः परिभाषयति यत् तत् तर्कशीलस्य सत्त्वस्य समानतायां निहितम्यतः व्यक्तिः इति बुद्धिमत् सत्त्वं यत् तर्कं धारयति, यतः चेतना सदैव चिन्तनं सह गच्छति, इदं एव अस्मान् करोति यत् वयं स्वयं इति उच्यामः⁠—तथा अन्येषां चिन्तनशीलाणां सत्त्वानां प्रति अस्मान् विभज्य, अस्मभ्यं व्यक्तिगतं ऐक्यं ददातिकिन्तु प्रिन्सिपियम इण्डिविडुअशनिस्⁠—तस्य ऐक्यस्य धारणा यत् मरणे सदा नष्टं भवति वा न भवति⁠—मम प्रति सर्वदा तीव्ररुचेः विषयः आसीत्; केवलं तस्य परिणामानां विचित्रतायाः उत्तेजकस्वभावात्, अपि तु मोरेलायाः तेषां उल्लेखस्य चिह्नितं चञ्चलं ढङ्गात्

किन्तु, नूनं समयः आगतः यदा मम पत्न्याः ढङ्गस्य रहस्यं मां मन्त्रवत् पीडितवत्अहं तस्याः श्वेताङ्गुलीनां स्पर्शं सोढुं शक्तवान्, वा तस्याः संगीतमयभाषायाः मन्दस्वरं, वा तस्याः म्लाननेत्रयोः कान्तिम्सा इदं सर्वं ज्ञातवती, किन्तु निन्दां कृतवती; सा मम दुर्बलतां मम मूर्खतां वा ज्ञातवती इति प्रतीतम्, स्मित्वा तत् भाग्यम् इति उक्तवतीसा अपि कारणं ज्ञातवती इति प्रतीतम्, यत् मम प्रति अज्ञातम्, मम प्रेमस्य क्रमशः विलग्नतायाः; किन्तु सा मम प्रति तस्य स्वरूपस्य किञ्चित् संकेतं दत्तवतीतथापि सा नारी आसीत्, दिने दिने क्षीणा अभवत्काले तस्याः गण्डे रक्तबिन्दुः स्थिरः अभवत्, तस्याः पाण्डुमस्तके नीलाः शिराः प्रकटाः अभवन्; एकक्षणे मम स्वभावः करुणायां द्रवितः, किन्तु, अन्यक्षणे, अहं तस्याः अर्थपूर्णनेत्रयोः दृष्टिं प्राप्तवान्, ततः मम आत्मा रुग्णः अभवत्, भ्रमणं प्राप्तवान् यथा कोऽपि अधः कस्यचित् नीरसस्य अगाधस्य अन्तरालस्य प्रति पश्यति

अहं तर्हि वदामि यत् अहं मोरेलायाः मरणक्षणस्य प्रति उत्कटं दहनं इच्छां धृतवान्? अहं धृतवान्; किन्तु तस्याः सूक्ष्मः आत्मा मृत्तिकानिवासं बहुभिः दिनैः⁠—बहुभिः सप्ताहैः कष्टदायकैः मासैः ⁠—आश्लिष्टवान्, यावत् मम पीडिताः नाड्यः मम मनः पराजितवत्यः, अहं विलम्बेन क्रुद्धः अभवम्, राक्षसस्य हृदयेन दिनान् घण्टाः कटुक्षणांश्च शप्तवान्, ये तस्याः मृदुजीवनस्य अवनतौ दीर्घतराः दीर्घतराः प्रतीयन्ते स्म⁠—यथा दिवसस्य मरणे छायाः

किन्तु एकस्य शरदृतौ सायंकाले, यदा वायवः स्वर्गे निश्चलाः आसन्, मोरेला मां तस्याः शय्यापार्श्वं आहूतवतीसर्वस्याः पृथिव्याः उपरि मन्दः कुहरः आसीत्, जलानां उपरि उष्णः प्रकाशः आसीत्, वनस्य समृद्धशरद्पर्णेषु , आकाशात् इन्द्रधनुः निश्चयेन पतितम् आसीत्

इदं दिनं दिनानाम्,” सा उक्तवती, यदा अहं समीपं गतवान्; “जीवितुं मरितुं वा सर्वेषां दिनानां दिनम्इदं पृथिवीजीवानां प्रति सुन्दरं दिनम्⁠—आह, स्वर्गमृत्युकन्यानां प्रति अधिकं सुन्दरम्!”

अहं तस्याः ललाटं चुम्बितवान्, सा अवदत्:

अहं मरामि, किन्तु जीविष्यामि।”

मोरेला!”

दिनाः कदापि आसन् यदा त्वं मां प्रेम कर्तुं शक्तवान्⁠—किन्तु यां जीविते त्वं घृणितवान्, मरणे त्वं पूजिष्यसि।”

मोरेला!”

अहं पुनः वदामि यत् अहं मरामिकिन्तु मम अन्तः तस्याः स्नेहस्य प्रतिज्ञा अस्ति⁠—आह, कियती अल्पा!⁠—यत् त्वं मम प्रति अनुभूतवान्, मोरेलायदा मम आत्मा निर्गच्छति, तदा शिशुः जीविष्यति⁠—त्वत् शिशुः मम , मोरेलायाःकिन्तु तव दिनाः दुःखस्य दिनाः भविष्यन्ति⁠—तत् दुःखं यत् सर्वाधिकं स्थायी संस्कारः, यथा सरलवृक्षः सर्वाधिकं स्थायी वृक्षःयतः तव सुखस्य घण्टाः समाप्ताः, सुखं जीवने द्विवारं संगृह्यते, यथा पेस्टमस्य गुल्माः वर्षे द्विवारं त्वं तर्हि नूनं कालेन सह टीयन् खेलिष्यसि, किन्तु, बकुललतायाः द्राक्षायाः अज्ञातः, त्वं पृथिव्यां स्वस्य शववस्त्रं धारयिष्यसि, यथा मक्कायां मुस्लिमाः।”

मोरेला!” अहं आक्रन्दितवान्, “मोरेला! कथं त्वं इदं जानासि?” किन्तु सा स्वस्य मुखं तकियायां परावृत्य, स्वस्य अङ्गेषु लघुः कम्पः आगतः, सा एवं मृतवती, अहं तस्याः वाचं श्रुतवान्

तथापि, यथा सा पूर्वं कथितवती, तस्याः शिशुः, यं मरणसमये जनितवती, यः श्वसितवान् यावत् माता श्वसितवती, तस्याः शिशुः, कन्या, जीवितवतीसा विचित्रं वृद्धिं प्राप्तवती शरीरेण बुद्ध्या , तस्याः सदृशी आसीत् या गतवती, अहं तां प्रेम्णा प्रेमितवान् यत् अधिकं उत्कटं आसीत् यत् अहं पृथिवीवासिनः प्रति अनुभवितुं शक्नोमि इति विश्वासः आसीत्

किन्तु, शीघ्रमेव, एतस्य शुद्धप्रेमस्य स्वर्गः अंधकारेण आच्छादितः अभवत्, तमः, भयम्, शोकः तस्योपरि मेघवत् प्रसृताःअहम् अवदम् यत् बाला विचित्रेण रूपेण बुद्ध्या वर्धतेविचित्रम् एव आसीत् तस्याः शारीरिकवृद्धेः वेगः⁠—किन्तु भीषणम्, अहो! भीषणाः आसन् ते उत्तालाः विचाराः ये मम मनसि समाकुलाः अभवन् यदा अहं तस्याः मानसिकसत्तायाः विकासं पश्यामिकिम् अन्यथा भवितुम् अर्हति, यदा अहं दैनन्दिनं बालायाः संकल्पनेषु स्त्रियाः प्रौढशक्तिं प्रौढसामर्थ्यं अन्विष्यामि?⁠—यदा अनुभवस्य पाठाः शिशुत्वस्य ओष्ठेभ्यः पतन्ति? यदा प्रौढत्वस्य प्रज्ञा वा रागाः अहं प्रतिक्षणं तस्याः पूर्णे चिन्तनशीले नयने प्रकाशमानान् पश्यामि? यदा, अहं वदामि, एतत् सर्वं मम भीतस्य इन्द्रियाणां स्पष्टम् अभवत्⁠—यदा अहं तत् मम आत्मनः गोपयितुं शक्तः, अपि तत् तेभ्यः संवेदनेभ्यः दूरीकर्तुं शक्तः ये तत् ग्रहीतुं कम्पमानाः आसन्⁠—किम् आश्चर्यम् यत् भयानकाः उत्तेजकाः संशयाः मम आत्मनि प्रविष्टाः, अथवा मम विचाराः भीताः भूत्वा पुनः तान् विकृतान् कथाः रोमाञ्चकारिणः सिद्धान्तान् मृतायाः मोरेल्लायाः अभिमुखं प्रत्यागताः? अहं विश्वस्य परीक्षणात् एकां सत्तां अपहृत्य यां भाग्यं मां आराधयितुं बलात् प्रेरितवत्, तथा मम गृहस्य कठोरे एकान्ते सर्वेषु तस्याः प्रियायाः विषयेषु व्यथायुक्तः चिन्तां कुर्वन् अवलोकयामि

यथा वर्षाणि अतिक्रान्तानि, अहं दिने दिने तस्याः पवित्रायाः, मृदुायाः, वाग्मिन्याः वदनस्य दर्शनं कुर्वन्, तथा तस्याः परिपक्वायाः रूपस्य अध्ययनं कुर्वन्, दिने दिने अहं बालायाः तस्याः मातुः सदृशानि नूतनानि लक्षणानि अन्विष्यामि, शोकपूर्णायाः मृतायाः तथा प्रतिक्षणं एते सादृश्यस्य छायाः अधिकं गाढाः अभवन्, अधिकं पूर्णाः, अधिकं निश्चिताः, अधिकं भ्रान्तिकराः, अधिकं भीषणाः तेषां रूपेणयत् तस्याः स्मितं तस्याः मातुः स्मितवत् आसीत् तत् अहं सोढुं शक्तः आसम्; किन्तु तदा अहं तस्याः अतिशयेन पूर्णस्य साम्यस्य कारणात् कम्पितः अभवम्⁠—यत् तस्याः नयने मोरेल्लायाः नयनवत् आस्ताम् तत् अहं सहितुं शक्तः आसम्; किन्तु तदा ते अपि बहुधा मोरेल्लायाः एव तीव्रेण भ्रान्तिकरेण अर्थेन मम आत्मनः गह्वरेषु अवलोकयन्ति स्मतथा उच्चललाटस्य आकृतौ, रेशमकेशस्य कुन्तलेषु, तत्र निमग्नेषु श्वेताङ्गुलिषु, तस्याः वाण्याः शोकपूर्णेषु सङ्गीतमयेषु स्वरेषु, तथा अधिकतः⁠—अहो! अधिकतः⁠—मृतायाः वाक्येषु अभिव्यक्तिषु प्रियायाः जीवन्त्याः ओष्ठेषु, अहं भक्षकविचारस्य भयस्य आहारं प्राप्नवम्⁠—कृमेः यः मरिष्यति

एवं तस्याः जीवनस्य द्वे लुस्त्रे अतिक्रान्ते, तथा अद्यापि मम पुत्री भूमौ नामरहिता एव आसीत्। “मम बाला,” मम प्रिया,” इति पदानि सामान्यतः पितुः प्रेम्णा प्रेरितानि आसन्, तथा तस्याः दिनानां कठोरः एकान्तः अन्यसर्वसम्पर्कं निवारितवान्मोरेल्लायाः नाम तस्याः मरणेन सह मृतम्मातुः विषये अहं पुत्र्याः कदापि अवदम्;⁠—तत् वक्तुं अशक्यम् आसीत्वस्तुतः, तस्याः अस्तित्वस्य अल्पकालस्य दौरान्, उत्तरा बाह्यजगतः किमपि संस्कारं प्राप्तवती, यत् तस्याः एकान्तस्य संकीर्णसीमाभिः एव प्रदत्तं भवेत्किन्तु अन्ते जलाभिषेकस्य विधिः मम मनसि, तस्याः दुर्बलावस्थायां चञ्चलावस्थायां , मम भाग्यस्य भयानकात् तात्कालिकं मोक्षं प्रदर्शितवतीतथा जलाभिषेकस्थले अहं नाम्नः विषये सन्दिग्धः अभवम्तथा बहवः विदुषां सुन्दराणां नामानि, प्राचीनानां आधुनिकानां कालानां, मम स्वदेशस्य विदेशस्य , मम ओष्ठेषु समागतानि, बहूनि बहूनि सौम्यानां सुखिनां शुभानां नामानिकिम् मां प्रेरितवत् यत् अहं समाधिस्थमृतानां स्मृतिं विघ्नितवान्? कः दानवः मां प्रेरितवान् यत् अहं तं शब्दं उच्चारितवान्, यस्य स्मरणमात्रेण हृदयात् कपोलयोः शोणितं प्रवाहितं भवति स्म? कः राक्षसः मम आत्मनः गह्वरेभ्यः अवदत्, यदा तेषु धूम्रितेषु गलियारेषु, निशायाः मौने , अहं पवित्रस्य पुरुषस्य कर्णयोः तान् अक्षरान्⁠—मोरेल्ला इति⁠—कथितवान्? कः राक्षसात् अधिकः मम बालायाः मुखाकृतिं विकृतवान्, तथा मृत्युवर्णैः आच्छादितवान्, यदा सा तं मुश्चलध्वनिं श्रुत्वा स्थिता भूत्वा तस्याः काचनयने भूमेः स्वर्गं प्रति दृष्ट्वा, अस्माकं पैतृकगृहस्य कृष्णशिलासु पतित्वा, प्रत्युत्तरं दत्तवती⁠—“अहम् अस्मि!”

स्पष्टम्, शीतलम्, शान्तं स्पष्टम्, ते अल्पाः सरलाः ध्वनयः मम कर्णे पतिताः, ततः द्रवितसीसवत् सर्पणशब्देन मम मस्तिष्कं प्रविष्टाःवर्षाणि⁠—वर्षाणि अतिक्रामन्तु, किन्तु तस्य कालस्य स्मृतिः कदापि अपि अहं पुष्पाणां द्राक्षालतायाः अज्ञः आसम्⁠—किन्तु हेम्लकः सरलवृक्षः मां दिवानिशं छादितवन्तौतथा अहं कालस्य स्थानस्य लेखं अकरवम्, तथा मम भाग्यस्य तारकाः स्वर्गात् विलीनाः, तथा भूमिः अंधकारपूर्णा अभवत्, तस्याः आकृतयः मम समीपे छायावत् गताः, तेषु सर्वेषु अहं केवलम्⁠—मोरेल्लाम्⁠—अपश्यम्आकाशस्य वायवः मम कर्णयोः एकं शब्दं एव उच्चारितवन्तः, तथा समुद्रस्य तरङ्गाः सर्वदा⁠—मोरेल्ला इति⁠—मर्मरितवन्तःकिन्तु सा मृता अभवत्; तथा मम स्वहस्ताभ्यां अहं तां समाधिं प्रति नीतवान्; तथा अहं दीर्घं कटुकं हास्यं कृतवान् यदा अहं प्रथमायाः कस्यापि चिह्नं अपश्यम् यत्र अहं द्वितीयां, मोरेल्लां, स्थापितवान्


Standard EbooksCC0/PD. No rights reserved