॥ ॐ श्री गणपतये नमः ॥

कदापि देवं शिरः प्रतिज्ञायाः पणं कुर्याःनैतिकोपदेशेन सहितः कथाविशेषःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

यावत् लेखकस्य आचाराः शुद्धाः पवित्राश्च भवन्ति,” इति न् थोमस् दे लास् टोरेस्, स्वस्य प्रेमकाव्यानाम् प्रस्तावनायां कथयति, “तावत् तस्य कृतिषु नैतिकता समानरूपेण कठोरा न भवेत्, तत् महत्त्वं नास्ति”⁠—इति सरलं भाषायां अर्थः यत्, यावत् लेखकस्य नैतिकता व्यक्तिगतरूपेण शुद्धा अस्ति, तावत् तस्य पुस्तकानां नैतिकता किं भवति, तत् महत्त्वं नास्तिवयं मन्यामहे यत् न् थोमस् इदानीं पुर्गेटोर्यां अस्ति तस्य प्रतिज्ञायाः कारणात्एतत् अपि काव्यन्यायस्य दृष्ट्या चतुरं भवेत्, यत् तं तत्रैव स्थापयेत् यावत् तस्य प्रेमकाव्यानि मुद्रणात् बहिर्भवन्ति, अथवा पाठकाभावेन निश्चितरूपेण शेल्फे स्थापितानि भवन्तिप्रत्येकं कल्पना नैतिकतां धारयेत्; तथा , यत् अधिकं महत्त्वपूर्णं अस्ति, तत् यत् समीक्षकाः अवगतवन्तः यत् प्रत्येकं कल्पना नैतिकतां धारयतिफिलिप् मेलान्क्थन्, कदाचित्, बैट्राकोमायोमाकिया इति ग्रन्थस्य व्याख्यां लिखितवान्, तथा सिद्धं कृतवान् यत् कवेः उद्देशः आसीत् विद्रोहस्य प्रति अरुचिं जनयितुम्पियरे ला सेन, एकं पदं अग्रे गत्वा, दर्शयति यत् तस्य उद्देशः आसीत् युवकानां प्रति मद्यपाने मिताहारं प्रशंसितुम्एवमेव, जैकोबस् ह्यूगो स्वयं सन्तुष्टः अभवत् यत्, एवेनिस् इति नाम्ना होमरः न् काल्विन् इति अर्थं सूचितवान्; एण्टिनोस् इति नाम्ना मार्टिन् लूथर्; लोटोफागि इति नाम्ना प्रोटेस्टाण्टान् सामान्यरूपेण; तथा , हार्पीज् इति नाम्ना डच् जनान्अस्माकं अधुनातनाः टीकाकाराः अपि तथैव तीक्ष्णाः सन्तिएते जनाःदि एण्टिडिलुवियन्स्इति ग्रन्थे गूढं अर्थं प्रदर्शयन्ति, पोव्हाटन् इति ग्रन्थे एकां दृष्टान्तकथां, “न्यू व्यूज् इन क् रोबिन्इति ग्रन्थे नूतनान् दृष्टिकोणान्, तथा प् माय् थम्ब्इति ग्रन्थे अतीन्द्रियवादं प्रदर्शयन्तिसंक्षेपेण, एतत् प्रदर्शितं यत् कोऽपि मनुष्यः अतीव गम्भीरं उद्देशं विना लेखनं कर्तुं शक्नोतिएवं सामान्यरूपेण लेखकानां बहु कष्टं निवारितं भवतिउदाहरणार्थं, एकः उपन्यासकारः स्वस्य नैतिकतायाः विषये चिन्तां कर्तुं आवश्यकतासा तत्र अस्ति⁠—अर्थात् सा कुत्रचित् अस्ति⁠—तथा नैतिकता समीक्षकाः स्वयं स्वस्य रक्षां कर्तुं शक्नुवन्तियदा उचितः समयः आगच्छति, तदा सर्वं यत् सज्जनः अभिप्रेतवान्, तथा सर्वं यत् सः अभिप्रेतवान्, सर्वं यत् सः अभिप्रेतवान् आवश्यकं आसीत्, तथा शेषं यत् सः स्पष्टरूपेण अभिप्रेतवान्, सर्वं डायल् इति पत्रिकायां, अथवा डाउन्-ईस्टर् इति पत्रिकायां प्रकाशितं भविष्यति⁠—तथा अन्ते सर्वं अतीव सरलं भविष्यति

अतः, मम विरुद्धं कैश्चित् अज्ञानिभिः कृतं आरोपणं यत् मया कदापि नैतिककथा लिखिता, अथवा अधिकं स्पष्टशब्देषु, नैतिकोपदेशेन सहिता कथा लिखिता, तस्य कोऽपि न्याय्यः आधारः नास्तिएते समीक्षकाः सन्ति ये मां प्रकटयितुं, तथा मम नैतिकताः विकसयितुं नियताः सन्ति⁠—एतत् एव रहस्यम्शीघ्रं एव नॉर्थ् अमेरिकन् क्वार्टरली हम्ड्रम् इति पत्रिका तेषां मूर्खतायाः विषये लज्जां जनयिष्यतिएतावता, दण्डस्य निवारणाय⁠—मम विरुद्धं आरोपणानां शमनाय⁠—अहं दुःखदायिनीं इतिहासं प्रस्तौमि⁠—एतस्य इतिहासस्य विषये यस्य स्पष्टा नैतिकता अस्ति, तस्य विषये कोऽपि प्रश्नः भवितुं शक्नोति, यतः धावन् जनः अपि तां कथायाः शीर्षकस्य महाक्षरेषु पठितुं शक्नोतिअहं एतस्य व्यवस्थायाः कृते प्रशंसां प्राप्नुयाम्⁠—एषा व्यवस्था ला ण्टेन् इत्यादिभ्यः अधिकं बुद्धिमती अस्ति, ये प्रभावं अन्तिमक्षणे यावत् सुरक्षितं कुर्वन्ति, तथा तं स्वस्य दृष्टान्तकथानां अन्ते गुप्तरूपेण प्रवेशयन्ति

देफुन्क्ति इन्जुरिया ने अफ्फिकिअन्तुर् इति द्वादशसारणीनां नियमः आसीत्, तथा दे मोर्तुइस् निल् निसि बोनुम् इति उत्तमः आदेशः अस्ति⁠—यद्यपि प्रश्नगताः मृताः केवलं मृताः अल्पमद्यं सन्तिअतः, मम उद्देशः नास्ति यत् मम मृतं मित्रं टोबी मिट् इति निन्दाम्सः दुःखदायी कुक्कुरः आसीत्, सत्यम्, तथा कुक्कुरस्य मृत्युः एव तस्य मृत्युः आसीत्; किन्तु तस्य दोषाः तस्य मातुः व्यक्तिगतदोषात् उत्पन्नाः आसन्सा शिशुः भूत्वा तं प्रहारं कर्तुं स्वस्य उत्तमं प्रयत्नं कृतवती⁠—तस्याः सुव्यवस्थितमनसः दृष्ट्या कर्तव्यानि सदैव आनन्ददायकानि आसन्, तथा शिशवः, कठिनमांसवत्, अथवा अधुनातनाः ग्रीक् ओलिव् वृक्षाः इव, प्रहारेण सदैव श्रेष्ठाः भवन्ति⁠—किन्तु, दीनां नारी! सा वामहस्तेन प्रहारं कर्तुं दुर्भाग्यवती आसीत्, तथा वामहस्तेन प्रहारितः शिशुः अप्रहारितः एव श्रेयान्जगत् दक्षिणतः वामं परिभ्रमतिवामतः दक्षिणं यावत् शिशुं प्रहारं कर्तुं उचितम्यदि प्रत्येकः प्रहारः उचितदिशायां दुष्टप्रवृत्तिं बहिः नयति, तर्हि प्रत्येकः प्रहारः विपरीतदिशायां तस्य दुष्टतायाः अंशं प्रवेशयतिअहं टोबीस्य दण्डनस्य समये अनेकवारं उपस्थितः आसम्, तथा तस्य प्रहारस्य प्रकारेण अपि अहं अवगच्छम् यत् सः प्रतिदिनं दुष्टतरः भवतिअन्ते अहं स्वस्य नेत्रयोः अश्रुभिः दृष्ट्वा यत् दुष्टस्य तस्य विषये कोऽपि आशा नास्ति, तथा एकदा यदा सः प्रहारितः यावत् मुखे कृष्णः अभवत् यत् कोऽपि तं लघु आफ्रिकन् इति मन्यते स्म, तथा कोऽपि प्रभावः उत्पन्नः यत् तं कम्पनं कर्तुं प्रेरितवान्, अहं तत् सहितुं शक्तवान्, किन्तु तत्क्षणं एव स्वस्य जानुभ्यां पतित्वा, स्वस्य वाचं उच्चैः कृत्वा, तस्य विनाशस्य भविष्यवाणीं कृतवान्

तथ्यं यत् तस्य दुष्टतायाः प्रागल्भ्यं भयानकम् आसीत्पञ्चमासस्य वयसि सः एतादृशं क्रोधं प्राप्नोति यत् सः वक्तुं शक्तवान्षण्मासस्य वयसि अहं तं तासां पत्तानां चर्वन्तं गृहीतवान्सप्तमासस्य वयसि सः स्त्रीशिशूनां ग्रहणं चुम्बनं कर्तुं निरन्तरं अभ्यासं कृतवान्अष्टमासस्य वयसि सः मद्यनिषेधस्य प्रतिज्ञायां स्वस्य हस्ताक्षरं कर्तुं निश्चितरूपेण निराकृतवान्एवं सः मासे मासे दुष्टतायां वर्धमानः अभवत्, यावत् प्रथमवर्षस्य अन्ते सः केवलं मूछाः धारयितुं निश्चितवान् एव , किन्तु शपथं कर्तुं, तथा स्वस्य प्रतिज्ञाः पणेन समर्थयितुं प्रवृत्तिं प्राप्तवान्

एतस्य अन्तिमस्य अतीव अशिष्टस्य अभ्यासस्य माध्यमेन, यं विनाशं अहं टोबी मिट् इति भविष्यवाणीं कृतवान्, सः अन्ते तं प्राप्तवान्एषः प्रथातस्य वृद्ध्या सह वृद्धिं प्राप्तवती, तथा तस्य बलेन सह बलं प्राप्तवती,” यत् यदा सः प्रौढः अभवत्, तदा सः वाक्यं उच्चारयितुं शक्तवान् यत् तस्मिन् पणस्य प्रस्तावं समावेशयेत् यत् सः वास्तविकरूपेण पणं कृतवान्⁠—अहं स्वस्य मित्रस्य न्यायं कर्तुं कथयामि यत् सः यावत् अण्डानि स्थापयितुं शक्तवान्तस्य दृष्ट्या एषः केवलं एकः सूत्रः आसीत्⁠—ततोऽधिकं किमपि तस्य एतस्य विषये उक्तयः किमपि अर्थं धारयन्ति स्मताः सरलाः यदि तु सर्वथा निर्दोषाः उक्तयः आसन्⁠—कल्पनाशीलाः वाक्यांशाः यैः वाक्यं समाप्तं कर्तुं शक्यतेयदा सः कथयति स्मअहं त्वां पणं करोमि,” तदा कोऽपि तं ग्रहीतुं चिन्तितवान्; किन्तु अहं तं निवारयितुं स्वस्य कर्तव्यं इति मन्ये स्मएषः अभ्यासः अनैतिकः आसीत्, तथा अहं तं कथितवान्एषः अशिष्टः आसीत्⁠—एतत् अहं तं विश्वासं कर्तुं प्रार्थितवान्समाजेन एषः निन्दितः आसीत्⁠—अत्र अहं सत्यं विना किमपि कथितवान्काङ्ग्रेसस्य अधिनियमेन एषः निषिद्धः आसीत्⁠—अत्र अहं मिथ्या वक्तुं निश्चितरूपेण चिन्तितवान्अहं प्रतिवादं कृतवान्⁠—किन्तु कोऽपि प्रयोजनं अहं प्रदर्शितवान्⁠—व्यर्थम्अहं प्रार्थितवान्⁠—सः स्मितवान्अहं याचितवान्⁠—सः हसितवान्अहं उपदेशं कृतवान्⁠—सः उपहासं कृतवान्अहं भयदर्शितवान्⁠—सः शपथं कृतवान्अहं तं प्रहारं कृतवान्⁠—सः पुलिसं आहूतवान्अहं तस्य नासिकां आकृष्टवान्⁠—सः तां फूत्कृतवान्, तथा देवं शिरः प्रतिज्ञायाः पणं कर्तुं प्रस्तावितवान् यत् अहं पुनः एतत् प्रयोगं कर्तुं साहसं करिष्यामि

दरिद्रता अपरः दोषः आसीत् यः मिट् इति मातुः विशिष्टं शारीरिकं दोषं तस्य पुत्रे प्राप्तवान्सः अतीव दरिद्रः आसीत्, तथा एतत् एव कारणं, निश्चितरूपेण, यत् तस्य पणस्य विषये उक्तयः धनिकपरिवर्तनं प्राप्नुवन्अहं निश्चितं कथयामि यत् अहं कदापि तंअहं त्वां एकं लरं पणं करोमिइति वाक्यांशं प्रयुक्तवन्तं श्रुतवान्सामान्यतःअहं त्वां यत् त्वं इच्छसि तत् पणं करोमि,” अथवाअहं त्वां यत् त्वं साहसं करोषि तत् पणं करोमि,” अथवाअहं त्वां अल्पं पणं करोमि,” अथवा अधिकं सार्थकरूपेण, “अहं देवं शिरः प्रतिज्ञायाः पणं करोमि।

अयं उत्तरः रूपः तं प्रीणाति स्म इति प्रतीयते;⁠—कदाचित् अल्पतमं जोखिमं समाविशति इति कारणात्; यतः दम्मितः अत्यन्तं लोभी अभवत्यदि कश्चित् तं गृह्णाति स्म, तस्य शिरः अल्पं आसीत्, तथा तस्य हानिः अपि अल्पा एव भवति स्मकिन्तु एताः मम स्वकीयाः चिन्ताः सन्ति, अहं निश्चितं जानामि यत् अहं ताः तस्मै आरोपयामि इति युक्तम्सर्वथा प्रश्नस्य वाक्यं दिने दिने प्रियतरं अभवत्, यद्यपि मनुष्यस्य बुद्धिः बैंकनोटैः इव पणं करोति इति गुरुतरं अनुचितं आसीत्⁠—किन्तु एषः बिन्दुः मम मित्रस्य विकृतस्वभावेन ग्रहीतुं शक्यते स्मअन्ते सः अन्यानि सर्वाणि पणप्रकाराणि त्यक्त्वा, “अहं शिरं देवाय पणयामिइति वाक्यं प्रति निष्ठां एकाग्रतां प्रदर्शितवान्, यत् मां केवलं आश्चर्यचकितं कृतवान् अपितु अप्रसन्नं अपि कृतवान्अहं सर्वदा तैः परिस्थितिभिः अप्रसन्नः भवामि याः अहं व्याख्यातुं शक्नोमिगूढविषयाः मनुष्यं चिन्तितुं बाधयन्ति, तथा तस्य स्वास्थ्यं हिनस्तिसत्यं तु, वायौ किमपि आसीत् येन श्रीमान् दम्मितः तस्य आक्रामकं वाक्यं उच्चारयति स्म⁠—तस्य उच्चारणप्रकारे किमपि आसीत्⁠—यत् प्रथमं मां आकर्षितवत्, ततः मां अत्यन्तं अस्वस्थं कृतवान्⁠—किमपि यत्, अधिकं निश्चितं पदं अभावे, अहं विचित्रम् इति वक्तुं अनुमतिं याचे; किन्तु यत् श्रीमान् कोलरिजः मिस्टिकल् इति, श्रीमान् कान्तः पैन्थीइस्टिकल् इति, श्रीमान् कार्लाइलः ट्विस्टिकल् इति, श्रीमान् एमर्सनः हाइपरक्विजिटिस्टिकल् इति वदेत्अहं तत् सर्वथा रोचयेश्रीमान् दम्मितस्य आत्मा संकटपूर्णस्थितौ आसीत्अहं तस्य रक्षणाय सर्वां वाग्मितां प्रयोक्तुं निश्चितवान्अहं तं सेवितुं प्रतिज्ञां कृतवान् यथा आयरलैण्डचरित्रे सन्तः पैट्रिकः मण्डूकं सेवितवान् इति कथ्यते⁠—अर्थात्, “तस्य स्थितिं प्रति जागरितं करोति।” अहं तत्कार्यं तत्कालं आरब्धवान्पुनः अहं प्रतिवादं कर्तुं प्रवृत्तःपुनः अहं अन्तिमं प्रयत्नं कर्तुं शक्तिं संगृहीतवान्

यदा अहं मम प्रवचनं समापितवान्, श्रीमान् दम्मितः किञ्चित् संदिग्धं आचरणं कृतवान्किञ्चित्कालं सः मौनं धृतवान्, केवलं मां जिज्ञासापूर्वकं मुखे पश्यन्किन्तु शीघ्रं सः शिरं एकपार्श्वे न्यस्य, भ्रूं उन्नतं कृतवान्ततः सः हस्ततलौ प्रसार्य, स्कन्धौ उन्नतौ कृतवान्ततः सः दक्षिणनेत्रेण सञ्ज्ञां कृतवान्ततः सः तत्क्रियां वामनेत्रेण पुनरावर्तितवान्ततः सः उभे अपि नेत्रे अत्यन्तं सङ्कोचितवान्ततः सः उभे अपि नेत्रे अत्यन्तं विस्तारितवान् यत् अहं परिणामेषु गम्भीरतया भीतः अभवम्ततः, स्वनासिकायां अङ्गुष्ठं संस्थाप्य, शेषाङ्गुलिभिः अवर्णनीयं चेष्टां कर्तुं उचितं मन्यते स्मअन्ते, स्वबाहू कटिप्रदेशे स्थापयित्वा, सः उत्तरं दातुं अनुग्रहं कृतवान्

अहं तस्य प्रवचनस्य केवलं मुख्यबिन्दून् स्मरामिसः मां प्रति कृतज्ञः भविष्यति यदि अहं मम वाचं निगृह्णामिसः मम परामर्शं इच्छति स्मसः मम सर्वाः संकेताः तिरस्कृतवान्सः स्वयं पालनाय पर्याप्तवयस्कः आसीत्किं अहं अद्यापि तं शिशुं दम्मितं मन्ये? किं अहं तस्य चरित्रे विरुद्धं किमपि वक्तुं इच्छामि? किं अहं तं अपमानितुं इच्छामि? किं अहं मूर्खः अस्मि? किं मम मातृपिता मम गृहात् अनुपस्थितिं प्रति सजगा आसीत्? सः एतं अन्तिमं प्रश्नं मां प्रति सत्यवादिनः इव पृच्छति स्म, तथा सः मम उत्तरं मन्यते इति बद्धं कर्तुं इच्छति स्मपुनः सः स्पष्टतया पृच्छति स्म यत् किं मम माता जानाति यत् अहं बहिः अस्मिमम विभ्रमः मां प्रकटयति स्म, तथा सः शिरं देवाय पणयितुं इच्छति स्म यत् सा जानाति इति

श्रीमान् दम्मितः मम प्रत्युत्तराय प्रतीक्षते स्मस्वपार्ष्णौ परिवर्त्य, सः मम समक्षात् अगौरवेण पलायितवान्तस्य कृते शोभनं यत् सः एवं कृतवान्मम भावनाः आहताः अभवन्मम क्रोधः अपि उद्दीपितः अभवत्एकवारं अहं तस्य अपमानजनकं पणं स्वीकर्तुं इच्छामि स्मअहं अर्चशत्रोः कृते श्रीमान् दम्मितस्य अल्पं शिरः जेतुं इच्छामि स्म⁠—यतः सत्यं तु, मम माता मम गृहात् केवलं क्षणिकं अनुपस्थितिं प्रति सजगा आसीत्

किन्तु खोदा शेफा मिदेहेद⁠—स्वर्गः उपशमं ददाति⁠—यथा मुसलमानाः वदन्ति यदा त्वं तेषां पादाङ्गुष्ठान् आक्रामसिअहं मम कर्तव्यपालनाय अपमानितः अभवम्, तथा अहं अपमानं पुरुषवत् सहितवान्इदानीं मे प्रतीयते यत् अहं एतस्य दुःखितस्य व्यक्तेः प्रति यत् कर्तव्यं तत् सर्वं कृतवान्, तथा अहं तं मम परामर्शेन त्रासयितुं निश्चितवान्, अपितु तं तस्य अन्तःकरणाय स्वयं त्यक्तुं निश्चितवान्किन्तु यद्यपि अहं मम परामर्शं प्रवेशयितुं इच्छामि, तथापि अहं तस्य सहवासं सर्वथा त्यक्तुं शक्तवान्अहं तस्य किञ्चित् निन्दनीयाः प्रवृत्तीः प्रति सहानुभूतिं अपि प्रदर्शितवान्; तथा कदाचित् अहं स्वयं तस्य दुष्टान् विनोदान् प्रशंसन् आसम्, यथा महारसिकाः सर्षपं प्रशंसन्ति, नेत्रयोः अश्रुभिः सह:⁠—तस्य दुष्टवचनं श्रुत्वा मां गम्भीरतया दुःखितं करोति स्म

एकस्मिन् शोभने दिवसे, सहैव भ्रमणं कुर्वन्तौ, अस्माकं मार्गः नद्याः दिशि नीतःतत्र सेतुः आसीत्, तथा अस्माभिः तं तरितुं निश्चितम्सः छादितः आसीत्, वातावरणात् रक्षणाय, तथा मार्गः, अल्पानि वातायनानि युक्तः, अत्यन्तं अन्धकारपूर्णः आसीत्यदा अस्माभिः प्रवेशः कृतः, बाह्यप्रकाशस्य अन्तःअन्धकारस्य विषमता मम मनः परं प्रभावितवतीदुःखितस्य दम्मितस्य मनः परं ; यः शिरं देवाय पणयितुं प्रस्तावितवान् यत् अहं उद्विग्नः अस्मिसः असामान्यं प्रसन्नः आसीत्⁠—इतिपर्यन्तं यत् अहं किमपि अस्वस्थं संशयं धृतवान् शक्यं यत् सः अतीन्द्रियवादेन प्रभावितः आसीत्अहं एतस्य रोगस्य निदाने सुप्रवीणः अस्मि, तथा एतस्मिन् बिन्दौ निश्चितं वक्तुं शक्नोमि; तथा दुर्भाग्यवशात् मम डायल् मित्राणां कोऽपि उपस्थितः आसीत्किन्तु अहं एतां कल्पनां सूचयामि, यतः किञ्चित् प्रकारस्य कठोरं मेरी-एण्ड्रूइज्मं मम दुःखितं मित्रं आक्रान्तवत्, तथा तं स्वयं मूर्खं कर्तुं प्रेरितवत्तस्य कृते किमपि सन्तुष्टं, सः सर्वेषु मार्गेषु अधः उपरि कूर्दन्, कदाचित् उच्चैः वदन्, कदाचित् लिस्पन्, विविधानि अल्पानि महान्ति शब्दान् उच्चारयन्, तथापि सर्वदा गम्भीरं मुखं धारयन्अहं वास्तवतः निश्चितुं शक्तवान् यत् तं पादेन प्रहर्तुं अथवा दयितुंअन्ते, सेतुं प्रायः तीर्त्वा, अस्माभिः पादमार्गस्य अन्तः प्रवेशः कृतः, यदा अस्माकं गतिः किञ्चित् उन्नतेन टर्न्स्टाइलेन अवरुद्धा अभवत्अहं इदं शान्त्या अतिक्रान्तवान्, यथा सामान्यतः परिवर्तयन्किन्तु एषः परिवर्तनः श्रीमान् दम्मितस्य कृते सन्तुष्टःसः स्टाइलं उल्लङ्घितुं आग्रहं कृतवान्, तथा वदति स्म यत् सः वायौ कपोतपक्षं छेदितुं शक्नोतिइदानीं एतत्, विवेकपूर्वकं वदन्, अहं मन्ये यत् सः एतत् कर्तुं शक्नोतिसर्वप्रकारेषु स्टाइलेषु श्रेष्ठः कपोतपक्षछेदकः मम मित्रं श्रीमान् कार्लाइलः आसीत्, तथा यतः अहं जानामि यत् सः एतत् कर्तुं शक्नोति, अहं मन्ये यत् टोबी दम्मितः एतत् कर्तुं शक्नोतिअतः अहं तं स्पष्टतया वदामि यत् सः डम्भी आसीत्, तथा यत् सः वदति तत् कर्तुं शक्नोतिएतस्य कृते अहं पश्चात् खेदितुं कारणं प्राप्तवान्;⁠—यतः सः तत्क्षणं शिरं देवाय पणयितुं प्रस्तावितवान् यत् सः एतत् कर्तुं शक्नोति

अहं उत्तरं दातुं उद्यतः आसम्, यद्यपि मम पूर्वनिश्चयाः, तस्य अधर्मस्य विरुद्धं किञ्चित् प्रतिवादं कर्तुं, यदा अहं मम कर्णमूले, लघुं कासं श्रुतवान्, यत्अहम्!इति उद्गारं इव श्रूयते स्मअहं चकितः अभवम्, तथा आश्चर्येण सर्वतः पश्यन् आसम्मम दृष्टिः अन्ते सेतोः फ्रेमस्य कोणे पतितवती, तथा एकस्य लघोः खञ्जस्य वृद्धस्य पुरुषस्य मूर्तिं दृष्टवान्तस्य सम्पूर्णं रूपं अत्यन्तं पूज्यं आसीत्; यतः सः केवलं काले वस्त्रे धृतवान्, अपितु तस्य शर्टः पूर्णतया शुद्धः आसीत् तथा कण्ठः श्वेतं क्रवाटं प्रति सुसज्जितं आसीत्, तस्य केशाः कन्यायाः इव अग्रे विभक्ताः आसन्तस्य हस्तौ चिन्तापूर्वकं उदरे संयुक्तौ आस्ताम्, तस्य द्वे अपि नेत्रे सावधानतया शिरस्य उपरि घूर्णिते आस्ताम्

तं निकटतया पश्यन्, अहं अवगतवान् यत् सः स्वल्पवस्त्रोपरि काले रेशमस्य एप्रन् धृतवान्; तथा इदं अहं अत्यन्तं विचित्रं मन्ये स्मकिन्तु अहं एतस्य विचित्रस्य परिस्थितेः विषये किमपि वक्तुं समयं प्राप्तवान्, यदा सः द्वितीयेनअहम्!इति मां अवरोधितवान्

एतस्य प्रेक्षणस्य प्रति अहं तत्कालं उत्तरं दातुं सज्जः आसम्सत्यं तु, एतादृशाः संक्षिप्ताः टिप्पण्याः प्रायः अनुत्तराः भवन्तिअहं जानामि यत् क्वार्टरली रिव्यूफज्!इति शब्देन निरुत्तरं कृतम्अतः अहं लज्जितः अस्मि यत् अहं श्रीमान् दम्मितं साहाय्याय प्रति मुखं परिवर्तितवान्

धिक्कारः,” अहम् उक्तवान्, “किं करोषि? शृणोषि किं?⁠—सज्जनः कथयतिअहम्!’ ” अहं मम मित्रं प्रति कठोरं दृष्ट्वा एवं सम्बोधितवान्; यतः, सत्यं वक्तुं, अहं विशेषतः विस्मितः अभवम्, यदा मनुष्यः विशेषतः विस्मितः भवति तदा सः भ्रूं कुटिलीकृत्य क्रूरं दृश्यते, अन्यथा सः मूर्खः इव दृश्यते

धिक्कारः,” अहम् अवलोकितवान्⁠—यद्यपि एतत् शपथवत् श्रुतम्, तत् मम चिन्तनात् दूरतमम् आसीत्⁠—“धिक्कारः,” अहं सूचितवान्⁠—“सज्जनः कथयतिअहम्!’ ”

अहं मम वचनं गम्भीरतायाः आधारेण रक्षितुं प्रयत्नं करोमि; अहं तत् गम्भीरं मन्ये; परं अहं अवलोकितवान् यत् अस्माकं भाषणानां प्रभावः सदैव अस्माकं दृष्टौ तेषां महत्त्वेन अनुपातेन भवति; यदि अहं श्रीमन्तं . पैक्सान् बम्बेन विद्धवान्, अथवा अमेरिकायाः कवयः काव्यं च इति ग्रन्थेन तस्य शिरः अहतवान्, तर्हि सः तावत् विचलितः अभविष्यत् यावत् अहं तं तैः सरलैः वचनैः सम्बोधितवान्: “धिक्कारः, किं करोषि?⁠— शृणोषि किं?⁠—सज्जनः कथयतिअहम्!’ ”

किं त्वं एवं वदसि?” सः अन्ते उच्छ्वसितवान्, यदा सः नौकायुद्धेन पीड्यमानः पाइरेट् इव बहून् वर्णान् परिवर्तितवान्। “किं त्वं निश्चितं जानासि यत् सः एवं उक्तवान्? अस्तु, सर्वथा अहं इदानीं एतस्मिन् स्थितः अस्मि, तथा एतस्य विषयस्य प्रति साहसिकं मुखं प्रदर्शयितुं शक्नोमिइदानीं अहम्⁠—अहम्!

एतत् श्रुत्वा सः वृद्धः सज्जनः प्रसन्नः अभवत्⁠—ईश्वरः एव जानाति किमर्थम्सः सेतोः कोणे स्थानं त्यक्त्वा, कृपया पुरतः अगच्छत्, धिक्कारस्य हस्तं गृहीत्वा स्नेहेन कम्पितवान्, तस्य मुखे साक्षात् अवलोकयन् मनुष्यस्य मनसः कल्पनीयायाः शुद्धतमायाः मैत्रीभावायाः आभां प्रदर्शयन्

अहं निश्चितं जानामि यत् त्वं जेष्यसि, धिक्कार,” सः सर्वेषां सरलतमेन स्मितेन उक्तवान्, “परं अस्माभिः एकं परीक्षणं कर्तव्यम्, त्वं जानासि, केवलं रूपस्य निमित्तम्।”

अहम्!” इति मम मित्रः उत्तरितवान्, स्वस्य कोटं त्यक्त्वा, गम्भीरं निःश्वस्य, स्वस्य कटौ एकं रुमालं बद्ध्वा, स्वस्य नेत्राणि उन्नीय स्वस्य मुखस्य कोणान् अधः कृत्वा स्वस्य मुखे एकं अकथनीयं परिवर्तनं कृतवान्⁠—“अहम्!” तथा अहम्!” इति सः पुनः उक्तवान्, विरामानन्तरम्; तथा अहम्!” इति अतिरिक्तं किमपि वचनं अहं तं उक्तवन्तं ज्ञातवान्। “अहा!” इति अहं चिन्तितवान्, स्वयं उक्त्वा⁠—“तोबी धिक्कारस्य एषः अत्यन्तं विशिष्टः मौनः अस्ति, तथा निश्चयेन पूर्ववर्तिनः अवसरस्य तस्य वाचालतायाः परिणामः अस्तिएकः अत्यन्तः अपरं अत्यन्तं जनयतिअहं चिन्तयामि यत् सः तानि बहूनि अनुत्तराणि प्रश्नान् विस्मृतवान् किं, यान् सः मम प्रति अत्यन्तं सरलतया प्रस्तुतवान् यदा अहं तस्मै मम अन्तिमं व्याख्यानं दत्तवान्? सर्वथा, सः अतिवादात् निर्मुक्तः अस्ति।”

अहम्!” इति तोबी उत्तरितवान्, यथा सः मम चिन्ताः पठन् आसीत्, तथा एकः अत्यन्तं वृद्धः मेषः इव चिन्तायां दृश्यमानः आसीत्

वृद्धः सज्जनः इदानीं तं बाहुं गृहीत्वा, सेतोः छायायां अधिकं नीतवान्⁠—किञ्चित् पदानि पृष्ठतः द्वारात्। “मम प्रिय मित्र,” सः उक्तवान्, “अहं एतावत् धावनं अनुमन्तुं विवेकस्य बिन्दुं करोमिअत्र प्रतीक्षां कुरु, यावत् अहं द्वारस्य समीपे स्थानं गृह्णामि, येन अहं पश्यामि यत् त्वं तत् सुन्दरतया, अतिवादेन अतिक्रम्य, कपोतपक्षस्य किमपि अलङ्कारं त्यजसिकेवलं रूपस्य निमित्तम्अहं वदिष्यामिएकम्, द्वे, त्रीणि, गच्छ।’ स्मर, ‘गच्छइति शब्दे आरभ।” अत्र सः द्वारस्य समीपे स्थानं गृहीत्वा, किञ्चित् कालं यथा गम्भीरं चिन्तयन् अवस्थितवान्, ततः उन्नीय अवलोकितवान्, तथा अहं मन्ये, अत्यन्तं मन्दं स्मितं कृतवान्, ततः स्वस्य अञ्चलस्य तन्तून् दृढीकृतवान्, ततः धिक्कारं दीर्घं अवलोकितवान्, अन्ते सहमतानुसारं शब्दं दत्तवान्⁠—

एकम्⁠—द्वे⁠—त्रीणि⁠—च⁠—गच्छ!

गच्छइति शब्दे समयानुसारं मम दीनः मित्रः तीव्रं धावनं आरभतद्वारं अत्यन्तं उच्चं आसीत्, यथा श्रीमान् लार्डस्य⁠— अत्यन्तं नीचं, यथा श्रीमान् लार्डस्य समीक्षकाणाम्, परं सर्वथा अहं निश्चितवान् यत् सः तत् अतिक्रमिष्यतिततः किं यदि सः अतिक्रमितवान्?⁠—आह, सः एव प्रश्नः आसीत्⁠—किं यदि सः अतिक्रमितवान्? “किं अधिकारः,” अहं उक्तवान्, “वृद्धः सज्जनः अन्यं सज्जनं कूर्दयितुं कर्तुम्? सः लघुः वृद्धः बिन्दु-वहन-एकः! सः कः? यदि सः मां कूर्दयितुं प्रार्थयति, अहं तत् करोमि, एतत् निश्चितम्, तथा मम किं चिन्ता यत् सः कः अस्ति।” सेतुः, यथा अहं वदामि, वक्रः आच्छादितः आसीत्, अत्यन्तं हास्यास्पदेन प्रकारेण, तथा तत्र सर्वदा एकः अत्यन्तं असुखदः प्रतिध्वनिः आसीत्⁠—एकः प्रतिध्वनिः यं अहं पूर्वं कदापि एतावत् विशेषतः अवलोकितवान् यदा अहं मम वचनस्य अन्तिमानि चत्वारि शब्दान् उक्तवान्

परं यत् अहं उक्तवान्, यत् अहं चिन्तितवान्, यत् अहं श्रुतवान्, तत् केवलं एकः क्षणः आसीत्तस्य आरम्भात् पञ्च सेकण्डेषु अल्पेषु, मम दीनः तोबी कूर्दनं कृतवान्अहं तं द्रुतं धावन्तं दृष्टवान्, तथा सेतोः भूमितः महत् उत्प्लुत्य, स्वस्य पादाभ्यां अत्यन्तं भयङ्करान् अलङ्कारान् कुर्वन्तं गच्छन्तं दृष्टवान्अहं तं उच्चे आकाशे दृष्टवान्, कपोतपक्षस्य अलङ्कारं अत्यन्तं प्रशंसनीयं कुर्वन्तं द्वारस्य शिखरस्य उपरि; तथा निश्चयेन अहं तत् अत्यन्तं विचित्रं मन्ये यत् सः अतिक्रमणं निरन्तरं करोतिपरं सर्वं कूर्दनं एकस्य क्षणस्य विषयः आसीत्, तथा अहं किमपि गम्भीरं चिन्तनं कर्तुं अवसरं प्राप्तवान्, तावत् श्रीमान् धिक्कारः स्वस्य पृष्ठस्य समतले पतितवान्, यतः सः आरभततस्मिन् एव क्षणे अहं वृद्धं सज्जनं तीव्रतमेन गत्या गच्छन्तं दृष्टवान्, यः द्वारस्य उपरि अर्धचन्द्राकारस्य अन्धकारात् भारेण पतितं किमपि गृहीत्वा स्वस्य अञ्चले आवेष्टितवान्एतत् सर्वं दृष्ट्वा अहं अत्यन्तं आश्चर्यचकितः अभवम्; परं मम चिन्तनाय किमपि अवकाशः आसीत्, यतः धिक्कारः विशेषतः स्थिरः आसीत्, तथा अहं निश्चितवान् यत् तस्य भावनाः आहताः आसन्, तथा सः मम साहाय्यस्य आवश्यकतायां आसीत्अहं तस्य समीपं शीघ्रं गतवान्, तथा अवलोकितवान् यत् सः एकं गम्भीरं आघातं प्राप्तवान् आसीत्सत्यं तु, तस्य शिरः हृतम् आसीत्, यं समीपे अन्वेषणानन्तरम् अहं कुत्रापि प्राप्तवान्; ततः अहं तं गृहं नेतुं निश्चितवान्, तथा होमियोपैथिकान् आह्वातुं प्रेषितवान्एतस्मिन् अन्तरे एका चिन्ता मां प्रहृतवती, तथा अहं सेतोः समीपस्थं एकं वातायनं उद्घाटितवान्, यदा दुःखदं सत्यं एकदा मां प्रहृतवत्द्वारस्य शिखरस्य उपरि पञ्च पादानि, तथा पादपथस्य अर्धचन्द्राकारस्य अतिक्रम्य एकं दृढीकरणं कर्तुं, एकं समतलं लौहदण्डं विस्तृतम् आसीत्, यत् स्वस्य विस्तारेण समग्रं संरचनां दृढीकर्तुं सेवितवान्एतस्य दृढीकरणस्य धारया मम दुर्भाग्यशालिनः मित्रस्य ग्रीवा निश्चितं सम्पर्कं प्राप्तवती इति प्रतीतम् आसीत्

सः स्वस्य भयङ्करं हानिं दीर्घं जीवितवान्होमियोपैथिकाः तस्मै अल्पं औषधं दत्तवन्तः, तथा यत् अल्पं दत्तवन्तः तत् सः ग्रहीतुं संकोचितवान्ततः अन्ते सः अधिकं दुर्बलः अभवत्, तथा अन्ते मृतः, सर्वेषां उद्धतजीविनां एकः पाठःअहं तस्य समाधिं स्वस्य अश्रुभिः सिक्तवान्, तस्य कुटुम्बस्य चिह्ने एकं दण्डं विपरीतं कृतवान्, तथा तस्य अन्त्येष्टेः सामान्यव्ययानां निमित्तं अत्यन्तं मध्यमं बिलं अतिवादिभ्यः प्रेषितवान्दुष्टाः तत् दातुं निराकृतवन्तः, ततः अहं श्रीमन्तं धिक्कारं तत्क्षणं उत्खनितवान्, तथा श्वानस्य मांसाय विक्रीतवान्


Standard EbooksCC0/PD. No rights reserved