“ला म्युसिक्,” इति मार्मोन्तेल् कथयति, तेषु कोंतेस् मोरालिबुस्
मोरालिस् अत्र मोर्स् इति शब्दात् व्युत्पन्नः, तस्य च अर्थः “प्रचलितः” इति, अथवा अधिकं नियमेन “आचाराणाम्” इति।
येषु सर्वेषु अनुवादेषु, वयं मोरल् टेल्स् इति नाम्ना आह्वयामः, यथा तेषां आत्मानं उपहसन्तः—“ला म्युसिक् एस्त् ले स्युल् देस् तालेन्ट्स् कि जुइस्सेन्ट् दे ल्युय् मेमे; तौस् लेस् औत्रेस् वेउलेन्ट् देस् तेमोइन्स्।” सः अत्र मधुरध्वनिभ्यः प्राप्यमानं सुखं तेषां सृष्टिक्षमतया सह मिश्रयति। न किञ्चित् अन्यत् प्रतिभाविशेषं, यथा संगीतस्य प्रतिभा, सम्पूर्णसुखस्य अनुभवाय उपयुक्ता, यत्र द्वितीयः पक्षः तस्य प्रयोगं प्रशंसितुं नास्ति। तथा च अन्यैः प्रतिभाविशेषैः सह एव तत् प्रभावान् उत्पादयति ये एकान्ते सम्पूर्णतया अनुभूयन्ते। यत् कथाकारः स्पष्टतया चिन्तयितुं असफलः, अथवा तस्य अभिव्यक्तौ स्वस्य राष्ट्रियं प्वांट् प्रेमणा त्यक्तवान्, तत् निश्चयेन स्थिरं तर्कं यत् उच्चतरसंगीतं सर्वाधिकं प्रशंसितं भवति यदा वयं एकान्ते भवामः। एतत् प्रस्तावः, एतस्मिन् रूपे, तैः सहजं स्वीकृतं भविष्यति ये स्वतः ल्यारं प्रेमन्ति, तस्य च आध्यात्मिकप्रयोजनाय। परं एकं सुखं अधःपतितमर्त्यानां पहुंचे एव अस्ति, तथा च केवलं एकं—यत् संगीतात् अपि अधिकं एकान्तस्य सहायकभावनायाः ऋणी अस्ति। अहं प्राकृतिकदृश्यस्य चिन्तने अनुभूयमानं सुखं अभिप्रायमि। सत्यं तु, यः पुरुषः पृथिव्यां ईश्वरस्य महिमां सम्यक् द्रष्टुम् इच्छति, सः एकान्ते तां महिमां द्रष्टुम् अर्हति। मम तु, न केवलं मानवजीवनस्य, अपि तु भूमौ उत्पद्यमानानां हरितवस्तूनां अन्यरूपेण जीवनस्य उपस्थितिः—दृश्यस्य कलङ्कः—दृश्यस्य प्रतिभायाः विरुद्धं भवति। अहं तु तमस्विनीः घाटीः, धूसराणि शिलानि, मौनं स्मितं कुर्वन्तीः जलानि, चिन्ताकुलनिद्रायां सीत्कुर्वन्तान् वनानि, सर्वं अवलोकयन्तान् गर्वितसतर्कान् पर्वतान्—अहं एतानि स्वयं एकस्य विशालस्य चेतनस्य सम्पूर्णस्य विशालावयवान् इति द्रष्टुं प्रेमामि—यस्य रूपं (गोलस्य) सर्वेषां परिपूर्णं सर्वसमावेशकं च अस्ति; यस्य मार्गः सहचरग्रहाणां मध्ये अस्ति; यस्य विनीता सेविका चन्द्रः, यस्य मध्यमः स्वामी सूर्यः; यस्य जीवनं शाश्वतं, यस्य चिन्ता ईश्वरस्य चिन्ता; यस्य सुखं ज्ञानं; यस्य नियतयः अनन्ततायां लीनाः, यस्य अस्मासु ज्ञानं अस्माकं ज्ञानेन सदृशं यत् अस्माकं मस्तिष्कं आक्रामन्ति तेषां सूक्ष्मजन्तूनां प्रति—एतादृशं प्राणिनं यत् वयं, तेषां सूक्ष्मजन्तूनां दृष्ट्या, निर्जीवं भौतिकं च इति मन्यामहे।
अस्माकं दूरदर्शकाः गणितीयान्वेषणानि च सर्वतः अस्मान् आश्वासयन्ति—अज्ञानतमस्य पुरोहितवर्गस्य वचनं निरस्तं कुर्वन्तः—यत् आकाशः, तथा च तत् आयतनं, ईश्वरस्य दृष्टौ महत्त्वपूर्णं विचारणीयं अस्ति। येषु चक्रेषु नक्षत्राणि चलन्ति, तानि चक्राणि सर्वाधिकसंख्याकानां पिण्डानां विकासाय, संघट्टनं विना, सर्वोत्तमं अनुकूलितानि सन्ति। तेषां पिण्डानां आकाराः यथार्थतया तादृशाः सन्ति यत् दत्तायां सतलायां सर्वाधिकं पदार्थं समाविष्टुं शक्नुवन्ति;—तथा च ताः सतलाः स्वयं तादृशं सघनं जनसंख्यां समाविष्टुं शक्नुवन्ति यत् अन्यथा व्यवस्थितेषु तेषु सतलेषु समाविष्टुं न शक्यते। न च एतत् तर्कः अस्ति यत् आयतनं ईश्वरस्य उद्देश्यं न भवेत्, यतः आकाशः स्वयं अनन्तः अस्ति; यतः तत्र पदार्थस्य अनन्तता तं पूरयितुं शक्या। यतः वयं स्पष्टं पश्यामः यत् पदार्थस्य जीवनदानं एकं सिद्धान्तः—यावत् अस्माकं निर्णयाः विस्तारयन्ति, तावत् देवस्य क्रियासु प्रमुखः सिद्धान्तः—तत् तर्कहीनं भवति यत् तत् सूक्ष्मप्रदेशेषु एव परिमितं, यत्र वयं दैनन्दिनं तत् अनुसरामः, न तु महत्त्वपूर्णप्रदेशेषु विस्तृतं इति कल्पयामः। यथा वयं चक्रे चक्रे अन्तं विना पश्यामः—तथा च सर्वाणि एकस्य दूरस्थस्य केन्द्रस्य परितः परिभ्रमन्ति यत् ईश्वरत्वं अस्ति, किं न वयं तादृशं एव जीवनं जीवने, लघुं महति, सर्वं च दिव्यात्मनि इति अनुमातुं शक्नुमः? संक्षेपेण, वयं स्वाभिमानेन मूर्खतया भ्रमामः, यत् मनुष्यः, तस्य लौकिकेषु भाविष्यत्सु च नियतिषु, ब्रह्माण्डे तस्य विशालस्य “घाटीमृत्तिकापिण्डस्य” अपेक्षया अधिकं महत्त्वपूर्णः अस्ति यत् सः कर्षति तिरस्करोति च, यस्मै सः आत्मानं निषेधति न किञ्चित् गम्भीरतरं कारणं यत् सः तस्य क्रियां न पश्यति।
ज्वारभाटानां विषये उक्त्वा, पोम्पोनियस् मेला, स्वस्य ग्रन्थे “डे सितु ओर्बिस्” इति, कथयति “यत् जगत् एकं महत् प्राणी अस्ति, अथवा” इत्यादि।
एताः कल्पनाः, तथा च एतादृशाः, सर्वदा मम पर्वतवननदीसागरेषु चिन्तनाय एकं विचित्रं रूपं दत्तवत्यः यत् सामान्यजगत् निश्चयेन विचित्रं इति वदेत्। मम एतादृशेषु दृश्येषु भ्रमणानि बहूनि, दूरगामीनि, तथा च एकान्तानि च अभवन्; तथा च यत् अहं बहुभिः तमस्विनीभिः गम्भीराभिः घाटीभिः भ्रमितवान्, अथवा बहूनां प्रकाशमानानां सरसां प्रतिबिम्बितं स्वर्गं अवलोकितवान्, तत् अहं एकाकी एव भ्रमितवान् अवलोकितवान् च इति चिन्तया अतीव गभीरितं अभवत्। कः चपलः फ्रांसीसः
बाल्जाक्—सारतः—अहं शब्दान् न स्मरामि।
आसीत् यः जिम्मरमानस्य प्रसिद्धग्रन्थस्य उल्लेखं कुर्वन् कथयति स्म, “ला सोलिट्यूड् एस्त् उन् बेल् चोस्; मेस् इल् फौत् क्वेल्क्’उन् पौर् वौस् दिरे क्वे ला सोलिट्यूड् एस्त् उन् बेल् चोस्?” एपिग्रामं निरस्तुं न शक्यते; परं आवश्यकता एतादृशं वस्तु नास्ति।
एतत् मम एकस्य एकान्तयात्रायाः समये अभवत्, पर्वतैः पर्वतानां मध्ये बद्धस्य दूरस्थस्य प्रदेशस्य मध्ये, तथा च शोकपूर्णनदीमेलान्कोलीतर्नेषु सर्वेषु वक्रयमाणेषु अथवा निद्रायमाणेषु—यत् अहं एकस्य नद्याः द्वीपस्य च उपरि आगच्छम्। अहं तेषां उपरि पर्णमये जूनमासे अकस्मात् आगच्छम्, तथा च अज्ञातगन्धस्य गुल्मस्य शाखानां अधः तृणेषु स्वयं न्यस्य, यत् अहं दृश्यं चिन्तयन् निद्रां कुर्याम्। अहं अनुभवं यत् एवं एव अहं तत् द्रष्टुम् अर्हामि—तादृशः तस्य प्रेताकृतिः आसीत्।
सर्वतः—पश्चिमदिशायां विना, यत्र सूर्यः अस्तं गच्छन् आसीत्—वनस्य हरितभित्तयः उदिताः। सा लघ्वी नदी या स्वस्य मार्गे तीव्रं वक्रं कृत्वा, तथा च तत्क्षणं दृष्टेः अपगता, तस्य कारागारात् निर्गमनं न आसीत्, अपि तु पूर्वस्य गहनहरितपर्णैः वृक्षैः अवशोषिता—यत् विपरीतदिशायां (यथा मम दीर्घं शयानस्य उर्ध्वं दृष्ट्वा प्रतीतम्) नीरवं निरन्तरं च घाट्यां सूर्यास्तस्य आकाशस्य स्रोतसः समृद्धसुवर्णरक्तं जलप्रपातं प्रवहति स्म।
मम स्वप्निलदृष्टेः गृहीतायां लघ्वायां दृष्टौ मध्ये, एकं लघु वृत्ताकारं द्वीपं, प्रचुरहरितं, प्रवाहस्य हृदये विश्रान्तं आसीत्।
तथा मिश्रिताः तीरछायाः
यत् प्रत्येकं आकाशे लम्बमानं प्रतीयते—
तथा दर्पणसदृशं स्फटिकजलं, यत् एमेराल्डतृणस्य ढलाने कस्मिन् बिन्दौ तस्य क्रिस्टलराज्यं आरभते इति कथयितुं अतीव दुष्करं आसीत्।
मम स्थितिः मम एकस्य दृष्टेः पूर्वपश्चिमौ द्वीपस्य अन्तौ समाविष्टुं शक्ता आसीत्; तथा च अहं तेषां दृष्टिषु विशिष्टं भेदं अवलोकितवान्। उत्तरः सर्वः एकः दीप्तिमान् उद्यानसौन्दर्यस्य हरमः आसीत्। सः तिर्यक्सूर्यकिरणानां दृष्टेः अधः प्रकाशितः रक्तिमः च आसीत्, तथा च पुष्पैः सह स्पष्टं हसति स्म। तृणं लघु, स्प्रिंगी, सुगन्धितं, तथा च अस्फोडेलमिश्रितं आसीत्। वृक्षाः लघवः, हर्षिताः, ऋजवः—प्रकाशमानाः, सुकुमाराः, सुन्दराः—पूर्वस्य आकृतिपर्णैः, त्वचा स्निग्धा, चमकदारा, तथा च बहुवर्णा। सर्वत्र जीवनस्य आनन्दस्य च गहनः भावः आसीत्; तथा च यद्यपि आकाशात् कोऽपि वायुः न प्रवहति स्म, तथापि सर्वं गतिमत् आसीत् असंख्यैः पतंगैः मन्दं मन्दं चलद्भिः, ये पक्षयुक्ततुलिपाः इति भ्रान्त्या गृहीताः स्युः।
फ्लोरेम् पुतारेस् नारे पेर् लिक्विदुम् एथेर।
—पी. कोम्मिरे
द्वीपस्य अन्यः पूर्वतः अन्तः कृष्णतमे छायायाम् आवृतः आसीत्। अत्र सर्वेषु वस्तुषु एका शान्ता, सुन्दरी च गम्भीरा छाया व्याप्ता आसीत्। वृक्षाः कृष्णवर्णाः आसन्, शोकपूर्णाः च आकारेण स्थित्या च, ते स्वयम् शोकपूर्णाः, गम्भीराः, प्रेताकाराः च आकारान् धारयन्ति स्म ये मर्त्यशोकस्य अकालमृत्योः च भावनाः प्रकटयन्ति स्म। तृणं च नीलवर्णं सरलवृक्षस्य इव आसीत्, तस्य अग्राणि नम्राणि आसन्, तत्र च तत्र तस्मिन् अनेके लघवः अशोभनाः टिळकाः आसन्, नीचाः, संकीर्णाः, न अतीव दीर्घाः, ये समाधीनाम् आकारं धारयन्ति स्म, किन्तु न आसन्; यद्यपि तेषु सर्वेषु च सर्पगन्धा रोजमेरी च आरोहन्ति स्म। वृक्षाणां छाया जले भृशं पतति स्म, तत्र च स्वयम् निमज्जति इव प्रतीयते स्म, जलस्य गभीरतां कृष्णतया आपूरयन्ती। अहं चिन्तयामि स्म यत् प्रत्येकं छाया, सूर्ये अधः अधः च गच्छति स्म, स्वयं तस्मात् स्कन्धात् यः तां जनयति स्म तस्मात् विमुखा भवति स्म, एवं प्रवाहेण अवशोष्यते स्म; अन्याः छायाः च क्षणे क्षणे वृक्षेभ्यः निर्गच्छन्ति स्म, तासां पूर्ववर्तिनीनां स्थानं गृह्णन्ति स्म याः एवं समाधौ निहिताः आसन्।
इयं कल्पना मम कल्पनां एकदा गृहीत्वा तां अतीव उत्तेजितवती, अहं च तत्क्षणात् चिन्तनायाम् अवगाहितः। “यदि कदापि द्वीपः मन्त्रितः अभविष्यत्,” अहं स्वयं चिन्तयामि, “अयम् एव अस्ति। अयम् अल्पानां सौम्यानां फेयानां निवासः ये जातेः विनाशात् अवशिष्टाः सन्ति। किम् एते हरिताः समाधयः तेषाम्?—अथवा ते स्वानि मधुराणि जीवनानि यथा मनुष्याः स्वानि जीवनानि त्यजन्ति तथा त्यजन्ति? मरणसमये किम् ते शोकपूर्णं क्षीयन्ते, ईश्वराय क्रमेण स्वस्य अस्तित्वं समर्पयन्ति, यथा एते वृक्षाः छायां छायां त्यजन्ति, स्वस्य द्रव्यं विलयाय क्षपयन्ति? यथा क्षीयमाणः वृक्षः जलाय यत् तस्य छायां पिबति, एवं कृष्णतरः भवति यत् तत् आश्रयति, किम् फेयस्य जीवनं मृत्योः न भविष्यति यः तं ग्रसति?”
अहं एवं चिन्तयन्, अर्धनिमीलितनेत्रः, सूर्ये शीघ्रं विश्रामाय अवगच्छति स्म, चक्रवाताः च द्वीपं परितः परितः धावन्ति स्म, स्वस्य वक्षःस्थले विशालान्, दीप्तिमन्तः, श्वेतान् प्लक्षवल्कलस्य पत्राणि वहन्तः—पत्राणि यानि जले बहुरूपेषु स्थितिषु, एका तीव्रा कल्पना यत् किमपि इच्छति तत् परिवर्तयितुं शक्नुयात्—अहं एवं चिन्तयन्, मे प्रतीतम् यत् तेषां फेयानाम् एकस्याः रूपं येषां विषये अहं चिन्तयन् आसम् सः द्वीपस्य पश्चिमतः अन्तात् प्रकाशात् तमसः मध्ये मन्दं मन्दं प्रविशति स्म। सा एकस्मिन् अतीव सूक्ष्मे नौकायाम् उत्तिष्ठति स्म, तां च एकस्य छायामात्रेण चालयति स्म। यावत् सा शेषसूर्यकिरणानाम् प्रभावे आसीत्, तावत् तस्याः स्थितिः आनन्दस्य सूचकम् आसीत्—किन्तु शोकः तां विकृतां करोति स्म यदा सा छायायां प्रविशति स्म। सा मन्दं मन्दं सरति स्म, अन्ते च द्वीपिकां परितः गच्छति स्म, प्रकाशस्य प्रदेशं च पुनः प्रविशति स्म। “फेयस्य कृतं परिवर्तनम्,” अहं चिन्तयन् अवदम्, “तस्याः अल्पायुषः जीवनस्य चक्रम् अस्ति। सा स्वस्य शीतकालं ग्रीष्मकालं च प्रवहितवती। सा मृत्योः एकं वर्षं समीपतरं गतवती; यतः अहं न अपश्यम् यत्, यदा सा छायायां प्रविशति स्म, तस्याः छाया तस्या अपतत्, कृष्णजले निमज्जति स्म, तस्य कृष्णतां अधिकं कृष्णां करोति स्म।”
पुनः च नौका प्रकटिता, फेयः च; किन्तु तस्याः स्थितौ चिन्ता अनिश्चितता च अधिका आसीत्, प्रफुल्लता च न्यूना। सा पुनः प्रकाशात् तमसः मध्ये प्रवहति स्म (यत् क्षणे क्षणे गभीरं भवति स्म), पुनः च तस्याः छाया तस्या अपतत्, कृष्णजले निमज्जति स्म, तस्य कृष्णतायां अवशोषिता भवति स्म। सा पुनः पुनः द्वीपस्य परिक्रमां करोति स्म (सूर्ये स्वस्य निद्रायै शीघ्रं अवगच्छति स्म), प्रत्येकं प्रकाशे प्रवेशे तस्याः देहे शोकः अधिकः भवति स्म, यावत् सा दुर्बला मन्दा च अधिकं अस्पष्टा च भवति स्म, प्रत्येकं तमसः प्रवेशे तस्या एका कृष्णतरा छाया अपतत्, या अधिकं कृष्णायां छायायां निमज्जति स्म। किन्तु अन्ते यदा सूर्यः पूर्णतः अपगतः, फेयः, इदानीं स्वस्य पूर्वरूपस्य मात्रं प्रेतः, निराशया स्वस्य नौकया सह कृष्णजलस्य प्रदेशं गच्छति स्म—तत् च यत् सा ततः निर्गच्छति स्म अहं न वक्तुं शक्नोमि, यतः तमः सर्वेषु वस्तुषु पतति स्म, अहं च तस्याः मायाविनीं मूर्तिं न पश्यामि स्म।