अत्यन्तं प्रसिद्धं दुर्भाग्यमपि अन्ते दर्शनस्य अविरतसाहसं प्रति नमति — यथा अत्यन्तं दृढं नगरं शत्रोः अविरतसतर्कतां प्रति। शाल्मनेसरः, यथा अस्माकं पवित्रेषु ग्रन्थेषु उक्तम्, समरियां त्रयः वर्षाणि अवस्थितः; तथापि सा पतिता। सर्दानापालः — डायोडोरस् इति पश्य — निनेवे सप्त वर्षाणि स्वयं रक्षितवान्; किन्तु निष्फलम्। ट्राय नगरं द्वितीयलुस्त्रमस्य अन्ते नष्टम्; आजोथः, यथा अरिस्टायसः स्वस्य आर्यत्वस्य शपथेन कथयति, अन्ते सामित्तिकाय स्वस्य द्वाराणि उद्घाटितवती, पञ्चाशत् वर्षाणि यावत् तानि अवरुद्धानि आसन्।
“अहो दुष्टे! — अहो कलहिनि! — अहो कर्कशे!” इति अहं स्वस्य पत्नीं प्रति विवाहस्य परदिने प्रातः उक्तवान्; “अहो डाकिनि! — अहो राक्षसि! — अहो धृष्टे — अहो पापस्य निधे! — अहो सर्वस्य अघटितस्य तेजस्विनि सारः! — अहो — अहो —” इति अत्र अङ्गुल्यग्रे स्थित्वा, तस्याः कण्ठं गृहीत्वा, मम मुखं तस्याः कर्णसमीपं स्थापयित्वा, अहं नूतनं निश्चितं च निन्दाशब्दं प्रक्षेप्तुं प्रस्तुतः आसम्, यः उच्चारितः चेत् तस्याः अल्पत्वं प्रति तां निश्चितं विश्वासयेत्, यदा मम अत्यन्तं भयं विस्मयश्च जातः यत् मम प्राणः नष्टः इति अवगतम्।
“अहं प्राणहीनः अस्मि,” “मम प्राणः नष्टः,” इत्यादयः वाक्याः सामान्यसंभाषणे बहुधा पुनरुक्ताः भवन्ति; किन्तु मम मनसि कदापि न आगतं यत् यं भयंकरं दुर्घटनां अहं वर्णयामि सा सत्यं वास्तविकं च घटिता भवेत्! कल्पयत — यदि तव कल्पनाशीलता अस्ति — कल्पयत, अहं वदामि, मम आश्चर्यं — मम विस्मयः — मम निराशा!
तथापि एकः शुभः देवः अस्ति यः मां कदापि पूर्णतः त्यक्तवान् न। मम अत्यन्तं असंयतावस्थायामपि अहं औचित्यस्य भावं धारयामि, et le chemin des passions me conduit — यथा लार्ड् एड्वर्डः जूली इति ग्रन्थे वदति तथा — à la philosophie veritable।
यद्यपि अहं प्रथमं निश्चितं न ज्ञातवान् यत् एतत् घटनां मां कियत् प्रभावितं कृतवती, तथापि अहं निश्चयं कृतवान् यत् सर्वथा एतत् विषयं मम पत्न्याः गोपयिष्यामि, यावत् अधिकानुभवः मम अश्रुतस्य दुर्भाग्यस्य परिमाणं मम समक्षं प्रकटयेत्। तस्मात् मम मुखस्य स्फीतं विकृतं च रूपं क्षणेन परिवर्त्य, चतुरं चञ्चलं च सौम्यत्वं प्रति, अहं मम भार्यायाः एकं गण्डं प्रहृत्य, अन्यं चुम्बितवान्, एकं शब्दमपि न उक्त्वा (फ्यूरीज्! अहं न शक्तवान्), तां मम विनोदेन विस्मितां कृत्वा, पा दि जेफिर् इति नृत्येन कक्षात् बहिः निर्गतवान्।
ततः मां पश्यत यत् अहं सुरक्षितं मम निजकक्षे स्थितः, क्रोधस्य दुष्परिणामस्य भयंकरं उदाहरणम् — जीवितः, मृतस्य गुणैः युक्तः — मृतः, जीवितस्य प्रवृत्तिभिः युक्तः — पृथिव्याः एकः विचित्रः — अत्यन्तं शान्तः, किन्तु प्राणहीनः।
आम्! प्राणहीनः। अहं गम्भीरतया वदामि यत् मम प्राणः पूर्णतः गतः। अहं तेन पिच्छं अपि चालयितुं न शक्तवान् यदि मम जीवनं संकटे स्यात्, या दर्पणस्य कोमलतां अपि मलिनं कर्तुं न शक्तवान्। कठिनं भाग्यम्! — तथापि मम दुःखस्य प्रथमस्य अत्यन्तं प्रबलस्य आवेगस्य किञ्चित् उपशमनं अभवत्। अहं परीक्षायां ज्ञातवान् यत् वक्तुं शक्तिः या, मम पत्न्या सह संभाषणे असमर्थे सति, अहं पूर्णतः नष्टा इति निश्चितवान्, सा वास्तवतः केवलं आंशिकं बाधिता आसीत्, अहं ज्ञातवान् यत् यदि अहं तस्मिन् रोचके संकटे मम स्वरं विशिष्टं गम्भीरं कण्ठ्यं प्रति नीतवान्, अहं तस्यै मम भावानां संप्रेषणं निरन्तरं कर्तुं शक्तवान्; एषः स्वरस्य उच्चारः (कण्ठ्यः) प्राणस्य प्रवाहे न, किन्तु कण्ठस्य स्नायूनां किञ्चित् स्पास्मोडिक् क्रियायां निर्भरः इति अहं ज्ञातवान्।
अहं आसने उपविश्य, किञ्चित् कालं ध्याने निमग्नः अभवम्। मम चिन्तनं निश्चितं सान्त्वनायुक्तं न आसीत्। सहस्रं अस्पष्टं अश्रुपूर्णं च कल्पनाः मम आत्मानं आक्रान्तवत्यः — आत्महत्यायाः विचारः अपि मम मस्तिष्कं अतिक्रान्तवान्; किन्तु मानवप्रकृतेः विकृतिः एषा अस्ति यत् स्पष्टं सुलभं च त्यक्त्वा दूरस्थं संदिग्धं च गृह्णाति। एवं अहं आत्महत्यां सर्वाधिकं निश्चितं अत्याचारं इति सन्त्रासितः, यावत् मार्जारः गलीचे उपरि प्रबलं मुखरितवान्, जलकुक्कुरः अपि मेजस्य अधः अविरतं श्वसितवान्, प्रत्येकं स्वस्य फुफ्फुसस्य बलस्य अधिकं गणयित्वा, सर्वं स्पष्टं मम फुफ्फुसस्य असमर्थतां प्रति उपहासं कुर्वत्।
अस्पष्टाशाभयैः आक्रान्तः, अहं अन्ते मम पत्न्याः पादचारं सोपानात् अवरोहन्तं श्रुतवान्। तस्याः अनुपस्थितिं निश्चितं कृत्वा, अहं स्पन्दमानहृदयः मम दुर्घटनायाः स्थलं प्रति प्रत्यागतवान्।
सावधानेन अन्तः द्वारं बद्ध्वा, अहं प्रबलं अन्वेषणं आरब्धवान्। अहं चिन्तितवान् यत्, किञ्चित् अस्पष्टे कोणे गुप्तं, या किञ्चित् कोष्ठके दरके वा स्थितं, मम अन्वेषणस्य नष्टं वस्तु प्राप्तुं शक्यम्। तत् वाष्परूपं — या स्पर्शनीयं रूपं अपि — भवेत्। बहवः दार्शनिकाः, बहुषु दर्शनविषयेषु, अद्यापि अत्यन्तं अदार्शनिकाः। विलियम् गॉड्विनः तु स्वस्य माण्डेविल् इति ग्रन्थे वदति यत् “अदृश्यानि वस्तूनि एव वास्तविकानि,” एतत् सर्वे स्वीकुर्वन्ति यत् एषः विषयः एवं अस्ति। अहं विवेकशीलं पाठकं निवेदयामि यत् एतादृशेषु निश्चयेषु अत्यधिकं निरर्थकत्वस्य आरोपं कर्तुं पूर्वं विरमेत्। अनाक्सागोरसः, स्मरणीयं अस्ति, वदति यत् हिमः कृष्णः अस्ति, एतत् अहं पश्चात् ज्ञातवान् यत् सत्यम् अस्ति।
दीर्घं प्रयत्नपूर्वकं च अहं अन्वेषणं निरन्तरं कृतवान्: किन्तु मम परिश्रमस्य स्थिरतायाः तुच्छं फलं केवलं किञ्चित् कृत्रिमदन्ताः, द्वे स्तनौ, एकं नेत्रं, मम पत्न्याः प्रति मि. विन्डेनफस्य पत्राणां गुच्छः इति प्राप्तम्। अहं अत्र एतत् अपि निवेदयामि यत् मम भार्यायाः मि. वि. प्रति अनुरागस्य एतत् प्रमाणं मम किञ्चित् अपि अस्वस्थतां न जनितवत्। मि. लैकोब्रेथः स्वस्य प्रति विषमं किमपि प्रशंसितुं इति स्वाभाविकं आवश्यकं च दुःखम्। अहं, यथा सर्वे जानन्ति, बलिष्ठः स्थूलशरीरः च अस्मि, तथा एव किञ्चित् न्यूनकायः। तस्मात् किं आश्चर्यं यत् मम परिचितस्य तृणवत् सूक्ष्मता, तस्य उच्चता, या लोकोक्तिं प्राप्तवती, मि. लैकोब्रेथस्य नेत्रेषु सर्वथा योग्यं मानं प्राप्तवती। किन्तु पुनः आगच्छामः।
मम प्रयत्नाः, यथा पूर्वं उक्तम्, निष्फलाः अभवन्। कोष्ठकं कोष्ठकं — दरकं दरकं — कोणं कोणं — सर्वत्र अन्वेषितं, किन्तु निष्फलम्। एकस्मिन् काले तु, अहं स्वस्य पुरस्कारं प्रति निश्चितः अभवम्, यत् एकं वस्त्रकोष्ठकं अन्वेषित्वा, अहं ग्रान्जियनस्य आर्चेन्जल्स् तैलस्य बोतलं अनायासेन भग्नवान् — यत् सुगन्धितं इति अहं अत्र अनुशंसितुं स्वातन्त्र्यं गृह्णामि।
गुरुहृदयः अहं मम निजकक्षं प्रत्यागतवान् — तत्र मम पत्न्याः प्रज्ञां प्रति किञ्चित् उपायं चिन्तितुं, यावत् अहं देशं त्यक्तुं पूर्वं व्यवस्थाः कर्तुं शक्नोमि, यत् अहं पूर्वं निश्चितवान् आसम्। विदेशीये वातावरणे, अज्ञातः सन्, अहं किञ्चित् सफलतायाः सम्भावनया मम दुःखदं दुर्भाग्यं गोपयितुं प्रयत्नं कर्तुं शक्नोमि — एतत् दुर्भाग्यं याचनातः अपि अधिकं जनानां प्रेमं दूरीकर्तुं, सुखिनां साधूनां च योग्यं क्रोधं दुःखिनि आकर्षितुं समर्थम्। अहं दीर्घं संशये न अभवम्। स्वभावतः द्रुतगतिः सन्, अहं मेटामोरा इति नाटकस्य सम्पूर्णं स्मृतौ स्थापितवान्। अहं सौभाग्येन स्मृतवान् यत् एतस्य नाटकस्य उच्चारणे, या भागः नायकाय नियोजितः, तत्र मम स्वरस्य अभावः सर्वथा अनावश्यकः आसीत्, गम्भीरः कण्ठ्यः स्वरः एकस्वरं सर्वत्र अपेक्षितः आसीत्।
अहं किञ्चित्कालं प्रायः सञ्चारितस्य जलाशयस्य तीरेषु अभ्यासं कृतवान्;—अत्र तु, दमोस्थेनस्य समानप्रक्रियायाः किमपि सन्दर्भं विना, किन्तु स्वस्यैव विशिष्टं नैतिकं च प्रयोजनं ध्यायन्। एवं सर्वतः सज्जः सन्, अहं स्वपत्नीं विश्वासयितुं निश्चयं कृतवान् यत् अहं रङ्गभूमेः प्रति एकदम आसक्तः अभवम्। अत्र, अहं चमत्कारेण सफलः अभवम्; प्रत्येकं प्रश्नं सुझावं च अहं स्वस्य सर्वाधिक मण्डूकसदृशं श्मशानसदृशं च स्वरं प्रयुज्य त्रासदायकनाटकस्य कस्यापि अंशेन उत्तरं दातुं स्वातन्त्र्यं प्राप्तवान्—यस्य कस्यापि अंशस्य, यथा अहं शीघ्रं प्रीतिं प्राप्तवान्, कस्यापि विशिष्टविषयस्य प्रति समानरूपेण प्रयोजनं भवति स्म। न तु एतत् मन्तव्यं यत् एतेषां अंशानां प्रदर्शने अहं किञ्चित् अपि न्यूनः आसम् वक्रदृष्टौ—दन्तप्रदर्शने—जानुचालने—पादसञ्चालने—वा कस्यापि अनिर्वचनीयस्य लावण्यस्य, यत् इदानीं न्याय्यरूपेण प्रसिद्धनटस्य लक्षणं मन्यते। निश्चयेन ते मां सीमितवस्त्रे बद्धुं चिन्तितवन्तः—किन्तु, हे देव! ते कदापि न अचिन्तयन् यत् अहं श्वासं हृतवान् अस्मि।
अन्ततः स्वकार्याणि व्यवस्थितानि कृत्वा, अहं प्रातःकाले एव डाकयाने ⸻ इति नगरस्य प्रति आसनं गृहीतवान्, मम परिचितेषु एतत् सूचयन् यत् अत्यावश्यकं कार्यं मां तस्यां नगर्यां तत्कालं प्रत्यक्षं उपस्थितिं कर्तुं प्रेरयति स्म।
यानं पूर्णतया आकुलं आसीत्; किन्तु अनिश्चिते प्रभातसमये मम सहयात्रिणां मुखाकृतयः विभक्तुं न शक्याः आसन्। किञ्चित् अपि प्रभावी प्रतिरोधं विना, अहं द्वयोः विशालाकारयोः पुरुषयोः मध्ये स्थापितः अभवम्; यदा तृतीयः, अधिकविशालः, स्वस्य ग्रहीतुं इच्छितस्य स्वातन्त्र्यस्य कृते क्षमां याचमानः, मम शरीरे पूर्णदैर्घ्येण स्वयं पातितवान्, तत्क्षणं एव निद्रां गतः, मम सर्वाणि कण्ठजनितानि रक्षार्थकानि उद्गाराणि एकस्मिन् घोरे निद्राशब्दे निमज्जितवान्, यः फालारिसस्य वृषभस्य गर्जनानि लज्जितानि कर्तुं शक्तः आसीत्। भाग्यवशात् मम श्वसनसामर्थ्यस्य स्थितिः दुर्घटनां पूर्णतया असम्भाव्यां कृतवती।
यदा तु, नगरस्य उपान्तेषु समीपगमने दिवसः स्पष्टतरः अभवत्, मम पीडकः उत्थाय स्वस्य कण्ठवस्त्रं सम्यक् संस्थाप्य, मम सौजन्यस्य कृते अत्यन्तं मैत्रीपूर्णं प्रकारेण धन्यवादं दत्तवान्। यदा सः अद्राक्षीत् यत् अहं निश्चलः अस्मि (मम सर्वे अङ्गाः विच्छिन्नाः आसन् मम च शिरः एकस्यां दिशि वक्रितम्), तस्य भयम् उद्भूतम् आरब्धम्; अन्यान् यात्रिणः प्रबोध्य, सः अत्यन्तं निश्चितं प्रकारेण स्वस्य मतं व्यक्तवान् यत् रात्रौ एकः मृतपुरुषः जीवितस्य उत्तरदायिनः सहयात्रिणः स्थाने प्रक्षिप्तः आसीत्; अत्र सः स्वस्य सुझावस्य सत्यतां प्रदर्शयितुं मम दक्षिणे नेत्रे एकं प्रहारं दत्तवान्।
अत्र सर्वे, एकैकशः (नव जनाः आसन्), मम कर्णं कर्षितुं स्वस्य कर्तव्यं मेनिरे। एकः युवा चिकित्सकः अपि, मम मुखे एकं पॉकेटदर्पणं संस्थाप्य, मां निःश्वासरहितं दृष्ट्वा, मम पीडकस्य कथनं सत्यं इति घोषितवान्; सर्वे च समूहः एतादृशानां छलानां भविष्यत्काले सहनं न कर्तुं, एतादृशैः मृतशरीरैः सह अधिकं न गन्तुं इति निर्णयं व्यक्तवान्।
अत्र, तदनुसारं, अहं “काक” इति सङ्केतस्थाने (यस्य सन्निधौ यानं गच्छत् आसीत्) निष्कासितः अभवम्, मम उभयोः बाहूनां भङ्गं वाहनस्य वामपार्श्वस्य पश्चिमचक्रे अतिरिक्तं कस्यापि दुर्घटनायाः सामना विना। अहं च सारथिं न्याय्यं वक्तुं बाध्यः अस्मि यत् सः मम सर्वाधिकं बृहत्तमं सन्दूकं मम पश्चात् प्रक्षेप्तुं न विस्मृतवान्, यः दुर्भाग्यवशं मम शिरसि पतित्वा, मम कपालं एकस्मिन् रोचके असामान्ये च प्रकारे भिन्नवान्।
“काक” इति स्थानस्य स्वामी, यः आतिथ्यशीलः पुरुषः आसीत्, मम सन्दूके स्थितं धनं दृष्ट्वा यत् तस्य कृते स्वल्पस्य अपि कष्टस्य प्रतिकारं कर्तुं पर्याप्तं आसीत्, तत्क्षणं एव स्वस्य परिचितस्य शल्यचिकित्सकं प्रति दूतं प्रेषितवान्, मां च तस्य संरक्षणे दशडॉलराणां बिलं प्राप्तिञ्च सह प्रदत्तवान्।
क्रेतन चिरादेव गन्तव्यस्थानं प्राप्तवन्तः। नूनं मम पक्षे किमपि वक्तुं न शक्यते। मम मरणं निश्चितम्। अर्धमूढं अर्धकटुकं भावं धृत्वा तस्मै समर्पितवान्। नास्तिकोऽहं न, किन्तु श्ववत् सर्वान् भावान् अनुभूतवान्। तथापि जल्लादः मम कण्ठे फण्डं सम्यक् संस्थापितवान्। पतनं जातम्।
फण्डस्थितौ मम संवेदनानां वर्णनं कर्तुं नेच्छामि; यद्यपि अत्र निश्चितं प्रासङ्गिकं वक्तुं शक्नोमि, एतत् विषयः यत्र किमपि सुष्ठु न उक्तम्। वस्तुतः, एतादृशं विषयं लिखितुं फण्डितः भवितव्यम्। प्रत्येकः लेखकः स्वानुभवविषयेषु एव लिखेत्। एवं मार्क् एण्टोनिः मद्यपानविषये ग्रन्थं रचितवान्।
किन्तु इदं मात्रं वदामि यत् मृतो न अभवम्। मम शरीरम् आसीत्, किन्तु मम प्राणाः न आसन्, निलम्बिताः; यदि न भवेत् मम वामकर्णाधः ग्रन्थिः (यः सैनिकस्य कण्ठबन्धस्य भावं धारयति स्म) अहं नूनं अल्पं कष्टम् अनुभूतवान् स्याम्। पतनसमये मम कण्ठे दत्तः झटकः तु मार्गे स्थूलस्य पुरुषस्य दत्तं मोटनं संशोधितवान्।
किन्तु उत्तमकारणैः जनसमूहाय तेषां परिश्रमस्य मूल्यं दातुं प्रयत्नं कृतवान्। मम संकोचाः अत्यद्भुताः इति उक्तम्। मम स्पन्दनानि जेतुं दुष्करम् आसीत्। जनाः पुनः पुनः अयाचन्त। बहवः सज्जनाः मूर्च्छिताः अभवन्; बह्व्यः महिलाः उन्मादेन गृहं नीताः। पिन्क्सिट् अवसरं प्राप्य, स्थाने गृहीतस्य रेखाचित्रात्, स्वस्य अद्भुतं चित्रं मार्सियस् जीवितः छेदितः पुनः संशोधितवान्।
यदा मया पर्याप्तं मनोरञ्जनं दत्तम्, तदा मम शरीरं फण्डात् नेतुं उचितं मतम्—इदं विशेषतः यतः वास्तवः अपराधी तदानीं पुनः गृहीतः मानितः च, यत् अहं दुर्भाग्यवशात् न ज्ञातवान्।
मम पक्षे बहुः सहानुभूतिः प्रदर्शिता, यतः मम शवस्य दावी कोऽपि न आसीत्, अतः सार्वजनिके गर्ते मां निखनितुं आदिष्टम्।
अत्र, यथावकाशं, मां निक्षिप्तवन्तः। श्मशानपालः गतः, अहं एकाकी अवशिष्टः। मार्स्टनस्य माल्कन्टेन्ट् इति पङ्क्तिः—
मृत्युः सज्जनः, सर्वदा गृहं मुक्तं करोति—
तत्क्षणे मां प्रत्यक्षं मिथ्या इति प्रतीतम्।
किन्तु मम शवपेटिकायाः आच्छादनं निराकृत्य, बहिः अगच्छम्। स्थानं अत्यन्तं नीरसं आर्द्रं च आसीत्, अहं विरसतया पीडितः अभवम्। मनोरञ्जनाय, क्रमेण स्थापितानां बहूनां शवपेटिकानां मध्ये मार्गं अन्वेषितवान्। ताः एकैकशः अवतार्य, तासां आच्छादनानि भित्त्वा, तासु निहितानां मृत्यूनां विषये चिन्तने व्यस्तः अभवम्।
“इदम्,” इति अहं स्वगतं वदन्, एकं स्फीतं स्थूलं सड्गन्धं शवं उल्लङ्घ्य—“इदम् निश्चितं सर्वथा दुःखितः—अभाग्यवान् पुरुषः आसीत्। तस्य भयंकरं भाग्यम् आसीत् यत् सः चलितुं न शक्तवान्, किन्तु लुढितवान्—जीवनं मानववत् न, किन्तु गजवत्—नरवत् न, किन्तु गण्डकवत्।
“तस्य प्रगतिप्रयासाः केवलं व्यर्थाः आसन्, तस्य परिभ्रमणक्रियाः प्रत्यक्षं असफलाः। एकं पदं अग्रे गच्छन्, द्वे पदे दक्षिणतः, त्रीणि पदानि वामतः गन्तुं तस्य दुर्भाग्यम् आसीत्। तस्य अध्ययनं क्रैबस्य काव्ये एव सीमितम् आसीत्। सः पिरुएटस्य आश्चर्यस्य कल्पनां कर्तुं न शक्तवान्। तस्य कृते पा डे पापिलोन् इति अमूर्तं विचारः आसीत्। सः कदापि पर्वतस्य शिखरं न आरोहत्। सः कदापि कस्यापि गोपुरात् नगरस्य वैभवं न दृष्टवान्। उष्णता तस्य मृत्युदायिनी शत्रुः आसीत्। ग्रीष्मकाले तस्य दिनाः श्वानस्य दिनाः आसन्। तत्र, सः अग्निं श्वासरोधं च स्वप्ने दृष्टवान्—पर्वतान् पर्वतान्—पेलियन् ओस्सायाम्। सः श्वासहीनः आसीत्—एकेन शब्देन वक्तुं, सः श्वासहीनः आसीत्। सः वायुवाद्येषु वादयितुं अत्यधिकं मन्यते स्म। सः स्वचालितव्यजनानां, वायुपटानां, वायुसंचारयन्त्राणां आविष्कर्ता आसीत्। सः डु पोन्त् धौंकनीकारं प्रोत्साहितवान्, सः च सिगारं धूम्रपानं कर्तुं प्रयत्ने दुःखेन मृतः। तस्य दशा यत्र अहं गभीरं रुचिं अनुभवामि—तस्य भाग्यं यत्र अहं सहानुभूतिं करोमि।
“किन्तु अत्र,”—अहं वदन्—“अत्र”—अहं द्वेषेण एकं कृशं दीर्घं विचित्राकारं शरीरं तस्य स्थानात् आकृष्य, यस्य विशिष्टं रूपं मां अप्रियपरिचयस्य भावेन आक्रान्तवान्—“अत्र एकः दुर्भाग्यवान् यः भूमौ कस्यापि सहानुभूतेः अधिकारी न अस्ति।” इति वदन्, मम विषयस्य स्पष्टतरं दृष्टिं प्राप्तुं, मम अङ्गुष्ठं तर्जनीं च तस्य नासिकायां संस्थाप्य, तं भूमौ उपवेशनस्थितौ स्थापयित्वा, मम बाहुमात्रे तं धृत्वा, मम स्वगतं वचनं प्रचालितवान्।
“अधिकारी,” अहं पुनः वदन्, “भूमौ कस्यापि सहानुभूतेः न। कः वस्तुतः छायायाः सहानुभूतिं कर्तुं चिन्तयेत्? अपि च, सः मरणस्य वरान् पूर्णतः प्राप्तवान् न? सः उच्चस्मारकानां—गोलिकागृहाणां—विद्युत्स्तम्भानां—लोम्बार्डीपोप्लराणां आविष्कर्ता आसीत्। तस्य ‘छायाः छायाश्च’ इति ग्रन्थः तं अमरं कृतवान्। सः अन्तिमं संस्करणं ‘साउथ् ओन् द बोन्स्’ इति पुस्तकस्य सम्पादितवान्। सः प्रारम्भे एव महाविद्यालयं गत्वा वायुविज्ञानं अधीतवान्। ततः गृहं आगत्य, सर्वदा वदन्, फ्रेंचहार्न् वादयन्। सः बैग्पाइप्स् प्रोत्साहितवान्। कप्तन् बार्क्ले, यः समयस्य विरुद्धं चलितवान्, तस्य विरुद्धं चलितुं न इच्छति स्म। विण्डहम् अल्ब्रेथ् च तस्य प्रियलेखकौ आस्ताम्—तस्य प्रियचित्रकारः फिज्। सः वायुं आकृष्य वीरतया मृतः—लेविके फ्लातु कोर्रुपितुर्, यथा फामा पुडिसितिअ हिएरोनिमस्।
तेनेरा रेस् इन् फेमिनिस् फामा पुडिसितिअ, एत् क्वासि फ्लोस् पुल्चेर्रिमुस्, चितो अद् लेवेम् मार्सेस्कित्, लेविके फ्लातु कोर्रुपितुर्, माक्सिमे, एत्चेतेरा।
—हिएरोनिमस् अद् साल्विनाम्
सः निश्चितं एकः—”
“कथं शक्नोषि?—कथं—शक्नोषि—?”—मम निन्दायाः विषयः, श्वासार्थं हायमानः, निराशायां तीव्रं प्रयत्नं कुर्वन्, तस्य हनुबन्धं विच्छिद्य—“कथं शक्नोषि, श्रीमन् लैकोब्रैथ्, एतादृशं नरकीयं निर्दयतया मम नासिकां पीडयितुम्? न दृष्टवान् किं ते मम मुखं कथं बद्धवन्तः—चेत् किमपि जानासि—कियत् अधिकं श्वासं मया त्यक्तव्यम् इति? यदि न जानासि, तर्हि उपविश, द्रक्ष्यसि। मम स्थितौ वस्तुतः महती राहतिः भवति यत् मुखं उद्घाटयितुं शक्यते—विस्तारेण वक्तुं शक्यते—तव समानेन व्यक्तिना संवादं कर्तुं शक्यते, यः स्वयं प्रत्येकं समये कस्यापि सज्जनस्य वाक्यप्रवाहं विच्छेदयितुं आहूतः इति न मन्यते। विच्छेदाः कष्टदायकाः सन्ति, निश्चितं नष्टाः भवितव्याः—न वदसि किं?—न, प्रार्थये, एकः व्यक्तिः एकस्मिन् समये वक्तुं योग्यः।—अहं शीघ्रं समाप्स्यामि, ततः त्वं आरभस्व।—कथं, महोदय, अत्र प्रविष्टवान्?—न, वद, प्रार्थये—अहम् अत्र किञ्चित् कालं स्थितवान्—भयंकरः दुर्घटना!—श्रुतवान्, अनुमानयसि?—भीषणं विपत्तिः!—त्वत् गवाक्षाधः चलन्—किञ्चित् कालात् पूर्वम्—यदा त्वं रङ्गमोहितः आसीः—भयंकरं घटनम्!—‘श्वासग्रहणम्’ इति श्रुतवान्, हं?—मौनं धारय, वदामि!—अहं कस्यचित् अन्यस्य श्वासं गृहीतवान्!—सर्वदा मम स्वस्य श्वासः अधिकः आसीत्—ब्लैब् इति पुरुषं मार्गकोणे मिलितवान्—मम वक्तुं अवसरं न दत्तवान्—एकं शब्दं अपि न प्रवेशितुं शक्तवान्—अतः अपस्मारेण आक्रान्तः—ब्लैब् पलायितवान्—सर्वान् मूर्खान् धिक्कुर्वन्तु!—ते मां मृतं मत्वा, अत्र स्थापितवन्तः—तेषां सर्वेषां सुन्दराः क्रियाः!—मम विषये यत् किमपि वदसि, तत् सर्वं मिथ्या—भयंकरम्!—अद्भुतम्!—अत्याचारः!—विकृतम्!—अगम्यम्!—एतच्चेतेरा—एतच्चेतेरा—एतच्चेतेरा—एतच्चेतेरा—”
एतादृशं अप्रत्याशितं वचनं श्रुत्वा मम आश्चर्यं, यत् श्रीमान् विण्डेनफः (यं शीघ्रं मम पार्श्ववासी इति अभिज्ञातवान्) यः सौभाग्यवशात् श्वासं गृहीतवान्, सः वस्तुतः मया मम पत्न्या सह संवादे विस्मृतं श्वासः इति निश्चयः जातः, तस्य हर्षं च अवर्णनीयम्। समयः स्थानं परिस्थितिः च तत् निर्विवादं विषयं कृतवन्तः। किन्तु अहं श्रीमतः डब्ल्यू. इति नासिकायां मम ग्रहणं तावत् न मुक्तवान्, यावत् लोम्बार्डीपोप्लराणां आविष्कर्ता मम विषये स्वस्य व्याख्यानं दातुं अनुगृहीतवान्।
अत्र अहं तया नित्यप्रज्ञया प्रेरितः अस्मि या सदैव मम प्रधानलक्षणम् अस्ति। अहं चिन्तितवान् यत् मम रक्षणस्य मार्गे बहवः कठिनाइः सन्ति येषां निवारणं केवलं मम अत्यन्तप्रयासेन एव शक्यम्। बहवः जनाः, अहं मन्ये, स्वस्वामिनः तु निरर्थकाः, कष्टकराः, दुःखदायकाः वा तथापि स्ववस्तूनां मूल्यं परेषां प्राप्तेः स्वकीयत्यागस्य वा लाभानुसारं निर्णयं कुर्वन्ति। किं एतत् श्रीमान् विन्डेनफः अपि न भवेत्? यत् अहं तस्य श्वासस्य चिन्तां प्रदर्शयामि यं सः इदानीं त्यक्तुम् इच्छति, किं अहं तस्य लोभस्य दुर्व्यवहाराय उद्घाटितः न भवेयम्? अत्र संसारे दुष्टाः सन्ति, अहं निःश्वस्य स्मरामि, ये स्वपरिवेशिनः अपि अन्यायपूर्णसुयोगान् ग्रहीतुं न लज्जन्ते, एपिक्टेटस् इत्यस्य उक्तिः अस्ति यत् यदा जनाः स्वकीयदुःखभारं त्यक्तुम् अत्यन्तं इच्छन्ति तदा ते परेषां दुःखनिवारणाय अल्पतमं इच्छन्ति।
एतादृशानि विचारानि चिन्तयित्वा, श्रीमतः विन्डेनफस्य नासिकां धृत्वा, अहं स्वप्रत्युत्तरं रचयितुं उचितं मन्ये।
“राक्षस!” अहं अत्यन्तकोपेन आरभे—“राक्षसः द्विश्वासी मूर्खः!—त्वं, यं तव पापानां कृते स्वर्गः द्विगुणश्वासेन शप्तवान्—त्वं, अहं वदामि, मां पुरातनपरिचितस्य भाषया सम्बोधयितुं साहसं करोषि?—‘अहं मृषा वदामि,’ निश्चयेन! ‘मौनं धारयामि,’ नूनम्!—एकश्वासिनः सज्जनस्य सुन्दरः संवादः!—इदं सर्वं, यदा अहं तव दुःखं निवारयितुं शक्तः अस्मि येन त्वं यथार्थं पीडितः असि—तव दुःखदश्वासस्य अतिरिक्तं न्यूनं कर्तुम्।”
ब्रूटस् इव, अहं प्रत्युत्तराय विरमामि—येन, प्रचण्डवात्येव, श्रीमान् विन्डेनफः मां अवगाहितवान्। प्रतिवादः प्रतिवादं अनुसरति, क्षमायाचना क्षमायाचनाम् अनुसरति। तेन अस्वीकृताः कोऽपि नियमाः न आसन्, अहं च तेषां पूर्णलाभं गृहीतवान्।
प्रारम्भिकव्यवस्थाः यदा निश्चिताः, मम परिचितः मां श्वासं प्रदत्तवान्; यस्य (सावधानं परीक्ष्य) अहं तस्मै पश्चात् प्राप्तिपत्रं दत्तवान्।
अहं जानामि यत् बहवः मां दोषं दास्यन्ति यत् अहं इतिस्थूलरूपेण, इतिसूक्ष्मव्यवहारस्य विषये वदामि। मन्यन्ते यत् अहं अधिकविस्तरेण, घटनायाः विवरणेषु प्रवेशं कर्तव्यः आसीत् यया—एतत् अत्यन्तं सत्यम्—भौतिकदर्शनस्य अत्यन्तरुचिकरशाखायाः विषये नूतनप्रकाशः प्रकाशितः भवेत्।
एतत् सर्वं प्रति अहं खेदं वदामि यत् अहं प्रत्युत्तरं दातुं न शक्नोमि। संकेतः एव एकमात्रं उत्तरं यत् अहं दातुं अनुमतोऽस्मि। किञ्चित् परिस्थितयः आसन्—किन्तु अहं मन्ये यत् इतिसूक्ष्मविषये यथासम्भवं अल्पं वक्तुं सुरक्षितम्—इतिसूक्ष्मम्, अहं पुनः वदामि, तथा च तस्मिन् समये तृतीयपक्षस्य हितानि समाविष्टानि आसन् यस्य गन्धकपूर्णकोपं अहं इदानीं प्राप्तुं न इच्छामि।
अस्माकं पुनर्जीवितस्वराणां संयुक्तशक्तिः शीघ्रं स्पष्टा अभवत्। कैंची, व्हिग् सम्पादकः, “भूगर्भशब्दानां स्वरूपं उत्पत्तिः च” इति ग्रन्थं पुनः प्रकाशितवान्। प्रत्युत्तरम्—प्रतिवादः—खण्डनम्—समर्थनं च—डेमोक्रेटिक् पत्रिकायां स्तम्भेषु अनुसृतम्। यावत् विवादं निर्णेतुं गुहायाः उद्घाटनं न अभवत्, तावत् श्रीमतः विन्डेनफस्य मम च प्रकटनं द्वयोः पक्षयोः निश्चितं अयोग्यतां प्रदर्शितवान्।
अहं जीवनस्य किञ्चित् अत्यन्तविलक्षणघटनानां विवरणानां समाप्तिं कर्तुं न शक्नोमि यत् पाठकस्य ध्यानं पुनः तस्य अविशिष्टदर्शनस्य गुणानां प्रति आकर्षयामि यत् निश्चितं सुरक्षाकवचं तेषां दुःखबाणानां विरुद्धं ये न दृश्यन्ते, न अनुभूयन्ते, न पूर्णतया ज्ञायन्ते। एतस्य ज्ञानस्य भावनया, प्राचीनहिब्रूजनानां मध्ये, विश्वासितं यत् स्वर्गस्य द्वारं निश्चितं तस्य पापिनः, सन्तस्य वा, उद्घाटितं भवेत् यः उत्तमफुफ्फुसैः पूर्णविश्वासेन “आमेन!” इति शब्दं उच्चैः उच्चारयति। एतस्य ज्ञानस्य भावनया, यदा एथेन्स् नगरे महामारी प्रचण्डा आसीत्, तस्य निवारणाय सर्वोपायाः व्यर्थाः अभवन्, एपिमेनिडीस्, लेर्टियस् इत्यस्य द्वितीयग्रन्थे, तस्य दार्शनिकस्य विषये, “योग्यदेवतायै” मन्दिरस्य निर्माणं सल्लेखितवान्।