मानवस्य आत्मनः प्राथमिकाः प्रेरणाः प्रवृत्तयः च विचार्यमाणाः, फ्रेनोलॉजिस्टाः एकां प्रवृत्तिं प्रति स्थानं दातुं असफलाः अभवन्, या प्रवृत्तिः स्पष्टतया मूलभूता, आदिमा, अपरिहार्या भावना इति विद्यमाना अपि सर्वैः नैतिकवादिभिः उपेक्षिता अस्ति। बुद्धेः शुद्धे अहंकारे वयं सर्वे तां उपेक्षितवन्तः। अस्माभिः तस्याः अस्तित्वं स्वीकृतं न, केवलं विश्वासस्य अभावात्—चाहे सः प्रकटीकरणे विश्वासः अस्तु, चाहे कब्बालायाम्। तस्याः संकल्पना अस्माकं मनसि न उत्पन्ना, केवलं तस्याः अतिरेकात्। अस्माभिः तस्याः प्रेरणायाः आवश्यकता न दृष्टा। अस्माभिः तस्याः आवश्यकता न अनुभूता। अस्माभिः न अवगतं, अर्थात्, अस्माभिः न अवगतं स्यात्, यदि एतस्य प्राथमिकप्रेरणायाः संकल्पना कदाचित् प्रकटिता स्यात्;—अस्माभिः न अवगतं स्यात् येन प्रकारेण सा मानवस्य उद्देश्यानां प्रगतिं कर्तुं शक्नुयात्, चाहे लौकिकानां, चाहे शाश्वतानाम्। न निषेध्यते यत् फ्रेनोलॉजी, बहुधा सर्वा च तत्त्वचिन्तनशास्त्राणि, a priori रचितानि। बौद्धिकः तार्किकः वा पुरुषः, बुद्धिमतः प्रेक्षकस्य स्थाने, स्वयं योजनाः कल्पयितुं—ईश्वराय उद्देश्यान् निर्देष्टुं प्रवृत्तः। एवं यहोवायाः इच्छाः स्वस्य सन्तोषाय गभीरतया अवगत्य, ताभ्यः इच्छाभ्यः सः स्वस्य मनसः असंख्यानि तन्त्राणि निर्मितवान्। फ्रेनोलॉजी-विषये उदाहरणार्थम्, अस्माभिः प्रथमं निश्चितवन्तः, यत् ईश्वरस्य योजना अस्ति यत् मानवः भोजनं कर्तुम्। ततः अस्माभिः मानवाय आहारप्रवृत्तेः अङ्गं निर्दिष्टवन्तः, एतत् च अङ्गं तत् दण्डं येन ईश्वरः मानवं, इच्छया अनिच्छया वा, भोजने प्रवर्तयति। द्वितीयतः, ईश्वरस्य इच्छा इति निश्चित्य यत् मानवः स्वस्य प्रजां प्रवर्धयेत्, अस्माभिः शीघ्रम् एव प्रेमप्रवृत्तेः अङ्गं अन्विष्टवन्तः। एवं युद्धप्रवृत्त्या, आदर्शप्रवृत्त्या, कारणप्रवृत्त्या, निर्माणप्रवृत्त्या—एवं संक्षेपेण प्रत्येकेन अङ्गेन, चाहे सा प्रवृत्तिः अस्तु, नैतिकः भावः अस्तु, चाहे शुद्धबुद्धेः शक्तिः। एतासु मानवक्रियाणां मूलतत्त्वानां व्यवस्थासु, स्पुर्जहाइमिताः, चाहे सत्याः असत्याः वा, अंशतः समग्रतः वा, केवलं स्वस्य पूर्ववर्तिनां पदचिह्नानुसारं सिद्धान्ततः अनुसृतवन्तः; मानवस्य पूर्वनिर्धारितं भाग्यं तस्य स्रष्टुः उद्देश्यान् च आधारीकृत्य सर्वं निरूप्य स्थापितवन्तः।
अधिकं बुद्धिमत्, अधिकं सुरक्षितं च स्यात्, यदि वयं वर्गीकरणं (यदि वर्गीकरणं कर्तव्यं तर्हि) मानवः सामान्यतः किं करोति, कदाचित् किं करोति, सदा कदाचित् किं करोति इति आधारेण कुर्मः, न तु यत् ईश्वरः तं कर्तुम् इच्छति इति गृहीतं आधारेण। यदि वयं ईश्वरं तस्य दृश्यकर्मसु न अवगच्छामः, तर्हि तस्य अचिन्त्येषु विचारेषु कथं, ये कर्माणि उत्पादयन्ति? यदि वयं तं तस्य वस्तुनिष्ठसृष्टिषु न अवगच्छामः, तर्हि तस्य सृष्टेः सत्तात्मकेषु मनोभावेषु अवस्थासु च कथम्?
प्रेरणा, a posteriori, फ्रेनोलॉजीं स्वीकर्तुं प्रवर्तयेत्, यत् मानवक्रियायाः एकं जन्मजातं आदिमं च तत्त्वं अस्ति, एकं विरोधाभासं किमपि, यत् वयं प्रतिकूलता इति नाम्ना आह्वयामः, अधिकं विशिष्टं पदं अभावे। यस्मिन् अर्थे अहं अभिप्रेतवान्, सा तु निःसन्देहं एका प्रेरणा अस्ति यस्याः कोऽपि प्रेरकः नास्ति, एकः प्रेरकः यः प्रेरितः नास्ति। तस्याः प्रेरणया वयं अगम्यं उद्देश्यं विना कर्म कुर्मः; अथवा, यदि एतत् शब्देषु विरोधः इति गृह्यते, तर्हि वयं प्रस्तावं एतावत् परिमार्जयितुं शक्नुमः यत् तस्याः प्रेरणया वयं कर्म कुर्मः, यतः वयं न कर्तव्यम्। सिद्धान्ततः, कोऽपि कारणः अधिकं अयुक्तः न भवितुं शक्नोति, परन्तु वास्तविकतायां, कोऽपि अधिकं बलवान् नास्ति। कैश्चित् मनोभिः, कैश्चित् परिस्थितिभिः, सा अत्यन्तं अप्रतिरोध्या भवति। अहं न अधिकं निश्चितं यत् अहं श्वसामि, यत् कस्यापि क्रियायाः अन्यायः अथवा त्रुटिः इति आश्वासनं एव एकः अजेयः बलः अस्ति यः अस्मान् प्रेरयति, एवं केवलं अस्मान् तस्याः क्रियायाः अनुष्ठानाय प्रेरयति। एतत् च अन्यायस्य अन्यायाय एव कर्तुं प्रबलं प्रवृत्तिः विश्लेषणं, अथवा उत्तरतत्त्वेषु विघटनं, स्वीकर्तुं न शक्नोति। सा मूलभूता, आदिमा प्रेरणा अस्ति—मौलिका। कथ्यते, अहं जानामि, यत् यदा वयं क्रियासु दृढाः भवामः यतः वयं अनुभवामः यत् वयं न दृढाः भवितव्याः, अस्माकं आचरणं तु फ्रेनोलॉज्याः युद्धप्रवृत्तेः एकं परिवर्तनं मात्रं अस्ति। परन्तु एकं दृष्टिपातः एतस्याः संकल्पनायाः भ्रान्तिं प्रकटयति। फ्रेनोलॉजिकी युद्धप्रवृत्तेः सारः स्वरक्षणस्य आवश्यकता अस्ति। सा अस्माकं क्षतिः विरुद्धं रक्षाकवचं अस्ति। तस्याः सिद्धान्तः अस्माकं कल्याणं प्रति सम्बद्धः; एवं तस्याः विकासेन सह कल्याणेच्छा समकालं उत्तेजिता भवति। एतत् अनुसरति, यत् कल्याणेच्छा युद्धप्रवृत्तेः केवलं परिवर्तनं भवति इति सिद्धान्तेन सह समकालं उत्तेजिता भवितव्या, परन्तु यत् किमपि अहं प्रतिकूलता इति आह्वयामि, तत्र कल्याणेच्छा न केवलं न उत्तेजिता, अपितु एकः प्रबलः विरोधी भावः विद्यते।
स्वस्य हृदयस्य आह्वानं, अन्ततः, एतस्य सोफिस्ट्री-प्रति उत्तमः उत्तरं अस्ति। यः कोऽपि स्वस्य आत्मानं विश्वासेन परामृश्य सर्वथा प्रश्नान् करोति, सः प्रश्नगतायाः प्रवृत्तेः समग्रं मूलभूतत्वं न निषेधितुं प्रवृत्तः भवति। सा अधिकं अगम्या नास्ति यथा विशिष्टा। न कोऽपि मानवः जीवति यः कस्यापि कालखण्डे उदाहरणार्थं श्रोतारं वक्रोक्त्या पीडयितुं एकया गम्भीरया इच्छया पीडितः न अभवत्। वक्ता जानाति यत् सः अप्रसन्नं करोति; सः प्रसन्नं कर्तुं सर्वथा इच्छुकः अस्ति; सः सामान्यतः संक्षिप्तः, स्पष्टः, निर्व्याजः च अस्ति; अत्यन्तं संक्षिप्तं प्रकाशमयं च भाषणं तस्य जिह्वायां उच्चारणाय संघर्षं करोति; सः स्वयं तस्य प्रवाहं दातुं निवारयितुं केवलं कठिनतया प्रयत्नं करोति; सः तस्य क्रोधं भीतः अस्ति यं सः सम्बोधयति; तथापि, तस्य मनसि विचारः आगच्छति, यत् कैश्चित् आवर्तनैः कोष्ठकैः च एतं क्रोधं उत्पादयितुं शक्यते। सः एकः विचारः एव पर्याप्तः। प्रेरणा इच्छायां वर्धते, इच्छा कामनायां, कामना अदम्ये लालसे, एवं लालसा (वक्तुः गम्भीरं खेदं लज्जां च, सर्वेषां परिणामानां विरुद्धं) पूर्यते।
अस्माकं पुरतः एकं कार्यं अस्ति यत् शीघ्रं सम्पादितव्यं अस्ति। अस्माभिः ज्ञातं यत् विलम्बः विनाशकारीः भविष्यति। अस्माकं जीवनस्य अत्यन्तं महत्त्वपूर्णः संकटः तुरीयस्वरेण तात्कालिकं उत्साहं क्रियां च आह्वयति। अस्माभिः उत्साहेन प्रज्वलिताः भवामः, यस्य गौरवशालिनः परिणामस्य प्रत्याशया अस्माकं समग्राः आत्मानः अग्नौ सन्ति। तत् अद्य एव, तत् अवश्यं च आरब्धव्यं, तथापि वयं तत् श्वः पर्यन्तं स्थगयामः; किमर्थम्? कोऽपि उत्तरं नास्ति, केवलं यत् अस्माभिः अनुभवामः यत् वयं प्रतिकूलाः स्मः, एतत् पदं सिद्धान्तस्य अवगतिं विना उपयुज्य। श्वः आगच्छति, तेन सह अस्माकं कर्तव्यं कर्तुं अधिकं अधीरः चिन्ता, परन्तु एतस्य चिन्तायाः वृद्ध्या सह, एकं अनामिकं, निश्चिततया भयङ्करं, यतः अगाधं, विलम्बस्य लालसा अपि आगच्छति। एषा लालसा क्षणेषु उड्डयमानेषु बलं संगृह्णाति। क्रियायाः अन्तिमः घण्टः समीपे अस्ति। अस्माभिः अस्मासु विद्यमानस्य संघर्षस्य हिंसायाः कारणात् कम्पामः—निश्चितस्य अनिश्चितेन सह—पदार्थस्य छायया सह। परन्तु, यदि संघर्षः एतावत् प्रगतः अस्ति, तर्हि छाया एव विजयते—वयं व्यर्थं संघर्षामः। घण्टा वाद्यते, अस्माकं कल्याणस्य मृत्युसूचकः स्वरः च भवति। स एव कुक्कुटस्य स्वरः भवति यः अस्मान् दीर्घकालं यावत् भीतं कृतवान्। सः उड्डयते—सः अदृश्यः भवति—वयं मुक्ताः। पुरातनः उत्साहः पुनः आगच्छति। वयं अधुना परिश्रमं करिष्यामः। हा, अतीव विलम्बः!
वयं प्रपातस्य कगारे स्थिताः। वयं गर्तं प्रेक्षामहे—व्याधिः चक्रवातं च जायते। अस्माकं प्रथमः प्रेरणा भयात् पलायनम्। अकथनीयरूपेण वयं तिष्ठामः। मन्दैः मन्दैः अस्माकं व्याधिः चक्रवातं च भयानकं अव्यक्तभावस्य मेघेन मिश्रितं भवति। अदृश्यतरैः क्रमैः एषः मेघः आकारं गृह्णाति, यथा अरेबियन् नैट्स् इति ग्रन्थे काचात् निर्गतः जिन्निः। किन्तु अस्माकं एषः मेघः प्रपातस्य कगारे स्थितः स्पर्शगम्यतां प्राप्नोति, आकारः, यः कस्यचित् जिन्नेः कस्यचित् वा राक्षसस्य कथायाः अपेक्षया अधिकं भयानकः, तथापि सः केवलं चिन्ता, यद्यपि भयानका, या अस्माकं अस्थिमज्जानां शीतलतां करोति तस्य भयस्य उत्साहेन। सः केवलं विचारः यत् एतादृशस्य उच्चस्थानात् पतनस्य वेगे अस्माकं संवेदनाः काः भवेयुः। एतत् पतनम्—एषः वेगवान् विनाशः—यतः सः अस्माकं कल्पनायां प्रस्तुतानां मृत्युः दुःखं च इति सर्वेषां भयानकानां घृणास्पदानां च प्रतिमानानां मध्ये अत्यन्तं भयानकं घृणास्पदं च प्रतिमानं समाविशति—एतस्यैव कारणात् वयं इदानीं अत्यन्तं स्पष्टतया तत् इच्छामः। यतः अस्माकं बुद्धिः प्रबलतया अस्मान् कगारात् निवारयति, तस्मात् वयं अत्यन्तं उत्साहेन तत् समीपं गच्छामः। प्रकृतौ न कोऽपि उत्साहः एतावत् राक्षसीयरूपेण अधीरः, यः प्रपातस्य कगारे कम्पमानः एवं पतनं चिन्तयति। क्षणं यावत् चिन्तनस्य प्रयासे स्वातन्त्र्यं दातुं, अवश्यं नष्टः भवितुम्; यतः चिन्तनं केवलं अस्मान् निवारयितुं प्रेरयति, तस्मात् एव अहं वदामि यत् वयं न शक्नुमः। यदि अस्माकं मित्रस्य बाहुः अस्मान् निवारयितुं नास्ति, अथवा वयं गर्तात् पृष्ठतः पतितुं अकस्मात् प्रयासे असफलाः भवामः, वयं पतामः, विनश्यामः च।
एतानि समानानि कर्माणि यदि वयं परीक्षामहे, वयं तानि केवलं विपरीतस्य भावात् उत्पन्नानि इति ज्ञास्यामः। वयं तानि कुर्मः यतः वयं अनुभवामः यत् वयं न कुर्याम। एतस्य पारे अथवा पृष्ठे कोऽपि बोधगम्यः सिद्धान्तः नास्ति; वयं च, निश्चयेन, एतां विपरीततां अर्च-फैण्डस्य प्रत्यक्षं प्रेरणां मन्यामहे, यदि सा कदाचित् शुभस्य सिद्ध्यर्थं कार्यं करोति इति न ज्ञायेत।
अहम् एतावत् उक्तवान्, यत् किञ्चित् प्रमाणेन अहं तव प्रश्नं उत्तरं दद्याम्—यत् अहं तुभ्यं व्याख्यां करोमि यत् किमर्थं अहं अत्र अस्मि—यत् अहं तुभ्यं किमपि निर्दिशामि यत् मम एतानि बन्धनानि धारणस्य मम एतस्य निर्णीतस्य कोष्ठस्य अधिवासस्य च किमपि कारणस्य मन्दं आभासं ददातु। यदि अहम् एतावत् विस्तृतं न उक्तवान् अभविष्यम्, त्वं मां सर्वथा अबुध्याः, अथवा जनसमूहेन सह, मां उन्मत्तं मन्येथाः। यथा अस्ति, त्वं सहजतया ज्ञास्यसि यत् अहं विपरीतस्य इम्पस्य अनेकेषां अगणितानां बलिभूतानां एकः अस्मि।
किमपि कर्म अत्यन्तं विचारपूर्वकं कृतं इति असम्भवम्। सप्ताहान्, मासान् च अहं हत्यायाः साधनानि चिन्तितवान्। अहं सहस्रं योजनाः त्यक्तवान्, यतः तेषां सिद्धिः पतनस्य सम्भावनां समाविशति। अन्ते, कैश्चित् फ्रेंच् स्मृतिलेखान् पठित्वा, अहं मेडम् पिलौ इति महिलायाः प्रायः घातकं रोगस्य वृत्तान्तं प्राप्तवान्, यः दीपस्य दुर्घटनया विषाक्तेन कारणेन उत्पन्नः। एषः विचारः मम कल्पनां तत्क्षणम् आकर्षितवान्। अहं मम बलिभूतस्य शयनसमये पठनस्य अभ्यासं जानामि स्म। अहम् अपि जानामि स्म यत् तस्य कक्षः संकीर्णः वायुसंचाररहितः च आसीत्। किन्तु अहं त्वां अप्रासङ्गिकैः विवरणैः पीडयितुं न अपेक्षे। अहं त्वां तानि सुलभानि उपायानि वर्णयितुं न अपेक्षे यैः अहं तस्य शयनकक्षस्य दीपाधारे स्वनिर्मितं मम मोमदीपं तत्र प्राप्तं दीपं प्रतिस्थापितवान्। अग्रिमे प्रातः सः तस्य शय्यायां मृतः प्राप्तः, चिकित्सकस्य निर्णयः आसीत्—“ईश्वरस्य आगमनेन मृत्युः।”
तस्य सम्पत्तिं प्राप्य, वर्षाणि यावत् सर्वं मम सह सम्यक् अगच्छत्। पतनस्य विचारः एकदापि मम मस्तिष्कं न प्रविष्टवान्। घातकस्य दीपस्य अवशेषान् अहं स्वयम् सावधानतया निराकृतवान्। अहं कस्यापि सूचनायाः छायां न त्यक्तवान् येन मां दोषी इति सिद्ध्येत्, अथवा सन्देहः अपि उत्पद्येत। अचिन्त्यं यत् कियत् समाधानस्य भावः मम हृदये उत्पन्नः यदा अहं मम पूर्णं सुरक्षिततां चिन्तितवान्। अत्यन्तं दीर्घकालं यावत् अहं एतस्मिन् भावे मग्नः आसम्। एतत् मम पापात् प्राप्तानां सांसारिकानां लाभानां अपेक्षया अधिकं वास्तविकं सुखं प्रदत्तवान्। किन्तु अन्ते एकः कालः आगतः, यस्मात् सुखदः भावः अदृश्यैः क्रमैः एकस्य उत्पीडकस्य चिन्तनस्य रूपं प्राप्तवान्। सः उत्पीडयति स्म यतः सः उत्पीडयति स्म। अहं तत् क्षणमात्रं अपि त्यक्तुं न शक्नोमि स्म। अस्माकं कर्णयोः, अथवा अस्माकं स्मृतिषु, कस्यचित् सामान्यगीतस्य, अथवा कस्यचित् अप्रभावशालिनः ओपेरायाः अंशस्य ध्वनिः इति एतादृशं कष्टं प्राप्तुं अत्यन्तं सामान्यम्। वयं कमपि कष्टं न प्राप्स्यामः यदि गीतं स्वयं श्रेष्ठं, अथवा ओपेरायाः ध्वनिः प्रशंसनीया। एतादृशेन प्रकारेण, अन्ते, अहं निरन्तरं स्वयं मम सुरक्षिततां चिन्तयन्, नीचैः स्वरेण, “अहं सुरक्षितः अस्मि” इति वाक्यं पुनः पुनः उच्चारयन् प्राप्नोमि स्म।
एकदा, पथेषु विचरन्, अहं स्वयं एतानि सामान्यानि अक्षराणि अर्धोच्चैः मर्मरन् कर्मणि निवारितवान्। क्रोधस्य आवेशेन, अहं तानि एवं पुनः रचितवान्: “अहं सुरक्षितः अस्मि—अहं सुरक्षितः अस्मि—आम्—यदि अहं मूर्खः न भवेयं यत् प्रकटं स्वीकारं करोमि!”
एतानि वाक्यानि उक्त्वा एव, अहं हृदये शीतलतां प्रविशन्तीं अनुभूतवान्। अहम् एतादृशेषु विपरीततायाः आवेशेषु किञ्चित् अनुभवं प्राप्तवान् (येषां स्वभावं अहं किञ्चित् कष्टेन व्याख्यातवान्), अहं च स्मरामि स्म यत् कस्मिंश्चित् उदाहरणे अहं तेषां आक्रमणानां प्रतिरोधं सफलतया न कृतवान्। इदानीं मम स्वस्य आकस्मिकः स्वसूचनः यत् अहं सम्भवतः मूर्खः भवेयं यत् अहं स्वीकृतस्य हत्यायाः स्वीकारं करोमि, मां सम्मुखं प्राप्तवान्, यथा मया हतस्य तस्य एव प्रेतः—मां मृत्युं प्रति आह्वयति स्म।
प्रथमं, अहं एतस्य आत्मनः दुःस्वप्नस्य निवारणाय प्रयत्नं कृतवान्। अहं स्फूर्त्या चलितवान्—द्रुततरम्—अपि द्रुततरम्—अन्ते अहं धावितवान्। अहं उच्चैः चीत्कर्तुं उन्मत्तः इच्छां अनुभूतवान्। प्रत्येकं अनुगामी चिन्तनस्य तरङ्गः मां नवेन भयेन आवृणोत्, यतः, हा! अहं सुस्पष्टतया जानामि स्म यत् चिन्तनं, मम स्थितौ, नष्टः भवितुम्। अहम् अपि मम गतिं त्वरितवान्। अहं उन्मत्तः इव जनाकीर्णेषु मार्गेषु उत्प्लुत्य चलितवान्। अन्ते, जनाः सावधानाः अभवन्, मां अनुसृतवन्तः च। अहं तदा मम भाग्यस्य परिणामं अनुभूतवान्। यदि अहं मम जिह्वां उत्पाटयितुं शक्नुयाम्, अहं तत् कृतवान्, किन्तु एकः कर्कशः स्वरः मम कर्णयोः प्रतिध्वनितः—एकः अधिकं कर्कशः पक्रः मम स्कन्धं गृहीतवान्। अहं परावृत्तः—अहं श्वासं ग्रहीतुं प्रयत्नं कृतवान्। क्षणं यावत् अहं सर्वाः श्वासरोधस्य पीडाः अनुभूतवान्; अहं अन्धः, बधिरः, चक्रवातग्रस्तः च अभवम्; ततः कश्चित् अदृश्यः राक्षसः, इति मया चिन्तितम्, मम पृष्ठे स्वस्य विस्तृततलेन प्रहारं कृतवान्। दीर्घकालं कारागृहे बद्धं रहस्यं मम आत्मनः निर्गतम्।
ते वदन्ति यत् अहं स्पष्टतया उच्चारणेन, किन्तु स्पष्टं बलं उत्साहं च सह, वदितवान्, यथा अन्तिमेषु संक्षिप्तेषु किन्तु सारगर्भेषु वाक्येषु मां फांसीदण्डाय नरकाय च समर्पयितुं पूर्वं विघ्नस्य भयेन।
सर्वं न्यायिकं दोषसिद्धिं पूर्णतया कर्तुं आवश्यकं वृत्तान्तं वर्णयित्वा, अहं मूर्च्छितः भूमौ पतितवान्।
किन्तु किमर्थं अहम् अधिकं वदानि? अद्य अहं एतानि बन्धनानि धारयामि, अत्र अस्मि! श्वः अहं बन्धनरहितः भविष्यामि!—कुत्र?