१८२७ तमस्य वर्षस्य शरदृतौ, वर्जिनियाप्रदेशस्य चार्लोट्सविल्-नगरस्य समीपे निवसन्, अहम् आगस्टस् बेड्लो-नामकं युवकं सहसैव सम्पर्कं प्राप्तवान्। एषः युवकः सर्वेषु अपि दृष्टिषु विशिष्टः आसीत्, मम च मनसि गभीरं कौतूहलं जनयामास। अहं तस्य नैतिकेषु शारीरिकेषु च सम्बन्धेषु तं सम्यक् अवगन्तुम् असमर्थः अभवम्। तस्य कुटुम्बस्य विषये अहं किमपि सन्तोषजनकं वृत्तान्तं प्राप्तुं नाशक्नवम्। सः कुतः आगतः इति अहं कदापि न ज्ञातवान्। तस्य वयसः विषये अपि—यद्यपि अहं तं युवकं इति आह्वयामि—तथापि किमपि आसीत् यत् मां न्यूनातिन्यूनं व्याकुलीकरोति स्म। सः निश्चयेन युवकः इति प्रतीयते स्म—सः च स्वस्य यौवनस्य विषये वक्तुं प्रयत्नं करोति स्म—तथापि क्षणेषु क्षणेषु अहं तं शतवर्षीयं वृद्धं इति कल्पयितुं न्यूनातिन्यूनं कष्टं अनुभवामि स्म। किन्तु तस्य व्यक्तिगतं रूपं तु सर्वेषु अपि विशिष्टम् आसीत्। सः अत्यन्तं दीर्घः कृशश्च आसीत्। सः अधिकं नम्रः आसीत्। तस्य अङ्गानि अत्यन्तं दीर्घाणि कृशाणि च आसन्। तस्य ललाटं विस्तृतं नीचं च आसीत्। तस्य वर्णः निश्चयेन रक्तहीनः आसीत्। तस्य मुखं विशालं लचीलं च आसीत्, तस्य दन्ताः च अत्यन्तं विषमाः, यद्यपि स्वस्थाः, तथापि अहं पूर्वं कदापि मानवशिरसि तादृशान् दन्तान् न दृष्टवान् आसम्। तस्य स्मितस्य भावः तु कदापि अप्रियः न आसीत्, यथा अनुमातुं शक्यते; किन्तु तस्य कोऽपि परिवर्तनं न आसीत्। तत् गभीरं विषादं—निराकारं निरन्तरं च शोकं—प्रतिबिम्बयति स्म। तस्य नेत्रे अत्यधिकं विशाले गोलाकारे च आस्ताम्, यथा मार्जारस्य। तारिके अपि, प्रकाशस्य वृद्धौ ह्रासे वा, संकोचं विस्तारं वा प्राप्नुवन्ते स्म, यथा मार्जारकुले दृश्यते। उत्तेजनायां ते नेत्रे अत्यन्तं प्रकाशमाने भवतः स्म, यथा प्रतिबिम्बितं न, किन्तु स्वाभाविकं तेजः, यथा दीपः सूर्यः वा; तथापि तेषां सामान्यं अवस्था तु अत्यन्तं नीरसं, धूमिलं, निस्तेजं च आसीत्, यथा दीर्घकालं भूमौ निहितस्य शवस्य नेत्रे।
एताः व्यक्तिगताः विशेषताः तस्य बहु कष्टं जनयन्ति स्म, सः च ताः सततं किञ्चित् व्याख्यातुं किञ्चित् क्षमापयितुं च प्रयत्नं करोति स्म, यत् प्रथमं श्रुत्वा मां अत्यन्तं पीडितं करोति स्म। अहं तु शीघ्रं एव तस्य अभ्यस्तः अभवम्, मम च अस्वस्थता अपगता। तस्य उद्देश्यं तु प्रत्यक्षं न, किन्तु सूचयितुं आसीत् यत्, शारीरिकदृष्ट्या, सः सदैव यादृशः आसीत् तादृशः न आसीत्—यत् दीर्घकालीनाः नाडीवेदनायाः आक्रमणाः तं सामान्यात् अधिकं सुन्दरं शारीरं यावत् न्यूनीकृतवन्तः, यावत् अहं दृष्टवान्। बहुवर्षेभ्यः पूर्वं तस्य चिकित्सकः टेम्पल्टन्-नामकः एकः वृद्धः पुरुषः, सप्ततिवर्षीयः, तस्य सेवां करोति स्म—यः साराटोगा-नगरे प्रथमं तेन सह सम्मिलितः, तत्र च तस्य सेवायां सः महत् लाभं प्राप्तवान्, अथवा तादृशं मन्यते स्म। परिणामतः बेड्लो, यः धनिकः आसीत्, डॉक्टर् टेम्पल्टन्-सह एकं करारं कृतवान्, येन उत्तरः, एकस्य उदारस्य वार्षिकस्य भत्तस्य प्रतिफलं स्वीकृत्य, स्वस्य समयं चिकित्सकीयानुभवं च केवलं तस्य रोगिणः सेवायां समर्पितुं सङ्कल्पितवान्।
डॉक्टर् टेम्पल्टन् स्वस्य यौवने एकः यात्री आसीत्, पारिस्-नगरे च मेस्मर्-स्य सिद्धान्तेषु बहुधा परिवर्तितः अभवत्। सः केवलं चुम्बकीयैः उपचारैः एव स्वस्य रोगिणस्य तीव्रवेदनां शमयितुं सफलः अभवत्; एतत् सफलता च स्वाभाविकरूपेण तस्य मनसि तेषु सिद्धान्तेषु विश्वासं जनयामास, येषां आधारेण एते उपचाराः प्राप्ताः। डॉक्टर् तु सर्वेषाम् उत्साहिनां इव, स्वस्य शिष्यं पूर्णतः परिवर्तयितुं कठिनं प्रयत्नं कृतवान्, अन्ते च तावत् सफलः अभवत् यत् रोगिणं बहूनां प्रयोगाणां अधीनं कर्तुं प्रेरितवान्। एतेषां प्रयोगाणां पुनः पुनः आवृत्त्या, एकः परिणामः उत्पन्नः, यः अधुना अत्यन्तं सामान्यः अभवत्, अल्पं वा न किमपि ध्यानं आकर्षति, किन्तु यस्य काले अहं लिखामि, तदा अमेरिकायां अत्यन्तं दुर्लभः आसीत्। अहं वक्तुम् इच्छामि यत् डॉक्टर् टेम्पल्टन् बेड्लो च मध्ये क्रमेण क्रमेण एकः स्पष्टः सुदृढः च सम्बन्धः, चुम्बकीयः सम्बन्धः वा, उत्पन्नः अभवत्। अहं तु निश्चयेन वक्तुं न शक्नोमि यत् एषः सम्बन्धः निद्राकारकशक्तेः परे अपि विस्तृतः आसीत्, किन्तु एषा शक्तिः तु महती अभवत्। प्रथमे प्रयासे चुम्बकीयनिद्रां प्रेरयितुं मेस्मरिस्टः पूर्णतः असफलः अभवत्। पञ्चमे षष्ठे वा प्रयासे सः अत्यल्पं सफलः अभवत्, दीर्घकालीनप्रयासानन्तरम्। द्वादशे प्रयासे एव सः पूर्णं विजयं प्राप्तवान्। तदनन्तरं रोगिणः इच्छा चिकित्सकस्य इच्छायाः अधीनं शीघ्रं अभवत्, येन, यदा अहं तयोः सह प्रथमं परिचितः अभवम्, तदा चिकित्सकस्य केवलं इच्छया एव रोगिणः निद्रा तत्क्षणं एव आगच्छति स्म, यदा अपि रोगी तस्य उपस्थितिं न जानाति स्म। इदानीं, १८४५ तमे वर्षे, यदा एतादृशाः चमत्काराः सहस्रशः दैनन्दिनं दृश्यन्ते, तदा एव अहं एतत् असम्भवं प्रतीयमानं तथ्यं गम्भीरतया लिखितुं साहसं करोमि।
बेड्लो-स्य शरीरस्य तापमानं अत्यन्तं संवेदनशीलं, उत्तेजनशीलं, उत्साहपूर्णं च आसीत्। तस्य कल्पनाशक्तिः अत्यन्तं प्रबलाः सृजनशीलाः च आसीत्; निश्चयेन एषा मॉर्फिनस्य नित्यप्रयोगात् अधिकं बलं प्राप्नोति स्म, यत् सः महती मात्रायां गिलति स्म, येन विना सः जीवितुं असमर्थः अभविष्यत्। तस्य प्रथा आसीत् यत् प्रातराशानन्तरं तत्क्षणं एव मॉर्फिनस्य महतीं मात्रां गिलति स्म—अथवा, एकस्य दृढस्य कॉफी-पात्रस्य पानानन्तरं, यतः सः प्रातःकाले किमपि न खादति स्म—ततः एकाकी, अथवा केवलं एकेन कुक्कुरेण सह, चार्लोट्सविल्-नगरस्य पश्चिमदक्षिणदिशि स्थितानां वन्यनिर्जनानां पर्वतश्रेणीनां मध्ये दीर्घं भ्रमणं करोति स्म, ये तत्र रग्गेद् पर्वताः इति नाम्ना प्रसिद्धाः सन्ति।
नवम्बरमासस्य अन्ते, एकस्य धूमिलस्य उष्णस्य धूम्रस्य च दिवसे, अमेरिकायां इण्डियन् समर् इति नाम्ना प्रसिद्धे ऋतूनां विचित्रे अन्तराले, श्रीमान् बेड्लोः सामान्यरूपेण पर्वतानां दिशि प्रस्थितः। दिवसः अतीतः, तथापि सः न प्रत्यागतः।
रात्रौ अष्टवादने, तस्य दीर्घकालीनं अनुपस्थितिं दृष्ट्वा अत्यन्तं चिन्तिताः सन्तः, वयं तस्य अन्वेषणाय प्रस्थातुम् उद्यताः आस्म, यदा सः अकस्मात् प्रत्यदृश्यत, स्वास्थ्ये सामान्यात् न्यूनं न, किन्तु सामान्यात् अधिकं उत्साहेन च। तेन स्वस्य यात्रायाः विषये, तस्य च विलम्बस्य कारणानां विषये यः वृत्तान्तः दत्तः, सः तु अत्यन्तं विचित्रः आसीत्।
“स्मरिष्यसि,” इति सः अवदत्, “यत् प्रातःकाले नववादने अहं चार्लोट्सविल्-नगरात् प्रस्थितवान्। अहं तत्क्षणं एव पर्वतानां दिशि गतवान्, दशवादने च एकं नूतनं गह्वरं प्रविष्टवान्। अहं एतस्य पथस्य वक्रताः अत्यन्तं रुचिना अनुसृतवान्। सर्वतः प्रदर्शितं दृश्यं, यद्यपि महत् इति नाम्ना अभिधातुं न शक्यते, तथापि तस्य एकः अनिर्वचनीयः मम च एकः सुखदः निर्जनतायाः आभासः आसीत्। एषा एकान्तता तु अत्यन्तं अक्षत्या आसीत्। अहं निश्चयेन विश्वसिमि यत् ये हरिताः तृणाः धूसराः च शिलाः येषु अहं पदं न्यधाम्, तेषु पूर्वं कदापि मानवस्य पदं न न्यस्तम्। एतत् गह्वरस्य प्रवेशः तु अत्यन्तं एकान्तः, वस्तुतः अगम्यः च आसीत्, यदि न किमपि दुर्घटनाक्रमः भवेत्, अतः असम्भवं नास्ति यत् अहं एव प्रथमः अभियन्ता—प्रथमः एकमात्रः च अभियन्ता यः एतस्य गुहायाः गहनानि प्रविष्टवान्।
“घनः विशिष्टः च धूमः, अथवा धूम्रः, यः इण्डियन् समर्-स्य विशेषता, यः इदानीं सर्वेषु वस्तुषु गुरुतया आविष्टः आसीत्, निश्चयेन एतानि वस्तूनि यान् अस्पष्टान् भावान् जनयन्ति स्म, तान् गभीरीकरोति स्म। एषः सुखदः धूमः तु अत्यन्तं घनः आसीत्, येन अहं कदापि मम पथस्य दशयार्दपरिमितं एव द्रष्टुं शक्नोमि स्म। एषः पन्थाः तु अत्यन्तं वक्रः आसीत्, यतः सूर्यः न दृश्यते स्म, अतः अहं शीघ्रं एव मम गमनदिशायाः सर्वं ज्ञानं हृतवान्। एतस्मिन् अन्तराले मॉर्फिनस्य स्वाभाविकः प्रभावः अभवत्—यत् बाह्यजगतः सर्वं एकेन तीव्रेण रुचिना युक्तं करोति स्म। पत्रस्य कम्पने—तृणस्य वर्णे—त्रिपत्रस्य आकारे—मधुमक्षिकायाः गुञ्जने—बिन्दोः दीप्तौ—वायोः श्वासे—वनात् आगतान् मन्दान् गन्धान्—एतेषु सर्वेषु एकः सम्पूर्णः ब्रह्माण्डः सूचनानां—एकः प्रमुदितः विविधः च रसात्मकानाम् अव्यवस्थितानां चिन्तनानां शृङ्खला—उत्पन्ना अभवत्।
“अस्यां क्रियायां व्यग्रः सन् अहं बहुकालं यावत् अगच्छम्, यावत् मेघः मां परितः अतीव गाढः अभवत्, यावत् अहं मार्गस्य स्पर्शमात्रेण एव गन्तुं प्रवृत्तः। अधुना अवर्णनीयः अस्वस्थताभावः मां व्याप्तवान्—एकप्रकारस्य स्नायुसंकोचस्य कम्पनस्य च। अहं पदं न्यस्यितुं भीतः आसम्, यतः कदाचित् अहं कस्याश्चित् गह्वरस्य अन्तः पतिष्यामि इति। अहं तेषां रग्गेद् हिल्स् इति पर्वतानां विचित्राणि कथानि अपि स्मरामि, येषां वनानि गुहाः च अशिष्टाः उग्राः च मानवाः आवसन्ति इति। सहस्राणि अस्पष्टानि कल्पनानि मां पीडयन्ति स्म विचलयन्ति च—कल्पनाः याः अधिकं पीडाकराः आसन् यतः ताः अस्पष्टाः आसन्। अकस्मात् एव मम ध्यानं तालस्य प्रचण्डः शब्दः आकृष्टवान्।
“मम आश्चर्यम् अवश्यम् अतीवम् आसीत्। एतेषु पर्वतेषु तालः अज्ञातः वस्तु आसीत्। अहं अधिकं आश्चर्यचकितः न अभवम् यदि अर्चनगेलस्य तुरीशब्दः श्रुतः स्यात्। किन्तु नूतनः अधिकं च आश्चर्यजनकः आकर्षणस्य विस्मयस्य च स्रोतः उत्पन्नः। एकः विकृतं खनखनायमानः शब्दः आगतः, यथा बृहत्कुञ्जिकायाः शब्दः, तत्क्षणम् एव एकः कृष्णवर्णः अर्धनग्नः पुरुषः आक्रन्दन् मां पार्श्वतः धावितवान्। सः मम शरीरस्य अतीव समीपम् आगतः यत् अहं तस्य उष्णं श्वासं मम मुखे अनुभवम्। सः एकस्य हस्ते लोहमयानां कङ्कणानां समूहं धारयन् आसीत्, सः धावन् सन् तानि प्रचण्डं कम्पयति स्म। सः मेघे अदृश्यः अभवत्, तस्य पश्चात् श्वासं त्यक्त्वा, विवृतमुखः उन्मीलितनेत्रः च एकः विशालः पशुः धावितवान्। अहं तस्य स्वभावे न प्रमादितवान्। सः ह्येना आसीत्।
“अस्य राक्षसस्य दर्शनं मम भयानि अपेक्षया शान्तिं प्रदत्तवान्—यतः अहं निश्चितवान् यत् अहं स्वप्नं पश्यामि, प्रबोधस्य चेतनायाः प्राप्त्यै प्रयत्नं कृतवान्। अहं निर्भयः स्फूर्तिमान् च अग्रे अगच्छम्। अहं मम नेत्राणि मर्दितवान्। अहं उच्चैः आह्वयितवान्। अहं मम अङ्गानि पीडितवान्। एकः लघुः जलप्रस्रवणः मम दृष्टिपथे प्रकटितः, अत्र, नम्रः भूत्वा, अहं मम हस्तौ शिरः ग्रीवां च स्नापितवान्। इदम् एव तान् संदिग्धान् संवेदनान् निवारितवान् ये मां एतावत् कालं पीडयन्ति स्म। अहं उत्थितः, यथा अहं चिन्तयामि, नूतनः पुरुषः, अज्ञातं मार्गं प्रति स्थिरं सन्तुष्टं च अगच्छम्।
“अन्ते, परिश्रमेण वातावरणस्य च एकस्य गाढस्य संकोचेन अतीव पराजितः भूत्वा, अहं एकस्य वृक्षस्य अधः उपविष्टः। तत्क्षणम् एव सूर्यस्य एकः मन्दः किरणः आगतः, वृक्षस्य पत्राणां छाया तृणेषु मन्दं किन्तु निश्चितं पतितवती। अहं इमां छायां बहुकालं यावत् आश्चर्येण अवलोकितवान्। तस्य स्वभावः मां आश्चर्येण स्तब्धं कृतवान्। अहं ऊर्ध्वं दृष्टवान्। वृक्षः तालवृक्षः आसीत्।
“अहं अधुना शीघ्रं उत्थितः, भयानकस्य चलनस्य अवस्थायां—यतः स्वप्नं पश्यामि इति कल्पना मां न शक्नोति स्म। अहं दृष्टवान्—अहं अनुभवितवान् यत् मम इन्द्रियाणां पूर्णः नियन्त्रणम् अस्ति—एताः इन्द्रियाः अधुना मम आत्मनः नूतनानां विचित्राणां च संवेदनानां जगत् आनीतवत्यः। उष्णता एकदम असह्या अभवत्। एकः विचित्रः गन्धः वायुं भारितवान्। एकः नीचः, निरन्तरः मर्मरः, यथा पूर्णस्य किन्तु मन्दं प्रवहतः नद्याः उत्थितः, मम कर्णौ प्राप्तः, बहूनां मानवाणां स्वराणां विशिष्टः गुंजनशब्दः च मिश्रितः।
“यावत् अहं वर्णयितुं न शक्नोमि तावत् आश्चर्यस्य पराकाष्ठायां श्रुतवान्, एकः प्रबलः अल्पकालिकः वायुः आवृतं मेघं एकस्य मायाविनः दण्डेन इव अपसारितवान्।
“अहं एकस्य उच्चस्य पर्वतस्य पादे स्वयं प्राप्तवान्, एकस्य विशालस्य मैदानस्य अन्तः अवलोकयन्, यस्मिन् एकः गम्भीरः नदी प्रवहति स्म। अस्य नद्याः तीरे एकः पूर्वदेशीयः नगरः आसीत्, यथा अरबीयकथासु पठामः, किन्तु तत्र वर्णितात् अपि अधिकं विचित्रः स्वभावः। मम स्थानात्, यत् नगरस्य स्तरात् अतीव उपरि आसीत्, अहं तस्य प्रत्येकं कोणं प्रकोष्ठं च दृष्टवान्, यथा मानचित्रे अङ्कितम्। मार्गाः असंख्याः आसन्, अनियमितं च सर्वासु दिक्षु परस्परं छिन्नवन्तः, किन्तु दीर्घाः वक्राः गलियाः आसन्, न तु मार्गाः, निवासिभिः च पूर्णाः आसन्। गृहाणि अत्यन्तं चित्रविचित्राणि आसन्। सर्वत्र प्रकोष्ठानां वराण्डानां मीनाराणां मन्दिराणां च एकः जङ्गलः आसीत्, कल्पितानां चित्रितानां च गवाक्षानां। बाजाराः प्रचुराः आसन्; एतेषु अमूल्यानि वस्तूनि अनन्तानि प्रकाराणि प्रचुराणि च प्रदर्शितानि आसन्—रेशमानि, मलमलानि, अत्यन्तं दीप्तिमन्तः छुरिकाः, अत्यन्तं भव्याः रत्नाः मणयः च। एतेभ्यः अपि, सर्वत्र, ध्वजाः पालकीनाः च दृष्टाः, आच्छादितमुखाः गम्भीराः महिलाः युक्ताः शिविकाः, विचित्रं सज्जिताः गजाः, विचित्रं तक्षिताः मूर्तयः, तालाः, ध्वजाः, घण्टाः, शूलाः, रजतसुवर्णमयाः गदाः। जनसमूहे कोलाहले च सामान्ये जटिले च अस्तव्यस्ते च—कृष्णपीतवर्णानां पगडीधारिणां वस्त्रधारिणां च दीर्घश्मश्रूणां मानवानां मध्ये, पवित्राः पट्टिकायुक्ताः वृषभाः अनन्ताः आसन्, मलिनाः किन्तु पवित्राः वानराः अपि मस्जिदानां कोणेषु कूजन्तः क्रन्दन्तः च आरोहन्तः स्म, मीनाराणां गवाक्षाणां च आलम्बिताः। जनाकीर्णेषु मार्गेषु नद्याः तीरेषु च स्नानस्थानानि प्रति गच्छन्त्यः असंख्याः सोपानपङ्क्तयः आसन्, नदी च स्वयं गम्भीरं भारितानां नौकानां विशालसमूहैः कष्टेन मार्गं प्राप्नोति स्म। नगरस्य सीमानाम् उपरि, बहुधा गम्भीरेषु समूहेषु, तालवृक्षाः नारिकेलवृक्षाः च उत्थिताः आसन्, अन्ये च विशालाः विचित्राः च वृक्षाः ये अतीव प्राचीनाः आसन्; क्वचित् क्वचित् धान्यक्षेत्रं, कृषकस्य छप्परयुक्तं कुटीरं, जलाशयं, एकाकिनं मन्दिरं, जिप्सीशिबिरं, एकां एकाकिनीं सुन्दरीं कन्यां च दृष्टुं शक्यते, या एकस्य घटस्य उपरि शिरः धृत्वा, गम्भीरायाः नद्याः तीरं प्रति गच्छन्ती आसीत्।
“अधुना त्वं निश्चितं वदिष्यसि यत् अहं स्वप्नं पश्यामि; किन्तु तथा नास्ति। यत् अहं दृष्टवान्—यत् अहं श्रुतवान्—यत् अहं अनुभवितवान्—यत् अहं चिन्तितवान्—तस्मिन् स्वप्नस्य अविवादितः विशिष्टः स्वभावः नासीत्। सर्वं कठोरं स्वसंगतम् आसीत्। प्रथमं, अहं सन्देहं कृतवान् यत् अहं वास्तविकं प्रबुद्धः अस्मि, अहं एकस्य परीक्षणस्य श्रेणीं प्रविष्टवान्, यत् शीघ्रम् एव मां विश्वासं कारितवान् यत् अहं वास्तविकं प्रबुद्धः अस्मि। अधुना, यदा कोऽपि स्वप्नं पश्यति, स्वप्ने च सन्देहं करोति यत् सः स्वप्नं पश्यति, सन्देहः निश्चितं स्वयं प्रमाणितं करोति, निद्रितः च शीघ्रम् एव प्रबुद्धः भवति। एवं नोवालिस् न अत्रापि भ्रान्तः यत् ‘यदा वयं स्वप्नं पश्यामः यत् वयं स्वप्नं पश्यामः, तदा वयं प्रबोधस्य समीपे भवामः।’ यदि दृष्टिः मम वर्णनानुसारं मां प्राप्ता स्यात्, स्वप्नं इति सन्देहं विना, तर्हि निश्चितं स्वप्नं अभविष्यत्, किन्तु यथा अभवत्, सन्देहितं परीक्षितं च, अहं तत् अन्येषु घटनासु वर्गीकर्तुं बाधितः अस्मि।”
“अत्र अहं निश्चितं न अस्मि यत् त्वं भ्रान्तः असि,” डॉ. टेम्पल्टन् उक्तवान्, “किन्तु अग्रे गच्छ। त्वं उत्थितः नगरं च प्रविष्टवान्।”
“अहं उत्थितः,” बेड्लोः अग्रे कथितवान्, डॉक्टरं प्रति गम्भीरस्य आश्चर्यस्य भावेन “अहं उत्थितः, यथा त्वं वदसि, नगरं च प्रविष्टवान्। मम मार्गे अहं एकस्य विशालस्य जनसमूहस्य सह मिलितवान्, यः प्रत्येकं मार्गे समानां दिशां प्रति गच्छन् आसीत्, प्रत्येकं क्रियायां च अत्यन्तं उत्तेजनं प्रदर्शयन्। अकस्मात् एव, कस्याश्चित् अचिन्त्यस्य प्रेरणायाः कारणात्, अहं यत् घटितं तस्मिन् व्यक्तिगतं रुचिं प्राप्तवान्। अहं अनुभवितवान् यत् मम एकः महत्त्वपूर्णः भागः अस्ति, किन्तु तत् किम् इति निश्चितं न जानामि। किन्तु यः जनसमूहः मां परितः आसीत्, तस्मिन् अहं गहनं शत्रुताभावं अनुभवितवान्। अहं तेषां मध्यतः संकोचितवान्, शीघ्रं च, एकस्य वक्रस्य मार्गेण, नगरं प्राप्तवान् प्रविष्टवान् च। अत्र सर्वत्र अत्यन्तं कोलाहलः संघर्षः च आसीत्। एकः लघुः समूहः, यः अर्धभारतीयाः अर्धयूरोपीयाः च वस्त्राणि धारयन् आसीत्, अर्धब्रिटिशवेषधारिभिः सज्जनैः च नेतृत्वं प्राप्तवान्, गलियानां जनसमूहेन सह महत् असमानतायां युद्धं कुर्वन् आसीत्। अहं दुर्बलतरं पक्षं प्रविष्टवान्, एकस्य पतितस्य अधिकारिणः आयुधानि गृहीत्वा, युद्धं कृतवान् यत् कस्य सह इति न जानन्, निराशायाः स्नायुसंकोचेन। वयं शीघ्रम् एव संख्यायाः बलेन पराजिताः भूत्वा, एकस्य किओस्क् इति प्रकारस्य आश्रयं प्राप्तवन्तः। अत्र वयं स्वयं बारिकेड् कृतवन्तः, वर्तमानकाले च सुरक्षिताः आस्मः। किओस्क् इति स्थानस्य शिखरस्य समीपे एकस्य छिद्रात्, अहं एकं विशालं जनसमूहं दृष्टवान्, यः उग्रं कोपं प्रदर्शयन्, नद्याः उपरि एकं सुन्दरं राजप्रासादं परितः आक्रमणं कुर्वन् आसीत्। तत्क्षणम् एव, अस्य स्थानस्य उपरितनस्य गवाक्षात्, एकः स्त्रीसदृशः पुरुषः, तस्य सेवकानां पगडीनां रज्जुना, अवरोहितवान्। एका नौका समीपे आसीत्, यया सः नद्याः विपरीतं तीरं प्रति पलायितवान्।
“अधुना नूतनं विषयं मम आत्मा अधिगच्छति। अहं मम सहचरान् कतिपयान् शीघ्रं परं ऊर्जस्विन् वचनानि उक्त्वा, तेषां कतिपयान् मम उद्देश्याय अनुमोदयितुं सफलः भूत्वा, किओस्कात् उन्मत्तां प्रस्थानं कृतवान्। वयं तस्य परितः समूहं प्रति धावितवन्तः। ते प्रथमं अस्माकं पुरतः पृष्ठतः गतवन्तः। ते पुनः समूहीभूय, उन्मत्तं युद्धं कृतवन्तः, पुनः पृष्ठतः गतवन्तः। एतस्मिन् अन्तरे वयं किओस्कात् दूरं नीताः, उच्चैः, अतिविस्तृतगृहाणां संकीर्णवीथिषु विमूढाः सङ्कुलिताः च अभवाम। तेषां गृहाणां गह्वरेषु सूर्यः कदापि प्रकाशितुं न शक्तवान्। जनसमूहः अस्मान् प्रति प्रचण्डं प्रहारं कृतवान्, शूलैः अस्मान् पीडयन्, बाणानां वर्षैः अस्मान् आक्रान्तान् कृतवान्। एते बाणाः अतीव विचित्राः आसन्, मलयस्य क्रीसस्य कुण्डलितं स्वरूपं किञ्चित् अनुकुर्वन्तः। ते सर्पस्य शरीरं अनुकर्तुं निर्मिताः आसन्, दीर्घाः कृष्णाः च, विषयुक्तेन शूलेन युक्ताः। तेषां एकः मम दक्षिणं कर्णमूलं प्रहारं कृतवान्। अहं चक्रवत् भ्रमित्वा पतितवान्। तत्क्षणं भयंकरं रोगं अनुभूतवान्। अहं संघर्षं कृतवान्—अहं श्वासं कृतवान्—अहं मृतवान्।”
“त्वं इदानीं न स्थिरीकरिष्यसि,” इति अहं स्मित्वा उक्तवान्, “यत् तव सम्पूर्णं साहसिकं स्वप्नं न आसीत्। त्वं न सिद्धयिष्यसि यत् त्वं मृतः असि?”
एतानि वचनानि उक्त्वा अहं निश्चयेन बेड्लोतः किञ्चित् प्रतिवचनं प्रतीक्षितवान्, परं आश्चर्याय सः सन्दिग्धः, कम्पितः, भीषणं पाण्डुरः च अभवत्, मौनं च धृतवान्। अहं टेम्पल्टनं प्रति अवलोकितवान्। सः आसने स्थिरः कठिनः च आसीत्—तस्य दन्ताः खटखटायन्ते स्म, तस्य नेत्रे स्थानात् बहिः आगच्छन्ते स्म। “प्रवर्तस्व!” इति सः अन्ते कर्कशं बेड्लोम् उक्तवान्।
“बहूनि मिनिटानि,” इति उत्तरं दत्तवान्, “मम एकमात्रं भावः—मम एकमात्रं अनुभवः—तमः अभावः च आसीत्, मृत्योः चेतनया सह। अन्ते मम आत्मनि एकः प्रचण्डः अकस्मात् आघातः इव अनुभूतः, यथा विद्युत्। तेन सह लघुत्वस्य प्रकाशस्य च अनुभवः आगतः। एतं प्रकाशं अहं अनुभूतवान्—न दृष्टवान्। क्षणेन अहं भूमेः उपरि उत्थितः इव अनुभूतवान्। परं मम शारीरिकं, दृश्यं, श्राव्यं, स्पर्शनीयं वा अस्तित्वं न आसीत्। जनसमूहः गतवान्। कोलाहलः शान्तः अभवत्। नगरं सापेक्षं शान्तं आसीत्। मम शवः मम कर्णमूले बाणेन सह अधः पतितः आसीत्, सम्पूर्णं शिरः अतीव स्फीतं विकृतं च। परं एतानि सर्वाणि अहं अनुभूतवान्—न दृष्टवान्। अहं कस्मिन् अपि विषये रुचिं न अकरवम्। शवः अपि तादृशः विषयः आसीत् यस्मिन् मम कोऽपि सम्बन्धः न आसीत्। इच्छा मम न आसीत्, परं मां गतिं प्रति प्रेरितं कृतवान्, नगरात् उत्थाय तं वक्रं मार्गं अनुसृतवान् येन अहं तत् प्रविष्टवान्। यदा अहं पर्वतानां गह्वरे तं स्थानं प्राप्तवान् यत्र अहं ह्येनां सम्मुखीभूतवान्, तदा अहं पुनः विद्युत्कोषस्य आघातं इव अनुभूतवान्; भारस्य, इच्छायाः, पदार्थस्य च अनुभवः पुनः आगतः। अहं मम मूलस्वरूपं प्राप्तवान्, उत्सुकतया गृहं प्रति गतवान्—परं भूतकालः वास्तविकत्वस्य स्पष्टतां न त्यक्तवान्—अधुना अपि क्षणाय अपि मम बुद्धिं स्वप्नं इति मन्यमानं कर्तुं न शक्नोमि।”
“न च तत् आसीत्,” इति टेम्पल्टनः गम्भीरतया उक्तवान्, “तथापि तत् अन्यथा कथं वक्तव्यं इति कथयितुं दुष्करं भवेत्। वयं केवलं कल्पयामः यत् अद्यतनस्य मनुष्यस्य आत्मा कस्याश्चित् महत्त्वपूर्णायाः मानसिकायाः आविष्कारस्य सीमायां अस्ति। वयं एतया कल्पनया सन्तुष्टाः भवामः। शेषं अहं किञ्चित् व्याख्यातुं इच्छामि। अत्र एकं जलचित्रं अस्ति, यत् अहं पूर्वं तुभ्यं दर्शयितुं इच्छवान्, परं भयस्य एकः अकथनीयः भावः मां अद्यावधि तत् दर्शयितुं निवारितवान्।”
वयं तं चित्रं अवलोकितवन्तः यत् सः प्रदर्शितवान्। अहं तस्मिन् किमपि असाधारणं न दृष्टवान्, परं तस्य प्रभावः बेड्लोम् अतीव आश्चर्यजनकः आसीत्। सः तं दृष्ट्वा मूर्च्छितः इव अभवत्। तथापि तत् केवलं एकं लघुचित्रम् आसीत्—अतीव सूक्ष्मं निश्चयेन—तस्य स्वस्य अतीव विचित्राणां लक्षणानाम्। अन्ततः एषः मम विचारः आसीत् यदा अहं तत् अवलोकितवान्।
“त्वं एतस्य चित्रस्य तिथिं अवगमिष्यसि—अत्र अस्ति, स्पष्टं न दृश्यते, एतस्मिन् कोणे—१७८०। एतस्मिन् वर्षे एतत् चित्रं गृहीतम्। एतत् मृतस्य मित्रस्य प्रतिमा अस्ति—एकस्य श्रीमतः ओल्डेब्—येन सह अहं कलकत्तायां वारेन् हेस्टिङ्ग्सस्य प्रशासनकाले अतीव अनुरक्तः अभवम्। तदा अहं केवलं विंशतिवर्षीयः आसम्। यदा अहं प्रथमं त्वां, श्रीमन् बेड्लो, साराटोगायां दृष्टवान्, तदा त्वयि चित्रे च यः अद्भुतः सादृश्यः आसीत्, सः एव मां प्रेरितवान् यत् अहं त्वां सम्बोधये, तव मित्रतां अन्विषे, तथा च तान् व्यवस्थानानि करे यैः अहं तव नित्यसहचरः अभवम्। एतं लक्ष्यं साधयितुं अहं अंशतः, सम्भवतः मुख्यतः, मृतस्य स्मृत्या प्रेरितः आसम्, परं अंशतः त्वयि एकया अस्थिरया, न सर्वथा भयरहितया कुतूहलेन अपि।
“त्वया पर्वतानां मध्ये यः दृष्टिः प्रदर्शिता, तस्य विवरणे त्वं भारतस्य बनारसनगरं, पवित्रनद्याः तीरे, अतीव सूक्ष्मतया वर्णितवान्। दंगाः, युद्धं, नरसंहारः, चेतसिंहस्य विद्रोहस्य वास्तविकाः घटनाः आसन्, यः १७८० तमे वर्षे अभवत्, यदा हेस्टिङ्ग्सः जीवनस्य सन्निकटे संकटे स्थापितः आसीत्। पगडिबन्धैः पलायनं कुर्वन् पुरुषः स्वयं चेतसिंहः आसीत्। किओस्के स्थिताः सैनिकाः ब्रिटिशाधिकारिणः च आसन्, हेस्टिङ्ग्सेन नेतृत्वं प्राप्तवन्तः। एतस्य दलस्य एकः अहं आसम्, यः अधिकारी कोलाहलपूर्णवीथिषु बाङ्गालीविषबाणेन पतितः, तस्य उन्मत्तं घातकं च प्रस्थानं निवारयितुं यत् शक्यं तत् अकरवम्। सः अधिकारी मम प्रियतमः मित्रः आसीत्। सः ओल्डेब् आसीत्। एतैः पाण्डुलिपिभिः,” (अत्र वक्ता एकं नोटबुकं प्रदर्शितवान् यस्मिन् कतिपयाः पृष्ठाः नूतनतया लिखिताः इव दृश्यन्ते,) “त्वं पर्वतानां मध्ये एतानि कल्पितवान्, तदा अहं गृहे एतानि लिखित्वा व्यस्तः आसम्।”
एतस्य संवादस्य एकसप्ताहानन्तरं चार्लोट्सविल् पत्रिकायां एते अनुच्छेदाः प्रकाशिताः:
“अस्माकं दुःखदायकं कर्तव्यं अस्ति यत् श्रीमान् अगस्टस् बेड्लो इति एकस्य सज्जनस्य मृत्योः घोषणां करोमः, यस्य सौम्याः शीलगुणाः बहवः गुणाः च चार्लोट्सविल् नगरस्य नागरिकान् दीर्घकालं यावत् प्रीतिपात्रं कृतवन्तः।
“श्रीमान् बेड्लो, कतिपयवर्षेभ्यः न्यूराल्जियायाः आधीनः आसीत्, यः बहुधा घातकः भवितुं सम्भावितः आसीत्; परं एतत् केवलं मध्यमकारणं इति मन्यामहे। तस्य मृत्योः निकटकारणं अतीव विचित्रम् आसीत्। रैग्ड् पर्वतानां प्रति एकस्मिन् भ्रमणे, कतिपयदिनानि पूर्वं, एकः लघुः शीतज्वरः आगतः, शिरसि रक्तस्य अधिकसंचारेण सह। एतं निवारयितुं डॉ. टेम्पल्टनः स्थानिकं रक्तमोक्षणं कृतवान्। जलौकाः कर्णमूले निवेशिताः। भीषणं लघुकालेन रोगी मृतवान्, यदा ज्ञातं यत् जलौकानां पात्रे एकः विषयुक्तः कृमिः आकस्मिकतया निवेशितः आसीत्, यः समीपस्थेषु सरोवरेषु कदाचित् दृश्यते। एतत् प्राणी तस्य दक्षिणे कर्णमूले एकस्य लघुधमन्यां आसक्तवान्। तस्य औषधीयजलौकायाः सादृश्यं त्रुटिं अवगन्तुं न शक्यं कृतवान् यावत् अतिदेरं न अभवत्।
“सूचना—चार्लोट्सविल् नगरस्य विषयुक्तः जलौका सर्वदा औषधीयजलौकायाः कृष्णवर्णेन, विशेषतः तस्य कुण्डलितेन कृमिसदृशेन च गतिना विशिष्टा भवति।”
अहं तस्य पत्रिकायाः सम्पादकेन सह एतस्य विचित्रस्य दुर्घटनायाः विषये संभाषणं कुर्वन् आसम्, यदा मम मनसि आगतं यत् मृतस्य नाम बेड्लो इति कथं दत्तम् इति पृच्छितुम्।
“अहं अनुमानयामि,” इति अहं उक्तवान्, “त्वं एतस्य वर्तनीयाः प्रमाणं धारयसि, परं अहं सर्वदा अनुमानितवान् यत् नाम e अन्ते लिखितम्।”
“प्रमाणम्?—न,” इति सः उत्तरं दत्तवान्। “एतत् केवलं मुद्रणत्रुटिः। नाम बेड्लो e सह, सर्वत्र, अहं जीवने कदापि तत् अन्यथा लिखितं न दृष्टवान्।”
“तर्हि,” इति अहं मर्मरित्वा उक्तवान्, यदा अहं मम पार्श्वं परिवर्तितवान्, “तर्हि निश्चयेन एकः सत्यः कस्यापि कल्पनायाः अपेक्षया विचित्रतरः अभवत्—यत् बेड्लो, e विना, किम् अन्यत् यत् ओल्डेब् विपर्यस्तम्! एषः पुरुषः मां कथयति यत् एतत् मुद्रणत्रुटिः अस्ति।”