॥ ॐ श्री गणपतये नमः ॥

राजपीडःएकं कथानकं यत् एकां नीतिकथां धारयतिकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

देवाः सहन्ते च राज्ञां कुर्वन्ति
यानि दुष्टेषु निन्दन्ति।

बकहर्स्टस्य फेरेक्स एवं पोरेक्स इति दुःखान्तकाव्यम्

अष्टादशदण्डेषु एकस्यां रात्रौ आश्विनमासे तृतीयस्य एड्वर्डस्य शौर्यशालिनः राज्यकाले, मुक्ता एवं सुखदा इति नौकायाः द्वौ नाविकौ, या स्लुइस्-थेम्सयोः मध्ये व्यापारं करोति, तस्यां नद्यां निरुद्धायां स्थितायां, लण्डनस्य सन्त् आण्ड्रियस् इति ग्रामस्य एकस्यां सुरालयस्य प्रकोष्ठे स्वयमासीनौ दृष्ट्वा अतीव विस्मितौ अभवताम्यस्याः सुरालयस्य चिह्नंप्रमुदितः नाविकःइति आसीत्

सः प्रकोष्ठः, यद्यपि दुर्निर्मितः, धूमेन कृष्णीकृतः, नीचप्रासादः, तथा तत्कालीनानां स्थानानां सामान्यलक्षणानुसारी, तथापि तत्र विकृतसमूहानां मते तस्य प्रयोजनाय पर्याप्तः आसीत्

तेषु समूहेषु अस्माकं द्वौ नाविकौ, मम मते, सर्वाधिक रोचकौ, यदि प्रकटौ, तर्हि अवश्यम्

यः ज्येष्ठः इति प्रतीयते, यं सहचरःलेग्स्इति विशिष्टनाम्ना सम्बोधयति स्म, सः तयोः द्वयोः अत्यधिक उन्नतः आसीत्सः षड्ढस्तपरिमितः आसीत्, तथा अत्युच्चतायाः अनिवार्यं परिणामः इव स्कन्धयोः नम्रता आसीत्उच्चतायाः अतिरिक्ताः गुणाः अन्येषु अवगुणैः परिपूरिताः आसन्सः अतीव कृशः आसीत्; तथा , यदा मत्तः स्यात्, तदा मस्तूलशिखरे ध्वजपट्टः इव, यदा प्रसन्नः स्यात्, तदा जिब्बूम् इव उपयुज्येत इति तस्य सहचराः अवदन्परं एतानि परिहासानि, तथा अन्यानि तादृशानि, तस्य नाविकस्य हास्यमांसपेशिषु कदापि प्रभावं जनयन्ति स्मउच्चगण्डास्थिभिः, महता श्येननासिकया, पृष्ठगामिना चिबुकेन, पतितेन अधोहनुना, विशालैः प्रोत्सारितैः श्वेतनेत्रैः , तस्य मुखमुद्रा, यद्यपि सामान्यतः विषयेषु उदासीनता इव आसीत्, तथापि अत्यन्तं गम्भीरा आसीत्, या अनुकरणं वा वर्णनं वा अतिक्रामति

युवा नाविकः बाह्यतः तस्य सहचरस्य विपरीतः आसीत्तस्य उच्चता चतुर्हस्तपरिमिता आसीत्स्थूलौ वक्रौ पादौ तस्य स्थूलं अवाङ्गं शरीरं धारयतः, तस्य असामान्यं ह्रस्वं स्थूलं बाहुयुग्मं, यस्य अग्रे सामान्यमुष्टी, समुद्रकच्छपस्य पक्ष्मणी इव पार्श्वतः लम्बेतेलघुनेत्रे, अनिर्दिष्टवर्णे, तस्य शिरसि दूरं प्रकाशेतेतस्य नासिका तस्य वृत्ते पूर्णे श्यामले मुखे निमग्ना आसीत्; तस्य स्थूलं ऊर्ध्वोष्ठं अधरोष्ठे विश्रान्तं आसीत्, यत् स्वामिनः अन्तराले लेहनस्य अभ्यासेन अधिकं सन्तुष्टं प्रतीयते स्मसः स्पष्टं तं दीर्घं सहचरं अर्धविस्मयेन अर्धपरिहासेन पश्यति स्म; तथा कदाचित् तस्य मुखं पश्यति स्म, यथा रक्तः अस्तगामी सूर्यः बेन् नेविस् इति शिखराणि पश्यति

तथापि, रात्रेः प्रारम्भिकसमयेषु तौ सज्जनौ विविधानि घटनापूर्णानि तत्समीपस्थानां सुरालयानां पर्यटनानि कृतवन्तौधनं यद्यपि अत्यधिकं, तथापि सर्वदा शाश्वतं भवति: तथा रिक्तकोशौ अस्माकं मित्रौ एतां सुरालयां प्रविष्टवन्तौ

तस्मिन् निश्चिते काले, यदा एतत् इतिहासः प्रारभते, लेग्स्, तस्य सहचरः ह्यू टार्पालिन् , प्रत्येकः उभौ कफोणी भूमिमध्यस्थे महति ओकवृक्षनिर्मिते मेजे विश्रान्तौ, एकैकं हस्तं गण्डयोः स्थापितवन्तौतौ एकस्य महतः अदत्तस्यगुञ्जनद्रव्यस्यपात्रात् पृष्ठतः चाकःइति भयङ्कराणि शब्दान् पश्यन्तौ आस्ताम्, ये तयोः क्रोधं विस्मयं जनयन्ति स्म, यत् तैः एव खनिजैः द्वारोपरि लिखिताः आसन्, येषां सत्तां ते निषेधन्ति स्म तु लिखिताक्षराणां वाचनस्य कौशलम्⁠—तत्कालीनजनैः लेखनकलायाः इव गूढं मन्यमानम्⁠—न्यायतः तयोः नाविकयोः अपराधः इति वक्तुं शक्यते; परं सत्यं वक्तुं, अक्षराणां रचनायां एकः वक्रः आसीत्⁠—समग्रे एकः अवर्णनीयः ली-लर्चः⁠—यः नाविकयोः मते दीर्घं मलिनस्य वायोः प्रवाहं सूचयति स्म; तथा लेग्स् स्वयम्नौकां पम्पयित्वा, सर्वाणि पालानि संयोज्य, वायोः अग्रे धावितुम्इति नीतिवचने निश्चितवन्तौ

तथा शेषं सुरां निपात्य, तयोः ह्रस्वद्वितीयकस्य बिन्दून् संयोज्य, तौ अन्ततः वीथिं प्रति धावितवन्तौयद्यपि टार्पालिन् द्विः अग्निस्थाने प्रविष्टः, तं द्वारं इति भ्रमित्वा, तथापि तयोः पलायनं सफलतया सम्पन्नम्⁠—तथा द्वादशार्धवादने अस्माकं नायकौ उपद्रवाय प्रस्तुतौ, सन्त् आण्ड्रियस् स्टेयर् इति दिशायां एकस्यां अन्धकारमय्यां गल्यां जीवनाय धावन्तौ, “प्रमुदितः नाविकःइति सुरालयस्य स्वामिन्या उग्रं अनुसृतौ

अस्य घटनापूर्णकथायाः काले, तथा बहुवर्षेभ्यः पूर्वं परं , सर्वा इङ्ग्लण्ड्, विशेषतः राजधानी, “महामारी!” इति भयङ्करेण आर्तनादेन प्रतिध्वनिता आसीत्नगरं बहुधा निर्जनं जातम्⁠—तथा तेषु भयङ्करेषु प्रदेशेषु, थेम्स्-नद्याः समीपे, यत्र अन्धकारमयेषु संकीर्णेषु मलिनेषु गलिवीथिषु, रोगस्य दैत्यः जन्म प्राप्तवान् इति मन्यते स्म, तत्र भयः, आतङ्कः, अंधविश्वासः एकाकिनौ विचरन्तौ दृश्येते स्म

राज्ञः आज्ञया ते प्रदेशाः निषिद्धाः इति घोषिताः, तथा सर्वे जनाः मृत्युदण्डेन निषिद्धाः, तेषां भयङ्करनिर्जनतायां प्रवेशं कर्तुम्तथापि राज्ञः आदेशः, वीथिद्वारेषु स्थापिताः विशालाः अवरोधाः, वा तस्य घृणास्पदस्य मृत्योः आशंका, यः प्रायः निश्चितरूपेण तं दुर्भाग्यं आक्रामति स्म, यः कस्यापि संकटात् निवर्तितुं शक्नोति स्म, ते निर्जनाः निवासस्थानाः रात्रिकाले लुण्ठनस्य हस्तेन लोहं, पित्तलं, सीसकं यत् किञ्चित् लाभदायकं भवति तत् सर्वं अपहृतं भवति स्म

विशेषतः, वार्षिकशीतकाले अवरोधानां उद्घाटने सामान्यतया ज्ञातं भवति स्म, यत् कुल्याः, बोल्टाः, गुप्तभाण्डागाराः तेषां समृद्धानां मद्यानां रक्षणाय अल्पं साहाय्यं कृतवन्तः, यत् निष्कासनस्य जोखिमं कष्टं विचार्य, तत्समीपस्थानां बहूनां वणिजां दुकानानां स्वामिनः निर्वासनकाले तादृश्याः अपर्याप्तायाः सुरक्षायाः विश्वासं कृतवन्तः

परं तेषां भयाक्रान्तानां जनानां मध्ये अल्पाः एव आसन्, ये एतानि कर्माणि मानवहस्तस्य कृत्यम् इति मन्यन्ते स्ममहामारीभूताः, प्लेगगोब्लिनाः, ज्वरदैत्याः लोकप्रियाः उपद्रवकारिणः आसन्; तथा रुधिरशीतलं करणीयाः कथाः प्रतिक्षणं कथ्यन्ते स्म, यत् सर्वाः निषिद्धाः इमारताः अन्ततः भयेन आवृत्ताः आसन्, यथा शववस्त्रेण, तथा लुण्ठकः स्वयम् स्वकीयैः अपहरणैः निर्मितैः भयैः भीतः पलायितः, समग्रं विशालं निषिद्धं प्रदेशं अन्धकाराय, मौनाय, महामार्यै, मृत्यवे त्यक्त्वा

पूर्वोक्तैः एकेन भयङ्करेण अवरोधेन, यः प्लेगनिषेधस्य अधीनं प्रदेशं सूचयति स्म, येन एकस्यां गल्यां अवतरन्तौ लेग्स् सज्जनः ह्यू टार्पालिन् तयोः गतिः अकस्मात् अवरुद्धा अभवत्प्रत्यागमनं असम्भवम् आसीत्, तथा कालः नष्टः, यतः तयोः अनुसारिणः तयोः पृष्ठतः आसन्प्रशिक्षितनाविकयोः कृते खुरदुरेण तक्षणकर्मणा आरोहणं तुच्छम् आसीत्; तथा व्यायाममद्याभ्यां उत्तेजितौ, तौ निर्विचारं आवरणे अवततरतुः, तथा मत्तगत्या आर्तनादैः चलन्तौ, तस्य दुर्गन्धयुक्तेषु जटिलेषु गुह्येषु शीघ्रं भ्रमितौ अभवताम्

यदि ते नैव मद्यपानेन नैतिकबोधात् परं गताः स्युः, तर्हि तेषां विचलितपदन्यासाः स्वस्थानभ्रष्टाः स्युः तेषां स्थितेः भयङ्करतयावायुः शीतलः सञ्जातः धूमिलश्चप्रस्तराः स्वशयनात् विमुक्ताः, उच्चे घासे पादाङ्गुलिषु उत्पन्ने, विकृतक्रमेण पतिताःपतितगृहाः मार्गान् अवरुद्धवन्तःसर्वत्र दुर्गन्धः विषमिश्रितश्च प्रवृत्तः आसीत्;⁠—तथा मध्यरात्रावपि वाष्पमयात् मारकवातावरणात् निर्गच्छन्त्या भयानकप्रकाशेन सहायेन, उपमार्गेषु गल्लीषु पतिताः, वातायनरहितेषु निवासेषु सडन्तः, अनेकेषां निशाचराणां लुण्ठकानां शवाः दृश्यन्ते स्म, ये प्लेगस्य हस्तेन स्वलुण्ठनकर्मणि एव निगृहीताः आसन्

किन्तु एतादृशानि चित्राणि, संवेदनाः, प्रतिबन्धाः वा, तेषां गतिं निवारयितुं शक्तवन्तः, ये स्वभावतः शूराः, तदानीं विशेषतः, साहसेन "मद्येन" परिपूर्णाः, यथा स्वस्थितिः अनुमन्यते तथा सरलं मृत्योः मुखं प्रति निर्भयतया गच्छेयुःअग्रे⁠—अग्रे एव भीषणः लेग्स् गच्छन्, निर्जनस्य गम्भीरतायाः प्रतिध्वनिं प्रतिध्वनिं भारतीयस्य भयङ्करयुद्धनादेन सह प्रेरयन्; अग्रे, अग्रे एव स्थूलः टार्पोलिन् गच्छन्, स्वस्य अधिकचञ्चलस्य सहचरस्य द्वितीयवस्त्रं धारयन्, स्वस्य स्टेन्टोरस्य फुफ्फुसस्य गभीरतायाः बास्-रवैः स्वस्य सहचरस्य स्वरसंगीतस्य अत्यन्तप्रयत्नान् अतिक्रम्य

ते अधुना स्पष्टं प्लेगस्य दुर्गं प्राप्तवन्तःतेषां मार्गः प्रतिपदं प्रतिप्लवं अधिकं दुर्गन्धयुक्तः अधिकं भयङ्करश्च अभवत्⁠—मार्गाः अधिकं संकीर्णाः अधिकं जटिलाश्चविशालाः प्रस्तराः काष्ठानि क्षणे क्षणे तेषां उपरि क्षयमाणेभ्यः छादनेभ्यः पतन्तः, तेषां नीरसगुरुतरपतनेन, परिवेष्टितगृहाणां विशालोच्चतायाः प्रमाणं ददति स्म; तथा प्रत्यक्षप्रयत्नः आवश्यकः अभवत् येन वारं वारं मलव्यूहान् भित्त्वा मार्गं प्राप्नुयात्, नूनं हस्तः अस्थिपञ्जरं स्पृशति स्म वा अधिकमांसलं शवं आश्रयति स्म

सहसा, यदा नाविकाः उच्चस्य भयानकस्य गृहस्य प्रवेशद्वारं प्रति अड्गड्गायन्ते, तदा उत्तेजितस्य लेग्स्-स्य कण्ठात् अत्यधिकतीव्रः नादः उत्पन्नः, तस्य उत्तरं अन्तः तीव्रान्, हास्यसदृशान्, दानवीयान् क्रन्दनान् शीघ्रक्रमेण प्राप्तवान्एतादृशस्वराः, एतादृशसमये, एतादृशस्थाने , ये हृदयेषु अवश्यं रुधिरं स्कन्दयेयुः, तेषु निर्भयतया, मत्तौ तौ युगलौ द्वारं प्रति धावित्वा, तत् भित्त्वा, शापानां वर्षायां मध्ये चलितवन्तौ

यस्मिन् कक्षे तौ स्वयं प्राप्तवन्तौ, सः शवसंस्कारकस्य दुकानः आसीत्; किन्तु प्रवेशद्वारसमीपे भूमिकायाः कोणे एकं मुक्तं गर्तद्वारम्, दीर्घानां मद्यगृहानां श्रेणीं अवलोकयति स्म, येषां गभीरतायाः वारं वारं फुटितकुपीनां ध्वनिः तेषां उचितसामग्रीभिः सुसमृद्धाः इति प्रकटयति स्मकक्षस्य मध्ये एकः मेजः आसीत्⁠—यस्य मध्ये पुनः एकः विशालः पंचस्य पात्रः उत्थितः आसीत्विविधमद्यानां कुप्यः, सुरासम्बन्धिनः पात्राः, जगाः, घटाः, प्रत्येकस्य आकारस्य गुणस्य फ्लैगनाः, मेजे प्रचुरतया विकीर्णाः आसन्तस्य चतुर्दिक्, शवपेटिकायाः त्रैसल्स्-उपरि, षट् जनाः उपविष्टाः आसन्एतां मण्डलीं एकैकं वर्णयितुं प्रयतिष्ये

प्रवेशद्वारं प्रति, स्वस्य सहचरेभ्यः किञ्चित् उन्नतः, एकः पुरुषः उपविष्टः आसीत्, यः मेजस्य अध्यक्षः इति प्रतीयते स्मतस्य कायः कृशः उच्चश्च आसीत्, तथा लेग्स् तस्मिन् स्वतः अधिकं कृशं रूपं दृष्ट्वा विस्मितः अभवत्तस्य मुखं कुङ्कुमवत् पीतम् आसीत्⁠—किन्तु एकं विना अन्यत् कोऽपि लक्षणं विशेषवर्णनस्य योग्यं आसीत्एतत् एकं लक्षणं ललाटे आसीत्, यत् असामान्यतया भयङ्करतया उच्चम् आसीत्, येन स्वाभाविकशिरसि मांसस्य टोपी वा मुकुटः अधिकृतः इति प्रतीयते स्मतस्य मुखं सङ्कुचितं कुण्डलितं भयङ्करसौहार्दस्य भावं प्रकटयति स्म, तस्य नेत्राणि, यथा मेजे उपविष्टानां सर्वेषां नेत्राणि, मद्यस्य धूमेन आवृतानि आसन्एषः महोदयः शिरःपादपर्यन्तं समृद्धसूत्रविन्यासेन युक्तं कृष्णरेशमवेल्वेटपल्लेन आच्छादितः आसीत्, यत् स्पेनिश्-चोगा इव असावधानतया स्वस्य शरीरे परिवेष्टितम् आसीत्तस्य शिरः कृष्णशवपुष्पैः पूर्णम् आसीत्, यानि सः आनन्देन ज्ञानेन आग्रे पृष्ठे कम्पयति स्म; तस्य दक्षिणहस्ते एकं विशालं मानवस्य ऊरुस्थिः आसीत्, येन सः कस्यचित् मण्डलीस्य सदस्यं गीताय निपातयितुं प्रयुक्तवान् इति प्रतीयते स्म

तस्य सम्मुखे, द्वारस्य पृष्ठे , एका महिला आसीत्, या नूनं तादृश्येव असामान्यचरित्रा आसीत्यद्यपि सा पूर्वोक्तपुरुषवत् उच्चा आसीत्, तथापि तस्य अप्राकृतिककृशतायाः विषये शिकायतं कर्तुं अधिकारः आसीत्सा स्पष्टं जलोदरस्य अन्तिमावस्थायां आसीत्; तस्याः आकृतिः अक्टोबरमद्यस्य विशालपंचस्य आकृतिं स्मारयति स्म, यत् तस्याः पार्श्वे, कक्षस्य कोणे, मस्तकेन प्रहारेण सह स्थितम् आसीत्तस्याः मुखं अत्यन्तं वृत्तं रक्तं पूर्णं आसीत्; तथा तस्याः मुखे अपि तदेव विशेषलक्षणं आसीत्, यत् अहं पूर्वं अध्यक्षस्य विषये उक्तवान्⁠—अर्थात्, तस्याः मुखस्य एकमेव लक्षणं विशेषवर्णनस्य योग्यम् आसीत्: वस्तुतः तीक्ष्णः टार्पोलिन् तत्क्षणम् एव अवगतवान् यत् एतत् वचनं मण्डलीस्य प्रत्येकं व्यक्तिं प्रति अपि लागुं शक्यते; प्रत्येकः कस्यचित् विशिष्टस्य शारीरिकलक्षणस्य एकाधिकारं धारयति इति प्रतीयते स्मप्रश्नगतायाः महिलायाः एतत् भागः मुखम् आसीत्दक्षिणकर्णात् आरभ्य, सः भयङ्करं विदारं कृत्वा वामकर्णं प्रति गच्छति स्म⁠—तस्याः द्वयोः कर्णयोः धृताः लघुः लम्बकाः निरन्तरं तस्याः विवरं प्रति प्रविशन्ति स्मसा तु प्रत्येकं प्रयत्नं करोति स्म यत् स्वस्य मुखं निमील्य गम्भीरं दृश्येत, नूतनतारां स्त्रीरं स्थूलवस्त्रेण आच्छादिता, यत् तस्याः चिबुकस्य समीपं आगच्छति स्म, कैम्ब्रिक्-मलमलस्य सङ्कुचितफ्रिल् सह

तस्याः दक्षिणहस्ते एका लघ्वी युवती उपविष्टा आसीत्, यां सा आश्रयति इति प्रतीयते स्मएषा सुकुमारा लघ्वी प्राणी, तस्याः क्षीणाङ्गुलीनां कम्पने, तस्याः ओष्ठयोः नीलवर्णे, तस्याः अन्यथा सीसवर्णे वर्णे लघुः उष्णः दागः , द्रुतगतिक्षयस्य स्पष्टं सूचकानि ददाति स्मकिन्तु अत्युच्चसौकुमार्यस्य वातावरणं तस्याः समग्रं रूपं व्याप्य आसीत्; सा सुन्दरं सूक्ष्मभारतीयलन्-निर्मितं विशालं शववस्त्रं सुगत्या विश्रान्त्या धारयति स्म; तस्याः केशाः ग्रीवायां कुण्डलिताः आसन्; तस्याः मुखे मृदुः स्मितः विद्यमानः आसीत्; किन्तु तस्याः नासिका अत्यधिकं दीर्घा कृशा वक्रा लचिला आसीत्, या तस्याः अधरोष्ठस्य अधः दूरं लम्बते स्म, तथा तस्याः सूक्ष्मप्रयत्नेन यत् सा कदाचित् तां एकतः अपरतः वा स्वस्य जिह्वया चालयति स्म, तस्याः मुखे किञ्चित् संदिग्धं भावं ददाति स्म

तस्याः सम्मुखे, जलोदरयुक्तायाः महिलायाः वामे , एकः लघुः स्फीतः श्वासकष्टयुक्तः गाउटी-रोगयुक्तः वृद्धः पुरुषः उपविष्टः आसीत्, यस्य गण्डौ स्वस्य स्कन्धयोः विश्रान्तौ आस्ताम्, यथा ओपोर्टो-मद्यस्य द्वौ विशालौ मूत्राशयौतस्य बाहू संयुक्ते आस्ताम्, तथा एकः पट्टीबद्धः पादः मेजे स्थापितः आसीत्, येन सः स्वयं किञ्चित् मान्यतायाः अधिकारिणं मन्यते स्मसः स्पष्टं स्वस्य शारीरिकरूपस्य प्रत्येकं अङ्गुलौ अत्यधिकं गर्वं करोति स्म, किन्तु स्वस्य चटकदारवर्णस्य सूट्-प्रति ध्यानं आकर्षयितुं अधिकं आनन्दं प्राप्नोति स्मएतत्, सत्यं वक्तुं, तस्य नूनं न्यूनधनं व्ययितवान्, तथा तस्य अत्यन्तं उचितं निर्मितम् आसीत्⁠—यत् इङ्ग्लैण्ड्-इत्यादिषु देशेषु दिवङ्गतसामन्तानां निवासेषु कस्यचित् प्रख्यातस्थाने सामान्यतः लम्बितानां शोभायमानानां कुलचिह्नानां सम्बद्धानां विचित्रसूत्रविन्यासेन युक्तानां रेशमीआवरणानां एकतः निर्मितम् आसीत्

तस्य समीपे, अध्यक्षस्य दक्षिणहस्ते श्वेतदीर्घजङ्घावस्त्रधारी कश्चित् सज्जनः आसीत्सः "भयानकतायाः" इति तार्पौलिनेन उक्तस्य आकस्मिकस्य आकर्षणस्य वेगेन विचित्रेण प्रकारेण कम्पितः आसीत्तस्य हनुः, यः नूतनं मुण्डितः आसीत्, मलमलस्य पट्टिकया दृढं बद्धः आसीत्; तथा तस्य बाहुः मणिबन्धेषु एवं बद्धाः सन्तः तस्य स्वयं मद्यपानं कर्तुं निवारितवन्तः; एतत् सावधानं लेग्सस्य मतेन आवश्यकं मन्यते, यतः तस्य मुखस्य विशेषतः मद्यपानशीलं स्वरूपं दृष्ट्वातथापि, विशालकर्णयुगलं, यत् निश्चयेन बन्धनं कर्तुं अशक्यं मन्यते स्म, गृहस्य वातावरणं प्रति उन्नतं स्थित्वा, कदाचित् कर्कस्य आकर्षणस्य ध्वनिं श्रुत्वा स्पन्दितं भवति स्म

तस्य सम्मुखे, षष्ठतमं अन्तिमं एकः अत्यन्तं कठिनदर्शनः व्यक्तिः स्थितः आसीत्, यः पक्षाघातेन पीडितः सन्, गम्भीरतया वक्तुं, स्वस्य असुविधाजनकवस्त्रधारणेन अत्यन्तं अस्वस्थं अनुभवति स्मसः किञ्चित् विशिष्टरूपेण नूतने सुन्दरे महागन्यस्य शवपेटिकायां वस्त्रधारी आसीत्तस्य शीर्षं वा मुकुटं धारकस्य कपालं प्रति दबित्वा, तस्य उपरि आच्छादनस्य प्रकारेण विस्तृतं स्थित्वा, समग्रं मुखं अवर्णनीयस्य आकर्षणस्य वातावरणं ददाति स्मबाहुप्रवेशार्थं पार्श्वेषु छिद्राणि कृतानि आसन्, सुविधायाः कारणात् एव केवलं शोभायाः कारणात्; तथापि, एतत् वस्त्रं तस्य स्वामिनं सहयोगिभिः सह समानरूपेण उत्तानं उपवेशनात् निवारितवत्; तथा सः स्वस्य त्रासेलस्य विरुद्धं पञ्चचत्वारिंशदंशकोणे न्यस्तः सन्, विशालनेत्रयुगलं स्वस्य भीषणश्वेततां प्रति छादनं प्रति आश्चर्येण घूर्णितवत्

प्रत्येकस्य पक्षस्य सम्मुखे कपालस्य अंशः स्थितः आसीत्, यः पानपात्ररूपेण उपयुक्तः आसीत्उपरि मानवकंकालः एकस्य पादस्य चतुर्दिकं बद्धस्य रज्जुना छादनस्य वलये बद्धः स्थितः आसीत्अन्यः अङ्गः, एतादृशेन बन्धनेन बद्धः, शरीरात् समकोणे प्रस्थितः स्थित्वा, समग्रं शिथिलं खडखडायमानं शरीरं गृहस्य प्रत्येकस्य आकस्मिकस्य वायुप्रवाहस्य अनुसारं लटकित्वा घूर्णयति स्म, यः गृहं प्रविशति स्मएतस्य भीषणस्य वस्तुनः कपाले प्रज्वलिताङ्गारस्य परिमाणं स्थितं आसीत्, यः समग्रं दृश्यं प्रति अस्थिरं किन्तु प्रखरं प्रकाशं ददाति स्म; यावत् शवपेटिकाः, अन्यानि उपकरणानि यानि शवसज्जाकस्य दुकानस्य सम्बद्धानि सन्ति, कक्षस्य चतुर्दिकं उच्चं स्थापितानि सन्ति, तथा गवाक्षेषु स्थापितानि सन्ति, येन कोऽपि किरणः बहिः निर्गन्तुं शक्नोति

एतस्य असाधारणस्य सम्मेलनस्य, तेषां अत्यधिकं असाधारणस्य उपकरणस्य दर्शनेन, अस्माकं द्वौ नाविकौ तादृक् शिष्टाचारं प्रदर्शितवन्तौ यत् अपेक्षितं स्यात्लेग्सः, यस्य समीपे स्थित्वा सः भित्तिं प्रति आश्रितः आसीत्, स्वस्य निम्नहनुं सामान्यतः अपेक्षया अधिकं निम्नं कृतवान्, तथा स्वस्य नेत्राणि पूर्णतः विस्तारितवान्: यावत् ह्यू तार्पौलिनः, स्वस्य नासिकां मेजस्य स्तरं प्रति आनयितुं नम्रः सन्, स्वस्य द्वयोः जानुयोः उपरि हस्तं प्रसार्य, दीर्घं, उच्चं, अशिष्टं अत्यधिकं असमये उचितं हास्यं प्रकटितवान्

तथापि, एतादृशं अत्यन्तं असभ्यं व्यवहारं प्रति अपराधं गृहीत्वा, दीर्घः अध्यक्षः आक्रामकेषु अत्यन्तं प्रसन्नतया स्मितं कृतवान्⁠—कृष्णपक्षस्य पिच्छैः युक्तं स्वस्य शिरः गर्वेण तेषां प्रति अङ्कितवान्⁠—तथा उत्थाय, प्रत्येकं बाहुं गृहीत्वा, तं आसनं प्रति नीतवान् यत् अन्यैः सहयोगिभिः तस्य सुविधार्थं स्थापितं आसीत्लेग्सः एतत् सर्वं प्रति किञ्चित् अपि प्रतिरोधं प्रदर्शितवान्, किन्तु यथा निर्दिष्टं तथा उपविष्टवान्; यावत् वीरः ह्यूः, स्वस्य शवपेटिकात्रासेलं मेजस्य शीर्षस्य समीपात्, आवरणपट्टिकायां स्थितायाः क्षयरोगिण्याः स्त्रियाः समीपं प्रति स्थानान्तरितवान्, तस्याः पार्श्वे अत्यधिकं प्रसन्नतया उपविष्टवान्, तथा रक्तमद्यस्य कपालं निःसार्य, तस्याः सह उत्तमपरिचयार्थं पीतवान्किन्तु एतस्य दुराग्रहस्य प्रति शवपेटिकायां स्थितः कठिनः सज्जनः अत्यन्तं क्रुद्धः आसीत्; तथा गम्भीराः परिणामाः भवेयुः, यदि अध्यक्षः, स्वस्य दण्डेन मेजं प्रति आघातं कृत्वा, सर्वेषां ध्यानं निम्नलिखितं भाषणं प्रति आकृष्टं कृतवान् स्यात्:

वर्तमाने सुखदे अवसरे अस्माकं कर्तव्यं भवति⁠—”

तत्र अवस्थानं कुरु!” इति लेग्सः अत्यन्तं गम्भीरः सन् अवरोधं कृतवान्, “अल्पं कालं तत्र अवस्थानं कुरु, इति वदामि, तथा अस्मभ्यं वदतु यूयं सर्वे के सन्ति, तथा किं कार्यं यूयं अत्र कुर्वन्ति, यूयं पापिष्ठाः दानवाः इव सज्जिताः सन्ति, तथा मम सत्यनाविकस्य विल् विम्ब्ल्, शवसज्जाकस्य, शीतकाले स्थापितं सुरक्षितं नीलं विनाशं पिबन्ति!”

एतस्य अक्षम्यस्य असभ्यतायाः प्रति, सर्वे मूलसहयोगिनः अर्धं उत्थाय, पूर्वं नाविकानां ध्यानं आकृष्टवन्तः ये विक्षिप्ताः दानवीयाः चीत्काराः उच्चारितवन्तःतथापि, अध्यक्षः प्रथमः स्वस्य संयमं प्राप्तवान्, तथा अन्ते लेग्सं प्रति गर्वेण परिवर्त्य, पुनः आरभत:

अस्माभिः अत्यन्तं सहर्षं एतादृशं युक्तं जिज्ञासां तृप्तं करिष्यामः यत् एतादृशैः अतिथिभिः प्रदर्शितं भवति, यद्यपि ते अनाहूताः सन्तितर्हि जानीतु यत् एतेषु राज्येषु अहं राजा अस्मि, तथा अत्र अखण्डसाम्राज्येणप्रथमः राजा पेस्ट्इति उपाधिना शासनं करोमि

एतत् कक्षं, यत् यूयं निश्चयेन विल् विम्ब्ल् शवसज्जाकस्य दुकानं इति अपवित्रं मन्यध्वे⁠—यः पुरुषः अस्माभिः अज्ञातः, तस्य सामान्यं नाम अस्माकं राजकीयकर्णयोः पूर्वं कदापि प्रविष्टम्⁠—एतत् कक्षं, इति वदामि, अस्माकं राजभवनस्य सिंहासनकक्षः अस्ति, यः अस्माकं राज्यस्य परिषद्भ्यः, तथा अन्येभ्यः पवित्रेभ्यः उच्चेभ्यः उद्देश्येभ्यः समर्पितः अस्ति

यत् उच्चा स्त्री या विपरीतं उपविष्टा अस्ति सा अस्माकं शान्ता पत्नी राज्ञी पेस्ट् अस्तिअन्याः उच्चाः व्यक्तयः यान् यूयं पश्यन्ति ते सर्वे अस्माकं कुटुम्बस्य सन्ति, तथा राजकीयरक्तस्य चिह्नानि धारयन्ति यथातस्य महिमा आर्च् ड्यूक् पेस्ट्-इफेरस्’⁠—‘तस्य महिमा ड्यूक् पेस्ट्-इलेन्शियल्’⁠—‘तस्य महिमा ड्यूक् टेम्-पेस्ट्’⁠—तथा तस्याः शान्ताः महिमा आर्च् डचेस् अन-पेस्ट्।’

यथा,” सः अनुवर्तितवान्, “यूयम् अस्माकं कार्यस्य विषये यत् अस्माभिः अत्र परिषदि उपविष्टाः स्मः इति पृच्छथ, अस्माभिः उत्तरं दातुं क्षम्यं स्यात् यत् एतत् अस्माकं स्वकीये राजकीये स्वार्थे सम्बद्धं अस्ति, तथा अस्माकं स्वकीये स्वार्थे एव महत्त्वपूर्णं अस्ति, अन्येषां प्रति किञ्चित् महत्त्वपूर्णं अस्तिकिन्तु एतादृशानां अधिकाराणां विचारेण येषां प्रति अतिथयः अनागताः यूयं स्वयं अधिकारिणः इति अनुभवथ, अस्माभिः अधिकं स्पष्टीकरणं दास्यामः यत् अस्माभिः अत्र एतस्य रात्रौ गभीरसंशोधनेन सूक्ष्मान्वेषणेन तैयाराः स्मः, अनिर्वचनीयात्मानं⁠—अगम्यगुणान् स्वभावं ⁠—परीक्षितुं, विश्लेषयितुं, तथा पूर्णतया निर्णेतुं यत् एतेषां अमूल्यानां रसवस्तूनां, एतस्य सुन्दरस्य नगरस्य मद्यानां, सुरासवानां, मद्यानां ; एतत् कर्तुं अस्माकं स्वकीयानां उद्देश्यानां प्रगतिं कर्तुं एव , किन्तु तस्य अलौकिकस्य सम्राजः यस्य शासनं अस्माकं सर्वेषां उपरि अस्ति, यस्य राज्यं असीमितं अस्ति, तस्य नाममृत्युःअस्ति, तस्य वास्तविकं कल्याणं कर्तुं।”

यस्य नाम डेवी जोन्स् अस्ति!” इति तार्पौलिनः उच्चैः उक्तवान्, स्वस्य पार्श्वे स्थितायाः स्त्रियाः प्रति मद्यस्य कपालं दत्त्वा, स्वस्य प्रति द्वितीयं कपालं निःसार्य

अपवित्रः दुष्टः!” इति अध्यक्षः अधुना योग्यस्य ह्यूस्य प्रति ध्यानं दत्त्वा उक्तवान्, “अपवित्रः घृण्यः दुष्टः!⁠—अस्माभिः उक्तं यत् एतादृशानां अधिकाराणां विचारेण येषां प्रति अस्माभिः तव मलिने व्यक्तित्वे अपि अतिक्रमणं कर्तुं इच्छामः, अस्माभिः तव असभ्यानाम् असमये उचितानां प्रश्नानां प्रति उत्तरं दातुं अनुग्रहं कृतवन्तःतथापि, अस्माकं परिषदं प्रति तव अशुभप्रवेशस्य प्रति, अस्माभिः त्वां तव सहयोगिनं प्रत्येकं कालेस्ट्रापस्य गैलनं दण्डं दातुं कर्तव्यं मन्यामहे⁠—यत् पीत्वा अस्माकं राज्यस्य समृद्ध्यर्थं⁠—एकस्य घूटेन⁠—तथा तव नम्रजानुयोः स्थित्वा⁠—त्वं तत्क्षणं मुक्तः भविष्यसि यत् स्वस्य मार्गं प्रति गन्तुं वा अस्माकं मेजस्य विशेषाधिकारेषु प्रवेशं प्राप्तुं वा, तव स्वकीये व्यक्तिगते सुखे अनुसारं।”

एतत् अत्यन्तं असम्भवं भवेत्,” इति उक्तवान् लेग्सः, यः राज्ञः पेस्ट-प्रथमस्य अभिमानं गौरवं किञ्चित् सम्मानभावं जनितवान्, यः उत्थाय मेजेन स्थिरीभूय उक्तवान्⁠—“एतत्, भवतः महिमन्, अत्यन्तं असम्भवं भवेत् मम जहाजे भवतः महिमन् यत् मद्यं उक्तवान् तस्य चतुर्थांशमपि स्थापयितुम्प्रातःकाले बलास्तरूपेण जहाजे स्थापितानां द्रव्याणां विषये कथयामि, सायंकाले विविधेषु बन्दरेषु आनीतानां मद्यानां विषये कथयामि, अधुना मम जहाजेहम्मिंग-स्टफ्इति नाम्ना प्रसिद्धस्यली टार्इति चिह्ने गृहीतं भृतं पूर्णं भारं वर्ततेतस्मात्, भवतः महिमन्, इच्छां कृत्वा कर्म मन्यताम्⁠—यतः कथञ्चिदपि अहं अन्यं बिन्दुमपि पातुं शक्नोमि वा इच्छामि⁠—विशेषतः तस्य दुष्टस्य बिल्ज-जलस्य बिन्दुं यत्ब्लैक स्ट्रैप्इति नाम्ना प्रसिद्धम्।”

तत् विरमय!” इति तर्पालिनः अवरुद्धवान्, यः स्वस्य सहचरस्य वाक्यस्य दीर्घतायाः अपेक्षया तस्य निषेधस्य स्वरूपेण अधिकं आश्चर्यचकितः आसीत्⁠—“तत् विरमय, हे मूर्ख!⁠—अहं वदामि, लेग्स, तव वाक्चातुर्यं इच्छामि! मम जहाजः अद्यापि लघुः अस्ति, यद्यपि अहं स्वीकरोमि यत् त्वं स्वयं किञ्चित् अधिकभारितः प्रतीयसे; तव भारस्य अंशस्य विषये , कलहं कर्तुं अपेक्षया अहं स्वयं तस्य स्थानं प्राप्नुयाम्, किन्तु⁠—”

एतत् कार्यम्,” इति अध्यक्षः अवदत्, “दण्डस्य वा वाक्यस्य नियमैः सह कथञ्चित् अनुरूपं अस्ति, यत् मादियन्-स्वरूपं अस्ति, परिवर्तितुं वा प्रत्याहर्तुं शक्यतेअस्माभिः निर्धारिताः शर्ताः अक्षरशः पालनीयाः, तत् क्षणमात्रं अपि विलम्बं विना⁠—तस्य पालने असफलतायां वयं निर्णयं कुर्मः यत् युवां ग्रीवायाः पादयोः बद्धौ भूत्वा विद्रोहिणौ इव तस्य अक्टोबर-मद्यस्य ग्शेड्-मध्ये निमज्जनीयौ!”

वाक्यम्!⁠—वाक्यम्!⁠—धर्म्यं न्याय्यं वाक्यम्!⁠—गौरवपूर्णं निर्णयम्!⁠—अत्यन्तं योग्यं न्याय्यं पवित्रं निन्दनम्!” इति पेस्ट-कुटुम्बः एकत्र उच्चैः अवदत्राजा स्वस्य ललाटं असंख्यैः सङ्कोचैः उन्नतवान्; गौटी-रोगी वृद्धः पुरुषः युग्मं धमनयोः इव फुफ्फुसायितवान्; शववस्त्रधारिणी महिला स्वस्य नासिकां इतस्ततः चालितवती; सूती-वस्त्रधारी पुरुषः स्वस्य कर्णौ उन्नतवान्; शववस्त्रधारिणी महिला मृतमत्स्यः इव श्वसितवती; शवपेटिकाधारी पुरुषः कठिनः भूत्वा स्वस्य नेत्राणि उन्नतवान्

उघ्! उघ्! उघ्!” इति तर्पालिनः सामान्यं उत्तेजनं गणयित्वा उच्चैः हसितवान्, “उघ्! उघ्! उघ्!⁠—उघ्! उघ्! उघ्!⁠—उघ्! उघ्! उघ्!⁠—अहं वदन् आसम्,” इति सः अवदत्, “अहं वदन् आसम् यदा श्रीमान् राजा पेस्टः स्वस्य मार्लिन्स्पाइक्-मध्ये प्रविष्टवान्, यत् द्वित्रयोः गैलन्-मात्रस्य ब्लैक स्ट्रैप्-विषये, एतत् मम इव दृढसमुद्रीय-जहाजस्य कृते तुच्छम् आसीत् यत् अधिकभारितं आसीत्⁠—किन्तु यदा एतत् आगच्छति यत् असुरस्य (यं ईश्वरः क्षमताम्) स्वास्थ्यं पातुं तस्य दुर्दर्शनस्य महिम्नः समक्षं मम अस्थिमज्जायाः जानुभ्यां गन्तुं, यं अहं जानामि, यथा अहं स्वयं पापिनं जानामि, यत् सः जगति कश्चित् अस्ति, किन्तु टिम् हर्लिगर्ली इति नाटककर्ता!⁠—किम्! एतत् अत्यन्तं भिन्नप्रकारस्य वस्तु अस्ति, सर्वथा मम बुद्धेः परं अस्ति।”

सः शान्त्या एतत् वाक्यं समाप्तुं अवसरं प्राप्तवान्टिम् हर्लिगर्ली इति नाम श्रुत्वा सर्वे सभासदाः स्वस्थानेभ्यः उत्पतितवन्तः

राजद्रोहः!” इति राजा पेस्ट-प्रथमः उच्चैः अवदत्

राजद्रोहः!” इति गौटी-रोगी वृद्धः पुरुषः अवदत्

राजद्रोहः!” इति आर्च-डचेस् अनापेस्टः चीत्कृतवती

राजद्रोहः!” इति जत्रुबन्धधारी पुरुषः मन्दं अवदत्

राजद्रोहः!” इति शवपेटिकाधारी पुरुषः गर्जितवान्

राजद्रोहः! राजद्रोहः!” इति मुखमहिमा चीत्कृतवती; , दुर्भाग्यशालिनं तर्पालिनं, यः स्वस्य कृते मद्यस्य कपालं निर्गलितुं आरब्धवान्, तस्य पृष्ठभागस्य वस्त्रं गृहीत्वा उच्चैः आकाशे उत्थापितवती, तं निर्विचारं स्वस्य प्रियस्य मद्यस्य विशालायाः पुन्चून्-मध्ये पातितवतीकिञ्चित् कालं यावत् टोडी-पात्रे सेवफलम् इव उत्पतित्वा निमज्जित्वा , सः अन्ते फेनस्य भ्रमरमध्ये अदृश्यः अभवत्, यत् पूर्वं एव उत्तेजिते मद्ये तस्य संघर्षेण सहजं एव निर्मितम् आसीत्

किन्तु, दीर्घः नाविकः स्वस्य सहचरस्य पराजयं शान्त्या अवलोकितवान्राजानं पेस्टं खुले जालके प्रति धक्कयित्वा, वीरः लेग्सः शपथं कृत्वा तस्योपरि द्वारं बलात् पातितवान्, कक्षस्य मध्यं प्रति अगच्छत्अत्र मेजस्योपरि लम्बमानं कङ्कालं अधः पातयित्वा, सः तेन इतस्ततः प्रहारं कृतवान् यावत् कक्षस्य अन्तिमाः प्रकाशकिरणाः नष्टाः, गौटी-रोगी वृद्धस्य पुरुषस्य मस्तिष्कं बहिः निष्कासितवान्ततः सर्वबलेन अक्टोबर-मद्यस्य ग्शेड्-मध्ये ह्यू तर्पालिनं प्रति धावित्वा, सः तत् क्षणमात्रेण इतस्ततः घूर्णयितवान्ततः मद्यस्य प्रवाहः बहिः निर्गतः यः प्रचण्डः⁠—उग्रः⁠—अतिप्रबलः आसीत् यत् कक्षः भित्तेः भित्तेः यावत् प्लावितः अभवत्⁠—भारिता मेजा उल्टिता अभवत्⁠—त्रेसलाः पृष्ठे पातिताः⁠—पुन्च्-मद्यस्य पात्रं अग्निस्थाने पातितम्⁠—महिलाः हिस्टेरिका अभवन्मृत्युसामग्री-स्तूपाः इतस्ततः प्लविताःजगाः, घटाः, कार्बोयाः युद्धे मिश्रिताः अभवन्, विकर-फ्लैगन्स् बोतलैः सह निर्घृणं संघर्षं कृतवन्तःभयधारी पुरुषः तत्क्षणे निमज्जितः अभवत्⁠—कठिनः वृद्धः पुरुषः स्वस्य शवपेटिकायां प्रवाहितः अभवत्⁠—विजयी लेग्सः, शववस्त्रधारिणीं स्थूलां महिलां कट्यां गृहीत्वा, तया सह वीथिं प्रति धावितवान्, फ्री एण्ड ईजी इति स्थानं प्रति अगच्छत्, यं आर्च-डचेस् अनापेस्टः अनुसरन्ती आसीत्, यः त्रिचतुः वारं छिक्कित्वा, ह्यू तर्पालिनः अनुसरन् श्वसितवान्


Standard EbooksCC0/PD. No rights reserved