“रक्तमृत्युः” देशं दीर्घकालं यावत् विध्वंसितवान्। न कदापि एतादृशः मारकः कश्चित् महामारी आसीत्, न च एतादृशः भीषणः। रक्तं तस्य अवतारः आसीत्, तस्य मुद्रा च—रक्तस्य रक्तिमता भयङ्करता च। तीव्राः वेदनाः, अकस्मात् भ्रमः, ततः स्वेदरन्ध्रेभ्यः प्रचुरं रक्तस्रावः, मरणं च भवति स्म। शरीरे विशेषतः च मुखे रक्तस्य लोहिताः चिह्नानि आसन्, यानि तं पीडितं स्वजनानां सहायतायाः सहानुभूतेः च बहिष्कृतं कुर्वन्ति स्म। तस्य व्याधेः समग्रं ग्रहणं, प्रगतिः, अन्तः च अर्धघण्टायां एव घटितानि आसन्।
किन्तु प्रिन्सः प्रोस्पेरोः आनन्दितः निर्भयः च आसीत्। यदा तस्य राज्यं अर्धनिर्जनं जातं, तदा सः स्वसभायाः शूराः प्रमुदिताः च सहस्रं मित्राणि आहूतवान्, तैः सह च स्वस्य एकस्य दुर्गाभ्यन्तरस्य गहनं निर्जनं प्रति अगच्छत्। एतत् विस्तृतं भव्यं च भवनं आसीत्, यत् प्रिन्सस्य स्वस्य विचित्रस्य तथापि गम्भीरस्य रुचेः निर्माणम् आसीत्। एकः दृढः उच्चः च प्राचीरः तं परितः आवृणोत्। एतस्य प्राचीरस्य लौहद्वाराणि आसन्। सभासदः प्रविश्य, भट्टीः गुरूण् हथौदानि च आनीय, कुल्याः संयोजितवन्तः। ते निर्णयं कृतवन्तः यत् न प्रवेशस्य न निर्गमस्य साधनं त्यक्तव्यं, येन अन्तः निराशायाः उन्मादस्य वा आकस्मिकाः प्रेरणाः निरुद्धाः भवेयुः। आबेयः सुसमृद्धः आसीत्। एतैः सावधानतैः सभासदः संक्रमणं प्रति प्रतिरोधं कर्तुं शक्नुवन्ति स्म। बाह्यं जगत् स्वयं स्वस्य चिन्तां कर्तुं शक्नोति स्म। तदानीं शोचितुं चिन्तितुं वा मूर्खता आसीत्। प्रिन्सः सर्वाणि सुखसाधनानि उपलब्धानि कृतवान्। विदूषकाः आसन्, कवयः आसन्, नर्तकाः आसन्, वादकाः आसन्, सौन्दर्यम् आसीत्, मद्यम् आसीत्। एतानि सर्वाणि सुरक्षा च अन्तः आसन्। बहिः “रक्तमृत्युः” आसीत्।
तस्य निर्जनस्य पञ्चमस्य षष्ठस्य वा मासस्य समाप्तौ, यदा महामारी बहिः अत्यन्तं प्रचण्डा आसीत्, तदा प्रिन्सः प्रोस्पेरोः स्वस्य सहस्रं मित्राणां विशिष्टं वेषधारिणां नृत्यसभां आयोजितवान्।
एषः विलासपूर्णः दृश्यः आसीत्, सः वेषधारिणां नृत्यसभा। किन्तु प्रथमं मया तेषां कक्षाणां वर्णनं करणीयं, येषु सः आयोजितः आसीत्। सप्त आसन्—एकः राजकीयः समूहः। बहुषु प्रासादेषु, एतादृशाः समूहाः दीर्घाः सरलाः च दृश्याः भवन्ति, यदा द्वाराणि उभयतः प्राचीरं प्रति सर्पन्ति, येन समग्रस्य दृश्यस्य अवरोधः न भवति। अत्र स्थितिः अतीव भिन्ना आसीत्; यथा ड्यूकस्य विचित्रस्य प्रेम्णः अपेक्षितम् आसीत्। कक्षाः अतीव अनियमितरूपेण व्यवस्थिताः आसन्, येन दृष्टिः एककालीनं एकं कक्षं एव गृह्णाति स्म। प्रत्येकं विंशतिः त्रिंशत् वा गजेषु एकः तीव्रः वक्रः आसीत्, प्रत्येकं वक्रे च एकः नवीनः प्रभावः। दक्षिणे वामे च, प्रत्येकं प्राचीरस्य मध्ये, एकः उच्चः संकीर्णः च गोथिकवातायनः एकस्य संवृतस्य गलियारस्य दृश्यं प्रदर्शयति स्म, यः समूहस्य वक्रताः अनुसरति स्म। एते वातायनाः रङ्गितकाचस्य आसन्, येषां वर्णः कक्षस्य अलङ्करणस्य प्रचलितवर्णेन अनुसारं परिवर्तते स्म। यथा पूर्वस्य अन्तिमे नीलं आसीत्—तस्य वातायनाः च तीव्रनीलाः आसन्। द्वितीयः कक्षः तस्य अलङ्करणेषु पटेषु च श्यामलः आसीत्, अत्र च काचाः श्यामलाः आसन्। तृतीयः समग्रतः हरितः आसीत्, तस्य वातायनाः च तथैव। चतुर्थः नारङ्गवर्णेन सज्जितः प्रकाशितः च आसीत्—पञ्चमः श्वेतवर्णेन—षष्ठः नीललोहितवर्णेन। सप्तमः कक्षः समग्रतः कृष्णवर्णस्य मखमलपटैः आच्छादितः आसीत्, ये छतिं प्राचीरं च आवृण्वन्ति स्म, ते च तस्यैव सामग्रीवर्णस्य च गलीचे परि भारीभूताः पतन्ति स्म। किन्तु एतस्मिन् कक्षे केवलं, वातायनानां वर्णः अलङ्करणैः सह समानः न आसीत्। अत्र काचाः लोहिताः आसन्—गाढरक्तवर्णाः। अथ सप्तसु कक्षेषु कुत्रापि दीपः दीपस्तम्भः वा न आसीत्, स्वर्णालङ्करणानां प्रचुरतायां ये इतस्ततः विकीर्णाः आसन् छतितः च लम्बन्ते स्म। कक्षसमूहस्य अन्तः दीपस्य दीपस्य वा कश्चित् प्रकाशः न आसीत्। किन्तु समूहम् अनुसरत्सु गलियारेषु, प्रत्येकं वातायनस्य सम्मुखं, एकः भारी त्रिपादः आसीत्, यः अग्निकुण्डं धारयति स्म, यत् तस्य किरणाः रङ्गितकाचं प्रति प्रक्षिपति स्म, तेन कक्षं प्रकाशयति स्म। एवं बहवः चटुलाः विचित्राः च प्रभावाः उत्पादिताः आसन्। किन्तु पश्चिमे कृष्णे च कक्षे, यः अग्निप्रकाशः रक्तवर्णकाचैः तमःपटान् प्रति प्रवहति स्म, सः अत्यन्तं भयङ्करः आसीत्, यः प्रविशतां मुखेषु एतादृशं विकृतं दृश्यं उत्पादयति स्म, यत् तस्य सीमायां पदं निदधातुं कस्यापि साहसः न आसीत्।
एतस्मिन् कक्षे एव, पश्चिमस्य प्राचीरस्य सम्मुखं, एकः विशालः कालयन्त्रं आसीत्। तस्य पेन्डुलम् एकेन नीरसेन भारेण एकस्वरेण च दोलायमानं आसीत्; यदा मिनिटसूचकः मुखस्य परिधिं करोति, घण्टा च आघातितव्यः भवति, तदा कालयन्त्रस्य पित्तलस्य फुफ्फुसात् एकः स्वरः निर्गच्छति स्म, यः स्पष्टः उच्चः गम्भीरः च आसीत्, अतीव मधुरः च, किन्तु एतादृशः विशिष्टः स्वरः आघातः च, यत् प्रत्येकं घण्टायाः अन्तराले, वादकाः क्षणं यावत् स्वस्य प्रदर्शनं विरमितुं बाध्याः भवन्ति स्म, तं स्वरं श्रोतुं; एवं नर्तकाः अपि स्वस्य गतिविधिं विरमितुं बाध्याः भवन्ति स्म; ततः समग्रस्य प्रमुदितसमूहस्य एकः क्षणिकः विचलनः भवति स्म; यदा च कालयन्त्रस्य घण्टानां स्वराः अद्यापि निनदन्ति स्म, तदा दृश्यते स्म यत् अत्यन्तं चञ्चलाः पाण्डुः भवन्ति स्म, वृद्धाः गम्भीराः च स्वस्य भ्रूषु हस्तं निदधति स्म, यथा भ्रमितचिन्तायां ध्याने वा। किन्तु यदा प्रतिध्वनयः पूर्णतः विरमन्ति स्म, तदा समूहे एकः हलकः हास्यः तत्क्षणं व्याप्नोति स्म; वादकाः परस्परं पश्यन्ति स्म हसन्ति च, यथा स्वस्य चञ्चलतायाः मूर्खतायाः च, परस्परं मर्मरन्ति स्म, यत् कालयन्त्रस्य अग्रिमः घण्टास्वरः तेषु एतादृशं भावं न उत्पादयेत्; ततः षष्टिमिनटानाम् (ये उड्डयमानस्य कालस्य त्रिसहस्राणि षट्शतानि च सेकण्डाः समाविशन्ति) अन्तराले, पुनः कालयन्त्रस्य घण्टास्वरः भवति स्म, ततः पूर्ववत् एव विचलनः कम्पनः चिन्तनं च भवति स्म।
किन्तु एतत् सर्वं विहाय, एषः एकः प्रमुदितः भव्यः च उत्सवः आसीत्। ड्यूकस्य रुचयः विचित्राः आसन्। सः वर्णेषु प्रभावेषु च सूक्ष्मदृष्टिः आसीत्। सः केवलं प्रचलितस्य अलङ्करणस्य उपेक्षां करोति स्म। तस्य योजनाः साहसिकाः उत्तेजकाः च आसन्, तस्य कल्पनाः च बर्बरतेजसा दीप्यमानाः आसन्। केचन तं उन्मत्तं मन्यन्ते स्म। तस्य अनुयायिनः तं न इति मन्यन्ते स्म। तं श्रोतुं द्रष्टुं स्प्रष्टुं च आवश्यकम् आसीत्, यत् सः न इति निश्चितं कर्तुं।
सः महतीं गतिम् अलङ्काराणां सप्तकोष्ठानां अवसरे अस्य महोत्सवस्य निर्देशं कृतवान्; तस्य स्वस्य मार्गदर्शकं रुचिं यत् मुखवेषधारिणां स्वभावं दत्तवान्। निश्चितं ते विचित्राः आसन्। तत्र बहु प्रकाशः चमकः च रुचिकरता च कल्पना च आसीत्—बहु यत् पश्चात् हर्नानी इति दृष्टम्। तत्र अरबेस्क आकृतयः अयोग्याङ्गानि साधनानि च आसन्। तत्र उन्मत्ताः कल्पनाः याः उन्मत्तः निर्माति। तत्र बहु सुन्दरं बहु लम्पटं बहु विचित्रं किञ्चित् भयानकं च आसीत्, तथा अल्पं यत् घृणां जनयितुं शक्नोति। सप्तकोष्ठेषु इतस्ततः बहु स्वप्नाः चरन्ति स्म। एते—स्वप्नाः—वक्रीभवन्ति स्म, कोष्ठेभ्यः वर्णं गृह्णन्ति, तथा वाद्यवृन्दस्य उन्मत्तसंगीतं तेषां पदचारस्य प्रतिध्वनिः इव प्रतीयते। ततः, कदाचित् एबोनीघटिका आहत्य या वेल्वेटस्य सभायां स्थिता। ततः, क्षणं सर्वं स्थिरं सर्वं मौनं च भवति घटिकायाः स्वरं विना। स्वप्नाः स्थिरीभूताः यावत् तिष्ठन्ति। किन्तु घण्टानादस्य प्रतिध्वनयः विलीनाः भवन्ति—ते क्षणमात्रं स्थिताः—तथा प्रकाशः अर्धनियन्त्रितः हास्यः तेषां पश्चात् तिरोभवति। अधुना पुनः संगीतं वर्धते, स्वप्नाः जीवन्ति, तथा इतस्ततः अधिकं प्रसन्नतया वक्रीभवन्ति, बहुवर्णकवातायनैः येषु त्रिपादानां किरणाः प्रवहन्ति तेषु वर्णं गृह्णन्ति। किन्तु सप्तानां कोष्ठानां यः पश्चिमतमः कोष्ठः तत्र अधुना कोऽपि मुखवेषधारी न प्रविशति; यतः रात्रिः क्षीयते; तथा रक्तवर्णकवातायनेभ्यः अधिकं रक्तिमः प्रकाशः प्रवहति; तथा काले आच्छादनस्य कृष्णता भयङ्करा; तथा यस्य पादः काले आस्तरणे पतति तस्य समीपस्थायाः एबोनीघटिकायाः मन्दः घण्टानादः अधिकं गम्भीरः भवति यः अन्येषां कोष्ठानां दूरस्थानां उत्सवानां कर्णं प्राप्नोति।
किन्तु एते अन्ये कोष्ठाः घनं जनाकीर्णाः आसन्, तेषु जीवनस्य हृदयं ज्वरवत् स्पन्दते स्म। तथा उत्सवः घूर्णमानः प्रचलति स्म, यावत् अन्ते घटिकायाः मध्यरात्रिसमयस्य घण्टानादः आरभ्यते। ततः संगीतं विरमति, यथा मया उक्तम्; तथा वाल्ट्जकर्तॄणां गतयः शान्ताः भवन्ति; तथा सर्वेषां वस्तूनां अस्थिरं विरामः भवति यथा पूर्वम्। किन्तु अधुना घटिकायाः घण्टायाः द्वादश घण्टानादाः कर्तव्याः आसन्; तथा एव घटते, सम्भवतः, यत् अधिकं चिन्तनं अधिकं समयेन सह चिन्तनशीलानां ध्यानेषु प्रविशति। तथा एव घटते, सम्भवतः, यत् अन्तिमघण्टानादस्य अन्तिमप्रतिध्वनेः पूर्णं मौनं प्रविष्टेः पूर्वं बहवः जनाः समूहे अवकाशं प्राप्य एकस्य मुखवेषधारिणः आगमनं ज्ञातवन्तः यः पूर्वं कस्यापि ध्यानं आकर्षितवान् न आसीत्। तथा एतस्य नूतनागमनस्य अफवा फुसफुसायते स्म, ततः समूहात् अन्ते गुणगुणायते स्म, अस्वीकरणस्य आश्चर्यस्य च अभिव्यक्तिः—ततः, अन्ते, भयस्य, भीतस्य, घृणायाः च।
येषां कल्पनां मया चित्रितं तादृशेषां प्रेतसमूहेषु कोऽपि सामान्यः आगमनः एतादृशं संवेदनं जनयितुं न शक्नोति। सत्यं रात्रेः मुखवेषधारणस्य स्वतन्त्रता प्रायः असीमा आसीत्; किन्तु प्रश्नस्य आकृतिः हेरोदं अतिक्रान्तवती, तथा राजकुमारस्य अपरिभाषितशिष्टाचारस्य सीमाः अपि अतिक्रान्तवती। अत्यन्तं निर्लज्जानां हृदयेषु अपि तन्तवः सन्ति ये संवेदनां विना स्पर्शितुं न शक्याः। येषां कृते जीवनं मरणं च समानं परिहासः, तेषां अपि विषयाः सन्ति येषु परिहासः न शक्यते। समूहः सर्वः अधुना गभीरं अनुभवति यत् अज्ञातस्य वेषे आचरणे च न विनोदः न औचित्यं च अस्ति। आकृतिः दीर्घा कृशा च आसीत्, तथा मस्तकात् पादपर्यन्तं शवस्य वस्त्रैः आच्छादिता। मुखं आच्छादयितुं मुखवेषः शवस्य मुखाकृतिं इतिवत् निर्मितः यत् निकटतमं परीक्षणं अपि छलं ज्ञातुं कठिनं भवेत्। किन्तु एतत् सर्वं सहितुं शक्यं, यदि न स्वीकृतं, उन्मत्तैः उत्सवकर्तृभिः। किन्तु मुम्मेरः रक्तमृत्योः प्रकारं स्वीकृतवान्। तस्य वस्त्रं रक्तेन—लिप्तं आसीत्, तथा तस्य विशालं ललाटं, मुखस्य सर्वाणि लक्षणानि च रक्तिमभयेन सिक्तानि आसन्।
यदा प्रिन्स् प्रोस्पेरोस्य नेत्रे एतां प्रेताकृतिं (या मन्दं गम्भीरं च गतिं कृत्वा, यथा भूमिकां पूर्णतया धारयितुं, वाल्ट्जकर्तॄणां मध्ये इतस्ततः चरति स्म) पपात, प्रथमक्षणे भयेन वा अरुच्या वा प्रबलं कम्पनं अनुभूतवान्; किन्तु, अग्रे, तस्य ललाटं क्रोधेन रक्तिमं जातम्।
“कः साहसः करोति?” सः कर्कशं पृष्टवान् तस्य समीपस्थानां दरबारिणां—“कः साहसः अस्मान् एतया धर्मविरुद्धया उपहासेन अपमानयति? तं गृह्णातु तस्य मुखवेषं अपनयतु—यत् ज्ञास्यामः यं प्रातःकाले प्राचीरात् लम्बयितुं अस्ति!”
एतानि वचनानि उक्तवान् यदा प्रिन्स् प्रोस्पेरोः पूर्वस्य नीलस्य कोष्ठे स्थितः आसीत्। तानि सप्तकोष्ठेषु उच्चं स्पष्टं च ध्वनितानि—यतः राजकुमारः साहसिकः बलवान् च आसीत्, तथा संगीतं तस्य हस्तस्य आन्दोलने मौनं जातम्।
नीलकोष्ठे राजकुमारः स्थितः आसीत्, तस्य पार्श्वे पाण्डुरदरबारिणां समूहः। प्रथमं, यदा सः अवदत्, तदा अस्य समूहस्य लघुः आक्रमणगतिः अतिथेः दिशि आसीत्, यः अधुना समीपे आसीत्, तथा अधुना विचारपूर्वकं गम्भीरं च पदं कृत्वा वक्तुः समीपं गच्छति। किन्तु मुम्मेरस्य उन्मत्ताः कल्पनाः याः समूहस्य सर्वेषां मनसि भयं उत्पादितवन्तः, ततः कोऽपि तं गृह्णातुं हस्तं प्रसारितवान् न; तथा, निर्बाधं, सः राजकुमारस्य शरीरात् एकं यार्दं अन्तः गतवान्; तथा, विशालः समूहः, यथा एकेन प्रेरणेन, कोष्ठानां मध्यात् भित्तिं प्रति संकुचितः, सः निर्बाधं, किन्तु तेनैव गम्भीरेण मापितेन च पदेन येन सः प्रथमतः विशिष्टः आसीत्, नीलकोष्ठात् पर्पलकोष्ठं प्रति—पर्पलकोष्ठात् हरितकोष्ठं प्रति—हरितकोष्ठात् नारङ्गकोष्ठं प्रति—ततः पुनः श्वेतकोष्ठं प्रति—ततः अपि वायलेटकोष्ठं प्रति गतवान्, यावत् तं गृह्णातुं निश्चिता गतिः कृता। ततः, तु, प्रिन्स् प्रोस्पेरोः क्रोधेन स्वस्य क्षणिकायाः कायरतायाः च लज्जया उन्मत्तः भूत्वा षट् कोष्ठान् अतिक्रम्य धावितवान्, यदा कोऽपि तं अनुगतवान् न, यतः सर्वेषां मनसि मारकं भयं आविष्कृतम्। सः उन्नतं निष्कासितं खड्गं धृतवान्, तथा वेगेन तस्य पलायमानस्य आकृतेः त्रीणि चतुरः पादान् समीपं गतवान्, यदा सः वेल्वेटकोष्ठस्य अन्तं प्राप्य सहसा परिवृत्य तस्य अनुगामिनं सम्मुखीकृतवान्। तीव्रः आक्रन्दः—तथा खड्गः चमकन् काले आस्तरणे पतितः, यस्मिन् तत्क्षणं प्रिन्स् प्रोस्पेरोः मृतवान् पतितः। ततः, निराशायाः उन्मत्तं साहसं आहूय, उत्सवकर्तॄणां समूहः एकदा काले कोष्ठे प्रविष्टवान्, तथा मुम्मेरं गृहीतवान्, यस्य दीर्घा आकृतिः एबोनीघटिकायाः छायायां स्थिरा अचला च आसीत्, तथा अवर्णनीयं भयं अनुभूय यत् शववस्त्राणि शवाकृतिं च मुखवेषं यं ते हिंसकं असभ्यं च स्पृशन्ति स्म, तानि कस्यापि स्पर्शनीयस्य आकृतेः रहितानि आसन्।
अधुना रक्तमृत्योः आगमनं स्वीकृतम्। सः चोरः इव रात्रौ आगतवान्। तथा एकैकशः उत्सवकर्तारः रक्तसिक्तेषु उत्सवसभागृहेषु पतिताः, तथा पतनस्य निराशायाः मुद्रायां मृताः। तथा एबोनीघटिकायाः जीवनं अन्तिमस्य उत्सवकर्तुः सह निर्गतम्। तथा त्रिपादानां ज्वालाः निर्वाणाः जाताः। तथा तमः क्षयः च रक्तमृत्युः च सर्वेषु अप्रतिहतं राज्यं कृतवन्तौ।