॥ ॐ श्री गणपतये नमः ॥

रुए मोर्गे हत्याःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

सीरेनाः किं गीतं गायन्ति, अथवा अकिल्लः किं नाम धारयति यदा स्त्रीषु स्वयं गूढवान्, यद्यपि कुतूहलप्रदाः प्रश्नाः, तथापि ते सर्वकल्पनातीताः सन्ति

सर थॉमस ब्राउन

विश्लेषणात्मक इति उक्ताः मानसिक लक्षणाः स्वयमेव अल्पमात्रं विश्लेषणाय उपयुक्ताः भवन्तितेषां प्रभावेषु एव तान् प्रशंसामःअन्येषु बहुषु विषयेषु तेषां विषये जानीमः यत् ते सर्वदा तेषां धारकाय, यदा अतिशयेन धारिताः भवन्ति, तदा ते तस्य जीवनस्य सर्वाधिक आनन्दस्य स्रोतं भवन्तियथा बलवान् पुरुषः स्वस्य शारीरिक शक्तौ आनन्दितः भवति, यानि व्यायामानि तस्य स्नायून् क्रियाशीलान् करोन्ति तेषु आनन्दितः भवति, तथैव विश्लेषकः तस्य नैतिक क्रियायां गर्वितः भवति या विगुण्ठनं विमोचयतिसः स्वस्य प्रतिभां प्रयोजयित्वा अपि अत्यल्पेषु व्यापारेषु आनन्दं प्राप्नोतिसः पहेलीनां, प्रहेलीनां, चित्रलिपीनां प्रेमी भवति; प्रत्येकस्य समाधानेषु सः तादृशं प्रज्ञां प्रदर्शयति या सामान्यबुद्धयः अलौकिकं प्रतीयतेतस्य परिणामाः, ये पद्धतेः आत्मना एव निर्मिताः भवन्ति, ते सर्वथा अन्तःप्रज्ञायाः सम्पूर्णं वातावरणं धारयन्ति

निर्णयशक्तिः सम्भवतः गणिताध्ययनेन अत्यधिकं प्रबलिता भवति, विशेषतः तस्य उच्चतमशाखया या अन्यायपूर्वकं, केवलं तस्य प्रतिगामी क्रियाणां कारणात्, परमोत्कृष्टं इति कृत्वा, विश्लेषणं इति उक्तातथापि गणनं कर्तुं स्वयमेव विश्लेषणं कर्तुं भवतिउदाहरणार्थं, चतुरङ्गखेलाडी एकं करोति अपरं प्रयासं विनाततः चतुरङ्गखेलः, मानसिक चरित्रे तस्य प्रभावेषु, अत्यधिकं मिथ्याबुद्ध्या गृह्यतेअहं अधुना ग्रन्थं लिखामि, किन्तु केवलं किञ्चित् विचित्रं वृत्तान्तं प्रस्तावनां कृत्वा अत्यन्तं यादृच्छिकानि निरीक्षणानि करोमि; अतः अवसरं गृहीत्वा अभिवादयामि यत् चिन्तनबुद्धेः उच्चतराः शक्तयः निर्व्याजखेलस्य द्राफ्ट्सखेलेन अधिकं निश्चिततया उपयुक्ततया आवश्यकाः भवन्ति यत् चतुरङ्गखेलस्य सर्वेषां विस्तृतानां तुच्छतानां अपेक्षयाअस्मिन् उत्तरे, यत्र खण्डाः भिन्नाः विचित्राः गतयः धारयन्ति, विविधाः परिवर्तनशीलाः मूल्यानि, यत् केवलं जटिलं तत् गम्भीरं इति भ्रान्त्या (सामान्यतया सामान्यं त्रुटिः) गृह्यतेध्यानं अत्र प्रबलतया क्रियाशीलं भवतियदि तत् क्षणमात्रं शिथिलं भवति, तर्हि अवहेलना कृता भवति या हानिं पराजयं वा जनयतिसम्भाव्याः गतयः केवलं बहुविधाः किन्तु जटिलाः अपि सन्ति, तादृशानां अवहेलनानां सम्भावनाः गुणिताः भवन्ति; दशसु नवसु अवसरेषु यः अधिकं एकाग्रः खेलाडी भवति सः विजयी भवतिद्राफ्ट्सखेले तु, यत्र गतयः अद्वितीयाः भवन्ति तेषु अल्पं परिवर्तनं भवति, असावधानतायाः सम्भावनाः न्यूनाः भवन्ति, केवलं ध्यानं तुलनात्मकरूपेण अनावश्यकं शेषितं भवति, याः लाभाः प्राप्यन्ते ते उभयपक्षैः प्रज्ञया प्राप्यन्तेकमपि अमूर्तं कर्तुं, अस्माकं द्राफ्ट्सखेलस्य कल्पनां करवाम यत्र खण्डाः चतुर्भिः राजभिः न्यूनाः भवन्ति, यत्र निश्चितं अवहेलना अपेक्षिता भवतिस्पष्टं यत् अत्र विजयः निर्णेतुं (खेलाडयः समानाः सन्ति) केवलं किञ्चित् शोधितं गतिं कर्तुं शक्यते, यत् बुद्धेः किञ्चित् प्रबलं प्रयासं करोतिसामान्यसाधनैः वंचितः विश्लेषकः स्वस्य प्रतिपक्षस्य भावं स्वीकरोति, तेन सह तादात्म्यं करोति, तथा अनेकवारं एकदृष्ट्या तान् एकान् उपायान् (कदाचित् निश्चितं अत्यन्तं सरलान्) पश्यति यैः सः त्रुटौ प्रवर्तयितुं शक्नोति अथवा गणनात्रुटौ शीघ्रं कर्तुं शक्नोति

व्हिस्टखेलः दीर्घकालात् यत् गणनाशक्तिः इति उच्यते तस्य प्रभावाय प्रसिद्धः अस्ति; उच्चतमबुद्धेः पुरुषाः अपि तस्मिन् अप्रत्याशितं आनन्दं गृह्णन्ति, यदा चतुरङ्गखेलं तुच्छं इति त्यजन्तिनिश्चितं यत् तादृशं किञ्चित् अपि नास्ति यत् विश्लेषणशक्तिं तावत् आवश्यकं करोतिख्रीस्तानधर्मे सर्वोत्तमः चतुरङ्गखेलाडी सम्भवतः चतुरङ्गखेलस्य सर्वोत्तमः खेलाडी एव भवति; किन्तु व्हिस्टखेले निपुणता सर्वेषु तेषु महत्त्वपूर्णेषु प्रयत्नेषु सफलतायाः क्षमतां सूचयति यत्र मनः मनसा संघर्षं करोतियदा अहं निपुणतां कथयामि, तदा अहं तस्य खेलस्य परिपूर्णतां कथयामि या सर्वेषां स्रोतानां समझं समाविष्टं करोति येभ्यः वैधः लाभः प्राप्तुं शक्यतेते केवलं बहुविधाः किन्तु बहुरूपाः अपि सन्ति, तथा बहुधा चिन्तनस्य गूढेषु स्थानेषु स्थिताः भवन्ति ये सामान्यबुद्धयः सर्वथा अप्राप्याः भवन्तिसावधानतया निरीक्षणं कर्तुं स्पष्टतया स्मरणं कर्तुं भवति; तावत्, एकाग्रचित्तः चतुरङ्गखेलाडी व्हिस्टखेले अत्युत्तमं करिष्यति; यदा होयलस्य नियमाः (ये स्वयमेव खेलस्य यान्त्रिकतायां आधारिताः) पर्याप्ताः सामान्यतया समझेयाः भवन्तिततः स्मरणशक्तिः धारणं कर्तुं, “ग्रन्थेनप्रगन्तुं, ते बिन्दवः सामान्यतया उत्तमखेलस्य सम्पूर्णं इति गृह्यन्तेकिन्तु केवलं नियमस्य सीमातः विषयेषु विश्लेषकस्य कौशलं प्रकटीभवतिसः मौने बहूनि निरीक्षणानि अनुमानानि करोतितथा, सम्भवतः तस्य सहचराः अपि करोन्ति; प्राप्तस्य सूचनायाः विस्तारे भेदः तावत् अनुमानस्य वैधतायां यावत् निरीक्षणस्य गुणेआवश्यकं ज्ञानं यत् किं निरीक्षणीयं इतिअस्माकं खेलाडी स्वयं किञ्चित् अपि नियन्त्रयति; नापि, यतः खेलः उद्देश्यः अस्ति, सः खेलात् बाह्यविषयेभ्यः निष्कर्षान् त्यजतिसः स्वस्य सहभागिनः मुखं परीक्षते, तस्य प्रत्येकस्य प्रतिपक्षस्य मुखेन सह सावधानतया तुलनां करोतिसः प्रत्येकस्य हस्तस्य कार्डानां वर्गीकरणस्य प्रकारं चिन्तयति; बहुधा त्रम्पं त्रम्पं, मानं मानं गणयति, यत् तेषां धारकैः प्रत्येकस्य उपरि दत्ताः दृष्टिपाताःसः खेलस्य प्रगतौ प्रत्येकं मुखस्य परिवर्तनं नोटयति, निश्चिततायाः, आश्चर्यस्य, विजयस्य, वा खेदस्य अभिव्यक्तेः भेदेभ्यः चिन्तनस्य कोषं संगृह्णातिट्रिकं संगृह्णातुं प्रकारेण सः निर्णयति यत् तां गृह्णातुं पुरुषः तस्य सूटे अन्यं कर्तुं शक्नोति वासः यत् खेल्यते तत् छलेन पहचानाति, येन प्रकारेण तत् मेजे उपरि निक्षिप्यतेएकं यादृच्छिकं वा असावधानिकं शब्दं; कार्डस्य आकस्मिकं पतनं वा परिवर्तनं, तस्य गोपनाय चिन्तायाः वा असावधानतायाः सहितम्; ट्रिक्सस्य गणनं, तेषां व्यवस्थायाः क्रमः; संकोचः, विलम्बः, उत्सुकता वा भयः⁠—सर्वं तस्य प्रतीतिमान् अन्तःप्रज्ञायाः दृष्ट्या, वास्तविकस्थितेः सूचकानि प्रदानं करोतिप्रथमाः द्वित्राः राउण्डाः खेलिताः सन्ति, सः प्रत्येकस्य हस्तस्य सामग्रीं पूर्णतया धारयति, ततः परं स्वस्य कार्डानि निक्षिपति यथा उद्देश्यस्य परमं सूक्ष्मतया यत् शेषाः पक्षाः स्वस्य मुखानि बाह्यतः परिवर्तितवन्तः इति

विश्लेषणशक्तिः विस्तृतप्रतिभया सह मिश्रिता भवेत्; यतः यद्यपि विश्लेषकः निश्चितं प्रतिभाशाली भवति, तथापि प्रतिभाशाली पुरुषः बहुधा विश्लेषणे असमर्थः भवतिनिर्माणशक्तिः वा संयोजनशक्तिः, यया प्रतिभा सामान्यतया प्रकटीभवति, यत् फ्रेनोलजिस्टाः (अहं मन्ये यत् त्रुटिपूर्णं) स्वतन्त्रं अङ्गं दत्तवन्तः, तत् आदिमं शक्तिं इति मन्यन्ते, तत् बहुधा तेषु दृष्टं येषां बुद्धिः अन्यथा मूर्खतायाः सीमायां आसीत्, यत् नैतिकविषये लेखकेषु सामान्यं निरीक्षणं आकर्षितवत्प्रतिभायाः विश्लेषणक्षमतायाः मध्ये भेदः निश्चितं यत् कल्पनायाः कल्पनाशक्तेश्च मध्ये भेदात् अधिकः अस्ति, किन्तु तस्य स्वभावः अत्यन्तं समानः अस्तिवस्तुतः द्रष्टव्यं यत् प्रतिभाशालिनः सर्वदा कल्पनाशीलाः भवन्ति, सत्यं कल्पनाशीलाः कदापि विश्लेषणात्मकाः भिन्नाः भवन्ति

अनुवर्तमानः वृत्तान्तः पाठकाय किञ्चित् प्रकाशे प्रतीयते यत् पूर्वोक्तप्रस्तावानां टीकायाः रूपेण

पारिसे वसतः वसन्ते ग्रीष्मस्य किञ्चित्कालं १८⁠— संवत्सरे, अहं तत्र कस्यचित् मोन्स्ये सी. औगुस्ते द्युपिन् इति नाम्नः पुरुषस्य सह परिचयं प्राप्तवान्एषः तरुणः श्रेष्ठस्य, यथा प्रसिद्धस्य कुलस्य आसीत्, किन्तु बहुभिः विपरीतघटनाभिः सः इतरद्धनहीनः जातः यत् तस्य चरित्रस्य ऊर्जा तस्य अधः पतिता, सः जगति स्वस्य प्रयत्नं कर्तुं निर्वृत्तः, स्वस्य सम्पत्तेः पुनःप्राप्तिं चिन्तयितुं निर्वृत्तःतस्य ऋणदातृणां कृपया, तस्य पैतृकसम्पत्तेः लघुः अंशः तस्य स्वामित्वे एव अवशिष्टः आसीत्; तस्मात् आयात्, सः कठोरमितव्ययेन जीवनस्य आवश्यकताः प्राप्तुं समर्थः अभवत्, अतिरिक्तानां चिन्तां विनापुस्तकानि एव तस्य एकमात्रं विलासः आसीत्, पारिसे एतानि सुगमतया प्राप्यन्ते

अस्माकं प्रथमं मिलनं रु मोन्त्मर्त्रे स्थिते एकस्मिन् अप्रसिद्धे पुस्तकालये अभवत्, यत्र अस्माभ्यां समानस्य अत्यन्तं दुर्लभस्य अत्यन्तं विशिष्टस्य ग्रन्थस्य अन्वेषणं कर्तुं यदृच्छया अस्माकं समीपतरं संसर्गं नीतवान्अस्माभिः पुनः पुनः दृष्टःअहं तस्य लघुकुलचरित्रे गभीरं रुचिं प्राप्तवान् यत् सः मम समक्षं सर्वया स्पष्टतया वर्णितवान् यत् फ्रान्सीसी जनः स्वस्य विषये कदापि आत्मनिवेदनं करोतिअहं तस्य पठनस्य विस्तारेण अपि आश्चर्यचकितः अभवम्; तथा , अहं मम आत्मानं तस्य कल्पनायाः उन्मत्तोत्साहेन, तस्य जीवन्ततया प्रज्वलितं अनुभूतवान्पारिसे यानि अहं तदा अन्विष्यमाणः आसम्, तेषां विषये अहं अनुभूतवान् यत् एतादृशस्य पुरुषस्य सहवासः मम लाभाय अमूल्यः भविष्यति; एतत् भावं अहं तस्मै स्पष्टतया निवेदितवान्अन्ते निश्चितं अभवत् यत् अस्माभिः नगरे मम निवासकाले सह वसामः; यतः मम लौकिकपरिस्थितिः तस्य स्वस्यापेक्षया किञ्चित् न्यूना आसीत्, अहं भाटकं दातुं, अस्माकं सामान्यमनोभावस्य किञ्चित् विचित्रं गाढं अन्धकारं अनुरूपं सज्जितुं अनुमतिं प्राप्तवान्, कालकृतं विचित्रं प्रासादं, यत् अतीव दीर्घकालं अवहेलितं आसीत् अंधविश्वासैः येषां विषये अस्माभिः अन्वेषणं कृतम्, फौबोर्ग् सेंट् जर्मैन् इति प्रदेशस्य एकस्मिन् एकान्ते निर्जने भागे पतनाय प्रवृत्तम्

अस्माकं जीवनस्य दिनचर्या यदि जगता ज्ञाता अभविष्यत्, तर्हि अस्माभिः उन्मत्ताः इति मन्येत⁠—यद्यपि, सम्भवतः, अहिंसकप्रकृतेः उन्मत्ताः इतिअस्माकं एकान्तः पूर्णः आसीत्अस्माभिः कस्यापि आगन्तुकस्य प्रवेशं दत्तम्वस्तुतः अस्माकं निवासस्य स्थानं मम पूर्वसहयोगिभ्यः सावधानतया गोपितं आसीत्; द्युपिन् पारिसे ज्ञातुं वा ज्ञातव्युं निर्वृत्तः अभवत् इति बहुवर्षाणि अतीतानिअस्माभिः स्वयमेव अस्तित्वं धारितवन्तः

मम मित्रे (किम् अन्यत् अहं तत् वक्तुं शक्नोमि?) रात्रौ स्वयमेव प्रेम कर्तुं एकः विचित्रः अभिलाषः आसीत्; एतस्य विचित्रतायां, तस्य अन्येषु सर्वेषु इव, अहं शान्ततया पतितः; तस्य उन्मत्तविचारेषु स्वयं समर्पयितुं पूर्णतया त्यक्त्वाकृष्णा देवी स्वयमेव अस्माभिः सदा वसति स्म; किन्तु अस्माभिः तस्याः उपस्थितिं अनुकरणं कर्तुं शक्नुमःप्रातः प्रथमे प्रभाते अस्माभिः अस्माकं प्राचीनभवनस्य सर्वाणि मलिनानि पटानि अपिधाय, द्वे मोमबत्ती प्रज्वाल्य, ये सुगन्धिताः आसन्, केवलं भीषणाः दुर्बलाः किरणाः उत्सृजन्ति स्मएताभ्यां सहाय्येन अस्माभिः स्वप्नेषु आत्मानं व्यापृतं कृतवन्तः⁠—पठन्तः, लिखन्तः, वा संभाषमाणाः, यावत् घटिकायाः सूचनया सत्यस्य अन्धकारस्य आगमनं ज्ञातवन्तःततः अस्माभिः बाहुभ्यां बद्ध्वा गल्याः निर्गत्य, दिनस्य विषयान् अनुवर्तमानाः, वा दूरं विस्तृतं भ्रमन्तः, जनबहुलनगरस्य उन्मत्तप्रकाशेषु छायासु , मानसिकोत्तेजनस्य अनन्ततां अन्विष्यन्तः, यत् शान्तनिरीक्षणेन प्राप्तुं शक्यते

तादृशेषु कालेषु अहं द्युपिने एकं विशिष्टं विश्लेषणक्षमतां अवलोक्य प्रशंसितुं शक्तः (यद्यपि तस्य समृद्धकल्पनाशीलतायाः कारणात् अहं तत् अपेक्षितवान् आसम्)। सः अपि तस्य प्रयोगे उत्सुकतया आनन्दं प्राप्नोति स्म⁠—यदि तस्य प्रदर्शने⁠—तथा ततः प्राप्तं सुखं स्वीकर्तुं संकोचति स्मसः मम समक्षं निम्नं हसित्वा अभिमानं कृतवान् यत् बहवः जनाः, स्वस्य विषये, स्वस्य हृदयेषु गवाक्षान् धारयन्ति, तथा एतादृशेषु वचनेषु अनन्तरं मम स्वस्य अन्तरङ्गज्ञानस्य प्रत्यक्षैः अत्यन्तं चमत्कारिकैः प्रमाणैः अनुगन्तुं प्रवृत्तःतस्य आचरणं तादृशेषु कालेषु शीतलं निरपेक्षं आसीत्; तस्य नेत्रे भावशून्ये आस्ताम्; यदा तस्य स्वरः, सामान्यतः समृद्धः तानः, उच्चस्वरे परिवर्तितः, यः क्रुद्धः इति श्रूयेत यदि तस्य उच्चारणस्य विचारपूर्णता पूर्णस्पष्टता एतादृशेषु मनोभावेषु तं अवलोक्य, अहं बहुधा द्विधात्मकस्य आत्मनः प्राचीनं दर्शनं चिन्तयित्वा, द्विधा द्युपिन् इति कल्पनया आत्मानं मोदितवान्⁠—सृष्टिकारिणं विश्लेषकं

यत् अहं इदानीं वर्णितवान्, तत् पठित्वा मन्येत यत् अहं किमपि रहस्यं वर्णयामि, वा किमपि कथां लिखामियत् अहं फ्रान्सीसीजने वर्णितवान्, तत् केवलं उत्तेजितस्य, वा सम्भवतः रुग्णस्य बुद्धेः परिणामः आसीत्किन्तु तस्य टिप्पणीनां स्वरूपस्य विषये उदाहरणेन सर्वोत्तमं ज्ञातुं शक्यते

अस्माभिः एकदा रात्रौ पाले रोयाल् इति स्थानस्य समीपे एकस्य दीर्घस्य मलिनस्य गल्याः भ्रमणं कुर्वन्तः आस्ताम्अस्माभिः उभौ, प्रत्यक्षतः, चिन्तायां व्यापृतौ आस्ताम्, अस्माभिः पञ्चदश मिनटानि यावत् एकं अपि अक्षरं उक्तवन्तौएकदम द्युपिन् एतैः वचनैः उदितः:

सः अत्यन्तं लघुः पुरुषः, तत् सत्यम्, तथा थिएत्रे देस् वारिएतेस् इति स्थानस्य लाभाय उत्तमः भविष्यति।”

तत्र कोऽपि सन्देहः नास्ति,” अहं अचिन्तयित्वा उक्तवान्, प्रथमं अवलोक्य (अहं चिन्तायां इतरधा निमग्नः आसम्) यत् वक्ता मम चिन्तनस्य सह समरसतां प्राप्तवान्तत्क्षणात् अहं स्वयं स्मृतवान्, मम आश्चर्यं गभीरम् आसीत्

द्युपिन्,” अहं गम्भीरतया उक्तवान्, “एतत् मम बुद्धेः परे अस्तिअहं संकोचामि यत् अहं आश्चर्यचकितः अस्मि, मम इन्द्रियाणां विश्वासं कर्तुं शक्नोमिकथं सम्भवं यत् त्वं ज्ञातवान् यत् अहं चिन्तयामि ⸻?” अत्र अहं विरमितवान्, निश्चितं ज्ञातुं यत् सः वस्तुतः मम विषये चिन्तितवान् इति

“⁠⸻ शान्तिल्ली इति,” सः उक्तवान्, “त्वं किमर्थं विरमसि? त्वं स्वयं चिन्तयन् आसीः यत् तस्य लघुः आकारः त्रासदायां अयोग्यः करोति।”

एतत् एव मम चिन्तनस्य विषयः आसीत्शान्तिल्ली इति रु सेंट् डेनिस् इति स्थानस्य पूर्वचर्मकारः आसीत्, यः रङ्गमोहितः भूत्वा, क्रेबिल्लोन् इति त्रासदायां जर्क्सेस् इति पात्रं प्रयत्नं कृतवान्, तथा तस्य प्रयासाय प्रसिद्धतया पस्क्विनाडितः आसीत्

मम प्राणाय,” अहं उक्तवान्, “विधिं⁠—यदि विधिः अस्ति⁠—येन त्वं मम आत्मानं एतस्मिन् विषये ज्ञातवान् इति कथय।” वस्तुतः अहं इतरधा व्यक्तुं इच्छुकः आसम् इति अपेक्षया अधिकं चकितः आसम्

सः फलविक्रेता आसीत्,” मम मित्रः उक्तवान्, “यः त्वां निर्णयं प्राप्तवान् यत् चर्ममार्जकः जर्क्सेस् एत् इद् गेनुस् ओम्ने इति पात्रस्य लाभाय पर्याप्तः उच्चः नास्ति।”

फलविक्रेतः!⁠—त्वं मां चकितं करोषि⁠—अहं कस्यापि फलविक्रेतुः जानामि।”

सः पुरुषः यः त्वया सह संघट्टितः यदा अस्माभिः गल्याः प्रविष्टवन्तौ⁠—तत् पञ्चदश मिनटानि पूर्वम् आसीत्।”

अहं इदानीं स्मृतवान् यत्, वस्तुतः, एकः फलविक्रेता, स्वस्य शिरसि सेवफलानां महतीं टोकरीं धारयन्, अस्माभिः रु सी⁠⸺ इति स्थानात् यत्र अस्माभिः स्थितवन्तः तत्र गल्याः प्रविष्टवन्तः, यदृच्छया मां पातयितुं प्रायः प्रवृत्तः आसीत्; किन्तु एतस्य शान्तिल्ली इति विषये किम् सम्बन्धः आसीत् इति अहं निश्चितं ज्ञातुं शक्तः आसम्

द्युपिने किमपि चार्लाटानेरी इति नासीत्। “अहं व्याख्यास्यामि,” सः उक्तवान्, “तथा यत् त्वं सर्वं स्पष्टं ज्ञातुं शक्नोषि, अस्माभिः प्रथमं तव चिन्तनस्य गतिं पुनः अनुसरिष्यामः, यस्मात् क्षणात् यावत् त्वया सह उक्तवान् तावत् प्रश्नस्य फलविक्रेतुः सह संघट्टनस्य क्षणात्शृङ्खलायाः बृहत्तराः कड्याः एवं गच्छन्ति⁠—शान्तिल्ली, ओरियन्, ॉ. निकोल्स्, एपिक्यूरस्, स्टीरियोटोमी, गल्याः प्रस्तराः, फलविक्रेता।”

अल्पाः जनाः ये , कस्यापि काले, स्वस्य मनसः विशिष्टनिर्णयानां प्राप्तेः पदानुसरणेन आत्मानं मोदितवन्तः एतत् कार्यं बहुधा रुचिपूर्णं भवति; यः प्रथमवारं प्रयत्नं करोति, सः आरम्भबिन्दोः लक्ष्यस्य मध्ये अप्रतीतं अत्यन्तं दूरत्वं असंगतिं पश्यतितर्हि, मम आश्चर्यं कियत् अभवत् यदा अहं फ्रान्सीसीजनं यत् उक्तवान् तत् श्रुतवान्, तथा यदा अहं स्वीकर्तुं शक्तः यत् सः सत्यं उक्तवान्सः अनुवर्तितवान्:

अश्वान् विषये वयं वदन्तः आस्म, यदि स्मरामि सम्यक्, रु ⁠⸺ त्यक्त्वा पूर्वम्एषः अन्तिमः विषयः यं वयं विचारितवन्तःअस्मिन् वीथ्यां प्रविशन्तः, फलविक्रेता, महति टोकरे शिरसि धृत्वा, शीघ्रं अस्मान् अतिक्रम्य, त्वां पाषाणसमूहे प्रेरितवान् यत्र मार्गः संस्क्रियमाणः अस्तित्वं शिथिलेषु खण्डेषु अन्यतमं पदं न्यस्य, स्खलितः, किञ्चित् गुल्फं ताडितवान्, क्रुद्धः वा म्लानः वा दृश्यसे, किञ्चित् वचनं मुक्तवान्, समूहं दृष्ट्वा, ततः मौनं प्राप्तवान्अहं तव कृतं प्रति विशेषं ध्यानं दत्तवान्; परन्तु अवलोकनं मम स्थितौ, अधुना, आवश्यकतायाः प्रकारः अभवत्

त्वं भूमौ दृष्टिं धृतवान्⁠—क्रुद्धभावेन, पथस्य छिद्रेषु रथचक्रचिह्नेषु दृष्ट्वा, (यतः अहं ज्ञातवान् यत् त्वं पाषाणान् चिन्तयन् एव आसीः,) यावत् वयं लामार्टिन इति नाम्नी क्षुद्रा गलिका प्राप्तवन्तः, या प्रयोगरूपेण, अतिव्याप्तैः रिवेटितैः खण्डैः पटिता अस्तिअत्र तव मुखं प्रसन्नं अभवत्, तव ओष्ठौ चलन्तौ दृष्ट्वा, अहं निश्चितवान् यत् त्वंस्टीरियोटोमीइति शब्दं मुक्तवान्, यः शब्दः अस्य प्रकारस्य पट्टिकायाः प्रति अत्यन्तं प्रयुक्तः अस्तिअहं ज्ञातवान् यत् त्वंस्टीरियोटोमीइति स्वयं वदिष्यसि यावत् अणूनां चिन्तनं प्राप्नोषि, एवं एपिक्यूरस्य सिद्धान्तानां चिन्तनं यतः, यदा वयं अस्य विषयस्य विचारं अतीव दूरात् कृतवन्तः, अहं तुभ्यं कथितवान् यत् सः उदारः ग्रीकः यस्य अस्पष्टाः अनुमानाः अधुना नेब्युलर कोस्मोगोनी इति विषये कथं विचित्रं, परन्तु अल्पं ध्यानं प्राप्तवन्तः, अहं अनुभूतवान् यत् त्वं ओरायनस्य महान् नेब्युला इति उर्ध्वं दृष्टिं प्रक्षेप्स्यसि, अहं निश्चितं यत् त्वं तथा करिष्यसित्वं उर्ध्वं दृष्टवान्; अहं अधुना निश्चितवान् यत् अहं तव पदानुसरणं सम्यक् कृतवान्परन्तु तस्मिन् कटु तिरादे चान्तिली इति विषये, यः ह्यः म्यूजी इति पत्रिकायां प्रकटितः, व्यङ्ग्यकारः, चर्मकारस्य नामपरिवर्तनं बस्किन् धारयितुं प्रति किञ्चित् अपमानजनकं संकेतं कृत्वा, लैटिन् पङ्क्तिं उद्धृतवान् यस्य विषये वयं बहुधा संभाषितवन्तःअहं तां पङ्क्तिं अभिप्रेतवान्

Perdidit antiquum litera prima sonum.

अहं तुभ्यं कथितवान् यत् एषः ओरायनस्य विषये अस्ति, पूर्वं उरायन् इति लिखितः; एतस्य व्याख्यानस्य सहिताः किञ्चित् तीक्ष्णताः अहं ज्ञातवान् यत् त्वं तत् विस्मृतवान्अतः स्पष्टम् आसीत् यत् त्वं ओरायन् चान्तिली इति द्वयोः विचारयोः संयोजनं करिष्यसित्वं तयोः संयोजनं कृतवान् इति अहं तव ओष्ठयोः प्रसारितस्य स्मितस्य स्वरूपेण ज्ञातवान्त्वं दीनस्य चर्मकारस्य बलिदानं चिन्तितवान्यावत् त्वं तव गतौ नम्रः आसीः; परन्तु अधुना अहं त्वां तव पूर्णोन्नतिं प्राप्तं दृष्टवान्अहं ततः निश्चितवान् यत् त्वं चान्तिलीस्य लघु आकृतिं चिन्तितवान्अत्र अहं तव चिन्तनं विच्छेद्य उक्तवान् यत् यतः, वस्तुतः, सः अतीव लघुः जनः आसीत्⁠—सः चान्तिली⁠—सः थिएट्रे देस वारिएतेस् इति स्थाने श्रेष्ठं करिष्यति।”

अस्य अनन्तरं अतीव दूरे, वयं गजेट् देस् ट्रिब्यूनल्स् इति सायंकालीनं संस्करणं पश्यन्तः आस्म, यदा निम्नलिखिताः अनुच्छेदाः अस्माकं ध्यानं आकृष्टवन्तः

असाधारणाः हत्याः।⁠—अद्य प्रातः, त्रिवादनसमये, सेंट् रोच् इति प्रदेशस्य निवासिनः निद्रायाः उत्थापिताः, रु मोर्ग् इति वीथ्यां चतुर्थे तले स्थितस्य गृहात् निर्गच्छन्तीनां भीषणानां चीत्काराणां श्रवणेनएतत् गृहं मादाम् एस्पानाये, तस्याः पुत्र्याः मादमोइसेल् कामिल् एस्पानाये इति एकस्याः एव आधिपत्ये अस्ति इति ज्ञातम्किञ्चित् विलम्बेन, सामान्यप्रकारेण प्रवेशं प्राप्तुं असफलं प्रयत्नं कृत्वा, द्वारं क्रौबारेण भग्नं कृतम्, अष्टौ दश वा पडोशिनः द्वाभ्यां जाण्डर्माभ्यां सह प्रविष्टाःएतावता चीत्काराः निवृत्ताः आसन्; परन्तु, यदा समूहः प्रथमं सोपानं आरोहत्, द्वौ वा अधिकौ कठोरस्वरौ क्रोधेन विवादमानौ श्रुतौ, यौ गृहस्य उच्चतमे भागात् निर्गच्छन्तौ इति प्रतीतम्द्वितीयं सोपानं प्राप्ते, एते शब्दाः अपि निवृत्ताः, सर्वं पूर्णं शान्तं अभवत्समूहः स्वयं विस्तारितवान्, कक्षात् कक्षं धावितवान्चतुर्थे तले एकं महत् पृष्ठकक्षं प्राप्ते, (यस्य द्वारं, आन्तरिके कुंजिकायां स्थितायां, भग्नं कृतम्,) एकं दृश्यं प्रकटितम् यत् सर्वान् उपस्थितान् भयेन आश्चर्येण समानं आकृष्टवान्

कक्षः अत्यन्तं अव्यवस्थितः आसीत्⁠—आसनानि भग्नानि सर्वत्र प्रक्षिप्तानि आसन्एकं शयनपीठम् एव आसीत्; तस्मात् शयनं निष्कासितं, भूमौ मध्ये प्रक्षिप्तम्एकस्मिन् आसने एकं क्षुरं, रक्तेन लिप्तं, आसीत्अग्निस्थाने द्वे त्रयः वा दीर्घाः स्थूलाः श्वेताः मानवकेशाः, रक्तेन लिप्ताः, मूलात् उत्पाटिताः इति प्रतीयमानाः, आसन्भूमौ चत्वारः नेपोलियनाः, एकं टोपाज् कर्णाभूषणं, त्रयः महन्तः रजतचमचाः, त्रयः लघवः मेटल् ड’अल्जर् इति धातुनिर्मिताः, द्वौ कोशौ, सुवर्णे चतुःसहस्रं फ्रैंक् युक्तौ, प्राप्ताःएकस्मिन् कोणे स्थितस्य ब्यूरोस्य सूचिकाः उन्मुक्ताः आसन्, प्रतीयमानं यत् ताः लुण्ठिताः, यद्यपि बहवः पदार्थाः तासु एव आसन्एकं लघु लौहसुरक्षितं शयनस्य अधः (शयनपीठस्य अधः ) प्राप्तम्तत् उन्मुक्तम् आसीत्, कुंजिका द्वारे एव स्थितातस्य कोऽपि सारः आसीत्, केवलं किञ्चित् पुरातनानि पत्राणि, अन्ये अल्पमहत्त्वपूर्णाः पत्रकाः

मादाम् एस्पानाये इति कस्याः अपि चिह्नानि प्राप्तानि; परन्तु अग्निस्थाने असामान्यं कज्जलं दृष्ट्वा, धूमनालिकायां अन्वेषणं कृतम्, (भयङ्करं वक्तुम्!) पुत्र्याः शवः, शिरः अधः, ततः आकृष्टः; सः संकीर्णे छिद्रे बलात् उर्ध्वं प्रेरितः इति प्रतीयतेशवः अतीव उष्णः आसीत्तस्य परीक्षणे, बहवः उत्कर्षाः दृष्टाः, निश्चितं यत् तस्य बलात् उर्ध्वं प्रेरणायाः विमोचनायाः हिंसायाः कारणात्मुखे बहवः गाढाः खरोचनाः, कण्ठे काले नीलाः, गाढाः अङ्गुलीनखचिह्नाः, यथा मृतायाः गलग्रहणं कृतम् इति प्रतीयते

गृहस्य प्रत्येकं भागस्य पूर्णं अन्वेषणं कृत्वा, अधिकं किमपि प्राप्य, समूहः गृहस्य पृष्ठे एकं लघुं पटितं प्राङ्गणं प्रविष्टवान्, यत्र वृद्धायाः शवः, तस्याः कण्ठः इतिशयेन छिन्नः यत्, तां उत्थापयितुं प्रयत्ने, शिरः पतितम्शवः, शिरः , भयङ्करं विकृतम् आसीत्⁠—पूर्वः इतिशयेन यत् मानवाकृतिं धारयति

अस्य भयङ्करस्य रहस्यस्य अद्यापि, वयं मन्यामहे, किमपि सूत्रं प्राप्तम्।”

अग्रिमदिनस्य पत्रिकायां एते अतिरिक्ताः विवरणाः आसन्

रु मोर्ग् इति वीथ्यां त्रासदायकं घटनाक्रमः।⁠—अस्य अत्यन्तं असाधारणस्य भयङ्करस्य घटनाक्रमस्य विषये बहवः व्यक्तयः परीक्षिताः,” [अफेयर् इति शब्दः फ्रान्स् देशे अद्यापि तां लघुतां धारयति यां अस्माकं देशे धारयति] “परन्तु किमपि प्रकटितं यत् तस्याः प्रकाशं करोतुवयं अधः सर्वाणि आवश्यकानि प्रमाणानि प्रदद्मः

पौलिन् ड्यूबोर्ग्, धोबिनी, साक्ष्यं दत्तवती यत् सा उभयोः मृतयोः त्रयः वर्षाणि ज्ञातवती, तेषां वस्त्राणि धावितवतीवृद्धा पुत्री सुसम्बद्धे आस्ताम्⁠—परस्परं प्रेम्णा व्यवहरन्त्यौते उत्तमं वेतनं ददति स्मतेषां जीवनप्रणालीं साधनं वा विषये वक्तुं शक्नोतिमादाम् . इति भविष्यवाणीं कृत्वा जीविकां करोति इति विश्वासः आसीत्तस्याः धनं संचितं अस्ति इति प्रतिष्ठा आसीत्यदा सा वस्त्राणि आनेतुं गृहं प्रति गच्छति स्म, तदा गृहे कस्यापि व्यक्तेः साक्षात्कारं कृतवतीते सेवकं नियुक्तवन्तौ इति निश्चितम्गृहस्य कस्यापि भागे आसनानि आसन् इति प्रतीयते यावत् चतुर्थे तले

```xml

पियरे मोरो, धूम्रपानविक्रेता, साक्ष्यं ददाति यत् सः चतुर्षु वर्षेषु मादाम लेस्पानायै तमाखुं सूक्ष्मप्रमाणेन विक्रीणीते स्मसः प्रदेशे जातः, सर्वदा तत्रैव निवसति स्ममृतायाः तस्याः पुत्र्याश्च शवाः यस्मिन् गृहे दृष्टाः तस्मिन् गृहे षड्वर्षाणि अधिकं कालं निवसन्ति स्मपूर्वं तत् गृहं एकेन रत्नकारेण आवासितं, यः उपरिस्थानानि विविधेभ्यः जनेभ्यः उपन्यासितवान्गृहं मादाम ले. इत्यस्याः स्वामित्वे आसीत्सा स्वस्य किरायादारस्य गृहस्य दुरुपयोगेन असन्तुष्टा भूत्वा स्वयम् तत्र प्रविष्टा, कस्यापि भागस्य उपन्यासं निराकृतवतीवृद्धा स्त्री बालवत् आसीत्साक्षी षड्वर्षेषु पुत्रीं पञ्च षट् वारान् दृष्टवान्ते अत्यन्तं एकान्तजीवनं जीवन्ति स्मधनवन्तौ इति प्रतिष्ठितौ आस्ताम्पार्श्ववर्तिभिः जनैः श्रुतं यत् मादाम ले. भविष्यवाणीं करोति स्मतस्य विश्वासं करोति स्मवृद्धायाः तस्याः पुत्र्याश्च विना कस्यापि जनस्य द्वारं प्रवेशं दृष्टवान्, एकद्वयं द्वारपालं, चिकित्सकं अष्टदश वारान् दृष्टवान्

अन्ये बहवः जनाः, पार्श्ववर्तिनः, तथैव साक्ष्यं ददति स्मकश्चन गृहं प्रति आगच्छन् इति उक्तःमादाम ले. तस्याः पुत्र्याश्च जीवन्तः सम्बन्धिनः किमपि आसन् इति ज्ञातम्अग्रिमानां गवाक्षाणां पटाः सामान्यतः उद्घाटिताःपृष्ठभागे ते सर्वदा बद्धाः, महत्तरस्य पृष्ठभागस्य चतुर्थतलस्य गृहस्य विनागृहं सुगृहम् आसीत् अतीव प्राचीनम्

इसिदोर मुसेट्, जेन्डार्मे, साक्ष्यं ददाति यत् सः प्रातःकाले त्रिवादनसमये गृहं प्रति आहूतः, द्वारे विंशतिः त्रिंशत् वा जनान् दृष्टवान्, ये प्रवेशं प्राप्तुं प्रयत्नं कुर्वन्ति स्मअन्ते बेयोनेटेन द्वारं भित्त्वा प्रविष्टः खनित्रेणद्विधा वा संयुक्तद्वारं, तलात् शिरसि बद्धम् इति कारणेन प्रवेशं प्राप्तुं अल्पं कष्टम् आसीत्आर्तनादाः द्वारं भित्त्वा यावत् निरन्तरं आसन्ततः सहसा विरताःते कस्यचित् (केषाञ्चित्) महतीं पीडां प्राप्तस्य आर्तनादाः इव आसन्उच्चाः दीर्घाः , लघवः शीघ्राः साक्षी सोपानानि आरोहत्प्रथमं सोपानं प्राप्य, द्वौ स्वरौ उच्चैः क्रोधेन विवादमानौ श्रुतवान्एकः कर्कशः स्वरः, अपरः अत्यन्तं तीक्ष्णःअतीव विचित्रः स्वरःपूर्वस्य कानिचन शब्दान् विभजितुं शक्नोति स्म, यः फ्रान्सीसी आसीत्सः निश्चितं करोति यत् सः स्त्रीस्वरः आसीत्। ‘साक्रे’ ‘दियाब्लेइति शब्दान् विभजितुं शक्नोति स्मतीक्ष्णः स्वरः विदेशी आसीत्सः पुरुषस्य वा स्त्रीस्य वा स्वरः इति निश्चितं कर्तुं शक्नोति स्मकिं उक्तम् इति ज्ञातवान्, परं भाषा स्पेनीश् इति मन्यते स्मगृहस्य शवानां स्थितिः अस्माभिः यथा ह्यः वर्णिता तथा अनेन साक्षिणा वर्णिता

हेन्री डुवाल्, पार्श्ववर्ती, रजतकारः, साक्ष्यं ददाति यत् सः प्रथमं गृहं प्रविष्टानां दलस्य एकः आसीत्मुसेट् इत्यस्य साक्ष्यं सामान्यतः समर्थयतिद्वारं भित्त्वा प्रविष्टाः ते द्वारं पुनः बद्धवन्तः, यत् समूहं बहिः रक्षेत्, यः अत्यन्तं शीघ्रं संगृहीतः, समयस्य विलम्बस्य अपेक्षयातीक्ष्णः स्वरः, अयं साक्षी मन्यते यत् इटालियन् आसीत्सः निश्चितं करोति यत् सः फ्रान्सीसी आसीत्सः पुरुषस्य स्वरः इति निश्चितं कर्तुं शक्नोति स्मसः स्त्रीस्वरः अपि भवितुम् अर्हति स्मसः इटालियन् भाषां जानाति स्मशब्दान् विभजितुं शक्नोति स्म, परं स्वरस्य आकृत्या निश्चितं करोति यत् वक्ता इटालियन् आसीत्मादाम ले. तस्याः पुत्रीं जानाति स्मउभाभिः सह बहुधा संभाषितवान्सः निश्चितं करोति यत् तीक्ष्णः स्वरः मृतयोः कस्यापि आसीत्

⸻ ओडेन्हाइमर्, रेस्तोरांटर्अयं साक्षी स्वेच्छया साक्ष्यं ददातिफ्रान्सीसीं वदन्, अनुवादकेन परीक्षितःसः एम्स्टर्डमस्य मूलनिवासीआर्तनादानां समये गृहं प्रति गच्छन् आसीत्ते अनेकानि मिनिटानि यावत् निरन्तरं आसन्सम्भवतः दशते दीर्घाः उच्चाः आसन्अतीव भयानकाः दुःखदायकाः सः गृहं प्रविष्टानां एकः आसीत्पूर्वसाक्ष्यं सर्वथा समर्थयति, एकं विनासः निश्चितं करोति यत् तीक्ष्णः स्वरः पुरुषस्यफ्रान्सीसी पुरुषस्य आसीत्उक्तान् शब्दान् विभजितुं शक्नोति स्मते उच्चाः शीघ्राः आसन्असमानाःभयेन क्रोधेन उक्ताः इवस्वरः कर्कशः आसीत् तीक्ष्णः अपितु कर्कशःसः तीक्ष्णः स्वरः इति वक्तुं शक्नोति स्मकर्कशः स्वरः पुनः पुनःसाक्रे’, ‘दियाब्ले’, एकवारं मोन् डियोइति उक्तवान्

जूल्स् मिग्नौड्, बैंकरः, मिग्नौड् एट् फिल्स् इत्यस्य फर्मस्य, रु डेलोरेन्सः ज्येष्ठः मिग्नौड्मादाम लेस्पानाये किञ्चित् धनम् आसीत्। ⸻ (अष्टवर्षाणि पूर्वम्) वसन्तकाले स्वस्य बैंकगृहे खातं उद्घाटितवतीलघुप्रमाणेषु नियमितं जमा करोति स्ममृत्योः तृतीयदिवसे यावत् किमपि चेकितवती, यदा सः स्वयम् ,००० फ्रैंक् प्रमाणं निष्कासितवतीएतत् प्रमाणं स्वर्णेन दत्तम्, एकः क्लर्कः धनेन सह गृहं गतः

अडोल्फे ले बोन्, मिग्नौड् एट् फिल्स् इत्यस्य क्लर्कः, साक्ष्यं ददाति यत् तस्मिन् दिवसे, मध्याह्नसमये, सः मादाम लेस्पानाये सह ,००० फ्रैंक् प्रमाणं द्वयोः थैल्योः योजित्वा तस्याः निवासं प्रति गतःद्वारे उद्घाटिते, मादमोयसेल् ले. प्रकटिता, तस्य हस्तात् एकां थैलीं गृहीतवती, यदा वृद्धा स्त्री अपरां थैलीं गृहीतवतीततः सः नमस्कृत्य गतःतस्मिन् समये कश्चन जनः मार्गे दृष्टःसः उपमार्गःअतीव एकान्तः

विलियम् बर्ड्, दर्जी, साक्ष्यं ददाति यत् सः गृहं प्रविष्टानां दलस्य एकः आसीत्सः इङ्ग्लिश् आसीत्पेरिस् नगरे द्विवर्षाणि निवसति स्मसः प्रथमः सोपानानि आरोहत्विवादमानान् स्वरान् श्रुतवान्कर्कशः स्वरः फ्रान्सीसी आसीत्अनेकान् शब्दान् विभजितुं शक्नोति स्म, परं सर्वान् स्मर्तुं शक्नोतिस्पष्टंसाक्रे’ ‘मोन् डियोइति श्रुतवान्तस्मिन् क्षणे अनेकेषां जनानां संघर्षस्य ध्वनिः इव आसीत्खरखरायितं संघर्षस्य ध्वनिः तीक्ष्णः स्वरः अत्यन्तं उच्चः आसीत्कर्कशात् स्वरात् उच्चःसः निश्चितं करोति यत् सः इङ्ग्लिश् पुरुषस्य स्वरः आसीत्जर्मन् पुरुषस्य स्वरः इव आसीत्सः स्त्रीस्वरः अपि भवितुम् अर्हति स्मसः जर्मन् भाषां जानाति स्म

उपर्युक्तानां साक्षिणां चत्वारः, पुनः आहूताः, साक्ष्यं ददति यत् मादमोयसेल् ले. इत्यस्य शवस्य यस्मिन् गृहे दृष्टः तस्य गृहस्य द्वारं दलेन प्राप्ते समये अन्तः बद्धम् आसीत्सर्वं अत्यन्तं नीरवम् आसीत् कोऽपि करुणध्वनिः अन्यः कोऽपि ध्वनिःद्वारं भित्त्वा कश्चन जनः दृष्टःपृष्ठभागस्य अग्रिमस्य गृहस्य गवाक्षाः अधः बद्धाः, अन्तः दृढं बद्धाः द्वयोः गृहयोः मध्ये द्वारं बद्धम्, परं तालेन बद्धम्अग्रिमगृहात् प्रवेशद्वारं द्वारं बद्धम्, कुञ्चिका अन्तः आसीत्गृहस्य अग्रिमे चतुर्थतले, प्रवेशस्य शिरसि, एकं लघुगृहं उद्घाटितम्, द्वारं अर्धोद्घाटितम्एतत् गृहं पुरातनशयनैः, पेटिकाभिः परिपूर्णम् आसीत्एतानि सावधानेन निष्कासितानि अन्वेषितानि गृहस्य कस्यापि भागस्य एकाङ्गुलमात्रम् अपि अन्वेषितम्चिम्न्याः उपरि अधः प्रेषिताःगृहं चतुस्तलम् आसीत्, अट्टालिकाभिः (मान्सार्डेस्)। छादने एकं फलकद्वारं अतीव दृढं कीलितम् आसीत्वर्षेभ्यः उद्घाटितम् इव प्रतीयतेविवादमानानां स्वराणां श्रवणस्य गृहद्वारस्य भेदनस्य मध्ये यः कालः व्यतीतः सः साक्षिभिः विविधं वर्णितःकेचन तं त्रिमिनिटमात्रं केचन पञ्चमिनिटपर्यन्तं वर्णयन्ति स्मद्वारं कष्टेन उद्घाटितम्

अल्फोन्सो गार्सियो, शवसञ्चालकः, साक्ष्यं ददाति यत् सः रु मोर्गे निवसतिसः स्पेन् देशस्य मूलनिवासीसः गृहं प्रविष्टानां दलस्य एकः आसीत्सः सोपानानि आरोहत्सः स्नायुप्रधानः, आन्दोलनस्य परिणामान् भीतः आसीत्विवादमानान् स्वरान् श्रुतवान्कर्कशः स्वरः फ्रान्सीसी आसीत्किं उक्तम् इति विभजितुं शक्नोति स्मतीक्ष्णः स्वरः इङ्ग्लिश् पुरुषस्य आसीत्सः निश्चितं करोतिसः इङ्ग्लिश् भाषां जानाति, परं स्वरस्य आकृत्या निर्णयं करोति

अल्बर्टो मोन्टानी, मिष्टान्नविक्रेता, साक्ष्यं ददाति यत् सः प्रथमः सोपानानि आरोहत्प्रश्नितान् स्वरान् श्रुतवान्कर्कशः स्वरः फ्रान्सीसी आसीत्अनेकान् शब्दान् विभजितवान्वक्ता निवेदयन् इव आसीत्तीक्ष्णस्य स्वरस्य शब्दान् विभजितुं शक्नोति स्मशीघ्रं असमानं वदति स्मसः रशियन् पुरुषस्य स्वरः इति मन्यतेसामान्यसाक्ष्यं समर्थयतिसः इटालियन् आसीत्रशियन् मूलनिवासिना सह कदापि संभाषितवान्

```

अनेके साक्षिणः पुनः स्मृताः, अत्र साक्ष्यं दत्तवन्तः यत् चतुर्थस्तरस्य सर्वेषां कक्षाणां धूमनालिकाः अतिसंकीर्णाः आसन् यत् मानवस्य प्रवेशं सहन्ते। ‘स्वीप्स्इति उच्यते ये दण्डाकाराः शोधनब्रशाः, ये धूमनालिकाशोधकैः उपयुज्यन्तेएते ब्रशाः गृहस्य प्रत्येकं धूमनालिकायां उर्ध्वाधः प्रेषिताःपृष्ठतः कोऽपि मार्गः नासीत् येन कोऽपि अधः अवरोहेत् यावत् समूहः उपरि गच्छतिमादम्वाजेल् लेस्पानाये इति शरीरं धूमनालिकायां एवं दृढं निबद्धम् आसीत् यत् चतुर्णां पञ्चानां वा समूहस्य बलेन एव अधः आनीतुं शक्यम् आसीत्

पॉल् ड्यूमास्, चिकित्सकः, साक्ष्यं दत्तवान् यत् सः प्रभातसमये शवानां दर्शनार्थम् आहूतः आसीत्तदा तौ उभौ शयनपीठस्य बस्त्रोपरि शयानौ आस्ताम् यत्र मादम्वाजेल् ले. इति प्राप्ता आसीत्युवत्या शरीरं बहुधा क्षतविक्षतम् आसीत्तत् धूमनालिकायां उर्ध्वं नीतम् इति तथ्यं एतानि लक्षणानि सम्यक् व्याख्यातुं शक्नोतिकण्ठः अत्यधिकं घर्षितः आसीत्चिबुकस्य अधः अनेकाः गभीराः खरोटयः आसन्, सह मुद्रितानां अङ्गुलीनां चिह्नैःमुखं भीषणतया वर्णहीनम् आसीत्, नेत्रगोलकौ बहिः निर्गतौ आस्ताम्जिह्वा अर्धं दंशिता आसीत्उदरस्य मध्ये एकं महत् क्षतचिह्नं दृष्टम्, यत् जानुना दबावेन उत्पन्नम् इति प्रतीयतेएम्. ड्यूमास् इति मते, मादम्वाजेल् लेस्पानाये इति अज्ञातेन केनचित् वा केनापि वधिता आसीत्मातुः शरीरं भीषणतया विकृतम् आसीत्दक्षिणस्य पादस्य बाहोः सर्वाणि अस्थानि अधिकाधिकं भग्नानि आसन्वामस्य जङ्घास्थि बहुधा विभक्तम् आसीत्, सह वामस्य पार्श्वस्य सर्वैः पर्शुकैःसम्पूर्णं शरीरं भीषणतया क्षतविक्षतम् वर्णहीनम् आसीत्कथं एतानि आघाताः कृताः इति वक्तुं शक्यम् आसीत्गुरुः काष्ठस्य दण्डः, वा लोहस्य विस्तृतं दण्डः⁠—आसनम्⁠—कोऽपि महान् गुरुः मन्दायुधः एतादृशं परिणामं जनयेत्, यदि अतिबलवता पुरुषेण प्रयुक्तः स्यात्नारी किमपि आयुधं प्रयुज्य एतान् आघातान् कर्तुं शक्नोतिमृतकस्य शिरः साक्षिणा दृष्टं यदा सम्पूर्णतया शरीरात् विभक्तम् आसीत्, तथा अत्यधिकं भग्नम् आसीत्कण्ठः स्पष्टतया केनचित् अतितीक्ष्णेन आयुधेन छिन्नः आसीत्⁠—सम्भवतः उस्त्रैण

अलेक्जाण्ड्रे एटिएन्, शल्यचिकित्सकः, एम्. ड्यूमास् सह शवानां दर्शनार्थम् आहूतः आसीत्एम्. ड्यूमास् इति साक्ष्यं मतानि समर्थितवान्

अन्यत् किमपि महत्त्वपूर्णं प्राप्तम्, यद्यपि अन्ये अनेके जनाः परीक्षिताःएतादृशः वधः एतावत् गूढः, एतावत् सर्वविधैः विस्मयजनकः, पूर्वं पारीषु कदापि घटितः⁠—यदि वधः घटितः एवपुलिसः सम्पूर्णतया विफला⁠—एतादृशेषु विषयेषु असामान्यं घटनम्तथापि, कस्यापि सूत्रस्य छाया अपि दृश्यते।”

पत्रस्य सायंकालीनः संस्करणः अवदत् यत् क्वार्टियर् सेंट् रोच् इति प्रदेशे अत्यधिकः उत्साहः अद्यापि विद्यते⁠—यत् प्रश्नगताः स्थानाः सावधानतया अन्वेषिताः, साक्षिणां नूतनाः परीक्षाः आरब्धाः, किन्तु सर्वं निष्फलम्तथापि, एकः पोस्टस्क्रिप्टः अवदत् यत् एडोल्फे ले बोन् इति गृहीतः कारागारे निक्षिप्तः ⁠—यद्यपि तस्य विरुद्धं पूर्वं विवृतात् तथ्यात् अधिकं किमपि प्राप्तम्

डुपिन् इति एतस्य विषयस्य प्रगतौ विशेषतः रुचिं दर्शितवान्⁠—अलं तस्य व्यवहारात् निर्णेतुं, यतः सः किमपि टिप्पणीं कृतवान्ले बोन् इति कारागारे निक्षिप्तः इति घोषणानन्तरम् एव सः मां पृष्टवान् यत् वधविषये मम मतं किम् इति

अहं केवलं सर्वेण पारीषु सह सम्मतिं कृतवान् यत् एतत् एकः अव्याख्येयः रहस्यम् आसीत्अहं किमपि साधनं अपश्यं येन हत्यारः अनुसरणीयः स्यात्

साधनानां विषये निर्णेतव्यम्,” इति डुपिन् अवदत्, “एतस्य परीक्षायाः आवरणेनपारीषीया पुलिसः, या प्रज्ञायाः कृते अत्यधिकं प्रशंसिता, चतुराः, किन्तु अधिकम्तेषां कार्यप्रणाल्यां कोऽपि पद्धतिः नास्ति, क्षणस्य पद्धतेः अतिरिक्तम्ते उपायानां विशालं प्रदर्शनं कुर्वन्ति; किन्तु, अल्पं प्रायः, एते उद्देश्यानां प्रति एवं अनुचिताः भवन्ति यत् अस्मान् मोन्सियर् जोर्डेन् इति स्वस्य रोब्-डे-चाम्ब्रे⁠—पूर् म्यू ऐन्तेन्द्रे ल म्यूजिक् इति आह्वानं स्मारयन्तितेषां प्राप्ताः परिणामाः अल्पं प्रायः आश्चर्यजनकाः भवन्ति, किन्तु, अधिकांशतः सरलैः परिश्रमैः क्रियाशीलतया प्राप्यन्तेयदा एते गुणाः निष्फलाः भवन्ति, तदा तेषां योजनाः विफलाः भवन्तिविडोक्, उदाहरणार्थम्, एकः उत्तमः अनुमानकर्ता एकः धैर्यवान् पुरुषः आसीत्किन्तु, शिक्षितचिन्तनं विना, सः स्वस्य अन्वेषणानां तीव्रतया सततं भ्रान्तः आसीत्सः वस्तुं अतिनिकटं धृत्वा स्वस्य दृष्टिं हीनां कृतवान्सः कदाचित् एकं द्वे वा बिन्दू असामान्यस्पष्टतया पश्येत्, किन्तु एवं कुर्वन् सः सम्पूर्णं विषयं दृष्टेः बहिः नयतिएवं अतिगभीरत्वं इति अपि अस्तिसत्यं सर्वदा कूपे भवतिवस्तुतः, अधिकमहत्त्वपूर्णज्ञानविषये, अहं विश्वसिमि यत् सा सर्वदा सतही भवतिगभीरता तेषु घाटीषु अस्ति यत्र वयं तां अन्वेषामः, तु पर्वतशिखरेषु यत्र सा प्राप्यतेएतादृश्याः भ्रान्तेः प्रकाराः स्रोताः खगोलीयवस्तूनां चिन्तनेन सुप्रतिनिधिताःतारकां झटिति दृष्ट्वा⁠—तां पार्श्वतः दृष्ट्वा, तस्याः प्रति रेटिनायाः बाह्यभागान् प्रति (ये अन्तःभागात् अधिकं दुर्बलप्रकाशसंवेदनक्षमाः भवन्ति), तारकां स्पष्टतया द्रष्टुं⁠—तस्याः दीप्तेः उत्तमं मूल्याङ्कनं कर्तुं⁠—एषा दीप्तिः मन्दा भवति यावत् वयं स्वस्य दृष्टिं सम्पूर्णतया तस्याः प्रति प्रयच्छामःअधिकाः किरणाः वस्तुतः नेत्रे पतन्ति उत्तरस्थितौ, किन्तु पूर्वस्थितौ अधिकं परिष्कृतं बोधक्षमता अस्तिअतिगभीरतया वयं चिन्तां विस्मयजनकां दुर्बलां कुर्मः; तथा अतिनिरन्तरं, अतिकेन्द्रितं, अतिप्रत्यक्षं वा परीक्षणेन वीनस् स्वयं अपि गगनात् अदृश्या भवितुं शक्यते

एतेषां वधानां विषये, वयं स्वयं कानिचन परीक्षाः कुर्मः, यावत् तेषां विषये मतं निर्णीमःअन्वेषणं वयम् आमोदं प्रदास्यति,” [अहं एतत् विचित्रं शब्दं मत्वा, किन्तु किमपि अवदम्] “तथा , ले बोन् इति मम उपकारं कृतवान् यस्य कृते अहं कृतज्ञः अस्मिवयं स्वचक्षुषा स्थानं द्रष्टुं गमिष्यामःअहं जी॰, पुलिसप्रीफेक्टं, जानामि, तथा आवश्यकं अनुमतिं प्राप्तुं कठिनं भविष्यति।”

अनुमतिः प्राप्ता, वयं तत्क्षणम् एव रु मोर्ग् इति गतवन्तःएषः एकः तेषां दुःखदायकानां मार्गाणाम् अस्ति ये रु रिशेल्यू इति रु सेंट् रोच् इति मध्ये सन्तिअपराह्णसमये वयं तत्र प्राप्तवन्तः, यतः एषः प्रदेशः अस्माकं निवासस्थानात् अत्यधिकं दूरे अस्तिगृहं सहजतया प्राप्तम्; यतः अद्यापि बहवः जनाः बन्दकपाटान् उपरि निरुद्देश्यकुतूहलेन पश्यन्तः आसन् विपरीतदिशिएतत् एकं सामान्यं पारीषीयं गृहम् आसीत्, एकस्यां दिशि प्रवेशद्वारेण, यस्य एकस्यां दिशि काचयुक्तः प्रहरीकोष्ठः आसीत्, यस्य कपाटे सर्पणपट्टिका आसीत्, यत् लॉज् डे कॉन्सिएर्ज् इति सूचयतिप्रवेशात् पूर्वं वयं मार्गे उपरि गतवन्तः, एकं गलीं प्रविष्टवन्तः, ततः पुनः वक्रं कृत्वा, गृहस्य पृष्ठतः गतवन्तः⁠—डुपिन् इति एतावता सम्पूर्णं परिसरं गृहं अत्यन्तं सावधानतया परीक्षितवान् यस्य कृते अहं किमपि उद्देश्यं अपश्यम्

अस्माकं पदचिह्नानि अनुसृत्य, वयं पुनः गृहस्य सम्मुखं प्राप्तवन्तः, घण्टां वादितवन्तः, तथा अस्माकं प्रमाणपत्रं दर्शित्वा, अधिकारिभिः प्रवेशं प्राप्तवन्तःवयं उपरि गतवन्तः⁠—तां कक्षां प्रति यत्र मादम्वाजेल् लेस्पानाये इति शरीरं प्राप्तम् आसीत्, तथा यत्र उभौ मृतकौ अद्यापि शयानौ आस्ताम्कक्षायाः अव्यवस्थाः, यथा सामान्यतः, विद्यमानाः आसन्अहं गॅजेट् डेस् ट्रिब्यूनॉक्स् इति उक्तात् अधिकं किमपि अपश्यम्डुपिन् इति सर्वं परीक्षितवान्⁠—शिकारिणां शरीराणि अपि अपवादयन्ततः वयं अन्याः कक्षाः प्रति, तथा आङ्गणं प्रति गतवन्तः; एकः जाण्डर्मः अस्मान् सम्पूर्णं सहितवान्परीक्षा अस्मान् सायंकालपर्यन्तं व्यापृतवती, यदा वयं प्रस्थानं कृतवन्तःगृहप्रत्यागमनमार्गे मम सहचरः एकस्य दैनिकपत्रस्य कार्यालये क्षणं प्रविष्टवान्

अहं उक्तवान् यत् मम मित्रस्य विचित्राः प्रवृत्तयः बहुविधाः आसन्, तथा जे लेस् मेनाजे:⁠—एतस्य वाक्यस्य अंग्रेजीसमानार्थकः नास्तितस्य हास्यम् आसीत् यत् सः वधविषये सर्वां वार्तालापं निवारयेत्, यावत् अग्रिमदिनस्य मध्याह्नसमयःततः सः मां अकस्मात् पृष्टवान् यत् अहं नृशंसतास्थले किमपि विशिष्टं अपश्यम् इति

तस्य शब्दस्य "विचित्रम्" इति प्रबलं प्रयोगं कृत्वा किमपि आसीत्, यत् मां कारणं ज्ञातुं विना कम्पयति स्म

, किमपि विचित्रम् नास्ति,” अहं अवदम्; “ किमपि अधिकं, यावत् वयं उभौ पत्रे उक्तं दृष्टवन्तौ।”

गॅझेट्,” सः उत्तरं दत्तवान्, “ प्रविष्टवती, भयं मम, वस्तुनः असामान्यं भयंकिन्तु इदं मुद्रणस्य निष्क्रियाः मताः त्यजतुमम दृष्ट्या एतत् रहस्यं अद्यापि अविदितं मन्यते, यत् कारणेन एतत् सुलभं समाधानं मन्येत⁠—अहं अर्थं करोमि यत् तस्य लक्षणानां अतिरिक्तं स्वरूपम्पुलिसः प्रेरणायाः अभावेन विस्मिताः सन्ति⁠— हत्यायाः स्वरूपाय⁠—किन्तु हत्यायाः नृशंसतायाःते अपि विस्मिताः सन्ति, यत् विवादे श्रुताः स्वराः, यत् उपरि कोऽपि आसीत् यत् हतायाः डमोइसेल् लेस्पानाये विना, यत् आरोहणसमूहस्य दृष्टिं विना निर्गमनस्य कोऽपि उपायः आसीत्, इति तथ्यैः सह समन्वयः असम्भवः इतिकक्षस्य अत्यन्तं अव्यवस्था; शवः, शिरः अधः कृत्वा, धूमनालिकायां प्रविष्टः; वृद्धायाः शरीरस्य भीषणं विकृतिः; एतानि विचाराः, पूर्वोक्तैः सह, अन्यैः यानि अहं उक्तुं इच्छामि, सर्वकारस्य एजेन्टानां प्रशंसितं प्रज्ञानं पूर्णतया असफलं कृत्वा शक्तीनां स्तम्भनं कृतवन्तःते असामान्यं गूढेन सह मिश्रित्वा स्थूलं किन्तु सामान्यं त्रुटिं प्राप्तवन्तःकिन्तु एतैः सामान्यस्य तलात् विचलनैः, यदि कदापि, तर्कः स्वस्य मार्गं अनुभवति, सत्यस्य अन्वेषणेएतादृशेषु अन्वेषणेषु यानि वयं अधुना अनुसरामः, एतावत् पृच्छेत्किं घटितम्,’ यावत्किं घटितं यत् पूर्वं कदापि घटितम्।’ वस्तुतः, येन सुलभतया अहं एतस्य रहस्यस्य समाधानं प्राप्स्यामि, अथवा प्राप्तवान् अस्मि, तत् पुलिसस्य दृष्ट्या तस्य प्रत्यक्षं अविदितत्वस्य प्रत्यक्षं अनुपाते अस्ति।”

अहं वक्तारं मूकं आश्चर्येण अवलोकितवान्

अहं अधुना प्रतीक्षां करोमि,” सः अस्माकं कक्षस्य द्वारं प्रति दृष्टिं कृत्वा अवदत्⁠—“अहं अधुना एकं व्यक्तिं प्रतीक्षे यः, यद्यपि एतेषां हत्यानां कर्ता भवेत्, तथापि तेषां कृत्येषु किञ्चित् प्रमाणेन संलग्नः अभवत्कृतानां अपराधानां कष्टतमांशस्य, सः निर्दोषः इति सम्भाव्यतेअहं आशंसे यत् अहं एतस्य कल्पनायां सत्यः अस्मि; यतः तस्य उपरि अहं सम्पूर्णस्य प्रहेलिकायाः पठनस्य आशां निर्मितवान् अस्मिअहं तं व्यक्तिं अत्र⁠—अस्मिन् कक्षे⁠—प्रतिक्षणं प्रतीक्षेसत्यं यत् सः आगच्छेत्; किन्तु सम्भावना अस्ति यत् सः आगमिष्यतियदि सः आगच्छेत्, तस्य निरोधः आवश्यकः भविष्यतिअत्र पिस्तौलानि सन्ति; उभौ जानीमः यत् कदा आवश्यकता भवेत् तदा तेषां उपयोगं कथं कर्तव्यम्।”

अहं पिस्तौलानि गृहीतवान्, यत् किं करोमि इति ज्ञात्वा, यत् शृणोमि इति विश्वसित्वा, यावत् डुपिन् स्वयंभाषणं इव प्रचलति स्मअहं पूर्वं एव तस्य एतादृशेषु कालेषु अमूर्तं स्वरूपं उक्तवान् अस्मितस्य वाक्यं मम प्रति आसीत्; किन्तु तस्य स्वरः, यद्यपि नूनं उच्चः आसीत्, तथापि तस्य स्वरः आसीत् यः सामान्यतः दूरस्थं कञ्चित् प्रति उच्चारणे प्रयुज्यतेतस्य नेत्रे, भावशून्ये, केवलं भित्तिं अवलोकिते

यत् विवादे श्रुताः स्वराः,” सः अवदत्, “सोपानेषु समूहेन, नारीणां स्वराः आसन्, इति प्रमाणैः पूर्णतया सिद्धम्एतत् अस्मान् सर्वेषां सन्देहात् मुक्तान् करोति यत् वृद्धा पूर्वं पुत्रीं नाशयित्वा ततः आत्महत्यां कृतवती इतिअहं एतस्य बिन्दोः विषये प्रधानतया पद्धतेः कृते उक्तवान्; यतः डम लेस्पानायेः शक्तिः तस्याः पुत्र्याः शवं धूमनालिकायां प्रवेशयितुं पूर्णतया असमर्था आसीत्; तस्याः स्वस्य शरीरस्य घातानां स्वरूपं आत्महत्यायाः विचारं पूर्णतया निषेधतितर्हि हत्या कस्यापि तृतीयपक्षस्य कृता; तस्य तृतीयपक्षस्य स्वराः एव विवादे श्रुताःअधुना अहं संकेतं करोमि⁠— एतस्य स्वराणां सम्पूर्णं प्रमाणं⁠—किन्तु तस्मिन् प्रमाणे विचित्रं यत् आसीत्किं त्वं तस्मिन् विषये किमपि विचित्रं अवलोकितवान्?”

अहं उक्तवान् यत्, यद्यपि सर्वे साक्षिणः कर्कशं स्वरं फ्रान्सीसिनः इति मन्यन्ते स्म, तथापि तीक्ष्णं स्वरं, अथवा यथा एकः व्यक्तिः अवदत्, कठोरं स्वरं, इति विषये बहुः मतभेदः आसीत्

तत् एव प्रमाणम् आसीत्,” डुपिन् अवदत्, “किन्तु तत् प्रमाणस्य विचित्रता आसीत्त्वं किमपि विशिष्टं अवलोकितवान्तथापि किमपि अवलोकितुं आसीत्साक्षिणः, यथा त्वं उक्तवान्, कर्कशं स्वरं प्रति एकमताः आसन्; ते अत्र एकमताः आसन्किन्तु तीक्ष्णं स्वरं प्रति, विचित्रता अस्ति⁠— यत् ते असहमताः आसन्⁠—किन्तु यत्, इतालियन्, आङ्ग्लः, स्पेनिष्, डच्, फ्रान्सीसिः तस्य वर्णनं कर्तुं प्रयत्नं कृतवन्तः, प्रत्येकः तस्य विदेशिनः इति उक्तवान्प्रत्येकः निश्चितः यत् तत् स्वस्य देशस्य कस्यापि व्यक्तेः स्वरः आसीत्प्रत्येकः तस्य उपमां करोति⁠— कस्यापि राष्ट्रस्य व्यक्तेः स्वरस्य सह यस्य भाषायाः सः परिचितः अस्ति⁠—किन्तु विपरीतम्फ्रान्सीसिः तत् स्पेनिष् इति मन्यते, किञ्चित् शब्दान् विशेषयितुं शक्नोति स्म यदि सः स्पेनिष् भाषायाः परिचितः आसीत्।’ डच् तत् फ्रान्सीसिनः इति मन्यते; किन्तु वयं पश्यामः यत्फ्रान्सीस् भाषां न ज्ञात्वा एषः साक्षी अनुवादकेन परीक्षितः।’ आङ्ग्लः तत् जर्मन् इति मन्यते, जर्मन् भाषां न जानाति।’ स्पेनिष्निश्चितःयत् तत् आङ्ग्लस्य आसीत्, किन्तुस्वरस्य आधारेणसम्पूर्णतया, ‘यतः सः आङ्ग्लभाषायाः ज्ञानं न अधितिष्ठति।’ इतालियन् तत् रशियन् इति मन्यते, किन्तुरशियादेशस्य मूलनिवासिना सह कदापि संवादं न कृतवान्।’ द्वितीयः फ्रान्सीसिः अपि, प्रथमेन सह भिन्नः, निश्चितः यत् स्वरः इतालियन् आसीत्; किन्तु, तस्य भाषायाः ज्ञानं न अधितिष्ठति, स्पेनिष् इव, ‘स्वरस्य आधारेण निश्चितः।’ अधुना, कियत् अद्भुतं असामान्यं तत् स्वरः आसीत्, यस्य विषये एतादृशं प्रमाणं प्राप्तुं शक्यते स्म!⁠—यस्य स्वरेषु अपि, यूरोपस्य पञ्च महान् विभागानां निवासिनः किमपि परिचितं अभिज्ञातवन्तः! त्वं वदिष्यसि यत् तत् एशियायाः⁠—आफ्रिकायाः स्वरः आसीत् एशियाः आफ्रिकाः पेरिस्-नगरे प्रचुराः सन्ति; किन्तु, अनुमानं निषेधित्वा, अहं अधुना केवलं त्रयः बिन्दून् तव ध्यानं आकर्षयितुं इच्छामिएकेन साक्षिणा स्वरःकठोरः अपेक्षया तीक्ष्णःइति उक्तःद्वाभ्याम् अन्याभ्याम्शीघ्रः असमःइति उक्तः शब्दाः⁠— शब्दसदृशाः ध्वनयः⁠—केनापि साक्षिणा उक्ताः यत् विशेषिताः इति

अहं जानामि,” डुपिन् अवदत्, “किं प्रभावं अहं अद्यावधि तव बुद्धौ कृतवान् अस्मि; किन्तु अहं संकोचामि यत् वैधानिकाः निष्कर्षाः अपि एतस्य प्रमाणस्य अंशात्⁠—कर्कश-तीक्ष्ण-स्वराणां विषये अंशात्⁠—स्वयमेव सन्देहं जनयितुं पर्याप्ताः सन्ति यः एतस्य रहस्यस्य अन्वेषणे सर्वेषां पश्चात् प्रगतिं दिशां दद्यात्अहंवैधानिकाः निष्कर्षाःइति उक्तवान्; किन्तु मम अर्थः एतावता पूर्णतया व्यक्तः अस्तिअहं अर्थं करोमि यत् निष्कर्षाः एकमात्राः उचिताः सन्ति, सन्देहः तेभ्यः अनिवार्यतः उत्पद्यते यथा एकमात्रं परिणामम्कः सन्देहः अस्ति, तथापि अहं अधुना वदिष्यामिअहं केवलं त्वां स्मर्तुं इच्छामि यत्, मम सह, सः पर्याप्तः बलवान् आसीत् यत् निश्चितं स्वरूपं⁠—निश्चितां प्रवृत्तिं⁠—मम अन्वेषणे कक्षे दद्यात्

अधुना अस्माकं कल्पनया एतत् कक्षं प्रति गच्छामःअत्र प्रथमं किं अन्वेषणीयम्? हत्यारिणां निर्गमनोपायाः अतिशयोक्तिः यत् अस्माकं मध्ये कोऽपि अलौकिकघटनासु विश्वसिति मादाम एवं मादम्वाजेल् लेस्पानाये आत्मनः आत्मनः नाशिताः सन्तिकर्मकर्तारः भौतिकाः आसन्, भौतिकरूपेण पलायिताःतर्हि कथम्? सौभाग्यवशात् अस्मिन् विषये एकः एव तर्कप्रकारः अस्ति, सः निश्चितं निर्णयं प्रति नेतुं अवश्यं भवतिअस्माभिः एकैकं निर्गमनोपायान् परीक्षणीयम्स्पष्टम् अस्ति यत् हत्यारिणः तस्मिन् कक्षे आसन् यत्र मादम्वाजेल् लेस्पानाये प्राप्ता, अथवा तदनन्तरं कक्षे, यदा समूहः सोपानान् आरोहत्तर्हि अस्माभिः एतयोः एव कक्षयोः निर्गमनानि अन्वेष्टव्यानिपुलिसः भूमिं, छादनं, भित्तीनां मृण्मयं सर्वतः उन्मूलितवतीकोऽपि गुप्तः निर्गमनः तेषां सतर्कतायाः अतीतः भवितुं शक्नोतिपरं, तेषां नेत्रेषु विश्वासं कृत्वा, अहं स्वनेत्राभ्यां परीक्षितवान्तर्हि, कोऽपि गुप्तः निर्गमनः आसीत्कक्षयोः प्रवेशद्वारे पथं प्रति सुरक्षितरूपेण बद्धे आस्ताम्, कुंजिकाः अन्तः आसन्अस्माभिः धूमनिर्गमनानि प्रति गन्तव्यम्एतानि, अष्टदशदशपादपर्यन्तं सामान्यविस्तारेण सन्ति, परं तेषां समग्रे विस्तारे महाकायमार्जारस्य शरीरं प्रवेशितुं शक्नोतिपूर्वोक्तोपायैः निर्गमनस्य असम्भवः एवं निरपेक्षः सन्, अस्माभिः वातायनानि प्रति नीताःअग्रकक्षस्य वातायनेभ्यः कोऽपि जनः सडके समूहात् अनावृतं पलायितुं शक्नोतिहत्यारिणः तर्हि पृष्ठकक्षस्य वातायनेभ्यः गतवन्तः इति अवश्यं भवतिअधुना, एतावत् स्पष्टरूपेण एतत् निष्कर्षं प्राप्य, तर्ककर्तृणां रूपेण अस्माकं कर्तव्यं अस्ति यत् प्रत्यक्षासम्भवान् कारणेन तत् निराकर्तुम्अस्माभिः एतानि प्रत्यक्षाणिअसम्भवानिवास्तविकतया तादृशानि सन्ति इति प्रमाणितुं एव शिष्यते

कक्षे द्वे वातायने स्तःतयोः एकं सामग्रीभिः अवरुद्धं नास्ति, समग्रं दृश्यतेअपरस्य निम्नभागः अवरुद्धः अस्ति अव्यवस्थितशय्यायाः शिरोभिः यत् तस्य समीपे निक्षिप्तम्पूर्वं सुरक्षितरूपेण अन्तः बद्धम् आसीत्तत् उत्थापितुं प्रयतमानानां पराक्रमं प्रतिरुध्य अवस्थितम्तस्य फ्रेमे वामे एकः महान् गिम्लेटछिद्रः कृतः आसीत्, तत्र एकः अत्यन्तं दृढः कीलः प्राप्तः, शिरः प्रायःअपरं वातायनं परीक्षितुं, तत्र अपि तादृशः कीलः तादृशरूपेण योजितः दृष्टः; एतत् शासं उत्थापितुं एकः प्रबलः प्रयत्नः अपि असफलः अभवत्पुलिसः अधुना पूर्णतया सन्तुष्टा आसीत् यत् निर्गमनं एताभ्यां दिशाभ्यां अभवत्तर्हि, कीलान् निष्कास्य वातायनानि उद्घाटयितुं अतिरिक्तं इति मन्यते स्म

मम स्वपरीक्षा किञ्चित् विशेषा आसीत्, एतत् कारणेन यत् अहं एवं दत्तवान्यतः अत्र एव, अहं जानामि, सर्वाणि प्रत्यक्षाणि असम्भवानि वास्तविकतया तादृशानि सन्ति इति प्रमाणितव्यानि

अहं एवं चिन्तितवान्a posterioriहत्यारिणः एतेषां वातायनेभ्यः एकस्मात् पलायिताःएवं सति, ते शासान् अन्तः पुनः बद्धुं शक्नुवन्ति, यथा ते बद्धाः प्राप्ताः;—एतत् विचारं यत् पुलिसस्य एतस्मिन् क्षेत्रे परीक्षणं प्रति स्पष्टतया निवारितवत्तथापि शासाः बद्धाः आसन्तर्हि, ते स्वयं बन्धनशक्तिं धारयन्ति इति अवश्यं भवतिएतस्मात् निष्कर्षात् कोऽपि निर्गमनं नासीत्अहं अवरुद्धं वातायनं प्रति गतवान्, कीलं किञ्चित् कठिनतया निष्कासितवान् शासं उत्थापितुं प्रयत्नं कृतवान्तत् मम सर्वप्रयत्नान् प्रतिरुध्य अवस्थितम्, यथा अहं अपेक्षितवान्एकः गुप्तः स्प्रिंगः अस्ति इति अधुना अहं जानामि; एतत् मम विचारस्य पुष्टिः मां विश्वासं दत्तवती यत् मम प्रमाणानि न्यूनातिन्यूनं सत्यानि आसन्, यद्यपि कीलानां परिस्थितयः अद्यापि रहस्यमयाः आसन्एकः सावधानः अन्वेषणः शीघ्रं गुप्तं स्प्रिंगं प्रकाशे आनीतवान्अहं तं दबितवान्, अन्वेषणेन सन्तुष्टः सन् शासं उत्थापितुं त्यक्तवान्

अहं अधुना कीलं पुनः स्थापितवान् तं सावधानतया अवलोकितवान्एतस्मात् वातायनात् बहिः गच्छन् जनः तं पुनः बद्धुं शक्नोति, स्प्रिंगः गृहीतवान्परं कीलः पुनः स्थापितुं शक्नोतिनिष्कर्षः स्पष्टः आसीत्, पुनः मम अन्वेषणक्षेत्रं संकुचितम् अभवत्हत्यारिणः अपरस्मात् वातायनात् पलायिताः इति अवश्यं भवतितर्हि, प्रत्येकशासे स्प्रिंगाः समानाः इति अनुमानं कृत्वा, कीलेषु अथवा न्यूनातिन्यूनं तेषां स्थापनप्रकारेषु भेदः प्राप्तव्यः इति अवश्यं भवतिशय्यायाः सतरणे आरूढः सन् अहं द्वितीयं वातायनं प्रति शिरोभित्तिं सूक्ष्मतया अवलोकितवान्भित्तेः पृष्ठे हस्तं प्रसार्य, अहं सहजतया स्प्रिंगं अन्वेषितवान् दबितवान्, यः मम अनुमानानुसारं तस्य पार्श्ववर्तिनः समानः आसीत्अहं अधुना कीलं अवलोकितवान्सः अपरस्य समानः दृढः आसीत्, प्रायः समानरूपेण योजितःशिरः प्रायः

त्वं वदिष्यसि यत् अहं विस्मितः आसम्; परं, यदि त्वं एवं मन्यसे, तर्हि त्वं अनुमानस्य स्वरूपं मिथ्या अवगतवान् असिक्रीडावाक्यं उपयुज्य, अहं एकवारम् अपिदोषे आसम्गन्धः क्षणमात्रं अपि हृतः आसीत्शृङ्खलायाः कस्यापि किङ्के दोषः आसीत्अहं रहस्यं तस्य अन्तिमपरिणामं प्रति अनुसृतवान् सः परिणामः कीलः आसीत्सः, अहं वदामि, सर्वेषु आकृतिषु तस्य सहचरस्य समानः आसीत्; परं एतत् तथ्यं निरपेक्षं निष्फलं आसीत् (निर्णायकं इति प्रतीयमानं सत्) यत् अत्र, एतस्मिन् बिन्दौ, सूत्रं समाप्तम् आसीत्। ‘कीले किमपि दोषः अस्तिइति अहं अवदम्अहं तं स्पृष्टवान्; शिरः, शाङ्कस्य चतुर्थांशेन सह, मम अङ्गुलिषु निष्क्रान्तःशाङ्कस्य शेषः गिम्लेटछिद्रे आसीत् यत्र सः भग्नः आसीत्भङ्गः पुरातनः आसीत् (यतः तस्य किनाराः मलिनाः आसन्), प्रायः हथौडस्य प्रहारेण सम्पन्नः आसीत्, यः निम्नशासस्य शीर्षे कीलस्य शिरः भागं आंशिकरूपेण निहितवान् आसीत्अहं अधुना सावधानतया एतत् शिरः भागं तस्मिन् निम्ने स्थापितवान् यतः अहं तं गृहीतवान्, सम्पूर्णकीलस्य समानता सम्पूर्णा आसीत्भङ्गः अदृश्यः आसीत्स्प्रिंगं दबित्वा, अहं शासं किञ्चित् उच्चैः उत्थापितवान्; शिरः तेन सह उत्थितः, स्वशय्यायां दृढः अवस्थितःअहं वातायनं बद्धवान्, सम्पूर्णकीलस्य समानता पुनः सम्पूर्णा आसीत्

प्रहेलिका, इतोऽपि, अधुना प्रकटिता आसीत्हत्यारी शय्यां प्रति दृश्यमानात् वातायनात् पलायितः आसीत्स्वयमेव तस्य निर्गमने पतितः (अथवा सम्भवतः उद्देश्यपूर्वकं बद्धः), सः स्प्रिंगेण बद्धः अभवत्; एतत् स्प्रिंगस्य धारणं पुलिसेन कीलस्य धारणं इति भ्रान्त्या गृहीतम् आसीत्अतः अधिकान्वेषणं अनावश्यकं इति मन्यते स्म

अग्रिमः प्रश्नः अवतरणस्य प्रकारस्य विषयः अस्तिअस्मिन् विषये भवता सह भवनस्य परितः भ्रमणेन अहं सन्तुष्टः आसम्प्रश्नगतस्य गवाक्षात् पञ्चपादार्धदूरे विद्युत्दण्डः प्रवहतिअस्मात् दण्डात् गवाक्षं स्वयं प्राप्तुं कस्यापि शक्यम् आसीत्, तस्य प्रवेशः तु दूरस्थः एवतथापि, अहं अवलोकितवान् यत् चतुर्थतलस्य पटाः पेरिसनगरीयाः तक्षकैः फेराडेस् इति उच्यमानाः विशिष्टप्रकारस्य आसन्⁠—एतादृशाः प्रकाराः अधुना दुर्लभाः, किन्तु लियोन्स्-बोर्डो-नगरयोः प्राचीनेषु भवनेषु बहुधा दृश्यन्तेते सामान्यद्वारस्य आकारेण (एककपाटस्य, तु द्विकपाटस्य) सन्ति, यत् निम्नार्धं जालीयुक्तम् अथवा खुल्लं जालकं कृतम्⁠—एवं हस्तयोः उत्तमं आधारं प्रददातिअस्मिन् प्रसंगे एते पटाः पूर्णतया त्रिपादार्धविस्तृताः सन्तियदा वयं गृहस्य पृष्ठतः तान् अपश्याम, तदा ते उभयतः अर्धमुक्ताः आसन्⁠—अर्थात् ते भित्तेः समकोणेन दूरे स्थिताः आसन्सम्भवतः पुलिसः, मम इव, गृहस्य पृष्ठभागं परीक्षितवती; किन्तु, यदि एवम्, तर्हि एतेषु फेराडेस् इत्येषु तेषां विस्तारस्य दिशि (यथा ते अवश्यं कृतवन्तः) दृष्ट्वा, ते एतं महान्तं विस्तारं स्वयं अवगतवन्तः, अथवा तं यथोचितं गणितवन्तःवस्तुतः, एकवारं निश्चित्य यत् अस्मिन् दिशि निर्गमः शक्यः, ते स्वाभाविकतया अत्र अतीव सरसं परीक्षणं कृतवन्तःमम तु स्पष्टम् आसीत् यत् शय्यायाः शिरसि स्थितस्य गवाक्षस्य पटः, यदि पूर्णतया भित्तिं प्रति प्रसारितः, तर्हि विद्युत्दण्डात् द्विपादान्तरं प्राप्नुयात्एतदपि स्पष्टम् आसीत् यत् अतीव असामान्यं चपलतां साहसं प्रयुज्य, दण्डात् गवाक्षे प्रवेशः एवं सिद्धः स्यात्द्विपादार्धदूरं प्राप्य (अधुना वयं पटं पूर्णविस्तारेण मुक्तं मन्यामहे) चौरः जालककर्मणि दृढं ग्रहणं कृतवान् स्यात्ततः दण्डस्य ग्रहणं त्यक्त्वा, पादौ भित्तौ सुरक्षितं स्थापयित्वा, ततः साहसेन उत्प्लुत्य, सः पटं तथा प्रसारितवान् स्यात् यत् सः संवृतः स्यात्, यदि वयं गवाक्षं तदा मुक्तं कल्पयामः, तर्हि सः स्वयं कक्षे प्रविष्टः स्यात्

अहं भवन्तं विशेषतया स्मर्तुं इच्छामि यत् अहं अतीव असामान्यं चपलतां सफलतायाः आवश्यकतां इति उक्तवान् अस्मिमम उद्देश्यः अस्ति यत् प्रथमं भवन्तं दर्शयामि यत् एतत् कार्यं सम्भवतः सिद्धं स्यात्:⁠—किन्तु द्वितीयतया मुख्यतया, अहं भवतः बुद्धौ एतत् अतीव असाधारणं⁠—तस्य चपलतायाः अलौकिकं स्वरूपं यत् एतत् सिद्धं कर्तुं शक्तम् आसीत् इति अङ्कितुं इच्छामि

भवान् निश्चयेन वदिष्यति, विधेः भाषां प्रयुज्य, यत्मम वादं सिद्धं कर्तुं’, अहं आवश्यकायाः चपलतायाः पूर्णमूल्यांकनं कृत्वा, तस्य अवमूल्यनं कर्तुं इच्छामिएतत् विधौ प्रथा भवितुम् अर्हति, किन्तु तर्कस्य प्रथा अस्तिमम अन्तिमं लक्ष्यं केवलं सत्यम् अस्तिमम तात्कालिकं प्रयोजनं अस्ति यत् भवन्तं नेतुं यत् अहं यत् अतीव असामान्यं चपलतां उक्तवान् अस्मि, तस्य सह अतीव विचित्रं तीक्ष्णं (अथवा कर्कशं) असमानं स्वरं, यस्य राष्ट्रीयतायाः विषये द्वौ जनौ सहमतौ भवतः, यस्य उच्चारणे कोऽपि अक्षरविभागः दृश्यते, इति स्थापयितुम्।”

एतेषु शब्देषु डुपिनस्य अर्थस्य अस्पष्टः अर्धनिर्मितः संकल्पः मम मनसि उड्डयितवान्अहं बोधस्य सीमायां आसम् बोधं कर्तुं शक्तिं विना⁠—यथा जनाः कदाचित् स्मरणस्य सीमायां स्वयं पश्यन्ति, अन्ते स्मर्तुं असमर्थाः भवन्तिमम मित्रः स्वस्य प्रवचनं प्रगच्छति स्म

भवान् द्रक्ष्यति,” सः उक्तवान्, “यत् अहं निर्गमस्य प्रकारात् प्रवेशस्य प्रकारं प्रति प्रश्नं परिवर्तितवान्मम उद्देश्यः आसीत् यत् उभयम् एकस्मिन् प्रकारेण, एकस्मिन् बिन्दौ सिद्धम् इति भावं प्रेषयितुम्अधुना वयं कक्षस्य अन्तः प्रति पुनः गच्छामःवयं अत्र दृश्यानि परीक्षामहेमञ्जूषायाः सङ्केताः, इति उच्यते, लुण्ठिताः आसन्, यद्यपि बहवः वस्त्रसम्बन्धिनः पदार्थाः तेषु एव आसन्अत्र निष्कर्षः असमीचीनः अस्तिएतत् केवलं अनुमानम्⁠—अतीव मूर्खम्⁠— अधिकम्कथं वयं जानीमः यत् सङ्केतेषु प्राप्ताः पदार्थाः एते एव आसन् यत् एते सङ्केताः मूलतः धृतवन्तः? मादाम् लेस्पानाये तस्याः पुत्री अतीव एकान्तं जीवनं जीवितवत्यौ⁠—कस्यापि सह समागमं कृतवत्यौ⁠—बहिः गच्छन्त्यौ दुर्लभम्⁠—बहूनां वस्त्रपरिवर्तनानां उपयोगः अल्पः आसीत्ये प्राप्ताः ते एतयोः महिलयोः ये सम्भवतः आसन् तेभ्यः न्यूनतमं उत्तमगुणस्य आसन्यदि चौरः किमपि गृहीतवान्, किमर्थं सः उत्तमं गृहीतवान्⁠—किमर्थं सः सर्वं गृहीतवान्? एकेन शब्देन, किमर्थं सः चतुस्सहस्रं फ्रैङ्क् स्वर्णं त्यक्त्वा, वस्त्रसमूहेन स्वयं बाधितवान्? स्वर्णं त्यक्तम् आसीत्बैङ्करस्य मोन्सिअर् मिग्नौड् इति उक्तस्य सम्पूर्णं राशिः, कोशेषु, भूमौ प्राप्तःअतः अहं भवन्तं इच्छामि यत् भवान् पुलिसस्य मस्तिष्केषु उत्पन्नस्य हेतोः भ्रान्तस्य विचारस्य त्यागं करोतु, यः गृहस्य द्वारे धनस्य प्रदानस्य साक्ष्यस्य अंशेन उत्पन्नःएतावत् दशगुणं अधिकं आश्चर्यजनकं संयोगः (धनस्य प्रदानं, त्रिदिनान्तरे तस्य प्रापकस्य वधः), अस्माकं जीवने प्रतिक्षणं भवति, क्षणिकं अपि ध्यानं आकर्षयितुं विनासामान्यतः संयोगाः, तेषां चिन्तकानां मार्गे महान्तः प्रतिबन्धाः सन्ति, ये सम्भाव्यतासिद्धान्तस्य विषये किमपि ज्ञातवन्तः⁠—यस्मिन् सिद्धान्ते मानवान्वेषणस्य उत्तमाः विषयाः उत्तमाः उदाहरणानि ऋणिनः सन्तिअस्मिन् प्रसंगे, यदि स्वर्णं गतं स्यात्, तर्हि तस्य प्रदानस्य त्रिदिनपूर्वं तथ्यः संयोगात् अधिकं किमपि स्यात्एतत् हेतोः विचारस्य समर्थकं स्यात्किन्तु, वास्तविकस्थितौ, यदि वयं स्वर्णं एतस्य अत्याचारस्य हेतुः इति मन्यामहे, तर्हि वयं अपराधिनं एवं अनिश्चितं मूर्खं कल्पयितुं अर्हामः यः स्वर्णं हेतुं एकत्र त्यक्तवान्

अधुना स्थिरतया मनसि धारयन्तु यानि बिन्दून् अहं भवतः ध्यानं आकर्षितवान्⁠—तत् विचित्रं स्वरं, तत् असामान्यं चपलतां, तत् आश्चर्यजनकं हेतोः अभावं एतादृशे अतीव नृशंसे हत्यायाम्⁠—वयं हत्यायाः स्वरूपं अवलोकयामःअत्र एका महिला हस्तबलेन मृतवती, धूमनलिकायां उर्ध्वमुखं निक्षिप्तासामान्याः हत्याराः एतादृशं हत्याप्रकारं प्रयुञ्जतेअत्यन्तं , ते हतस्य एवं निपातयन्तिधूमनलिकायां शवं निक्षेपणस्य प्रकारे, भवान् स्वीकरिष्यति यत् किमपि अतीव असामान्यम् आसीत्⁠—किमपि सम्पूर्णतया अस्माकं सामान्येषु मानवक्रियासंकल्पनेषु असमं, यद्यपि वयं कर्तारं अत्यन्तं दुष्टं मन्यामहेचिन्तयतु, कियत् महान् बलं आवश्यकम् आसीत् यत् शरीरं ऊर्ध्वं एतादृशे छिद्रे तथा बलात् निक्षिप्तं यत् अनेकानां जनानां सम्मिलितं बलं तस्य अधः आकर्षणाय मुश्किलेन पुर्याप्तम् आसीत्!

परिवर्त्यताम्, इदानीं अन्यानि चिह्नानि अवलोक्यताम्, येषु अतिशयेन बलस्य प्रयोगः कृतःअग्निस्थाने केशाः स्थूलाः⁠—अतीव स्थूलाः⁠—धूसरवर्णाः मानवकेशाः आसन्एते मूलात् उत्पाटिताःयूयं जानीथ यत् एवं शिरसः एकविंशतिः त्रिंशत् वा केशान् एकत्र उत्पाटयितुं महती शक्तिः आवश्यकीयूयं प्रश्नस्य केशान् मया सह दृष्टवन्तःतेषां मूलानि (घोरदर्शनानि!) शिरःचर्मस्य खण्डैः सह संलग्नानि आसन्⁠—निश्चितं चिह्नं यत् अर्धलक्षं केशान् एकस्मिन् समये उत्पाटयितुं प्रयुक्ता अतुल्या शक्तिःवृद्धायाः कण्ठः केवलं छिन्नः , अपितु शिरः शरीरात् पूर्णतया विच्छिन्नम् आसीत्: साधनं केवलं क्षुरः आसीत्अहं युष्माभिः अपि एतेषां कृत्यानां नृशंस क्रूरतां अवलोकितुम् इच्छामिमादाम लेस्पानाये शरीरे ये नीलिमानः आसन्, तेषां विषये वदामिमोन्सियर डुमास, तस्य योग्यः सहायकः मोन्सियर एटिएन् अवदतां यत् ते किञ्चित् मन्दसाधनेन कृताः; एतावता एते महोदयाः अतीव सम्यक्मन्दसाधनं स्पष्टतया प्राङ्गणस्य प्रस्तरमार्गः आसीत्, यस्मिन् सः बालिका गवाक्षात् पतिता, यः शयनगृहं प्रति आसीत्एषा कल्पना, यद्यपि इदानीं सरला प्रतीयते, पुलिसानां दृष्टेः अतीता, यथा शटराणां विस्तारः तेषां दृष्टेः अतीतः⁠—यतः, कीलकानां विषयेण, तेषां धारणाः सर्वथा सीलिताः आसन् यत् गवाक्षाः कदापि उद्घाटिताः भवेयुः

यदि इदानीं, एतेषां सर्वेषां वस्तूनाम् अतिरिक्तं, यूयं कोष्ठस्य विचित्रं व्याकुलतां सम्यक् चिन्तितवन्तः, तर्हि वयं अद्भुतं चपलताम्, अतिमानुषं बलम्, नृशंसं क्रूरताम्, निर्हेतुकं वधम्, भयङ्करं विकृतिम् मानवतायाः सर्वथा विपरीतं, बहूनां देशानां मनुष्याणां कर्णयोः विदेशीयं स्वरं, सर्वविशिष्ट-सुबोध-वर्णविन्यासरहितं संयोजितवन्तःतर्हि कः परिणामः जातः? युष्माकं कल्पनायां किं प्रभावं अहं कृतवान्?”

द्यूपिन् मां प्रश्नं पृष्ट्वा अहं मांसस्य सर्पणं अनुभूतवान्। “एकः उन्मत्तः,” अहं अवदम्, “एतत् कर्म कृतवान्⁠—कश्चित् प्रलपन् उन्मादी, समीपस्थात् मेसन् डे सांते इति स्थानात् पलायितः।”

केषुचित् अंशेषु,” सः उत्तरितवान्, “तव कल्पना अप्रासङ्गिका किन्तु उन्मत्तानां स्वराः, तेषां अतिशयेषु आवेगेषु अपि, सोपानेषु श्रुतः सः विशिष्टः स्वरः सह कदापि मिलतिउन्मत्ताः कस्यचित् देशस्य भवन्ति, तेषां भाषा, यद्यपि तेषां शब्देषु असंगता, सदैव वर्णविन्यासस्य संगतिम् धारयतिअतिरिक्तं, उन्मत्तस्य केशाः तादृशाः यादृशान् अहं इदानीं मम हस्ते धारयामिअहं एतत् लघु केशगुच्छं मादाम लेस्पानायेः दृढं गृहीतान् अङ्गुलीभ्यः मुक्तवान्मम कथयतु यत् त्वं एतत् किं कर्तुं शक्नोषि।”

द्यूपिन्!” अहं अवदम्, सर्वथा विचलितः; “एते केशाः अतीव असामान्याः⁠—एते मानव केशाः ।”

अहं अवदम् यत् एते सन्ति,” सः अवदत्; “किन्तु, अस्माभिः एतत् निर्णयं कर्तुं पूर्वम्, अहं इच्छामि यत् त्वं एतत् लघु रेखाचित्रं अवलोकयः यत् अहं अस्मिन् कागदे अङ्कितवान्एतत् प्रतिलिपिचित्रं यत् प्रमाणेषु एकस्मिन् भागेकृष्णाः नीलिमानः, गभीराः नखचिह्नानिइति वर्णितम् आसीत्, मादेम्वाजेल लेस्पानाये कण्ठे, अन्यस्मिन् (मेसर्स् डुमास एटिएन् इति) ‘श्यामाः चिह्नानि, स्पष्टतया अङ्गुलीनां छापाःइति

त्वं अवगमिष्यसि,” मम मित्रः अवदत्, अस्माकं समक्षं मेजे कागदं प्रसारयन्, “यत् एतत् चित्रं दृढं स्थिरं ग्रहणं ददातिकोऽपि स्खलनं स्पष्टं प्रत्येकं अङ्गुली धारितवती⁠—सम्भवतः बालिकायाः मरणपर्यन्तम्⁠—भीषणं ग्रहणं येन सा मूलतः निहिताइदानीं प्रयत्नं कुरु यत् सर्वाः अङ्गुल्यः एकस्मिन् समये, यथादृष्टं तेषु छापेषु स्थापय।”

अहं प्रयत्नं कृतवान्, किन्तु व्यर्थम्

सम्भवतः वयं एतत् विषयं सम्यक् परीक्षां कुर्मः,” सः अवदत्। “कागदं समतलपृष्ठे प्रसारितम्; किन्तु मानवकण्ठः बेलनाकारःअत्र काष्ठस्य एकः खण्डः, यस्य परिधिः कण्ठस्य परिधिसदृशःचित्रं तस्य उपरि वेष्टय, प्रयोगं पुनः कुरु।”

अहं तथा कृतवान्; किन्तु कठिनता पूर्वतः अपि स्पष्टतरा आसीत्। “एतत्,” अहं अवदम्, “ मानवहस्तस्य चिह्नम्।”

इदानीं पठ,” द्यूपिन् उत्तरितवान्, “एतं कुवियेर् इति ग्रन्थस्य अंशम्।”

एषः लघुः शारीरिकः सामान्यः वर्णनः आसीत् पूर्वभारतीयद्वीपानां महतः पिङ्गलवर्णस्य ओरङ्गुटानस्यएतेषां दैत्याकारः, अतुल्यं बलं चपलतां , वन्यं क्रूरतां, अनुकरणप्रवृत्तिं सर्वे सुप्रसिद्धाःअहं हत्यायाः पूर्णं भयङ्करतां एकदा अवगतवान्

अङ्गुलीनां वर्णनम्,” अहं अवदम्, पठनं समाप्य, “एतत् चित्रं सह सम्यक् मिलतिअहं पश्यामि यत् एतत् प्रजातेः ओरङ्गुटान् इति पशुः एव छापान् यथा त्वं अङ्कितवान् तथा कर्तुं शक्नोतिएतत् पिङ्गलकेशगुच्छं अपि कुवियेर् इति पशोः केशैः सह समानंकिन्तु अहं एतस्य भयङ्करस्य रहस्यस्य विवरणानि सम्यक् अवगन्तुं शक्नोमिअतिरिक्तं, द्वौ स्वरौ विवादे श्रुतौ, तयोः एकः निश्चितं फ्रान्सीसीमनुष्यस्य स्वरः आसीत्।”

सत्यम्; त्वं स्मरिष्यसि यत् प्रमाणैः सर्वैः एकमतं यत् एतस्मिन् स्वरेमोन् डियू!’ इति उक्तम्एतत्, परिस्थितिषु, एकेन साक्षिणा (मोन्तानी, मिष्ठान्नविक्रेता,) न्याय्यं चित्रितम् यत् प्रतिवादः वा निवेदनं वाएतयोः शब्दयोः आधारेण, अहं मम आशाः निर्मितवान् यत् एतस्य प्रहेलिकायाः पूर्णं समाधानं भविष्यतिएकः फ्रान्सीसीमनुष्यः हत्यायाः ज्ञाता आसीत्सम्भवतः⁠—निश्चितं ततः अधिकं⁠—सः रक्तपातस्य सर्वेषां कृत्यानां सहभागितायाः निर्दोषः आसीत्ओरङ्गुटानः ततः पलायितःसः तं कोष्ठं प्रति अनुसृतवान्; किन्तु, उत्पन्नासु आन्दोलनकारिणीषु परिस्थितिषु, सः तं पुनः ग्रहीतुं शक्नोतिसः अद्यापि मुक्तःअहं एतान् अनुमानान् अनुसरिष्यामि⁠—यतः मम अधिकारः यत् तान् अधिकं कथयितुं⁠—यतः तेषां चिन्तनस्य छायाः मम बुद्धेः दृष्टेः अपि अल्पगभीराः, अन्यस्य बुद्धेः दृष्टेः तान् सुबोधान् कर्तुं शक्नोमिवयं तान् अनुमानान् इति कथयिष्यामः, तेषां विषये तथा वदिष्यामःयदि प्रश्नस्य फ्रान्सीसीमनुष्यः निश्चितं, यथा मया अनुमितम्, एतस्य नृशंसतायाः निर्दोषः, एतत् विज्ञापनं यत् अहं गतरात्रौ, गृहं प्रत्यागत्य, ‘ले मोंदइति कार्यालये (यत् नौकानिर्माणविषयकं पत्रं, नाविकैः अतीव अन्विष्यते,) त्यक्तवान्, सः अस्माकं निवासं प्रति आनेष्यति।”

सः मम कागदं दत्तवान्, अहं एवं पठितवान्:

गृहीतः⁠—बोइस् डे बोलोन् इति स्थाने, ⸻ तिथेः प्रातःकाले (हत्यायाः प्रातः), अतीव महान्, पिङ्गलवर्णः ओरङ्गुटानः बोर्नियोप्रजातेःस्वामी (यः माल्टीयनौकायाः नाविकः इति निश्चितम्) प्राणिनं पुनः प्राप्नुयात्, यदि सः तं सम्यक् प्रमाणितं कृत्वा, तस्य ग्रहणस्य रक्षणस्य किञ्चित् मूल्यं ददाति। ⸻, रु ⸻, फौबोर्ग् सेंट् जर्मेन्⁠—औ त्रोसिएम इति स्थाने आगच्छतु।”

कथं सम्भवम्,” अहं पृष्टवान्, “यत् त्वं ज्ञातवान् यत् सः नाविकः, माल्टीयनौकायाः ?”

```xml

अहं तत् जानामि,” इति डुपिन् अवदत्। “अहं तत्र निश्चितः अस्मिअत्र तु अस्ति एषा किञ्चित् रज्जुः, या स्वरूपात्, तैलाक्तदर्शनाच्च, स्पष्टं केशबन्धने उपयुक्ता अस्ति, यां नाविकाः दीर्घेषु केशपाशेषु प्रियतया उपयुञ्जतेअपि , एषः ग्रन्थिः एवं बद्धः यं केचन नाविकाः एव बध्नन्ति, माल्टाद्वीपीयैः एव विशेषःअहं तां रज्जुं विद्युत्दण्डस्य पादे उद्धृतवान्सा मृतयोः कस्यापि आसीत्यदि अहं एतस्याः रज्जोः अनुमानेन भ्रान्तः अस्मि, यत् सः फ्रांसीसः माल्टाद्वीपीयनौकायाः नाविकः आसीत्, तथापि अहं प्रकाशने यत् उक्तवान् तेन किमपि अनिष्टं जातम्यदि अहं भ्रान्तः अस्मि, सः मां केनचित् परिस्थितिविशेषेण प्रमादितं मन्यते, यस्य अन्वेषणे सः प्रयासं करिष्यतिकिन्तु यदि अहं सत्यवादी अस्मि, महान् लाभः प्राप्तःहत्यायाः ज्ञातः अपि निर्दोषः सन्, सः फ्रांसीसः प्रकाशनं प्रति उत्तरं दातुं संकोचिष्यतेओरङ्गुटानं प्रार्थयितुंसः एवं विचारयिष्यति—‘अहं निर्दोषः अस्मि; अहं दरिद्रः अस्मि; मम ओरङ्गुटानः महत् मूल्यवान् अस्तिमम स्थितौ स्वयं धनं एवकिमर्थं अहं तं भयेन हेतुना हरामि? अत्र एषः मम हस्तगतः अस्तिसः बोइस् डि बोलोन् इति स्थाने प्राप्तःतस्य हत्यास्थलात् दूरेकथं कश्चित् पशुः तत् कर्म कृतवान् इति संशयः उत्पद्यते? पुलिसाः विफलाः सन्तिते अल्पतमं सूत्रं अपि प्राप्तुं असमर्थाःयदि ते पशुं अन्विष्यन्ति, तथापि मां हत्यायाः ज्ञातं इति सिद्धं कर्तुं, अथवा तस्य ज्ञानेन मां दोषे संलग्नं कर्तुं अशक्यम्विशेषतः, अहं प्रसिद्धः अस्मि। प्रकाशकः मां पशोः स्वामिनं इति निर्दिशतिअहं जानामि यावत् तस्य ज्ञानं विस्तृतं अस्तियदि अहं एतादृशं मूल्यवत् सम्पत्तिं, यत् मम अस्ति इति ज्ञातम्, त्यजामि, तर्हि पशुः संशयस्य विषयः भविष्यतिमम नीतिः अस्ति यत् अहं स्वयं वा पशुं वा लक्ष्यं करोमिअहं प्रकाशनं प्रति उत्तरं दास्यामि, ओरङ्गुटानं प्राप्स्यामि, एतत् विषयं शान्तं यावत् तं गोपयिष्यामि।’ ”

तस्मिन् क्षणे वयं सोपानेषु पदध्वनिं श्रुतवन्तः

सज्जः भव,” इति डुपिन् अवदत्, “तव पिस्तौलाभ्यां, किन्तु मम संकेतं विना उपयुञ्जीथाः प्रदर्शय।”

गृहस्य मुख्यद्वारं उद्घाटितं आसीत्, आगन्तुः आगच्छन्, घण्टां विना, सोपानेषु किञ्चित् अग्रे गतःकिन्तु इदानीं सः संकोचं प्रदर्शयति स्मशीघ्रं वयं तं अवरोहन्तं श्रुतवन्तःडुपिन् द्वारं प्रति शीघ्रं गच्छन् आसीत्, यदा वयं पुनः तं आरोहन्तं श्रुतवन्तःसः द्वितीयं वारं प्रत्यावृत्तः, किन्तु निश्चयेन अग्रे गतः, अस्माकं कक्षस्य द्वारे आघातं कृतवान्

प्रविश,” इति डुपिन् प्रसन्नेन स्वरेण अवदत्

एकः पुरुषः प्रविष्टःसः नाविकः आसीत्, स्पष्टम्दीर्घः, स्थूलः, स्नायुबद्धदेहः, किञ्चित् साहसिकं मुखविकारं धारयन्, अप्रियःतस्य मुखं, अत्यधिकं सूर्यतापेन दग्धं, अर्धाधिकं श्मश्रुभिः आच्छादितम् आसीत्सः स्वस्य सह एकं महत् वृक्षमयं दण्डं धारयन् आसीत्, किन्तु अन्यथा निरायुधः आसीत्सः अव्यक्तं नमस्कृतवान्, अस्मान्सुसंध्याइति फ्रांसीसीस्वरेण अवदत्, यः किञ्चित् न्यूफ्चाटेलिस्वरः आसीत्, किन्तु पेरिसीयमूलस्य सूचकः आसीत्

उपविश, मित्र,” इति डुपिन् अवदत्। “अहं मन्ये यत् त्वं ओरङ्गुटानविषये आगतवान् असिमम वचनेन, अहं त्वां तस्य स्वामित्वेन ईर्ष्यामि; अत्युत्तमः, निश्चयेन अत्यधिकमूल्यवान् पशुःत्वं तस्य वयः कियत् इति मन्यसे?”

नाविकः दीर्घं श्वासं उच्छ्वस्य, यथा कश्चित् असह्यभारात् मुक्तः, ततः निश्चितस्वरेण उत्तरं दत्तवान्:

अहं जानामिकिन्तु सः चतुः पञ्च वर्षाणां अधिकः भवितुं अर्हतिकिम् त्वं तं अत्र प्राप्तवान् असि?”

अहो , अस्माकं अत्र तं रक्षितुं सुविधा आसीत्सः रु ड्युबोर्ग इति मार्गे स्थिते अश्वशालायां अस्ति, समीपे एवत्वं प्रातः तं प्राप्नुहिनिश्चयेन त्वं सम्पत्तिं प्रमाणीकर्तुं सज्जः असि?”

निश्चयेन अस्मि, महोदय।”

अहं तं त्यक्तुं खिन्नः भविष्यामि,” इति डुपिन् अवदत्

अहं इच्छामि यत् त्वं एतत् कष्टं निरर्थकं स्वीकुर्याः, महोदय,” इति पुरुषः अवदत्। “तत् अपेक्षितुं शक्यतेअहं पशोः प्राप्त्यर्थं पुरस्कारं दातुं सर्वथा इच्छुकः अस्मियत् उचितं तत्।”

शोभनम्,” इति मम मित्रः उत्तरं दत्तवान्, “एतत् सर्वं न्याय्यम्, निश्चयेनमां चिन्तयितुं दीयताम्!—किं मया प्राप्तव्यम्? अहो! अहं तुभ्यं कथयिष्यामिमम पुरस्कारः एषः भविष्यतित्वं मम सामर्थ्यानुसारं मोर्ग्यू मार्गे घटितानां हत्यानां सर्वां सूचनां दास्यसि।”

डुपिन् अन्तिमानि शब्दानि अत्यल्पस्वरेण, अत्यन्तं शान्तेन उक्तवान्तथा एव शान्तेन, सः द्वारं प्रति गतः, तं बद्ध्वा कुञ्चिकां स्वस्य पार्श्वे स्थापितवान्ततः सः स्वस्य वक्षःस्थलात् पिस्तौलं निष्कास्य, निर्विकारं मण्डपे स्थापितवान्

नाविकस्य मुखं रक्तवर्णं जातं, यथा सः श्वासरोधेन संघर्षं कुर्वन् आसीत्सः उत्थाय स्वस्य दण्डं गृहीतवान्, किन्तु अग्रे क्षणे सः पुनः आसने पतितः, अत्यन्तं कम्पमानः, मृत्युसदृशं मुखविकारं धारयन्सः एकं शब्दं अपि उक्तवान्अहं तं हृदयतः दयितवान्

मित्र,” इति डुपिन् स्नेहस्वरेण अवदत्, “त्वं स्वयं अनावश्यकं भयानकं करोषित्वं निश्चयेनवयं तुभ्यं किमपि अनिष्टं इच्छामःअहं तुभ्यं एकस्य सज्जनस्य, एकस्य फ्रांसीसीयस्य, प्रतिज्ञां करोमि यत् वयं तुभ्यं किमपि हानिं करिष्यामःअहं स्पष्टं जानामि यत् त्वं मोर्ग्यू मार्गे घटितानाम् अत्याचाराणां निर्दोषः असिकिन्तु त्वं तेषु किञ्चित् संलग्नः असि इति निषेधः उचितःयत् अहं पूर्वं उक्तवान्, तेन त्वं ज्ञातवान् असि यत् अहं एतस्य विषयस्य सूचनायाः साधनानि प्राप्तवान् अस्मिसाधनानि येषां विषये त्वं कदापि चिन्तितवान् असिइदानीं स्थितिः एवं अस्तित्वं यत् कृतवान् असि तत् त्वं निवारयितुं शक्नोषिनिश्चयेन तत् यत् त्वां दोषी करोतित्वं अपहरणस्य अपि दोषी असि, यदा त्वं निर्दोषं अपहर्तुं शक्नोषि स्मतव गोपनीयं किमपि अस्तितव गोपनस्य किमपि कारणं अस्तिअन्यथा, त्वं सर्वेषां सज्जनधर्माणां बद्धः असि यत् त्वं यत् जानासि तत् सर्वं स्वीकुर्याःएकः निर्दोषः पुरुषः कारागृहे निरुद्धः अस्ति, तस्य अपराधस्य विषये यत् त्वं कर्तारं निर्देष्टुं शक्नोषि।”

डुपिन् एतानि शब्दानि उक्तवान्, तावता नाविकः स्वस्य चेतनां प्राप्तवान्, किन्तु तस्य मूलसाहसिकं वृत्तं सर्वं गतम् आसीत्

ईश्वरः मां साहाय्यं करोतु!” इति सः अल्पविरामानन्तरं अवदत्, “अहं त्वां एतस्य विषयस्य यत् जानामि तत् सर्वं कथयिष्यामि;—किन्तु अहं इच्छामि यत् त्वं मम वचनस्य अर्धं अपि विश्वसिष्यसिअहं मूर्खः एव भवेयं यदि तत् इच्छेयंतथापि, अहं निर्दोषः अस्मि, अहं मृत्युं प्राप्य अपि सर्वं स्वीकरिष्यामि।”

यत् सः उक्तवान्, तत् सारांशे एवम् आसीत्सः अर्वाचीनकाले भारतीयद्वीपसमूहं प्रति यात्रां कृतवान् आसीत्एकः समूहः, यस्य सः एकः आसीत्, बोर्नियो इति स्थाने अवतीर्णः, आन्तरिकं प्रति मनोरञ्जनयात्रायां गतःस्वयं एकः सहचरः ओरङ्गुटानं गृहीतवन्तौतस्य सहचरस्य मृत्युः जातः, पशुः तस्य एकस्य स्वामित्वे अभवत्गृहयात्रायां तस्य बन्धकस्य अदम्यक्रोधेन महान् कष्टं प्राप्तवान्, अन्ते सः तं सुरक्षितं स्वस्य पेरिसस्थाने निवासे स्थापितवान्, यत्र, स्वस्य पार्श्ववासिनां अप्रियकौतूहलं आकर्षितुं , सः तं सावधानेन गोपितवान्, यावत् सः जहाजे काष्ठखण्डेन प्राप्तं पादे व्रणात् उन्मुच्यतेतस्य अन्तिमं उद्देश्यं आसीत् यत् सः तं विक्रेतुम्

हत्यायाः रात्रौ, अथवा प्रातःकाले, कैश्चित् नाविकानां उत्सवात् गृहं प्रत्यागच्छन्, सः पशुं स्वस्य शयनकक्षे स्थितं दृष्टवान्, यत्र सः समीपस्थं कोष्ठकात् भित्त्वा प्रविष्टवान् आसीत्, यत्र सः सुरक्षितं बद्धः इति मन्यते स्मकर्तरीं हस्ते धारयन्, पूर्णं फेनिलं, सः दर्पणस्य सम्मुखं उपविष्टः आसीत्, मुण्डनक्रियां प्रयतमानः, यां सः निश्चयेन पूर्वं कोष्ठकस्य कुञ्चिकारन्ध्रेण स्वस्य स्वामिनं दृष्टवान् आसीत्एतादृशं भयङ्करं आयुधं एतादृशस्य क्रूरस्य पशोः हस्ते दृष्ट्वा, सः किञ्चित् कालं यावत् किं कर्तव्यं इति विमूढः आसीत्किन्तु सः तं शान्तं कर्तुं चाबुकस्य उपयोगेन अभ्यस्तः आसीत्, यदा अपि सः अत्यन्तं क्रुद्धः आसीत्, एतस्य उपयोगं सः इदानीं कृतवान्तं दृष्ट्वा, ओरङ्गुटानः तत्क्षणं कक्षस्य द्वारेण बहिः प्रसृतवान्, सोपानान् अवरुह्य, ततः, एकेन दुर्भाग्येन उद्घाटितेन गवाक्षेण, मार्गे प्रविष्टवान्

```

फ्रांसीसीः निराशः अनुगतः; वानरः, क्षुरः अद्यापि हस्ते, कदाचित् पश्चात् दृष्ट्वा तस्य अनुगामिनं प्रति संकेतं कुर्वन्, यावत् सः तस्य समीपं आगच्छत्ततः पुनः प्रस्थितःएवं प्रकारेण अनुसरणं दीर्घकालं यावत् अभवत्वीथयः अतीव नीरवाः आसन्, यतः प्रायः त्रयः वादनं प्रातःकाले आसीत्मोर्ग्यू-मार्गस्य पृष्ठभागे एकस्य उपमार्गस्य अवतरणे, पलायितस्य ध्यानं मादाम लेस्पानायेस्य कक्षस्य उन्मुक्त-गवाक्षात् प्रकाशेन आकृष्टम्, तस्य गृहस्य चतुर्थे तलेभवनं प्रति धावित्वा, सः विद्युत्-दण्डं दृष्ट्वा, अचिन्त्य-चपलतया आरुह्य, गवाक्ष-पटं गृहीतवान्, यः पूर्णतः भित्तिं प्रति प्रक्षिप्तः आसीत्, तेन साधनेन, सः सीधं शय्यायाः शिरःपट्टे स्वयं प्रक्षिप्तवान्सम्पूर्णं कार्यं एकं मिनिटं अपि आवृतवान्वानरः कक्षं प्रविश्य पुनः गवाक्ष-पटं प्रताडितवान्

नाविकः, एतस्मिन् अन्तरे, हर्षितः विमूढः आसीत्सः अधुना तस्य पशोः पुनः ग्रहणस्य दृढाः आशाः आसन्, यतः सः यं जालं प्रति प्रविष्टवान्, तस्मात् विद्युत्-दण्डं विना निर्गन्तुं शक्नोति, यत्र सः अवरोहणसमये अवरुद्धः भवेत्अन्यतः, गृहे किं करिष्यति इति चिन्तायाः बहुः कारणम् आसीत्एषः चिन्तनः पुरुषं पलायितं अनुसर्तुं प्रेरितवान्विद्युत्-दण्डः निर्विघ्नेन आरोहितः, विशेषतः नाविकेन; परन्तु, यदा सः गवाक्षं प्रति आगच्छत्, यः तस्य वामतः दूरे आसीत्, तस्य गतिः अवरुद्धा अभवत्; सः यत् कर्तुं शक्नोति स्म, तत् अन्तःकक्षस्य एकं दर्शनं प्राप्तुं प्रसारितुं मात्रम् आसीत्एतस्मिन् दर्शने सः भयातिशयेन स्वस्य धारणात् प्रायः पतितवान्अधुना ताः भीषणाः चीत्काराः रात्रौ उत्थिताः, यैः मोर्ग्यू-मार्गस्य निवासिनः निद्रातः चेतिताःमादाम लेस्पानाये तस्याः पुत्री , निशाकालेय-वस्त्रधारिण्यौ, पूर्वोक्ते लौह-पेटिकायां कानिचन पत्राणि व्यवस्थापयन्त्यौ आसीताम्, या कक्षस्य मध्ये प्रेरिता आसीत्सा उन्मुक्ता आसीत्, तस्याः सामग्रीः तस्याः पार्श्वे भूमौ आसन्आहताः गवाक्षं प्रति पृष्ठं कृत्वा उपविष्टाः आसन्; , पशोः प्रवेशात् चीत्काराणां मध्ये यत् कालं व्यतीतम्, तत् संभाव्यते यत् सः तत्क्षणं दृष्टःगवाक्ष-पटस्य पटपटायनं स्वाभाविकतः वायुं प्रति आरोपितं भवेत्

नाविके दृष्ट्वा, विशालः पशुः मादाम लेस्पानायेस्य केशान् गृहीतवान्, (ये मुक्ताः आसन्, यतः सा तान् संवारयन्ती आसीत्,) तस्याः मुखं प्रति क्षुरं प्रदर्शयन्, नापितस्य गतिविधिं अनुकुर्वन्पुत्री निपतिता निश्चला आसीत्; सा मूर्च्छिता आसीत्वृद्धायाः चीत्काराः संघर्षाः (येषु काले तस्याः केशाः तस्याः शिरसः उत्कृष्टाः) वानरस्य संभाव्य-शान्तिपूर्ण-उद्देशान् क्रोधस्य उद्देशेषु परिवर्तितवन्तःतस्य स्नायुबद्ध-भुजस्य एकेन निश्चितेन प्रहारेण सः तस्याः शिरः तस्याः शरीरात् प्रायः छिन्नवान्रुधिरस्य दर्शनं तस्य क्रोधं उन्मादं प्रति प्रज्वलितवान्तस्य दन्तान् घर्षयन्, तस्य नेत्रेभ्यः अग्निं प्रकाशयन्, सः कन्यायाः शरीरं प्रति उड्डयित्वा, तस्याः कण्ठे तस्याः भयानकान् नखान् निखनितवान्, यावत् सा मृतवतीतस्य भ्रमणशीलाः विकृताः दृष्टयः एतस्मिन् काले शय्यायाः शिरःपट्टे पतिताः, यस्य उपरि तस्य स्वामिनः भयाकुलं मुखं केवलं दृश्यम् आसीत्पशोः क्रोधः, यः निश्चयेन भयङ्करं चाबुकं स्मरति स्म, तत्क्षणं भये परिवर्तितःदण्डस्य अर्हतां ज्ञात्वा, सः तस्य रक्तरंजितान् कृत्यान् गोपयितुं इच्छन्, सः कक्षे स्नायु-उत्तेजनायाः वेदनायां उछलन्; गच्छन् सः आसनानि पातयन् भञ्जयन् , शय्यां शय्यापीठात् आकर्षयन्अन्ते, सः प्रथमं पुत्र्याः शवं गृहीतवान्, तं धूमनलिकायां प्रक्षिप्तवान्, यथा प्राप्तम्; ततः वृद्धायाः शवं, यं सः तत्क्षणं गवाक्षात् प्रक्षिप्तवान्

वानरे छिन्नभिन्नं भारं गृहीत्वा गवाक्षं प्रति आगच्छति, नाविकः भयात् विद्युत्-दण्डं प्रति संकुचितवान्, ततः आरोहणं विना अवरोहणं कृत्वा, तत्क्षणं गृहं प्रति धावितवान्⁠—हत्यायाः परिणामान् भीतः, तस्य भये वानरस्य भाग्ये सर्वां चिन्तां त्यक्त्वासोपानमार्गे समूहेन श्रुताः शब्दाः फ्रांसीसीस्य भयस्य आतङ्कस्य उद्गाराः आसन्, पशोः दानवीयैः प्रलापैः मिश्रिताः

मम किमपि अधिकं कथयितुं नास्तिवानरः कक्षात् विद्युत्-दण्डेन निर्गन्तुं आवश्यकम् आसीत्, द्वारस्य भङ्गात् पूर्वम् एवसः गवाक्षं निर्गच्छन् बन्दं कृतवान् आवश्यकम् आसीत्ततः स्वामिना एव गृहीतः, यः तस्मै जार्डिन् देस् प्लान्टेस् इति स्थाने अतीव बृहत् धनं प्राप्तवान्ले न् तत्क्षणं मुक्तः अभवत्, अस्माकं वृत्तान्तस्य (डुपिनस्य कानिचन टिप्पणीभिः सह) पुलिस-प्रीफेक्टस्य कार्यालयेएषः अधिकारी, यद्यपि मम मित्रे प्रति सद्भावनायुक्तः आसीत्, तथापि घटनानां परिणामेषु तस्य खेदं सर्वथा गोपयितुं शक्तवान्, प्रत्येकस्य व्यक्तेः स्वस्य कार्यस्य उचिततायां एकद्वयं व्यङ्ग्यं कर्तुं प्रवृत्तः

तं वदितुं ददातु,” इति डुपिनः उक्तवान्, यः उत्तरं दातुं आवश्यकं मन्यते स्म। “तं प्रवचितुं ददातु; तत् तस्य अन्तःकरणं शमयिष्यति, अहं तस्य स्वस्य दुर्गे तं पराजितवान् इति सन्तुष्टः अस्मितथापि, यत् सः एतस्य रहस्यस्य समाधाने असफलः अभवत्, तत् निश्चयेन आश्चर्यस्य विषयः नास्ति यत् सः मन्यते; यतः, सत्यतः अस्माकं मित्रं प्रीफेक्टः किञ्चित् अतिशय-चतुरः अस्ति यत् गम्भीरः भवेत्तस्य ज्ञाने कोऽपि पुष्पकेसरः नास्तितत् सर्वं शिरः शरीरम्, लावेर्णा-देव्याः चित्राणाम् इव⁠—अथवा, अधिकतमं शिरः स्कन्धौ , मत्स्यस्य इवपरन्तु सः सर्वथा सज्जनः अस्तिअहं तं विशेषतः एकस्य मुख्यस्य छलस्य कृते प्रीणामि, येन सः तस्य प्रतिभायाः प्रतिष्ठां प्राप्तवान्अहं तस्यde nier ce qui est, et d’expliquer ce qui n’est pas.इति प्रकारं अभिप्रेतवान्।”

रूसो, नूवेल् एलोइस्


Standard EbooksCC0/PD. No rights reserved