॥ ॐ श्री गणपतये नमः ॥

शब्दानां शक्तिःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं
ओइनोस्क्षम्यताम्, अगाथोस्, अमरत्वेन नूतनपक्षविकसितस्य आत्मनः दौर्बल्यम्!अगाथोस्त्वया किमपि न उक्तम्, हे मम ओइनोस्, यस्य कृते क्षमा याचनीया। अत्रापि ज्ञानम् प्रत्यक्षानुभवस्य विषयः न। ज्ञानाय स्वर्गीयान् स्वतन्त्रतया पृच्छ, यत् तत् प्रदीयेत!ओइनोस्किन्तु अस्मिन् अस्तित्वे, अहम् स्वप्नम् पश्यामि यत् सर्वविषयाणां ज्ञानं तत्क्षणात् प्राप्स्यामि, एवं सर्वज्ञानेन सुखी भविष्यामि।अगाथोस्आह, ज्ञाने न सुखम्, किन्तु ज्ञानस्य प्राप्तौ! सर्वदा ज्ञानेन सर्वदा आनन्दिताः भवामः; किन्तु सर्वज्ञानं तु दानवस्य शापः।ओइनोस्किन्तु परमेश्वरः सर्वं न जानाति किम्?अगाथोस्तत् (यतः सः परमसुखी) तु एकम् तत् अज्ञातम् एव तस्य अपिओइनोस्किन्तु, यतः वयं प्रतिक्षणं ज्ञाने वर्धामहे, किम् न अन्ततः सर्वं ज्ञातं भविष्यति?अगाथोस्गभीरदूराणि अवलोकय!⁠—नक्षत्राणां बहुविधदृश्यानां दिशि दृष्टिं प्रयत्नेन नियोजय, यावत् वयं मन्दं मन्दं तेषु एवं⁠—एवं⁠—एवं चलामः! आध्यात्मिकदृष्टिः अपि सर्वत्र स्वर्णमयैः ब्रह्माण्डस्य भित्तिभिः निरुद्धा न?⁠—तेजस्विनां शरीराणां कोटिभिः निर्मिताः भित्तयः याः संख्यामात्रेण एकत्वं प्राप्ताः इव प्रतीयन्ते?ओइनोस्अहं स्पष्टं पश्यामि यत् पदार्थस्य अनन्तता न स्वप्नम्।अगाथोस्ऐडेन्-नगरे स्वप्नाः सन्ति⁠—किन्तु अत्र कथ्यते यत्, पदार्थस्य अनन्ततायाः एकमात्रं प्रयोजनम् अस्ति यत् अनन्ताः स्रोताः प्रदातुं, येषु आत्मा ज्ञानस्य पिपासां शमयितुं शक्नोति, या तस्याम् सर्वदा अतृप्ता एव⁠—यतः तां तृप्तिं कर्तुं आत्मनः नाशः भवेत्। तर्हि माम्, हे मम ओइनोस्, स्वतन्त्रतया निर्भयतया च पृच्छ। आगच्छ! वयं प्लीयाड्स्-नक्षत्राणां कोलाहलं वामतः त्यक्त्वा, सिंहासनात् बहिः ओरायन्-नक्षत्रस्य तारकामयेषु क्षेत्रेषु प्रविशामः, यत्र पञ्चपत्रकुसुमानि, वायोलेट्-पुष्पाणि, हार्ट्स्-ईज्-पुष्पाणि च त्रिवर्णसूर्याणां शय्याः सन्ति।ओइनोस्अधुना, अगाथोस्, यावत् वयं प्रगच्छामः, माम् उपदिश!⁠—पृथिव्याः परिचितस्वरेण मां सम्भाषस्व! अहं न सम्यक् अवगच्छामि यत् त्वया मम किमपि सूचितम्, अधुना, सृष्टेः प्रकारेषु अथवा पद्धतिषु, यत् मर्त्यजीवने सृष्टिः इति उच्यते। किम् त्वं वदसि यत् स्रष्टा ईश्वरः न?अगाथोस्अहं वदामि यत् देवः न सृजति।ओइनोस्व्याख्यातुम्!अगाथोस्आदौ केवलम्, सः ससर्ज। याः प्रतीयमानाः सृष्टयः अधुना, ब्रह्माण्डे सर्वत्र, सततं उत्पद्यन्ते, ताः केवलं मध्यमाः अथवा परोक्षाः, न तु प्रत्यक्षाः अथवा तात्कालिकाः दिव्यसृष्टिशक्तेः परिणामाः इति मन्तव्याः।ओइनोस्मनुष्येषु, हे मम अगाथोस्, एषा धारणा अत्यन्तं विधर्मिणी इति मन्यते।अगाथोस्स्वर्गीयेषु, हे मम ओइनोस्, एषा केवलं सत्यम् इति दृश्यते।ओइनोस्अहं त्वां इतोऽवधिं सम्यक् अवगच्छामि⁠—यत् प्रकृतेः अथवा प्राकृतिकनियमानां काश्चन क्रियाः, काश्चन अवस्थासु, सृष्टेः सर्वं प्रतीयमानं उत्पादयन्ति। पृथिव्याः अन्तिमपतनात् अल्पकालात् पूर्वम्, अहं स्मरामि, यत् काश्चन सफलाः प्रयोगाः आसन् येषु केचन दार्शनिकाः दुर्बलाः भूत्वा सूक्ष्मजीवानां सृष्टिः इति व्यवहरन्ति स्म।अगाथोस्येषु त्वं वदसि ते तु द्वितीयकसृष्टेः उदाहरणानि आसन्⁠—तथा च एकमात्रायाः सृष्टेः या कदापि अस्ति, यतः प्रथमं शब्दः प्रथमं नियमं सृष्ट्वा अस्तित्वम् आनीतवान्।ओइनोस्किम् न तारकामयाः लोकाः ये, अस्तित्वाभावस्य गह्वरात्, प्रतिक्षणं स्वर्गे प्रादुर्भवन्ति⁠—किम् एते नक्षत्राः, हे अगाथोस्, राज्ञः प्रत्यक्षाः कृतयः?अगाथोस्अहं प्रयत्नं करोमि, हे मम ओइनोस्, त्वां पदैः पदैः नेतुं यत् मया अभिप्रेतम्। त्वं सुज्ञः असि यत्, यथा कोऽपि विचारः न नश्यति, तथा कोऽपि क्रिया अनन्तपरिणामरहिता न। वयं पृथिव्यां निवासिनः भूत्वा, उदाहरणार्थम्, स्वहस्तान् चालितवन्तः, तथा च तेन क्रियया पृथिव्याः वायुमण्डलं कम्पितवन्तः। एषः कम्पनः अनन्तं विस्तृतः, यावत् पृथिव्याः वायोः प्रत्येकं कणं प्रेरितवान्, यः ततः सर्वदा हस्तस्य एकस्य क्रियया प्रेरितः। एतत् तथ्यं अस्माकं भूमण्डलस्य गणितज्ञाः सुज्ञाः आसन्। ते विशिष्टप्रभावान्, द्रवे विशिष्टप्रेरणाभिः उत्पन्नान्, निश्चितगणनायाः विषयम् अकुर्वन्⁠—येन सुलभम् अभवत् यत् निश्चितकाले निश्चितपरिमाणस्य प्रेरणा भूमण्डलं परितः गच्छेत्, (सर्वदा) परिवेष्टितवायोः प्रत्येकं परमाणुं प्रभावितं करोत्। पश्चात् गच्छन्तः, ते निश्चितपरिणामात्, निश्चितावस्थासु, मूलप्रेरणायाः मूल्यं निर्धारयितुं न कठिनम् अकुर्वन्। अधुना गणितज्ञाः ये दृष्टवन्तः यत् कस्यापि प्रेरणायाः परिणामाः निश्चितरूपेण अनन्ताः⁠—ये दृष्टवन्तः यत् एतेषां परिणामानां भागाः बीजगणितीयविश्लेषणस्य साधनेन सुस्पष्टाः⁠—ये दृष्टवन्तः, तथा च, पश्चात्गमनस्य सुलभताम्⁠—एते जनाः दृष्टवन्तः, सहसैव, यत् एतादृशः विश्लेषणः स्वयम् अनन्तप्रगतिं कर्तुं क्षमः⁠—यत् तस्य उन्नतौ प्रयोजने च किमपि सीमाः न सन्ति, यावत् तस्य उन्नतिं प्रयोजनं च करोति तस्य बुद्धौ। किन्तु अस्मिन् स्थले अस्माकं गणितज्ञाः विरमन्ति स्म।ओइनोस्किन्तु किमर्थम्, हे अगाथोस्, ते प्रगच्छेयुः?अगाथोस्यतः तेषां कृते काश्चन गम्भीराः चिन्तनाः आसन्। ते यत् जानन्ति तस्मात् निष्कर्षः आसीत् यत् अनन्तबुद्धेः प्राणिनः कृते⁠—यस्य कृते बीजगणितीयविश्लेषणस्य परिपूर्णता प्रकटिता⁠—वायोः प्रत्येकं प्रेरणां अनुसर्तुं न किमपि कठिनं भवेत्⁠—वायुं प्रति ईथरं च⁠—अनन्तदूरस्य कस्यापि कालस्य परिणामेषु। एतत् निश्चितरूपेण प्रमाणितम् यत् वायोः प्रत्येकं प्रेरणा अन्ततः ब्रह्माण्डे विद्यमानं प्रत्येकं पदार्थं प्रभावितं करोति;⁠—अनन्तबुद्धेः प्राणी⁠—यः प्राणी वयं कल्पितवन्तः⁠—सः प्रेरणायाः दूरस्थाः तरङ्गान् अनुसर्तुं शक्नोति⁠—तान् उर्ध्वं प्रगत्य च तेषां प्रभावान् सर्वेषां पदार्थाणां कणेषु⁠—उर्ध्वं प्रगत्य च पुरातनरूपाणां परिवर्तनेषु⁠—अथवा अन्यशब्देषु, नूतनानां सृष्टौ⁠—यावत् तान् प्रतिबिम्बितान्⁠—अन्ते अप्रभावितान्⁠—ईश्वरस्य सिंहासनात् प्रतिफलितान् पश्येत्। एतत् केवलं कर्तुं शक्नोति, किन्तु कस्यापि काले, यदि कश्चन परिणामः तस्मै प्रदीयेत⁠—यदि एतेषां असंख्यानां धूमकेतूनां एकः तस्य निरीक्षणाय प्रदर्श्यते⁠—सः विश्लेषणात्मकपश्चात्गमनेन निश्चितं कर्तुं न किमपि कठिनं प्राप्नोति, यत् कस्याः मूलप्रेरणायाः परिणामः अस्ति। एषा पश्चात्गमनशक्तिः तस्याः पूर्णतायां परिपूर्णतायां च⁠—एषा क्षमता यत् सर्वेषु कालेषु, सर्वान् परिणामान् सर्वेभ्यः कारणेभ्यः आनयितुं⁠—निश्चितरूपेण ईश्वरस्य एव विशेषाधिकारः⁠—किन्तु परिपूर्णतायाः अभावे सर्वेषु प्रकारेषु, एषा शक्तिः स्वयम् स्वर्गीयबुद्धीनां समूहेन प्रयुज्यते।ओइनोस्किन्तु त्वं केवलं वायोः प्रेरणाः विषये वदसि।अगाथोस्वायोः विषये वदन्, अहं केवलं पृथिवीं प्रति उद्दिशामि; किन्तु सामान्यः प्रस्तावः ईथरस्य प्रेरणाः प्रति सम्बद्धः⁠—यः, यतः सर्वत्र व्याप्नोति, एकमेव सर्वत्र व्याप्नोति, एवं सः सृष्टेः महान् माध्यमः।ओइनोस्तर्हि सर्वा गतिः, यस्याः अपि स्वभावः, सृजति?अगाथोस्अवश्यम्: किन्तु सत्यदर्शनं चिरात् एव उपदिशति यत् सर्वगतेः मूलं विचारः⁠—तथा च सर्वविचारस्य मूलं⁠—ओइनोस्ईश्वरः।अगाथोस्अहं त्वां, हे ओइनोस्, सुन्दरायाः पृथिव्याः शिशुः इति सम्भाषितवान् या अधुना नष्टा⁠—पृथिव्याः वायुमण्डलस्य प्रेरणाः विषये।ओइनोस्त्वम् अकरोः।अगाथोस्यावत् अहं एवं वदामि, किम् न तव मनसि शब्दानां भौतिकशक्तिः इति कश्चन विचारः आगतः? किम् न प्रत्येकः शब्दः वायोः प्रेरणा?ओइनोस्किन्तु किमर्थम्, हे अगाथोस्, त्वं रोदिषि⁠—किमर्थम्, हा किमर्थम् तव पक्षाः अस्मिन् सुन्दरे तारके उपरि स्थित्वा शिथिलाः भवन्ति⁠—यः सर्वेषां हरिततमः तथा च सर्वेषां भयङ्करः यं वयं स्वगमने दृष्टवन्तः? तस्य दीप्तपुष्पाणि परीकथास्वप्नः इव प्रतीयन्ते⁠—किन्तु तस्य उग्रज्वालामुखाः उत्तेजितहृदयस्य भावनाः इव।अगाथोस्ते सन्ति!⁠—ते सन्ति! एषः उग्रः तारकः⁠—अधुना त्रिशतवर्षाणि यावत्, मम प्रियायाः चरणयोः, बद्धहस्तः, अश्रुपूर्णनेत्रः भूत्वा, अहं तं⁠—कतिपयैः उत्तेजितवाक्यैः⁠—जन्म प्रति उक्तवान्। तस्य दीप्तपुष्पाणि सर्वेषां अपूर्णस्वप्नानां प्रियतमाः, तस्य उग्रज्वालामुखाः च सर्वेषां उत्तेजितानां अपवित्रहृदयानां भावनाः।
Standard EbooksCC0/PD. No rights reserved