अहं किञ्चित् पूर्वदिशायां अन्वेषणकाले टेल्मेनो इत्सोर्नोट् इति ग्रन्थं परामृश्य, यः (सिमियोन् जोचैडिस्-इत्यस्य जोहर्-इव) यूरोपेऽपि सर्वथा अप्रसिद्धः, अमेरिकायां तु मम ज्ञानेन कदापि उद्धृतः न, यदि वयं अमेरिकीयसाहित्यस्य कौतूहलानि इति ग्रन्थस्य कर्तारं वर्जयामः; अहं पूर्वोक्तस्य अत्यद्भुतस्य ग्रन्थस्य किञ्चित् पृष्ठानि परिवर्त्य, अहं नूनं आश्चर्यचकितः अभवं यत् साहित्यिकजगति अद्यावधि विजिरस्य पुत्र्याः शेहेराजादायाः भाग्ये विषये महान् भ्रमः अस्ति, यथा तत् अरेबियन् नैट्स् इति ग्रन्थे वर्णितम्; यच्च तत्र दत्तं निर्णयः, यदि सर्वथा अशुद्धः न, तथापि अत्यधिकं न गतः इति दोषाय अस्ति।
अस्य रोचकस्य विषयस्य पूर्णज्ञानाय, अहं जिज्ञासुं पाठकं इत्सोर्नोट् इति ग्रन्थमेव परामृश्य; परन्तु एतावता, अहं तत्र यत् अवगतं तस्य सारांशं दातुं क्षम्ये।
स्मरणीयं यत्, कथानां सामान्ये संस्करणे, कश्चन नृपः, स्वस्य राण्याः प्रति ईर्ष्यायाः कारणेन, तां मारयित्वा, स्वस्य श्मश्रुणा च प्रवक्त्रा च शपथं करोति यत् प्रतिरात्रं स्वस्य राज्ये सर्वसुन्दरीं कन्यां परिणेष्यति, प्रातः च तां कातराय समर्पयिष्यति।
अनेन शपथेन बहुवर्षाणि यथावत् पालिते, धार्मिकनियमिततया च पद्धत्या च यत् तस्य धार्मिकभावस्य उत्तमबुद्धेश्च महतीं प्रशंसां प्राप्तवान्, सः एकदा अपराह्ने (नूनं तस्य प्रार्थनाकाले) स्वस्य महाविजिरस्य आगमनेन व्यवधानं प्राप्तवान्, यस्य पुत्र्याः मनसि काचित् कल्पना उत्पन्ना।
तस्याः नाम शेहेराजादा आसीत्, तस्याः कल्पना आसीत् यत् सा स्वस्य सौन्दर्यस्य उपरि लग्नं जनसंहारकरं निवर्तयिष्यति, अथवा सर्वनायिकानां अनुमोदितरीत्या प्रयत्ने मरिष्यति।
तदनुसारं, यद्यपि अधिवर्षं नास्ति (यत् बलिदानं अधिकं पुण्यकरं करोति), सा स्वस्य पितरं महाविजिरं प्रेषयति यत् सः राज्ञे स्वस्य हस्तस्य प्रस्तावं कुर्यात्। राजा तं हस्तं उत्सुकतया स्वीकरोति (सः सर्वथा तं स्वीकर्तुं इच्छति स्म, विजिरस्य भयेन दिने दिने विलम्बं करोति स्म) परन्तु इदानीं तं स्वीकुर्वन्, सः सर्वान् स्पष्टतया अवगमयति यत्, महाविजिरः अस्ति वा नास्ति, सः स्वस्य शपथस्य स्वस्याधिकाराणां च एकं बिन्दुं अपि त्यक्तुं न इच्छति। अतः, यदा सुन्दरी शेहेराजादा राज्ञः विवाहं कर्तुं अभिलषति स्म, स्वस्य पितुः उत्तमं परामर्शं अवहेलय्य तं विवाहं करोति स्म, अहं इच्छामि वा न इच्छामि, तस्याः सुन्दराः कृष्णाः नेत्राः यथासम्भवं सर्वथा उन्मीलिताः आसन्।
तथापि, एषा राजनीतिज्ञा कन्या (या निश्चयेन माकियावेल्लिं पठितवती आसीत्), स्वस्य मनसि अत्यन्तं चतुरं लघुयोजनं धारयति स्म। विवाहरात्रौ, सा कस्याश्चित् सुस्पष्टस्य बहानस्य आधारेण, स्वस्य भगिनीं राजदम्पत्योः शयनस्य समीपे शयितुं प्रेरयति, येन शयनात् शयनं सुखेन संवादः भवेत्; कुक्कुटस्य आह्वानात् पूर्वं सा सज्जनं राजानं स्वस्य पतिं (यः तस्याः ग्रीवां मर्दयितुं इच्छति स्म, परन्तु तस्याः प्रति द्वेषं न धारयति स्म) जागर्तुं प्रयत्नं करोति स्म (यद्यपि उत्तमं विवेकं सुखं च जठराग्निं च धारयन् सः सुखेन निद्रां करोति स्म) कथायाः (मूषकस्य कृष्णमार्जारस्य च विषये, मम मते) गभीररुच्या, यां सा स्वस्य भगिन्यै (सर्वथा मन्दस्वरेण) कथयति स्म। दिवसे उदिते, एतत् इतिहासः सर्वथा समाप्तः न आसीत्, शेहेराजादा च प्रकृत्या तत् समाप्तुं न शक्नोति स्म, यतः तस्याः उत्थातुं ग्रीवाबन्धनाय च समयः आसीत्, यत् फांसीदण्डात् अल्पं सुखकरं, केवलं किञ्चित् अधिकं सभ्यम्।
राज्ञः कौतूहलं, दुर्भाग्येन, स्वस्य सुदृढधार्मिकसिद्धान्तान् अपि अतिक्रम्य, तं एकवारं स्वस्य शपथस्य पालनं प्रातः पर्यन्तं स्थगयितुं प्रेरयति, येन सः तां रात्रिं कृष्णमार्जारस्य (कृष्णमार्जारः, मम मते) मूषकस्य च अन्ते किं जातं इति श्रोतुं आशां धारयति।
रात्रिः आगते, शेहेराजादा कृष्णमार्जारं मूषकं च (मूषकः नीलः आसीत्) समाप्तं करोति, परन्तु सा यत् करोति तत् न जानाति, स्वयं कथायाः गहनतायां प्रविष्टा, या (यदि अहं सर्वथा अशुद्धः न) गुलाबी अश्वस्य (हरितपक्षयुक्तस्य) विषये आसीत्, यः घटिकायन्त्रेण प्रचण्डं गच्छति स्म, नीलकुंजिकया च संयोजितः आसीत्। एतस्य इतिहासेन राजा पूर्वकथातः अधिकं गभीररुचिं धारयति स्म, दिवसे च उदिते (राण्याः सर्वप्रयत्नेषु सति यत् सा ग्रीवाबन्धनाय समये समाप्तुं प्रयत्नं करोति स्म) पुनः तत् कर्म पूर्ववत् चतुर्विंशतिघण्टानां कृते स्थगयितुं अनिवार्यं आसीत्। अग्रिमरात्रौ समानः दुर्घटनाः समानाः परिणामाः च अभवन्; ततः अग्रिमा, पुनः अग्रिमा; अन्ते च, सज्जनः राजा, एकसहस्रैकरात्रिपर्यन्तं स्वस्य शपथस्य पालनाय सर्वाः अवसराः अनिवार्यतया वंचितः, एतावता तं सर्वथा विस्मरति, अथवा नियमितरीत्या तस्य निर्वाहं करोति, अथवा (यत् अधिकं सम्भाव्यम्) तं सर्वथा भङ्क्त्वा, स्वस्य पितृव्याख्यातुः शिरः अपि भङ्क्त्वा। यदा कदापि, शेहेराजादा, या एवायाः वंशजा, सप्तकथाकोशानां उत्तराधिकारिणी अभवत्, यान् एवा, वयं सर्वे जानीमः, एडेन्-उद्यानस्य वृक्षान् अधः संगृहीतवती; शेहेराजादा, अहं वदामि, अन्ते विजयं प्राप्तवती, सौन्दर्यस्य करः च निरस्तः।
इदानीं, एषः निर्णयः (यः कथायाः निर्णयः यथा अस्माकं पासे अस्ति) निश्चयेन अत्यन्तं उचितः सुखकरः च, परन्तु हा! बहवः सुखकराः विषयाः इव, सुखकरः सत्यात् अधिकः, अहं सर्वथा इत्सोर्नोट् इति ग्रन्थाय ऋणी अस्मि यत् तत् भ्रमं संशोधयितुं साधनं प्रदत्तवान्। “ले मिये,” इति फ्रान्सीसी लोकोक्तिः, “एस्त् लेन्नेमी दु बिएन्,” इति, शेहेराजादायाः सप्तकथाकोशानां उत्तराधिकारं उल्लिख्य, अहं तेषां चक्रवृद्ध्यां स्थापनं यावत् सप्तसप्ततिं प्राप्तवन्तः इति उक्तवान् अस्मि।
“प्रिये भगिनि,” इति सा सहस्रद्वितीयरात्रौ (अहं इत्सोर्नोट् इति ग्रन्थस्य भाषां अत्र उद्धरामि, शब्दशः) “प्रिये भगिनि,” इति सा, “इदानीं यत् ग्रीवाबन्धनस्य एतत् लघुकष्टं निवारितं, एषः घृणितः करः च सुखेन निरस्तः, अहं अनुभवामि यत् अहं महतीं अविवेकतां कृतवती अस्मि यत् त्वां राजानं च (यः खरतिं करोति, दुर्भाग्येन, यत् कोऽपि सज्जनः न करोति) सिन्बाद्-नाविकस्य पूर्णनिर्णयात् वंचितवती अस्मि। एषः व्यक्तिः अनेकान् अन्यान् अधिकरोचकान् च अभियानान् अनुभूतवान्, येषां विषये अहं कथितवती; परन्तु सत्यं यत्, तेषां कथनस्य विशिष्टरात्रौ अहं निद्रालुः आसम्, अतः तान् संक्षिप्तं कर्तुं प्रलोभिता अस्मि, एतत् महान् दुराचारः, यस्य कृते अहं केवलं आशंसे यत् अल्लाः मां क्षमिष्यति। परन्तु अद्यापि एतत् महान् उपेक्षां संशोधयितुं अतिविलम्बः नास्ति, यावत् अहं राजानं किञ्चित् चिमटं ददामि येन सः जागर्तुं शक्नोति, यत् सः तं भयानकं शब्दं कर्तुं निवर्तयेत्, अहं त्वां (तं च यदि सः इच्छति) एतस्य अत्यद्भुतस्य कथायाः अनुवृत्त्या मनोरञ्जयिष्यामि।”
अत्र शेहेराजादायाः भगिनी, यथा अहं इत्सोर्नोट् इति ग्रन्थात् प्राप्तवान्, अत्यधिकं सन्तोषं न प्रकटितवती; परन्तु राजा, यथेष्टं चिमटितः, अन्ते खरतिं निवर्तयति, अन्ते च “हम्!” इति, ततः “हू!” इति उक्तवान्, यदा राणी, एतानि शब्दान् (ये निश्चयेन अरबीभाषायाः सन्ति) अवगच्छति यत् सः सर्वथा सावधानः अस्ति, पुनः खरतिं कर्तुं न इच्छति, राणी, अहं वदामि, एतानि विषयान् स्वस्य सन्तोषाय व्यवस्थाप्य, पुनः सिन्बाद्-नाविकस्य इतिहासे प्रविष्टा।
“ ‘अन्ते, मम वृद्धावस्थायाम्,’ (एतानि सिन्धबादस्य स्वस्य वचनानि, यानि शेहेराजादया पुनः कथितानि)—‘अन्ते, मम वृद्धावस्थायाम्, चिरं गृहे शान्तिं प्राप्य, पुनः विदेशानां दर्शनस्य इच्छा मां समाविष्टवती; एकदा, मम कुटुम्बं किमपि न ज्ञापयित्वा, मूल्यवान् अल्पस्थूलं च यत् वस्तुजातं तस्य किञ्चित् गठ्ठानं बद्ध्वा, एकं भारवाहकं नियुज्य, तेन सह समुद्रतीरं प्रति गतवान्, यावत् कश्चन यादृच्छिकः नौकायानः आगच्छेत् येन मां राज्यात् बहिः नयेत् यत्र मया पूर्वं न दृष्टं स्यात्।
“ ‘वस्तुजातं वालुकायां निधाय, वयं किञ्चित् वृक्षाणां अधः उपविष्टाः, समुद्रं प्रति दृष्टिं निर्दिश्य नौकायानस्य आशया अवलोकितवन्तः, परं बहुकालं यावत् किमपि न दृष्टवन्तः। अन्ते मया किञ्चित् विचित्रं गुञ्जनं श्रुतम्; भारवाहकः अपि किञ्चित् कालं श्रुत्वा स्वयमपि तत् विशेषयितुं शक्तः इति अवदत्। तत् शनैः शनैः अधिकं जातम्, ततः अत्यधिकं जातम्, येन अस्माकं निश्चयः अभवत् यत् तत् वस्तु यत् तत् कारयति सः अस्मान् प्रति आगच्छति। अन्ते, क्षितिजस्य प्रान्ते, अस्माभिः एकं कृष्णं बिन्दुं दृष्टम्, यत् शीघ्रं वृद्धिं प्राप्य महान् दैत्यः इति ज्ञातम्, यः समुद्रस्य पृष्ठभागे अधिकं भागं उन्नतं कृत्वा तरति स्म। सः अस्मान् प्रति अचिन्त्यवेगेन आगच्छन्, स्वस्य वक्षः परितः महान्तं फेनं उत्क्षिप्य, येन समुद्रस्य सः भागः यं सः अतिक्रामति सः दीर्घं अग्निरेखां प्रकाशयति या दूरं प्रसरति।
“ ‘तत् वस्तु समीपं आगच्छत् चेत् अस्माभिः तत् स्पष्टं दृष्टम्। तस्य दैर्घ्यं त्रयाणां उच्चतमानां वृक्षाणां समानं आसीत्, तस्य विस्तारः च तव महान् सभागृहस्य समानः आसीत्, हे अत्युच्च महान् खलीफा। तस्य शरीरं, यत् सामान्यमत्स्यानां शरीरात् भिन्नं आसीत्, शिलेव दृढं आसीत्, तस्य सर्वः भागः यः जले उन्नतः आसीत् सः कृष्णवर्णः आसीत्, केवलं एकं संकीर्णं रक्तवर्णं रेखां विना या तं परितः आसीत्। तस्य उदरं, यत् जलस्य अधः तरति स्म, यस्य अस्माभिः केवलं कदाचित् दर्शनं प्राप्तुं शक्यते स्म यदा दैत्यः तरङ्गैः सह उन्नमति अवनमति च, तत् सर्वं धातुजालकैः आच्छादितं आसीत्, येषां वर्णः धूमिले काले चन्द्रस्य वर्णः इव आसीत्। तस्य पृष्ठं समतलं प्रायः श्वेतं च आसीत्, तस्मात् षट् कण्टकाः उन्नताः आसन्, ये तस्य सम्पूर्णशरीरस्य अर्धदैर्घ्यं प्राप्नुवन्ति स्म।
“ ‘तस्य भीषणस्य प्राणिनः मुखं न दृष्टम्; परं, तस्य अभावं पूरयितुं, तस्य न्यूनातिन्यूनं चत्वारिंशत् नेत्राणि आसन्, यानि स्वस्य नेत्रगोलकात् बहिः निर्गतानि आसन् हरितवर्णस्य पतङ्गस्य नेत्राणाम् इव, तानि शरीरस्य परितः द्वयोः पङ्क्त्योः व्यवस्थितानि आसन्, एका अपरस्य उपरि, रक्तवर्णस्य रेखायाः समानान्तरं, या भ्रूवत् कार्यं करोति स्म। तेषां भीषणानां नेत्राणां मध्ये द्वे त्रयः वा नेत्रे अन्येभ्यः अधिकं महान्ति आसन्, ते घनस्वर्णस्य आभां धारयन्ति स्म।
“ ‘यद्यपि एतत् पशुः अस्मान् प्रति, यथा पूर्वं उक्तम्, अत्यधिकवेगेन आगच्छत्, तथापि तत् सम्पूर्णतः मायाविद्यया चालितम् आसीत्—यतः तस्य मत्स्यस्य इव पृष्ठपक्षः न आसीत्, बतकस्य इव जालपादः न आसीत्, नौकायानस्य इव शङ्खस्य पक्षः न आसीत्; न अपि सः सर्पस्य इव स्वयं आग्रे प्रसारयति स्म। तस्य शिरः च पुच्छः च समानरूपेण आसीत्, केवलं पुच्छस्य समीपे द्वे लघुने छिद्रे आस्ताम् ये नासिकारन्ध्राणां कार्यं कुरुतः स्म, याभ्यां दैत्यः स्वस्य घनं श्वासं अत्युग्रतया उत्सृजति स्म, कर्कशं अप्रियं च शब्दं कुर्वन्।
“ ‘अस्माकं भयं एतत् भीषणं वस्तुं दृष्ट्वा अत्यधिकम् आसीत्, परं अस्माकं आश्चर्यं ततः अपि अधिकम् आसीत्, यदा समीपं गत्वा अस्माभिः तस्य पृष्ठे अनेकानि प्राणिनि दृष्टानि येषां आकारः मनुष्याणाम् इव आसीत्, तेषां सर्वेषां मनुष्याणाम् इव आसीत्, केवलं ते वस्त्राणि न धारयन्ति स्म (यथा मनुष्याः धारयन्ति), प्रकृत्या निश्चयेन दत्तेन किञ्चित् असुखदं असुविधाजनकं च आवरणेन आच्छादिताः आसन्, यत् वस्त्रस्य इव आसीत्, परं त्वचायां एवं दृढं योजितम् आसीत् यत् ते दीनाः प्राणिनः हास्यास्पदाः अव्यवस्थिताः च आसन्, तेषां कष्टं च स्पष्टं दृश्यते स्म। तेषां शिरसः अग्रे किञ्चित् चतुरस्राकारं पेटिकाः आसन्, याः प्रथमदर्शने मया उष्णीषाणां कार्यं कर्तुं निर्मिताः इति मन्यते स्म, परं शीघ्रं मया ज्ञातं यत् ताः अत्यधिकं गुर्वः घनाः च आसन्, अतः मया निश्चितं यत् ताः यन्त्राणि आसन् येषां गुरुत्वेन तेषां प्राणिनां शिरः स्थिरं सुरक्षितं च तेषां स्कन्धेषु स्थापयितुं निर्मितानि आसन्। तेषां प्राणिनां ग्रीवासु कृष्णवर्णाः कण्ठकाः (दास्यस्य चिह्नानि, निश्चयेन,) यथा अस्माभिः स्वकुक्कुरेषु धारयामः, केवलं अधिकं विस्तृताः अत्यधिकं च दृढाः आसन्, येन तेषां दीनानां पीडितानां शिरः कुत्रापि चालयितुं शक्यते स्म केवलं शरीरं सह चालयित्वा; एवं ते स्वस्य नासिकायाः दर्शनं सततं कर्तुं बद्धाः आसन्—एकं आश्चर्यजनकं, यदि न भयानकं, चपलं च दृष्टिः।
“ ‘यदा दैत्यः अस्माकं तीरं प्रति समीपं आगच्छत्, तदा सः एकं नेत्रं अत्यधिकं प्रसारितवान्, तस्मात् भीषणं अग्निशिखां उत्सृज्य, घनं धूमं च उत्सृज्य, एकं शब्दं च कृतवान् यं मया वज्रध्वनिना तुलयितुं शक्यते स्म। धूमे विलीनं गते, अस्माभिः एकं विचित्रं मनुष्याकारं प्राणिनं दृष्टं यः महत् पशोः शिरः समीपे तुरही हस्ते धृत्वा उपस्थितः आसीत्, येन (तां मुखे स्थापयित्वा) सः अस्मान् प्रति उच्चैः कर्कशं अप्रियं च स्वरं उक्तवान्, यत् अस्माभिः भाषा इति मन्यते स्म, यदि तत् नासिकया न आगच्छेत्।
“ ‘एवं स्पष्टं उक्तं श्रुत्वा, मया कथं प्रत्युत्तरं दातव्यम् इति न ज्ञातम्, यतः मया किमपि न अवगतम्; एतस्मिन् कष्टे मया भारवाहकं प्रति दृष्टिः निर्दिष्टा, यः भयेन मूर्च्छितुम् उद्यतः आसीत्, तस्य मतं पृष्टवान् यत् कः प्रकारः एतस्य दैत्यस्य, किम् इच्छति, काः प्रजातयः ताः याः तस्य पृष्ठे एवं समूहेन स्थिताः आसन्। एतत् श्रुत्वा भारवाहकः, भयेन यावत् शक्यते स्म, उक्तवान् यत् सः पूर्वं एतस्य समुद्रदैत्यस्य विषये श्रुतवान् आसीत्; यत् सः क्रूरः राक्षसः, गन्धकस्य अन्त्राणि अग्नेः रुधिरं च धारयन्, दुष्टजिन्नैः मानवजातेः दुःखं दातुं साधनत्वेन निर्मितः; यत् तस्य पृष्ठे याः प्रजातयः आसन् ताः कीटाः आसन्, ये कदाचित् मार्जारान् श्वानान् च आक्रामन्ति, केवलं किञ्चित् महत्तराः अधिकं च क्रूराः; यत् च तेषां कीटानां उपयोगाः आसन्, यद्यपि दुष्टाः—यतः तेषां दंशनैः तीक्ष्णैः च दैत्यस्य यं कष्टं कुर्वन्ति तेन सः क्रोधं प्राप्नोति यत् आवश्यकम् आसीत् यत् सः गर्जेत् दुष्टं च कुर्यात्, एवं दुष्टजिन्नानां प्रतिशोधपूर्णं दुष्टं च उद्देश्यं पूरयेत्।
“एतत् वृत्तान्तं श्रुत्वा मया पलायनं कर्तुं निश्चितम्, पृष्ठतः अपि न पश्यन्, मया पूर्णवेगेन पर्वतानां प्रति धावितम्, यावत् भारवाहकः अपि समानवेगेन धावति स्म, यद्यपि प्रायः विपरीतदिशायां, एवं तेन मम गठ्ठानानि सह पलायनं कृतम्, येषां सः उत्तमं रक्षणं कृतवान् इति मम निश्चयः—यद्यपि एतत् विषयः मया निर्णेतुं न शक्यते, यतः मया सः पुनः न दृष्टः।
“ ‘मम विषये, मया अत्यधिकं तीव्रतया पीडिताः मनुष्यकीटाः (ये नौकाभिः तीरं प्रति आगताः आसन्) पीडिताः, अतिशीघ्रं मया गृहीतः, हस्तपादौ बद्धौ, दैत्यं प्रति नीतः, यः तत्क्षणं समुद्रस्य मध्यं प्रति पुनः तरति स्म।
“ ‘अधुना मया मम मूर्खतायाः पश्चात्तापः कृतः यत् मया सुखदं गृहं त्यक्त्वा एतादृशेषु साहसेषु जीवनं संकटे स्थापितम्; परं पश्चात्तापः निष्फलः सन्, मया मम स्थितिं स्वीकृतवान्, तुरहीधारिणः मनुष्यकीटस्य सद्भावं प्राप्तुं प्रयत्नः कृतः, यः स्वस्य सहचरेषु अधिकारं प्रयुङ्क्ते स्म इति प्रतीयते स्म। एतस्मिन् प्रयासे मया सफलता प्राप्ता, येन किञ्चित् दिनेषु, तेन प्राणिना मम प्रति विविधाः अनुग्रहचिह्नानि दत्तानि, अन्ते च तेन मम प्रति एतस्य भाषायाः मूलतत्त्वानि शिक्षयितुं अपि कष्टं कृतम्; येन अन्ते मया तेन सह सहजं संवादः कर्तुं शक्यते स्म, तस्य च जगतः दर्शनस्य मम उत्कटेच्छायाः बोधः कर्तुं शक्यते स्म।
“ ‘वाशिष् स्क्वाशिष् स्क्वीक्, सिन्बाद्, हे-डिडल् डिडल्, ग्रन्ट् उन्ट् ग्रम्बल्, हिस्, फिस्, व्हिस्,’ इति सः माम् उक्तवान्, एकदा भोजनानन्तरम्—किन्तु अहं सहस्रं क्षमाप्रार्थनाः करोमि, अहं विस्मृतवान् यत् भवतः महिमा काक-नयनानां (एवं मनुष्य-पशवः आहूताः; अहं अनुमानं करोमि यतः तेषां भाषा अश्वस्य कुक्कुटस्य च भाषयोः मध्ये सम्बन्धं स्थापयति) भाषायाः सहवासी नास्ति। भवतः अनुमत्या, अहं अनुवादं करिष्यामि। ‘वाशिष् स्क्वाशिष्,’ इति च—अर्थात्, ‘अहं प्रसन्नः अस्मि यत्, प्रिय सिन्बाद्, भवान् वस्तुतः अतीव उत्तमः सज्जनः अस्ति; वयं इदानीं भूमण्डलस्य परिभ्रमणं नाम क्रियां करिष्यामः; यतः भवान् जगत् द्रष्टुम् इच्छति, अहं एकं बिन्दुं तानयिष्यामि च भवते पशोः पृष्ठे मुक्तं मार्गं दास्यामि।’ ”
यदा शेहेराजादा एतावत् प्रगतवती, इति इसित्सोर्नोट् वदति, राजा स्वस्य वामपार्श्वात् दक्षिणपार्श्वं प्रति परिवृत्तः, उक्तवान् चः
“वस्तुतः, अतीव आश्चर्यजनकम् अस्ति, प्रिय राणि, यत् भवती अद्यावधि सिन्बादस्य एतानि उत्तराणि अद्भुतानि विस्मृतवती। किं भवती जानाति यत् अहं तानि अतीव मनोरञ्जकानि विचित्राणि च मन्ये?”
राजा एवं स्वस्य मतं व्यक्तवान्, इति वयं श्रुतवन्तः, सुन्दरी शेहेराजादा स्वस्य इतिहासं पुनः आरभत, एवं वदन्तीः
“सिन्बादः स्वस्य कथां एवं प्रगतवान्—‘अहं मनुष्य-पशोः कृपां प्रति कृतज्ञतां व्यक्तवान्, शीघ्रं च स्वयं पशोः उपरि अतीव सुखं अनुभूतवान्, यः समुद्रे अतीव वेगेन तरति स्म; यद्यपि समुद्रस्य सतहः तस्मिन् भागे कदापि समतलः नास्ति, किन्तु दाडिमफलस्य इव वृत्ताकारः अस्ति, यतः वयं—एवं वक्तुम्—सर्वदा उच्चं निम्नं वा गच्छामः।’
“तत् अहं मन्ये, अतीव विचित्रम् आसीत्,” इति राजा अवरुद्धवान्।
“तथापि, तत् अतीव सत्यम् अस्ति,” इति शेहेराजादा प्रत्युत्तरं दत्तवती।
“मम सन्देहाः सन्ति,” इति राजा पुनः उक्तवान्; “किन्तु, कृपया, कथां प्रगन्तुं अनुगृह्यताम्।”
“अहं करिष्यामि,” इति राणी उक्तवती। “ ‘पशुः,’ इति सिन्बादः खलीफाय उक्तवान्, ‘अहं यथा वर्णितवान्, उच्चं निम्नं च तरति स्म यावत्, अन्ते वयं एकं द्वीपं प्राप्तवन्तः, यः सैकडानां मीलानां परिधिं धारयति, किन्तु यः तथापि समुद्रस्य मध्ये कीटाणु-समूहेन निर्मितः आसीत्।’ ”
प्रवालाः।
“हम्!” इति राजा उक्तवान्।
“ ‘एतं द्वीपं त्यक्त्वा,’ इति सिन्बादः उक्तवान्—(शेहेराजादा, इति अवगन्तव्यम्, स्वस्य पत्युः असभ्यं उद्गारं न अवधातवती) ‘एतं द्वीपं त्यक्त्वा, वयं अन्यं द्वीपं प्राप्तवन्तः यत्र वनाः दृढशिलायाः आसन्, एवं दृढाः यत् ते उत्तम-तप्तानां कुठाराणां सहितं खण्डशः भिन्नाः अभवन् यैः वयं तान् छेदयितुं प्रयत्नं कृतवन्तः।’ ”
“टेक्सास्-स्थले एकं अत्यन्तं विचित्रं प्राकृतिकं आश्चर्यं अस्ति, पासिग्नो नद्याः उपरि पाषाणीकृतं वनम्। तत् अनेकशतानि वृक्षान् धारयति, स्थिरस्थाने, सर्वे पाषाणीकृताः। कतिपये वृक्षाः, इदानीं वर्धमानाः, अंशतः पाषाणीकृताः सन्ति। एतत् प्राकृतिक-दार्शनिकानां कृते एकं चमत्कारिकं तथ्यम् अस्ति, तेषां पाषाणीकरणस्य सिद्धान्तं परिवर्तयितुं बाध्यं करोति।
—केन्नेदी
एतत् वर्णनं, प्रथमं अविश्वसनीयं मन्यमानं, अनन्तरं चेयेन्, अथवा चिएन् नद्याः उपरि पूर्णतः पाषाणीकृतस्य वनस्य आविष्कारेण समर्थितम् अस्ति, यस्य उद्गमः रॉकी शृङ्खलायाः कृष्णपर्वतेषु अस्ति।
कदाचित्, भूमण्डलस्य सतहे एकं दृश्यं नास्ति यत् भूवैज्ञानिकदृष्ट्या अथवा चित्रवत् दृष्ट्या कैरो-समीपे पाषाणीकृतं वनं प्रस्तुतं करोति। यात्री, खलीफानां समाधीन् अतिक्रम्य, नगरस्य द्वाराणां अग्रे, मरुभूमौ सुएज्-मार्गस्य समकोणे दक्षिणदिशि गच्छति, च सैकडानां मीलानां यात्रां कृत्वा एकं निम्नं निर्जलं घाटीं प्राप्नोति, या बालुकया, कङ्करैः, समुद्रशङ्खैः च आच्छादिता अस्ति, ताजा इव यथा ज्वारः ह्यः एव निवृत्तः। सः एकं निम्नं बालुकापर्वतश्रेणीं अतिक्रमति, या किञ्चित् दूरीं यावत् स्वस्य पथस्य समानान्तरं गच्छति। इदानीं तस्य समक्षे प्रस्तुतं दृश्यं अतीव विचित्रं निर्जनं च अस्ति। वृक्षाणां खण्डानां एकं समूहं, सर्वे पाषाणीकृताः, यदा तस्य अश्वस्य खुरैः आहताः तर्हि कास्ट-आयर्न् इव ध्वनयन्ति, मीलानां मीलानां यावत् विस्तृतं दृश्यते, एकस्य क्षीणस्य पतितस्य वनस्य रूपेण। काष्ठं कृष्ण-भूरं वर्णं धारयति, किन्तु स्वस्य रूपं पूर्णतः धारयति, खण्डाः एकादश पादानां यावत् दीर्घाः, अर्धपादात् त्रिपादानां यावत् स्थूलाः, नेत्रस्य दृष्टिपथे इतिसंलग्नाः यत् एकः मिस्रियन् गर्दभः तेषां मध्ये मार्गं प्राप्तुं शक्नोति, एवं प्राकृतिकाः यत्, यदि स्कॉटलैण्ड् अथवा आयर्लैण्ड्-स्थले भवेत्, तर्हि कतिपयैः विशालैः निक्षिप्तैः दलदलैः इव गण्यते, येषु उत्खाताः वृक्षाः सूर्ये सडन्ति। मूलानि शाखानां आद्यरूपाणि च, अनेकेषु प्रकरणेषु, प्रायः पूर्णानि सन्ति, कतिपयेषु च त्वचायाः अधः भक्षिताः कीटविवराः सहजं पहचान्ते। सारस्य सूक्ष्मतमाः नलिकाः, काष्ठस्य मध्यस्य सर्वे सूक्ष्मतमाः भागाः च पूर्णतः अक्षताः सन्ति, ते बलिष्ठैः आवर्धकैः परीक्षितुं सहन्ते। सर्वे एवं पूर्णतः सिलिकीकृताः सन्ति यत् काचं खण्डयन्ति, उच्चतमं पॉलिशं प्राप्तुं समर्थाः सन्ति।
—एशियाटिक् मैगजीन्
“हम्!” इति राजा पुनः उक्तवान्; किन्तु शेहेराजादा, तं न अवधातवती, सिन्बादस्य भाषायां प्रगतवती।
“ ‘एतं अन्तिमं द्वीपं अतिक्रम्य, वयं एकं देशं प्राप्तवन्तः यत्र एकं गुहा आसीत् या भूमेः अन्तः त्रिंशत् चत्वारिंशत् मीलानां यावत् विस्तृता आसीत्, या दमास्कस् बग्दाद् च सर्वेषु अधिकाः विशालाः विशालतराः च प्रासादान् धारयति स्म। एतेषां प्रासादानां छादनेषु मणीनां कोटयः लम्बन्ते स्म, हीरकाणाम् इव, किन्तु मनुष्येभ्यः अधिकाः; तेषां गोपुराणां पिरामिडाणां मन्दिराणां च मार्गेषु अतीव विशालाः नद्यः प्रवहन्ति स्म, एबोनी-इव कृष्णाः, नेत्ररहितैः मत्स्यैः परिपूर्णाः।’ ”
केन्टकी-स्थलस्य मैमथ् गुहा।
“हम्!” इति राजा उक्तवान्।
“ ‘अनन्तरं वयं समुद्रस्य एकं प्रदेशं प्रति तरितवन्तः यत्र एकं उच्चं पर्वतं प्राप्तवन्तः, यस्य पार्श्वेभ्यः द्रवधातूनां प्रवाहाः प्रवहन्ति स्म, कतिपये द्वादश मीलानां विस्तृताः षष्टिः मीलानां दीर्घाः च;
आइस्लैण्ड्-स्थले, १७८३।
शिखरस्य एकस्य अगाधात् इतिसंख्यकाः भस्माः निर्गच्छन्ति स्म यत् सूर्यः आकाशात् पूर्णतः अपसारितः अभवत्, अतीव अंधकारं च अभवत्; यतः यदा वयं पर्वतात् एकशतं पञ्चाशत् मीलानां दूरे अपि आस्मः, तर्हि श्वेतं वस्तुं द्रष्टुं अशक्यम् आसीत्, यद्यपि वयं तत् नेत्रयोः समीपे धारयामः।’ ”
“हेक्ला-ज्वालामुख्याः उद्गारे, १७६६ तमे वर्षे, एतादृशाः मेघाः इतिसंख्यकं अंधकारं उत्पादितवन्तः यत्, ग्लौम्बा-स्थले, यत् पर्वतात् पञ्चाशत् लीग् दूरे अस्ति, जनाः केवलं स्पर्शेन मार्गं प्राप्तुं शक्नुवन्ति स्म। वेसुवियस्-ज्वालामुख्याः उद्गारे, १७९४ तमे वर्षे, कासेर्ता-स्थले, चतुर्लीग् दूरे, जनाः केवलं मशालानां प्रकाशेन गन्तुं शक्नुवन्ति स्म। १८१२ तमस्य वर्षस्य मे-मासस्य प्रथमे दिने, सेंट् विन्सेंट्-द्वीपस्य ज्वालामुख्यात् आगताः ज्वालामुखीयाः भस्माः बालुकाः च बार्बाडोस्-द्वीपं सम्पूर्णं आच्छादितवन्तः, तत्र इतिसंख्यकं अंधकारं प्रसारितवन्तः यत्, मध्याह्ने, उन्मुक्ते आकाशे, एकः स्वस्य समीपे वृक्षान् अन्यान् वस्तून् वा द्रष्टुं न शक्नोति स्म, यद्यपि एकः श्वेतः रुमालः नेत्रयोः षडङ्गुलं दूरे स्थापितः आसीत्।”
—मरे, पृष्ठं २१५, फिल्. संस्करणम्।
“हम्!” इति राजा उक्तवान्।
“ ‘एतं तीरं त्यक्त्वा, पशुः स्वस्य यात्रां प्रगतवान् यावत् वयं एकं देशं प्राप्तवन्तः यत्र वस्तूनां प्रकृतिः विपरीता प्रतीयते स्म—यतः वयं अत्र एकं विशालं सरः प्राप्तवन्तः, यस्य अधः, जलस्य सतहात् शताधिकं पादानां अधः, उच्चाः सघनाः च वृक्षानां एकं वनं पूर्णपर्णेषु वर्धमानं आसीत्।’ ”
“१७९० तमे वर्षे, काराकास्-स्थले भूकम्पे एकः ग्रेनाइट-मृत्तिकायाः भागः अवसादितः एकं सरः अवशेषितवान्, यत् अष्टशतं यार्ड्-व्यासं, अशीतिः शतं च पादानां गभीरं आसीत्। एतत् अरिपाओ-वनस्य एकः भागः आसीत् यः अवसादितः, वृक्षाः च जले अनेकेषु मासेषु हरिताः अवशिष्टाः।”
—मरे, पृष्ठं २२१
“हू!” इति राजा उक्तवान्।
“कतिपयशतमीलानि अग्रे गत्वा अस्माभिः एकं वातावरणं प्राप्तं यत्र वायुमण्डलं इत्थं घनं आसीत् यत् लोहं वा स्टीलं वा धारयति, यथा अस्माकं वायुमण्डलं पक्षं धारयति।”
निर्मितं कठिनतमं स्टीलं दहननलिकायाः प्रभावेण सूक्ष्मं चूर्णं भवति, यत् वायुमण्डले सहजं तरति।
“फिडल् डी डी,” इति राजा अवदत्।
“तस्मिन् एव दिशि प्रगच्छन्तः अस्माभिः शीघ्रं एव सम्पूर्णे विश्वे सर्वोत्कृष्टं प्रदेशं प्राप्तम्। तत्र एका महती नदी सहस्रशः मीलानि प्रवहति स्म। एषा नदी अगाधा आसीत्, तस्याः पारदर्शिता अम्बरस्य पारदर्शितायाः अपेक्षया अधिका आसीत्। तस्याः विस्तारः त्रयः षट् मीलपर्यन्तम् आसीत्; तस्याः तीरे द्वादशशतं पादानि उच्चे आस्ताम्, ये सर्वदा पुष्पितैः वृक्षैः सुगन्धितैः पुष्पैः च अलंकृताः आसन्, यैः सम्पूर्णः प्रदेशः एकः भव्यः उद्यानः आसीत्; किन्तु एतस्य सस्यशालिनः भूमेः नाम भयानकराज्यम् आसीत्, तत्र प्रवेशः अवश्यं मृत्युः आसीत्।”
नाइजरप्रदेशः। सिमोनस्य Colonial Magazine इति पुस्तकं पश्यतु।
“हम्!” इति राजा अवदत्।
“ ‘अस्माभिः एतत् राज्यं शीघ्रं त्यक्त्वा, कतिपयदिनानि अनन्तरम् अन्यत् राज्यं प्राप्तम्, यत्र अस्माभिः अनेकानि विचित्राणि प्राणिनि दृष्टानि येषां शृङ्गाणि दरत्राणि इव आसन्। एते भीषणाः प्राणिनः स्वयम् एव भूमौ विशालानि गर्तानि खनन्ति, ये कीलाकाराः भवन्ति, तेषां पार्श्वेषु शिलाः स्थापयन्ति, याः अन्येषां प्राणिनां पादस्पर्शेण तत्क्षणं पतन्ति, तेषां प्राणिनां रक्तं शीघ्रं पिबन्ति, तेषां शवानि च “मृत्युगर्तेभ्यः” दूरं क्षिपन्ति।’ ”
मिर्मिलिओन्—सिंहपिपीलिका। “विचित्रः” इति शब्दः लघु असामान्यवस्तुषु महत्सु च समानरूपेण प्रयुज्यते, यथा “विशालः” इति विशेषणं तुलनात्मकम् एव। मिर्मिलिओनस्य गर्तः सामान्यरक्तपिपीलिकायाः गर्तस्य तुलनायां विशालः भवति। सिलेक्सस्य एकं कणम् अपि “शिला” भवति।
“पूः!” इति राजा अवदत्।
“ ‘अस्माकं प्रगतिं अनुसृत्य, अस्माभिः एकः प्रदेशः दृष्टः यत्र वनस्पतयः भूमौ न, किन्तु वायौ एव वर्धन्ते।
एपिडेन्ड्रॉन्, फ्लोस् एरिस्, ऑर्किडेऐ कुटुम्बस्य, स्वमूलस्य पृष्ठभागं वृक्षे अन्यस्मिन् वस्तुनि च संलग्नं कृत्वा वर्धते, यस्मात् न किमपि पोषणं प्राप्नोति—सम्पूर्णतया वायुना जीवति।
अन्याः वनस्पतयः अन्यासां वनस्पतीनां शरीरात् उत्पद्यन्ते;
परजीविनः, यथा अद्भुतं रैफ्लेसिया अर्नाल्डिइ।
अन्याः वनस्पतयः जीवतां प्राणिनां शरीरात् स्वपोषणं प्राप्नुवन्ति;
शौ प्राणिषु वर्धमानानां वनस्पतीनां एकं वर्गं समर्थयति—प्लान्टे एपिजोऐ। एतस्य वर्गस्य फ्यूसि अल्गी च सन्ति।
सेलम्, मासाचुसेट्स् नगरस्य श्रीमान् जे. बी. विलियम्स्, “राष्ट्रीयसंस्थायै” न्यूजीलैण्डदेशस्य एकं कीटं प्रदत्तवान्, यस्य वर्णनम् इदम् आसीत्: “ ‘होट्टे,’ एकः निश्चितः सूचिकः, वा कृमिः, रोटा वृक्षस्य मूले कृन्तन् दृश्यते, तस्य शिरसि एका वनस्पतिः वर्धते। एषः अत्यन्तं विचित्रः असामान्यः कीटः रोटा फेरिरि वृक्षौ उभौ आरोहति, शिखरं प्रविश्य, तस्य स्कन्धं छिद्रयति यावत् मूलं प्राप्नोति, म्रियते, वा निष्क्रियः भवति, तस्य शिरसः वनस्पतिः प्रसरति; तस्य शरीरं पूर्णं सुदृढं च भवति, जीवितावस्थायाः अपेक्षया अधिकं कठिनं भवति। एतस्मात् कीटात् निवासिनः टैटूकरणाय एकं वर्णं निर्मान्ति।
ततः पुनः अन्याः वनस्पतयः सर्वत्र तीव्राग्निना दीप्यन्ते;
खनिषु प्राकृतिकगुहासु च एकः क्रिप्टोगैमस् फफूंदस्य प्रजातिः दृश्यते या तीव्रं प्रकाशं उत्सृजति।
अन्याः वनस्पतयः इच्छानुसारं स्थानात् स्थानं गच्छन्ति,
ऑर्किस्, स्केबियस् वालिस्नेरिया च।
यत् अधिकं आश्चर्यजनकम् आसीत्, अस्माभिः पुष्पाणि दृष्टानि यानि जीवन्ति श्वसन्ति च, स्वाङ्गानि च इच्छानुसारं चालयन्ति, तेषां मनुष्याणाम् इव अन्येषां प्राणिनां दासत्वे कामः आसीत्, तान् भयानकेषु एकान्तेषु कारागारेषु नियोज्य निर्दिष्टानां कार्याणां पूर्तिं यावत् बद्धान् कुर्वन्ति।’ ”
“एतस्य पुष्पस्य (अरिस्टोलोकिया क्लेमाटिटिस्) कोरोला, या नलिकाकारा, किन्तु ऊर्ध्वभागे पत्राकारेण समाप्यते, आधारे गोलाकारं रूपं धारयति। नलिकायाः आन्तरिकः भागः कठिनैः रोमैः अधोमुखैः आच्छादितः भवति। गोलाकारः भागः पुष्पस्य स्त्रीकेसरं धारयति, यत् केवलं अण्डाशयः वर्तिका च भवति, तस्य चतुर्दिक् पुंकेसराः सन्ति। किन्तु पुंकेसराः अण्डाशयात् ह्रस्वाः भवन्ति, अतः ते परागं वर्तिकायां निक्षेप्तुं न शक्नुवन्ति, यतः पुष्पं सदैव ऊर्ध्वं तिष्ठति यावत् गर्भाधानं न भवति। अतः, अतिरिक्तं विशिष्टं च साहाय्यं विना, परागः अवश्यं पुष्पस्य अधोभागं प्रति पतति। अत्र, प्रकृत्या प्रदत्तं साहाय्यं टिपुटा पेनिकोर्निस् इति लघुकीटस्य भवति, यः कोरोलायाः नलिकां मधुप्राप्त्यर्थं प्रविश्य, अधोभागं प्रति गच्छति, परागेण आच्छादितः भवति; किन्तु रोमाणां अधोमुखत्वात् तेषां एकस्मिन् बिन्दौ संगमनात् च बहिः निर्गन्तुं न शक्नोति, तस्य बन्धनात् च किञ्चित् अधीरः भवति, पृष्ठतः अग्रतः च प्रयत्नं कुर्वन्, प्रत्येकं कोणं परीक्ष्य, वर्तिकां बारंबारं आक्रम्य, तस्यां परागं निक्षिप्य गर्भाधानं करोति, यस्य परिणामे पुष्पं शीघ्रं शिथिलं भवति, रोमाः च नलिकायाः पार्श्वेषु संकुचन्ति, कीटस्य निर्गमनाय सुगमः मार्गः प्रदत्तः भवति।”
—पादरी पी. कीथ्, System of Physiological Botany
“छिः!” इति राजा अवदत्।
“ ‘एतां भूमिं त्यक्त्वा, अस्माभिः शीघ्रं एव अन्यां भूमिं प्राप्तवन्तः, यत्र मधुमक्षिकाः पक्षिणः च एतावन्तः प्रतिभाशालिनः गणितज्ञाः सन्ति यत् ते साम्राज्यस्य विद्वांसः प्रतिदिनं भूमितिशास्त्रस्य शिक्षां ददति। तत्रस्थः राजा द्वयोः अत्यन्तं कठिनयोः समस्ययोः समाधानाय पुरस्कारं प्रदत्तवान्, ते तत्क्षणं समाधातुं शक्नुवन्तः आसन्—एकं मधुमक्षिकाभिः, अपरं पक्षिभिः; किन्तु राजा तेषां समाधानं गोपयन्, केवलं अत्यन्तं गभीरानां अन्वेषणानां श्रमस्य च अनन्तरं, दीर्घकालस्य अनन्तरं च, मनुष्यगणितज्ञाः अन्ततः तानि एव समाधानानि प्राप्तवन्तः यानि मधुमक्षिकाभिः पक्षिभिः च तत्क्षणं प्रदत्तानि आसन्।’ ”
मधुमक्षिकाः—यावत् मधुमक्षिकाः सन्ति—स्वकोष्ठकान् निर्मान्ति येषां पार्श्वाः, संख्या, कोणाः च एतावन्तः भवन्ति यत् तेषां प्राणिनां सर्वाधिकं स्थानं प्रददाति, यत् संरचनायाः सर्वाधिकं स्थायित्वेन सह सुसंगतं भवति।
गतशतके उत्तरार्धे, गणितज्ञानां मध्ये एकः प्रश्नः उत्पन्नः आसीत्—“वायुचक्रस्य पालानां सर्वोत्तमं रूपं निर्धारयितुं, यत् परिवर्तनशीलानां पालानां दूरीभिः, परिवर्तनकेन्द्रात् दूरीभिः च अनुसारं भवति।” एषः अत्यन्तं जटिलः प्रश्नः आसीत्, यतः एषः अनन्तविविधदूरीषु अनन्तबिन्दुषु च सर्वोत्तमं स्थानं निर्धारयितुं आसीत्। प्रख्यातानां गणितज्ञानां मध्ये एतस्य प्रश्नस्य उत्तराय सहस्रं निष्फलाः प्रयत्नाः अभवन्, यदा अन्ते एकं निर्विवादं समाधानं प्राप्तम्, तदा जनाः अवगच्छन् यत् पक्षिणः पक्षौ एतत् समाधानं निरपेक्षसूक्ष्मतया प्रदत्तवन्तौ आस्ताम् यावत् प्रथमः पक्षी वायुं प्रविष्टवान्।
“अहो!” इति राजा अवदत्।
“ ‘अस्माभिः एतत् साम्राज्यं दृष्ट्वा अनन्तरं शीघ्रं एव अन्यत् साम्राज्यं प्राप्तम्, यस्य तीरात् अस्माकं शिरः उपरि एकः पक्षिसमूहः एकमीलविस्तारः द्विशतचत्वारिंशत्मीलदीर्घः च उड्डयन् आसीत्; यतः, यद्यपि ते प्रतिमिनटं एकं मीलं उड्डयन्ति स्म, तथापि सम्पूर्णसमूहस्य अस्माकं उपरि उड्डयनाय चतुःघण्टाः अपेक्षिताः आसन्—यस्मिन् अनेकाः कोट्यः कोट्यः पक्षिणः आसन्।’ ”
सः एकं कपोतसमूहं दृष्टवान् यः फ्रैङ्क्फर्ट् इत्यस्य भारतीयप्रदेशस्य च मध्ये गच्छन् आसीत्, एकं मीलं न्यूनातिन्यूनं विस्तारेण; तस्य गमनाय चतुरः घण्टाः अवश्यकाः अभवन्, यत् एकस्य मीलस्य प्रति मिनिटं गत्या २४० मीलानां दैर्घ्यं ददाति; चतुर्भिः वर्गयार्डेभ्यः त्रयः कपोताः इति मन्यमानः, २,२३०,२७२,००० कपोताः ददाति।
—कनाडा-संयुक्तराज्येषु यात्राः, लेफ्टिनेन्ट् एफ्. हाल्
“अहो फी!” इति राजा अवदत्।
“ ‘यावत् एतेषां पक्षिणां निवृत्तिः अभवत्, ये अस्माकं महतीं कष्टं कृतवन्तः, तावत् अन्यप्रकारस्य पक्षिणः प्रादुर्भावेन अस्माकं भयम् अभवत्, यः मम पूर्वयात्रासु दृष्टानां रोक्-पक्षिणां अपेक्षया अपि अत्यधिकः आसीत्; यतः सः तव सेराग्लियोस्य महत्तमानां गुम्बजानां अपेक्षया अपि बृहत्तरः आसीत्, हे महामहिम कालिफ्। अस्माभिः द्रष्टुं शक्यः न आसीत् इति एतस्य भयंकरस्य पक्षिणः शिरः, किन्तु सः समग्रः उदरेण निर्मितः आसीत्, यत् अत्यधिकं स्थूलं गोलं च आसीत्, मृदु-दृश्यं पदार्थं, मसृणं, दीप्तं च विविधवर्णैः चित्रितं च। तस्य पंजरेषु, असौ राक्षसः स्वर्गे स्वस्य नीडं प्रति गृहं नीत्वा गच्छन् आसीत्, यस्य छादनं सः अपहृतवान् आसीत्, तस्य अन्तः अस्माभिः मानवाः स्पष्टं दृष्टवन्तः, ये निश्चितं भयङ्करं भाग्यं प्रतीक्षमाणाः आसन्। अस्माभिः सर्वेण बलेन आक्रोशितवन्तः, यत् पक्षिणः भयेन तस्य शिकारं त्यक्तुं प्रेरयेम, किन्तु सः केवलं नासिकाध्वनिं वा श्वासं वा क्रोधस्य इव दत्त्वा अस्माकं शिरःषु गुरुं बोरकं पातितवान् यः वालुकया पूर्णः आसीत्!’ ”
“मिथ्या!” इति राजा अवदत्।
“ ‘अस्य अनुभवस्य अनन्तरम् एव अस्माभिः एकः महाद्वीपः दृष्टः यः अत्यधिकविस्तारः अत्यधिकघनत्वश्च आसीत्, किन्तु सः समग्रः आकाशनीलायाः गोः पृष्ठे आधारितः आसीत् यस्य चत्वारि शतानि शृङ्गाणि आसन्।’ ”
पृथिवी नीलवर्णायाः गोः पृष्ठे आधारिता अस्ति, यस्य चत्वारि शतानि शृङ्गाणि सन्ति।
—सेलस्य कुरान्
“तत्, इदानीं, अहं विश्वसिमि,” इति राजा अवदत्, “यतः अहं पूर्वं कस्यचित् पुस्तकस्य एतादृशं किमपि पठितवान्।”
“ ‘अस्माभिः एतस्य महाद्वीपस्य अधः तत्क्षणम् एव गतम् (गोः पादयोः मध्ये तरणं कृत्वा), कतिपयघण्टानाम् अनन्तरम् अस्माभिः एकः अद्भुतः देशः प्राप्तः, यः, मम मनुष्य-पशुः मम स्वदेशः इति मां अवदत्, यः तस्य स्वजातीयैः प्राणिभिः आवासितः आसीत्। एतत् मम मनुष्य-पशुं मम मान्यतायां अत्यधिकं उन्नतं कृतवत्, तथैव अहं इदानीं तस्य सह अवज्ञापूर्णं स्नेहं प्रति लज्जितः अभवम्; यतः अहं अवगच्छम् यत् मनुष्य-पशवः सामान्यतः अत्यधिकशक्तिशालिनां जादूगराणां राष्ट्रम् आसीत्, ये स्वमस्तिष्केषु कृमिभिः सह निवसन्ति स्म,
“एन्टोजोआ, अथवा आन्तरिककृमयः, मांसपेशिषु, मनुष्याणां मस्तिष्कद्रव्येषु च पुनः पुनः दृष्टाः।”—द्रष्टव्यम् वायटस्य शरीरविज्ञानम्, पृष्ठम् १४३।
ये निश्चितं तेषां पीडादायकैः वक्रैः कुटिलैः च गतिभिः अत्यधिककल्पनाशक्तेः चमत्कारिकान् प्रयत्नान् प्रेरयन्ति स्म!’ ”
“निरर्थकम्!” इति राजा अवदत्।
“ ‘जादूगरेषु, अत्यन्तं विचित्रप्रकाराणां प्राणिनां कतिपयाः पालिताः आसन्; उदाहरणार्थम्, एकः विशालः अश्वः आसीत् यस्य अस्थीनि लोहानि आसन् यस्य च रक्तं उष्णजलम् आसीत्। धान्यस्य स्थाने, सः कृष्णप्रस्तरान् स्वस्य सामान्यभोजनार्थं भक्षयति स्म; तथापि एतादृशस्य कठिनस्य आहारस्य अपेक्षया सः अत्यधिकबलवान् शीघ्रगतिश्च आसीत् यः अस्मिन् नगरे महत्तमस्य मन्दिरस्य अपेक्षया अधिकभारं वहति स्म, अधिकांशानां पक्षिणां गतिं अतिक्रम्य।’ ”
ग्रेट् वेस्टर्न् रेल्वे, लण्डन्-एक्सेटर् मार्गे, ७१ मीलप्रतिघण्टं गतिः प्राप्ता। ९० टन् भारस्य रेलयानं पैडिङ्ग्टन्-डिड्कॉट् (५३ मील) मार्गे ५१ मिनिटेषु प्रेषितम्।
“व्यर्थम्!” इति राजा अवदत्।
“ ‘अहम् अपि एतेषां जनानां मध्ये एकां पक्षिणीं दृष्टवान् यस्याः पक्षाः न आसन्, किन्तु सा उष्ट्रस्य अपेक्षया बृहत्तरा आसीत्; मांसास्थिभ्यः स्थाने सस्याः लोहं ईष्टकं च आसीत्; तस्याः रक्तम्, अश्वस्य इव (यः तस्याः निकटसम्बन्धी आसीत्), उष्णजलम् आसीत्; तथा च सा केवलं काष्ठं वा कृष्णप्रस्तरान् एव भक्षयति स्म। एषा पक्षिणी अत्यधिकवारं प्रतिदिनं शतं शावकान् जनयति स्म; जन्मानन्तरं च ते कतिपयसप्ताहान् यावत् स्वमातुः उदरे निवसन्ति स्म।’ ”
एक्कालोबेयन्।
“फल् लल्!” इति राजा अवदत्।
“ ‘एतेषां महाजादूगराणां एकः पित्तलकाष्ठचर्मभिः एकं मनुष्यं निर्मितवान्, तं च एतादृशं कौशल्यं दत्तवान् यः शतरङ्गे सर्वमानवजातिं पराजयेत्, महाकालिफ् हारून् अल्राशिद् विना।
मेल्जेलस्य स्वचालितशतरङ्गखेलकः।
एतेषां मागिनां अन्यः (तादृशैः पदार्थैः) एकं प्राणिनं निर्मितवान् यः तस्य निर्मातुः अपेक्षया अपि अधिकं प्रतिभाशाली आसीत्; यतः तस्य तर्कणशक्तिः एतावती आसीत् यत् एकस्य सेकण्डस्य मध्ये एतावतीं गणनां कृतवान् यत् तत् पञ्चाशत्सहस्राणां मांसपेशीयमानवानां संयुक्तप्रयासं वर्षं यावत् आवश्यकं भवेत्।
बैबेजस्य गणनायन्त्रम्।
किन्तु अत्यधिकचमत्कारिकः जादूगरः स्वस्य एकं महत् पदार्थं निर्मितवान् यः न मनुष्यः न पशुः आसीत्, किन्तु यस्य मस्तिष्कं सीसकेन मिश्रितं कृष्णपदार्थेन इव आसीत्, तस्य च अङ्गुलयः एतावतीं शीघ्रतां कौशल्यं च प्रयुक्तवत्यः यत् सः एकस्य घण्टस्य मध्ये विंशतिसहस्राणां कुरानस्य प्रतिलिपीन् लिखितुं न कठिनं मन्यते स्म, एतावतीं सूक्ष्मतया यत् सर्वासु प्रतिलिपिषु एकस्य अपि केशस्य अग्रस्य अपेक्षया अपि विभिन्नता न दृश्यते स्म। एतत् पदार्थः अत्यधिकबलवान् आसीत्, यतः सः एकस्य श्वासस्य मध्ये महत्तमानि साम्राज्यानि स्थापयति स्म वा नाशयति स्म; किन्तु तस्य शक्तिः समानरूपेण पापाय पुण्याय च प्रयुक्ता आसीत्।’ ”
“हास्यास्पदम्!” इति राजा अवदत्।
“ ‘एतेषां नेक्रोमान्सराणां मध्ये एकः आसीत् यस्य शिरासु सालामाण्डराणां रक्तम् आसीत्; यतः सः लालतप्ते भाण्डे स्वस्य चिबुकं धूम्रपानं कर्तुं न संकोचितवान् यावत् तस्य भोजनं तस्य पृष्ठे सम्यक् भृष्टं भवति स्म।
चाबर्ट्, तस्य अनन्तरं च शतानि अन्येषाम्।
अन्यः सामान्यधातून् स्वर्णं परिवर्तयितुं शक्तिमान् आसीत्, तेषां प्रक्रियायां दृष्टिं अपि न दत्त्वा।
इलेक्ट्रोटाइप्।
अन्यः एतावतीं स्पर्शसूक्ष्मतां प्राप्तवान् यत् सः एकं तन्तुं एतावत् सूक्ष्मं निर्मितवान् यत् सः अदृश्यः आसीत्।
वोलास्टन् प्लैटिनमेन दूरदर्शकस्य दृश्यक्षेत्रार्थं एकं तन्तुं निर्मितवान् यः एकः अष्टादशसहस्रांशः इञ्चस्य सूक्ष्मतायाः आसीत्। सः केवलं सूक्ष्मदर्शकेन दृश्यः आसीत्।
अन्यः एतावतीं प्रत्यक्षशक्तिं प्राप्तवान् यत् सः एकस्य प्रत्यास्थपदार्थस्य सर्वाणि पृथक् गतानि गणितवान्, यत् प्रतिसेकण्डं नवशतकोटिवारं पृष्ठतः अग्रतः च गच्छति स्म।’ ”
न्यूटन् प्रदर्शितवान् यत् वायलेट्-किरणस्य प्रभावे रेटिना प्रतिसेकण्डं ९००,०००,००० वारं कम्पते।
“असंगतम्!” इति राजा अवदत्।
“ ‘एतेषां जादूगराणां अन्यः, एकस्य द्रवस्य साहाय्येन यं कश्चित् अपि न दृष्टवान्, स्वमित्राणां शवानां बाहून् प्रसारयितुं, पादान् प्रहर्तुं, युद्धं कर्तुं वा स्वेच्छया नृत्यं कर्तुं शक्तिमान् आसीत्।
वोल्टाइक् पाइल्।
अन्यः स्वस्य वाणीं एतावत् विस्तारितवान् यत् सः एकस्य जगतः अन्ततः अन्यस्य अन्तं यावत् श्रावयितुं शक्तिमान् आसीत्।
इलेक्ट्रो टेलीग्राफ् मुद्रणयंत्रम्।
अन्यः एतावत् दीर्घं बाहुं प्राप्तवान् यत् सः दमास्के निवसन् बग्दादे पत्रं लिखितुं शक्तिमान् आसीत्—अथवा कस्यापि दूरस्य अपि।
इलेक्ट्रो टेलीग्राफ् सन्देशं तत्क्षणं प्रेषयति—अधिकांशतः पृथिव्यां कस्यापि दूरस्य अपि।
अन्यः विद्युतं स्वर्गतः स्वस्य समीपं आगन्तुं आज्ञापितवान्, सा च तस्य आज्ञां प्राप्य तस्य क्रीडनकं भवति स्म। अन्यः द्वौ उच्चशब्दौ गृहीत्वा तयोः मध्ये मौनं निर्मितवान्। अन्यः द्वयोः दीप्तप्रकाशयोः मध्ये एकं गाढं अन्धकारं निर्मितवान्।
प्राकृतिकदर्शने सामान्यप्रयोगाः। यदि द्वौ रक्तकिरणौ द्वयोः प्रकाशबिन्दुभ्यां प्रवेश्य तमोगृहे शुक्लपृष्ठे पतितौ भवतः, तयोः दैर्घ्यभेदः ०.००००२५८ अङ्गुलस्य भवति, तदा तयोः तीव्रता द्विगुणा भवति। तथा च यदि दैर्घ्यभेदः तस्य भिन्नस्य पूर्णसंख्यागुणकः भवति। २¼, ३¼, इत्यादिगुणकेन एककिरणस्य तीव्रता एव भवति; किन्तु २½, ३½, इत्यादिगुणकेन सम्पूर्णतमः भवति। नीलकिरणेषु समानप्रभावाः उत्पद्यन्ते यदा दैर्घ्यभेदः ०.०००१५७ अङ्गुलस्य भवति; सर्वेषु अन्येषु किरणेषु अपि तथैव फलानि भवन्ति—नीलात् रक्तपर्यन्तं समानवृद्ध्या भेदः परिवर्तते।
“शब्दविषयकाः समानप्रयोगाः समानफलानि उत्पादयन्ति।”
अन्यः रक्ततप्ते भ्राष्ट्रे हिमं निर्मितवान्।
प्लाटिनाक्रूसिबलं स्पिरिटदीपे स्थापयित्वा रक्ततापं धारयतु; तत्र किञ्चित् सल्फ्यूरिकाम्लं निक्षिप्यताम्, यद् सामान्यतापे सर्वाधिकवाष्पशीलं भवति, किन्तु तप्तक्रूसिबले पूर्णतया स्थिरं भवति, न च एकं बिन्दुः अपि वाष्पीभवति—स्वकीयवायुमण्डलेन परिवृत्तं सत्, वस्तुतः पार्श्वान् स्पृशति न। इदानीं किञ्चित् जलं निक्षिप्यते, यदा अम्लं तत्क्षणं तप्तक्रूसिबलस्य पार्श्वैः सह सम्पर्कं प्राप्य सल्फ्यूरसाम्लवाष्परूपेण उत्पतति, तस्य गतिः इतिवेगवती भवति यत् जलस्य उष्णता अपि तेन सह निर्गच्छति, यत् हिमखण्डरूपेण अधः पतति; पुनः द्रवणात् पूर्वं तस्य क्षणं लाभं कृत्वा, तत् रक्ततप्तपात्रात् हिमखण्डरूपेण निष्कासितुं शक्यते।
अन्यः सूर्यं स्वचित्रं लिखितुं निर्दिष्टवान्, सूर्यः च तत् अकरोत्।
डैग्युरियोटाइप्।
अन्यः एतत् दीप्तिमन्तं चन्द्रेण ग्रहैः सह गृहीत्वा, प्रथमं सूक्ष्मसत्यतया तौलितवान्, तेषां गभीरतां अन्विष्य तेषां निर्माणद्रव्यस्य घनत्वं ज्ञातवान्। किन्तु सम्पूर्णं राष्ट्रं इतिविस्मयकारिण्या मायाविद्यायाः क्षमतया युक्तं अस्ति, यत् न तेषां शिशवः, न च सामान्याः मार्जाराः श्वानाः च किमपि द्रष्टुं कठिनं न अनुभवन्ति यत् न अस्ति, अथवा यत् राष्ट्रस्य जन्मात् पूर्वं विंशतिकोटिवर्षेभ्यः सृष्टेः मुखात् मार्जितं अस्ति।’ ”
यद्यपि प्रकाशः एकस्मिन् सेकण्डे १६७,००० मैलान् गच्छति, ६१ सिग्नी (एकमात्रा नक्षत्रा यस्य दूरी निश्चिता अस्ति) इति दूरी इतिविस्मयकारिणी अस्ति, यत् तस्य किरणाः पृथिवीं प्राप्तुं दशवर्षाणि अधिकानि अपेक्षन्ते। एततः परं नक्षत्राणां २०—अथवा १००० वर्षाणि—इति मध्यमं मानं भवेत्। एवं, यदि ते २०, अथवा १००० वर्षेभ्यः पूर्वं नष्टाः भवेयुः, तर्हि अपि वयं तान् अद्य अपि द्रष्टुं शक्नुमः यत् तेषां पृष्ठेभ्यः २० अथवा १००० वर्षेभ्यः पूर्वं प्रकाशः प्रस्थितः। यत् बहवः यान् वयं दैनन्दिनं पश्यामः ते वस्तुतः नष्टाः सन्ति, तत् असम्भवं न अस्ति—न च अप्रायिकम्।
ज्येष्ठः हर्शेलः मन्यते यत् तस्य महत् दूरदर्शकेन दृष्टानां मन्दानां नीहारिकाणां प्रकाशः पृथिवीं प्राप्तुं ३०,०००,००० वर्षाणि अपेक्षते। केचन, लार्ड् रॉस् इति यन्त्रेण दृश्यमानाः, तर्हि न्यूनातिन्यूनं २०,०००,००० वर्षाणि अपेक्षन्ते।
“अतिप्रतिकूलम्!” इति राजा उक्तवान्।
“ ‘एतेषां अतुलनीयमहामहिम्नां मायाविदां पत्न्यः पुत्र्यः च,’ ” इति शेहेराजादा अवदत्, स्वपतिनः एतेषां बहुवारं अत्यन्तं अशिष्टानां व्यवधानानां कृते किमपि विचलिता न भवन्ती—“ ‘एतेषां प्रख्यातानां जादूगराणां पत्न्यः पुत्र्यः च सर्वं यत् सिद्धं परिष्कृतं च अस्ति; सर्वं यत् रोचकं सुन्दरं च अस्ति, किन्तु एकया दुर्भाग्यपूर्णया विपत्त्या या ताः आवृणोति, यतः ताः त्रातुं तेषां पतीनां पितॄणां च चमत्कारिकाः शक्तयः अपि अद्यपर्यन्तं समर्थाः न अभवन्। काश्चन विपत्तयः निश्चितरूपेण आगच्छन्ति, काश्चन अन्यरूपेण—किन्तु यां अहं वदामि सा क्रोचेट् इति रूपेण आगच्छति।’ ”
“किम्?” इति राजा उक्तवान्।
“ ‘क्रोचेट्’ ” इति शेहेराजादा अवदत्। “ ‘एकः दुष्टजिन्नः, यः सततं दुःखं दातुं प्रतीक्षते, एतासां सिद्धानां महिलानां मस्तिष्केषु एतत् निक्षिप्तवान् यत् यत् वयं शारीरिकसौन्दर्यं इति वर्णयामः तत् सर्वं पृष्ठस्य निम्नभागस्य निकटवर्तिनः प्रदेशस्य उन्नतौ अस्ति। सौन्दर्यस्य परिपूर्णता, ताः वदन्ति, तस्य उन्नतेः परिमाणस्य समानुपाते अस्ति। एतस्य विचारस्य दीर्घकालं यावत् अधिकृताः सत्यः, तस्य देशे बोल्स्टराः सुलभाः सन्ति, तस्मात् दीर्घकालात् एव स्त्रियाः उष्ट्रात् विभेदयितुं अशक्यं अभवत्—’ ”
“विरम!” इति राजा उक्तवान्—“अहं तत् सहितुं न शक्नोमि, न च इच्छामि। त्वया मम भयंकरं शिरोवेदना दत्ता तव मिथ्यावचनैः। दिवसः अपि, अहं अनुभवामि, प्रभातं भवितुम् आरभते। कियत्कालं यावत् वयं विवाहिताः स्मः?—मम अन्तःकरणं पुनः क्लेशदायकं भवितुम् आरभते। ततः च सः उष्ट्रस्पर्शः—किं त्वं मां मूर्खं मन्यसे? सर्वतः, त्वं उत्थाय गलग्रहं प्राप्तुं शक्नोषि।”
एतानि वचनानि, यानि अहं इसित्सोर्नोत् इति ग्रन्थात् जानामि, शेहेराजादां दुःखितां आश्चर्यचकितां च अकुर्वन्; किन्तु, सा ज्ञातवती यत् राजा सूक्ष्मसत्यतायाः पुरुषः अस्ति, स्ववचनं त्यक्तुं असम्भवः, सा स्वभाग्यं सुशीलतया स्वीकृतवती। तथापि, (गुणस्य तनावसमये,) सा महतीं सान्त्वनां प्राप्तवती, यत् इतिहासस्य बहुभागः अद्यापि अनकथितः अस्ति, तस्य क्रूरपतिनः चपलता तस्य न्याय्यं फलं प्राप्तवती, यत् तं अनेकात् अचिन्त्यात् अद्भुतात् च कथात् वंचितवती।