अहम्—अर्थात् अहं भूतकाले महापुरुषः आसम्; किन्तु अहं जूनियसस्य कर्ता न, नापि मुखवेषधारी; मम नाम, मम विश्वासः, रॉबर्ट् जोन्स् इति, अहं फम्-फज् नगरे कुत्रचित् जातः।
मम जीवनस्य प्रथमं कर्म अभवत् मम नासिकां द्वाभ्यां हस्ताभ्यां धारणम्। मम माता इदं दृष्ट्वा मां प्रतिभावान् इति अकथयत्—मम पिता हर्षात् अश्रूणि अमुञ्चत् च मां नासिकाशास्त्रस्य ग्रन्थं प्रददौ। अहम् इदं बाल्यावस्थायाम् एव अधीतवान्।
अहं इदानीं शास्त्रे मम मार्गं अन्वेष्टुं प्रारभे, च शीघ्रम् एव अवगतवान् यत्, यदि कश्चित् पुरुषः पर्याप्तं प्रख्यातां नासिकां धारयति, तर्हि सः केवलं तां अनुसृत्य सिंहत्वं प्राप्नुयात्। किन्तु मम ध्यानं केवलं सिद्धान्तेषु एव न आसीत्। प्रत्येकं प्रातः अहं मम नासिकां द्वित्रान् आकर्षणानि अकरवं च अर्धदर्जनं द्राक्षारसस्य पानं अकरवम्।
यदा अहं प्रौढः अभवं, तदा मम पिता एकदा मां पृष्टवान्, यदि अहं तेन सह तस्य अध्ययनकक्षं प्रविशेयम् इति।
“हे पुत्र,” सः उक्तवान्, यदा वयं उपविष्टाः, “तव अस्तित्वस्य प्रमुखं लक्ष्यं किम्?”
“हे पितः,” अहं उत्तरवान्, “नासिकाशास्त्रस्य अध्ययनम्।”
“च किम्, रॉबर्ट्,” सः पृष्टवान्, “नासिकाशास्त्रं किम्?”
“महोदय,” अहं उक्तवान्, “नासिकानां शास्त्रम्।”
“च किं त्वं मां कथयितुं शक्नोषि,” सः पृष्टवान्, “नासिकायाः अर्थः किम्?”
“नासिका, हे पितः;” अहं उत्तरवान्, अतीव कोमलः भूत्वा, “सहस्राधिकैः विभिन्नैः लेखकैः विविधरूपेण परिभाषिता।” [अत्र अहं मम घटिकां निर्गतवान्।] “अद्य मध्याह्नः, अथवा तत्समयः—अर्धरात्रिपर्यन्तं तेषां सर्वेषां सह वयं समयं प्राप्नुमः। तर्हि आरभ्यताम्:—नासिका, बर्थोलिनस् अनुसारेण, सा उन्नतिः—सा ग्रन्थिः—सा वृद्धिः—सा—”
“रॉबर्ट्, इदं पर्याप्तम्,” सः सज्जनः वृद्धः अवरुद्धवान्। “अहं तव ज्ञानस्य विस्तारेण स्तब्धः अस्मि—अहं निश्चितरूपेण—मम आत्मनि।” [अत्र सः नेत्रे अपिदधौ च हस्तं हृदये स्थापितवान्।] “इतः आगच्छ!” [अत्र सः मां बाहुना गृहीतवान्।] “तव शिक्षा इदानीं समाप्ता इति मन्यते—समयः अस्ति यत् त्वं स्वयं संघर्षं कुर्याः—च त्वं तव नासिकाम् अनुसृत्य एव श्रेष्ठं कर्म कर्तुं शक्नोषि—तथा—तथा—तथा—” [अत्र सः मां सोपानेभ्यः नीत्वा द्वारात् बहिः प्रेषितवान्।]—“तर्हि मम गृहात् निर्गच्छ, च ईश्वरः त्वां पालयतु!”
यथा अहं मम अन्तः दिव्यं प्रेरणां अनुभूतवान्, तथा अहं इदं दुर्घटनां सौभाग्यपूर्णं इति मन्ये। अहं पितृवाक्यं अनुसर्तुं निश्चितवान्। अहं मम नासिकाम् अनुसर्तुं निश्चितवान्। अहं तस्याः एकद्वे आकर्षणे अकरवं च नासिकाशास्त्रस्य पुस्तिकां तत्क्षणम् एव अलिखम्।
सर्वं फम्-फज् कोलाहलेन व्याप्तम् आसीत्।
“अद्भुतं प्रतिभावान्!” क्वार्टरली इति उक्तवान्।
“उत्कृष्टः शरीरविज्ञानी!” वेस्टमिन्स्टर इति उक्तवान्।
“चतुरः पुरुषः!” फॉरेन इति उक्तवान्।
“सुंदरः लेखकः!” एडिनबर्ग इति उक्तवान्।
“गम्भीरः चिन्तकः!” डब्लिन इति उक्तवान्।
“महापुरुषः!” बेन्ट्ली इति उक्तवान्।
“दिव्यः आत्मा!” फ्रेजर इति उक्तवान्।
“अस्माकं एकः!” ब्लैकवुड इति उक्तवान्।
“सः कः अस्ति?” मिसेस् बास्-ब्लू इति उक्तवती।
“सः किं कर्तुं शक्नोति?” बृहती मिस् बास्-ब्लू इति उक्तवती।
“सः कुत्र अस्ति?” लघुः मिस् बास्-ब्लू इति उक्तवती।—किन्तु अहं एतेषां जनानां प्रति किमपि ध्यानं न अददम्—अहं केवलं कलाकारस्य दुकानं प्रविष्टवान्।
डचेस् ऑफ् ब्लेस्-माय्-सोल् स्वस्य चित्रं कारयन्ती आसीत्; मार्क्विस् ऑफ् सो-एण्ड्-सो डचेसस्य पुडलं धारयन् आसीत्; अर्ल् ऑफ् दिस्-एण्ड्-दैट् तस्याः सल्ट्स् सह प्रेमालापं करोति स्म; च तस्याः रॉयल् हाइनेस् ऑफ् टच्-मी-नॉट् तस्याः आसनस्य पृष्ठे आश्रितः आसीत्।
अहं कलाकारं समीपं गत्वा मम नासिकां उन्नतां अकरवम्।
“अहो, सुन्दरम्!” तस्याः ग्रेस् इति उक्तवती।
“अहो मम!” मार्क्विस् इति उक्तवान्।
“अहो, भयानकम्!” अर्ल् इति उक्तवान्।
“अहो, घृणितम्!” तस्याः रॉयल् हाइनेस् इति उक्तवान्।
“त्वं किं स्वीकरिष्यसि?” कलाकारः पृष्टवान्।
“तस्य नासिकायाः!” तस्याः ग्रेस् इति उक्तवती।
“सहस्रं पौण्डाः,” अहं उक्तवान्, उपविश्य।
“सहस्रं पौण्डाः?” कलाकारः पृष्टवान्, चिन्तयन्।
“सहस्रं पौण्डाः,” अहं उक्तवान्।
“सुन्दरम्!” सः उक्तवान्, मुग्धः भूत्वा।
“सहस्रं पौण्डाः,” अहं उक्तवान्।
“त्वं इदं प्रमाणयिष्यसि?” सः पृष्टवान्, नासिकां प्रकाशे परिवर्तयन्।
“अहं करोमि,” अहं उक्तवान्, तां शोभनरूपेण फूत्कुर्वन्।
“किं इदं पूर्णतः मौलिकम्?” सः पृष्टवान्; तां श्रद्धया स्पृशन्।
“हम्!” अहं उक्तवान्, तां एकपार्श्वे मोडयन्।
“किं न कापिः गृहीतः?” सः पृष्टवान्, तां सूक्ष्मदर्शिन्या परीक्षमाणः।
“न,” अहं उक्तवान्, तां उन्नतां कुर्वन्।
“अद्भुतम्!” सः उक्तवान्, तस्याः चालनस्य सौन्दर्येण अतीव विस्मितः।
“सहस्रं पौण्डाः,” अहं उक्तवान्।
“सहस्रं पौण्डाः?” सः उक्तवान्।
“निश्चितम्,” अहं उक्तवान्।
“सहस्रं पौण्डाः?” सः उक्तवान्।
“तथा एव,” अहं उक्तवान्।
“त्वं तान् प्राप्स्यसि,” सः उक्तवान्। “किं कलाकृतेः खण्डः!” ततः सः तत्क्षणम् एव मां चेकं प्रददौ, च मम नासिकायाः रेखाचित्रं अकरोत्। अहं जर्मिन् मार्गे गृहाणि आवासयम्, च तस्याः महाराज्ञ्यै नासिकाशास्त्रस्य नवत्युत्तरशततमं संस्करणं, नासिकायाः चित्रं च प्रेषितवान्।—सः दुःखितः लघुः प्रिन्स् ऑफ् वेल्स् मां भोजनाय आमन्त्रितवान्।
वयं सर्वे सिंहाः च शोधिताः आस्मः।
तत्र एकः आधुनिकः प्लेटोनिस्टः आसीत्। सः पोर्फिरी, इम्ब्लिकस्, प्लोटिनस्, प्रोक्लस्, हायरोक्लीस्, मैक्सिमस् टायरियस्, च सिरियानस् इति उक्तवान्।
तत्र एकः मानव-पूर्णतावादी आसीत्। सः टर्गोट्, प्राइस्, प्रीस्ट्ली, कॉण्डोर्सेट्, डे स्टेल्, च अम्बिशस् स्टुडेन्ट् इन् इल्-हेल्थ् इति उक्तवान्।
तत्र सर् पॉजिटिव् पैराडॉक्स् आसीत्। सः उक्तवान् यत् सर्वे मूर्खाः दार्शनिकाः, च सर्वे दार्शनिकाः मूर्खाः।
तत्र एस्थेटिकस् एथिक्स् आसीत्। सः अग्निम्, एकताम्, च अणून्; द्विभागं च पूर्वजातं आत्मानम्; आकर्षणं च विरोधम्; आदिमं बुद्धिं च होमोओमेरियाम् इति उक्तवान्।
तत्र थियोलोगस् थियोलॉजी आसीत्। सः यूसेबियस् च एरियानस्; विधर्मं च नाइस् परिषदम्; प्यूसीवादं च समानसत्त्ववादम्; होमोओसियस् च होमोओइओसियस् इति उक्तवान्।
तत्र रोशेर् डे कैन्केल् इति फ्रिकासी आसीत्। सः रक्तजिह्वायाः म्यूरिटन्; वेलूटे सॉस् सह फूलगोभी; वील् आ ला सेंट् मेनेहोल्ट्; मरीनेड् आ ला सेंट् फ्लोरेन्टिन्; च मोजाइक् इति नारङ्गजेली इति उक्तवान्।
तत्र बिबुलस् ओ’बम्पर् आसीत्। सः लाटूर् च मार्कब्रूनन्; मूसेक्स् च शाम्बर्टिन्; रिच्बर्ग् च सेंट् जॉर्ज्; हॉब्रियन्, लियोनविले, च मेडोक्; बाराक् च प्रेग्नाक्; ग्रेवे, सौटर्ने, लाफिटे, च सेंट् पेरे इति उक्तवान्। सः क्लोस् डे वूजो इति शिरः चालयित्वा, शेरी च अमोन्तिलाडो इति भेदं नेत्रे अपिदधौ कथितवान्।
तत्र फ्लोरेन्स् इति सिग्नोर् टिन्टोन्टिनो आसीत्। सः चिमाबू, अर्पिनो, कार्पैसियो, च अर्गोस्टिनो—कारवाग्जियो इति अन्धकारम्, अल्बानो इति सौम्यताम्, टिशियन् इति वर्णान्, रूबेन्स् इति भ्रूण्, च जान् स्टीन् इति हास्यम् इति उक्तवान्।
तत्र फम्-फज् विश्वविद्यालयस्य अध्यक्षः आसीत्। सः मन्यते स्म यत् चन्द्रः थ्रेस् इति बेन्डिस्, इजिप्ट् इति बुबास्टिस्, रोम् इति डायन्, च ग्रीस् इति आर्टेमिस् इति उच्यते।
तत्र स्टाम्बुल् इति एकः ग्रैण्ड् टर्क् आसीत्। सः न शक्नोति स्म यत् देवदूताः अश्वाः, कुक्कुटाः, च वृषभाः; यत् षष्ठे स्वर्गे कश्चित् सप्ततिसहस्रं शिरांसि; च यत् पृथ्वी आकाशनीलायाः गवा अनन्तानां हरितशृङ्गाणां धार्यते।
तत्र डेल्फिनस् पॉलीग्लॉट् आसीत्। सः अस्मान् उक्तवान् यत् एस्चिलस् इति त्रयोदशनष्टानां त्रासेडीयानां; इसेयस् इति चतुष्पञ्चाशद्भाषणानां; लिसियस् इति एकत्रिंशदधिकत्रिशतभाषणानां; थियोफ्रास्टस् इति अष्टादशाधिकशतग्रन्थानां; अपोलोनियस् इति शंकुच्छेदानां अष्टमग्रन्थस्य; पिन्डर् इति स्तोत्राणां च दिथ्य्राम्बिक्स्; च होमर् जूनियर् इति पञ्चचत्वारिंशत्त्रासेडीयानां किं जातम् इति।
तत्र फर्डिनाण्ड् फिट्ज्-फॉसिलस् फेल्ट्स्पार् आसीत्। सः अस्मान् सर्वं अन्तःस्थानां अग्नीनां च तृतीयकसंरचनानां; वायुरूपाणां, द्रवरूपाणां, च ठोसरूपाणां; क्वार्ट्ज् च मार्ल्; शिस्ट् च शोर्ल्; जिप्सम् च ट्रैप्; टैल्क् च कैल्क्; ब्लेन्ड् च हॉर्न्ब्लेन्ड्; माइका-स्लेट् च पुडिंग-स्टोन्; सायनाइट् च लेपिडोलाइट्; हेमाटाइट् च ट्रेमोलाइट्; एण्टिमनी च कैल्सिडोनी; मैंगनीज् च यत् किमपि इच्छसि इति उक्तवान्।
अहमेवासम्। अहमहमेव वदामि;—अहमहमेव, अहमहमेव, अहमहमेव;—नोसोलॉजीम्, मम पुस्तिकाम्, अहमहमेव वदामि। अहं नासिकां उन्नम्य, अहमहमेव वदामि।
“अद्भुतः चतुरः पुरुषः!” इति राजकुमारः अवदत्।
“अत्युत्तमम्!” इति तस्य अतिथयः अवदन्;—प्रातः च तस्याः ग्रेस् ऑफ् ब्लेस्-माय्-सोल् माम् अभ्यागच्छत्।
“किं त्वम् अल्मैक्स्-स्थानं गमिष्यसि, सुन्दरि प्राण?” इति सा अवदत्, मम चिबुकं स्पृशन्ती।
“प्रतिज्ञां करोमि,” इति अहम् अवदम्।
“नासिका च सह?” इति सा अपृच्छत्।
“यथा जीवामि,” इति अहम् उत्तरम् अददम्।
“अत्र ते कार्डः, मम प्राण। किं वदामि यत् त्वं तत्र भविष्यसि?”
“प्रिये डचेस्, सर्वेण मम हृदयेन।”
“छिः, नहि!—किन्तु सर्वेण तव नासिकया?”
“तस्याः प्रत्येकं अंशं, मम प्रिये,” इति अहम् अवदम्:—ततः अहं तां द्वित्रिः वक्रीकृत्य, अल्मैक्स्-स्थाने स्वयम् अवसम्। कक्षाः अतिपूर्णाः आसन्।
“सः आगच्छति!” इति कश्चित् सोपानमार्गे अवदत्।
“सः आगच्छति!” इति अपरः दूरतरं अवदत्।
“सः आगच्छति!” इति अपरः अत्यन्तं दूरतरं अवदत्।
“सः आगतः!” इति डचेस् अवदत्। “सः आगतः, सः लघुः प्राणः!”—इति उक्त्वा, सा मम हस्तौ दृढं गृहीत्वा, मम नासिकायां त्रिः चुम्बितवती। तत्क्षणम् एव एकः स्पष्टः संवेगः उत्पन्नः।
“डायवोलो!” इति काउण्ट् कैप्रिकोर्नुट्टी अवदत्।
“डियोस् गार्डा!” इति डॉन् स्टिलेटो मर्मरितवान्।
“मिले टोनेरेस्!” इति प्रिन्स् डे ग्रेनुइल् उद्गिरितवान्।
“टाउजेन्ड् टेउफेल्!” इति इलेक्टर् ऑफ् ब्लडेन्नफ् गर्जितवान्।
इदं सह्यं नासीत्। अहं क्रुद्धः अभवम्। अहं ब्लडेन्नफ्-प्रति तूर्णं परावृत्तः।
“महोदय!” इति अहं तम् अवदम्, “त्वं वानरः असि।”
“महोदय,” इति सः विरामं दत्त्वा उत्तरम् अददात्, “डोन्नर् उण्ड् ब्लिट्जेन्!”
इदम् एव सर्वं यत् इष्टम् आसीत्। वयं कार्डान् विनिमयं कृतवन्तौ। चाक्-फार्म्-स्थाने, प्रातः, अहं तस्य नासिकाम् अपातयम्—ततः मम मित्रान् अभ्यागच्छम्।
“बेटे!” इति प्रथमः अवदत्।
“मूर्ख!” इति द्वितीयः अवदत्।
“मूढ!” इति तृतीयः अवदत्।
“गर्दभ!” इति चतुर्थः अवदत्।
“मूर्ख!” इति पञ्चमः अवदत्।
“मूर्ख!” इति षष्ठः अवदत्।
“अपसर!” इति सप्तमः अवदत्।
इदं सर्वं श्रुत्वा अहं लज्जितः अभवम्, ततः मम पितरम् अभ्यागच्छम्।
“पितः,” इति अहं अपृच्छम्, “मम अस्तित्वस्य प्रधानं लक्ष्यं किम्?”
“पुत्र,” इति सः उत्तरम् अददात्, “तत् नोसोलॉजी-अध्ययनम् एव; किन्तु इलेक्टर्-स्य नासिकां प्रति प्रहारं कृत्वा त्वं तव लक्ष्यात् अतिक्रान्तः असि। तव नासिका सुन्दरा अस्ति, सत्यम्; किन्तु ब्लडेन्नफ्-स्य नासिका नास्ति। त्वं निन्दितः असि, सः च दिनस्य नायकः अभवत्। अहं तुभ्यं वदामि यत् फम्-फज्-देशे सिंहस्य महत्त्वं तस्य नासिकायाः आकारेण अनुपातेन भवति—किन्तु, हे देवाः! यः सिंहः नासिकां न धारयति, तेन सह प्रतिस्पर्धा कर्तुं न शक्यते।”