॥ ॐ श्री गणपतये नमः ॥

स्फिङ्क्सःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

न्यूयार्क्-नगरे कोलरारोगस्य भयङ्करप्रभुत्वसमये, अहं स्वस्य बन्धोः निमन्त्रणं स्वीकृतवान् यत् हड्सन्-नद्याः तीरे स्थितस्य तस्य कुटीरस्य विश्रामे द्विसप्ताहं यापयामिअस्माकं समीपे ग्रीष्मकालीनविनोदस्य सर्वे सामान्यसाधनानि आसन्; वनविहारेण, चित्रलेखनेन, नौकाविहारेण, मत्स्यग्रहणेन, स्नानेन, संगीतेन, पुस्तकैश्च सह कालं सुखेन यापयामः, यदि भीषणवार्ता प्रतिदिनं जनाकीर्णनगरात् आगच्छेत् कश्चिद्दिवसः यः कस्यचित् परिचितस्य मृत्युवार्तां आनयेत्ततः मृत्युसंख्यायाः वृद्धौ सह, प्रतिदिनं कस्यचित् मित्रस्य हानिं प्रतीक्षामहेअन्ते प्रत्येकदूतस्य आगमनं स्मरन्तः कम्पामहेदक्षिणदिशायाः वायुः अपि अस्माकं मृत्युगन्धेन युक्तः इव प्रतीयतेसा मोहकारिणी चिन्ता मम आत्मानं समग्रं व्याप्तवतीअहं वक्तुं चिन्तितुं स्वप्नं द्रष्टुं शक्नोमिमम आत्मीयः अल्पचञ्चलस्वभावः आसीत्, यद्यपि अतीव निरुत्साहः, तथापि मां धारयितुं प्रयत्नं करोति स्मतस्य समृद्धदार्शनिकबुद्धिः कदापि अवास्तविकैः प्रभाविता आसीत्भयस्य सत्तायाः प्रति सः सम्यक् जागरूकः आसीत्, किन्तु तस्य छायायाः प्रति तस्य कोऽपि भयः आसीत्

मया प्राप्तस्य अतिनैराश्यस्य अवस्थातः मां उद्बोधयितुं तस्य प्रयत्नाः, तस्य पुस्तकालये प्राप्तैः कैश्चित् ग्रन्थैः बहुधा विफलाः अभवन्एते ग्रन्थाः मम हृदये निहितानि पैतृकविश्वासस्य बीजानि अङ्कुरितानि कर्तुं बलं ददति स्मअहं तान् ग्रन्थान् तस्य अज्ञात एव पठितवान्, अतः सः मम कल्पनायां उत्पन्नानां प्रबलप्रभावाणां कारणं निरूपयितुं असमर्थः अभवत्

मम प्रियविषयः आसीत् लोकप्रियशकुनविश्वासः⁠—एतस्मिन् जीवनस्य एकस्मिन् काले अहं एतस्य विश्वासस्य समर्थनं गम्भीरतया कर्तुं इच्छुकः आसम्अस्मिन् विषये अस्माकं दीर्घाः चर्चाः अभवन्⁠—सः एतादृशविषयेषु विश्वासस्य निराधारतां प्रतिपादयति स्म⁠—अहं तु वदामि स्म यत् लोकप्रियभावना स्वतःस्फूर्त्या उत्पन्ना⁠—अर्थात् सूचनायाः स्पष्टचिह्नैः विना⁠—स्वयमेव सत्यस्य अविवाद्यतत्त्वानि धारयति, अतः बहुसम्मानं प्राप्नोति

तथ्यं तु एतत् यत् कुटीरे मम आगमनानन्तरं शीघ्रमेव मम साक्षात् एकः घटनाक्रमः अभवत् यः अतीव दुर्बोधः आसीत्, यस्मिन् बहु प्रेतसूचकलक्षणं आसीत्, यत् अहं तं शकुनं मत्वा क्षमां प्राप्नोमिसः मां भीषणं कृतवान्, साथैव मोहितं विस्मितं कृतवान्, यत् बहवः दिवसाः व्यतीताः यावत् अहं मम मित्राय तस्य विवरणं दातुं निश्चयं कर्तुं शक्तः अभवम्

अतीव उष्णस्य दिवसस्य समाप्तौ, अहं पुस्तकं हस्ते धृत्वा एकस्मिन् उन्मुक्तगवाक्षे उपविष्टः आसम्, यस्मात् नद्याः तीरयोः दीर्घदृश्यं दृष्ट्वा दूरस्थस्य पर्वतस्य दृश्यं प्राप्नोमि, यस्य मम स्थानस्य समीपस्थं मुखं भूस्खलनेन वृक्षाणां मुख्यभागेन विहीनं कृतम् आसीत्मम चिन्ताः मम समक्षस्थात् पुस्तकात् दूरं विचरन्त्यः आसन्, समीपस्थनगरस्य नैराश्यं विनाशं चिन्तयन्त्यःपृष्ठात् नेत्राणि उन्नम्य, ते पर्वतस्य नग्नमुखं प्रति पतितानि, एकस्मिन् वस्तुनि⁠—कस्यचित् जीवतः विकृताकारस्य राक्षसस्य उपरि, यः अतीव शीघ्रं शिखरात् अधः प्रति गच्छति स्म, अन्ते नीचे सघने वने अदृश्यः अभवत्एतत् प्राणी प्रथमं दृष्ट्वा, अहं मम मानसिकस्वास्थ्यं⁠—अथवा मम नेत्राणां प्रमाणं⁠—संशयितवान्; बहवः मिनटाः व्यतीताः यावत् अहं स्वयं विश्वसितुं शक्तः अभवम् यत् उन्मादः स्वप्नःकिन्तु यदा अहं तं राक्षसं (यं स्पष्टं दृष्टवान्, तस्य समग्रगतिकालं धैर्येण अवलोकितवान्) वर्णयामि, मम पाठकाः, भयेन अनुभवन्ति यत् एतेषां बिन्दूनां विश्वासं कर्तुं अधिकं कष्टं अनुभविष्यन्ति यत् अहं स्वयं अनुभूतवान्

तस्य प्राणिनः आकारं तस्य समीपे स्थितानां महावृक्षाणां व्यासेन तुलयित्वा⁠—वने ये किञ्चित् महावृक्षाः भूस्खलनस्य कोपात् मुक्ताः आसन्⁠—अहं निर्णीतवान् यत् सः विद्यमानानां युद्धनौकानां कस्याश्चित् अपेक्षया अधिकः आसीत्अहं युद्धनौकां वदामि, यतः तस्य राक्षसस्य आकारः तस्य भावनां सूचयति स्म⁠—अस्माकं चतुःसप्ततिनौकायाः कायः तस्य सामान्यरूपस्य सुस्पष्टं बोधं दातुं शक्नोतितस्य प्राणिनः मुखः एकस्मिन् प्रोबोसिसस्य अन्ते स्थितः आसीत्, यः षष्टिः सप्ततिः पादमितः दीर्घः आसीत्, सामान्यहस्तिनः शरीरस्य तुल्यः स्थूलः आसीत्तस्य स्कन्धस्य मूले कृष्णस्य रोमशस्य केशस्य अत्यधिकं परिमाणम् आसीत्⁠—यत् विंशतिः महिषाणां चर्मैः अपि प्राप्यते स्म; तस्मात् केशात् अधः पार्श्वतः द्वौ दीप्तिमन्तौ दन्तौ निष्क्रान्तौ, यौ वराहस्य दन्ताभ्यां सदृशौ, किन्तु अतीव विशालौ आस्ताम्अग्रे प्रोबोसिसस्य समानान्तरं तस्य उभयतः एकः विशालः दण्डः, त्रिंशत् चत्वारिंशत् पादमितः दीर्घः, शुद्धस्फटिकेन निर्मितः इव, आकारेण सम्पूर्णः प्रिज्मः⁠—सः अस्तगच्छतः सूर्यस्य किरणाः अतीव शोभनं प्रतिफलितवान्स्कन्धः भूमौ शिखरं युक्तः कीलकः इव आसीत्तस्मात् द्वे युग्मे पक्ष्मणी विस्तृतानि आस्ताम्⁠—प्रत्येकं पक्ष्म शतयार्डमितं दीर्घम्⁠—एकं युग्मं अन्यस्य उपरि स्थितम्, सर्वं धातुच्छदैः सघनं आच्छादितम्; प्रत्येकं छदः स्पष्टतया दश द्वादश पादमितः व्यासः आसीत्अहं अवलोकितवान् यत् उपरितनाधस्तनपक्ष्मणः एकेन बलवता शृङ्खलेन संयुक्तौ आस्ताम्किन्तु एतस्य भयङ्करस्य वस्तुनः मुख्यं विशेषं आसीत् मृत्युशीर्षस्य प्रतिरूपम्, यत् तस्य वक्षःस्थलस्य समग्रं पृष्ठं व्याप्तवत्, यत् तस्य शरीरस्य कृष्णभूमौ दीप्तशुक्लेन सूक्ष्मतया अङ्कितम् आसीत्, यथा कश्चित् कलाकारः तत्र सावधानेन निर्मितवान्यदा अहं तं भयङ्करं प्राणिनं, विशेषतः तस्य वक्षःस्थले स्थितं प्रतिरूपं, भयेन आदरेण पश्यामि स्म⁠—आगामिनः अनिष्टस्य भावनया, यां अहं कस्यापि युक्तिप्रयोगेण दमयितुं असमर्थः आसम्, तदा अहं प्रोबोसिसस्य अन्ते स्थितान् विशालान् हनून् सहसा विस्तृतान् अवलोकितवान्, तेभ्यः एकः शब्दः निष्क्रान्तः, यः अतीव उच्चः दुःखस्य अभिव्यक्तिः आसीत्, यः मम स्नायून् घण्टानादेन इव प्रहृतवान्, यथा सः राक्षसः पर्वतस्य पादे अदृश्यः अभवत्, तथा अहं एकदा मूर्च्छितः भूमौ पतितवान्

सचेतनः भूत्वा, मम प्रथमः प्रेरणा, निश्चयेन, मम मित्राय यत् अहं दृष्टवान् श्रुतवान् तस्य विवरणं दातुम् आसीत्⁠—किन्तु अहं तत् वर्णयितुं असमर्थः अस्मि यत् कः भावः आसीत् यः अन्ते मां निवारितवान्

अन्ते, एकस्मिन् सायंकाले, घटनायाः त्रयः चत्वारः दिवसाः अनन्तरं, अहं तेन सह तस्मिन् कक्षे उपविष्टः आसम् यत्र अहं तं प्रेतं दृष्टवान् आसम्⁠—अहं तस्मिन् एव गवाक्षे तस्मिन् एव आसने उपविष्टः आसम्, सः समीपे स्थिते सोफायां विश्रामं कुर्वन् आसीत्स्थानस्य कालेः संयोजनं मां प्रेरितवत् यत् अहं तस्मै तस्य घटनायाः विवरणं ददामिसः मां अन्तं यावत् श्रुतवान्⁠—प्रथमं हसितवान्⁠—ततः अतीव गम्भीरं भावं प्राप्तवान्, यथा मम उन्मादः संशयातीतः आसीत्तस्मिन् क्षणे अहं पुनः तं राक्षसं स्पष्टं दृष्टवान्⁠—यस्मै, अतीव भयस्य आक्रोशेन, अहं तस्य ध्यानं निर्दिष्टवान्सः उत्सुकतया अवलोकितवान्⁠—किन्तु तेन किमपि दृष्टम् इति प्रतिपादितवान्⁠—यद्यपि अहं तस्य प्राणिनः गतिं सूक्ष्मतया निर्दिष्टवान्, यथा सः पर्वतस्य नग्नमुखं प्रति अधः गच्छति स्म

अहं अतीव भीतः अभवम्, यतः अहं तं दृष्टिं मम मृत्योः शकुनं, अथवा, अधिकं भीषणं, उन्मादस्य आक्रमणस्य पूर्वसूचकं मन्येअहं आवेगेन मम आसने पृष्ठतः पतितवान्, किञ्चित्कालं यावत् मम मुखं हस्ताभ्यां आच्छादितवान्यदा अहं नेत्राणि अनावृतवान्, तदा तत् प्रेतदर्शनं दृष्टम्

मम आतिथेयः तु किञ्चित् प्रशान्ततां प्राप्य, दृष्टान्तस्य प्राणिनः स्वरूपं प्रति मां सूक्ष्मतया पृष्टवान्यदा अहं तस्य प्रश्नान् सम्यक् समाधानं दत्तवान्, सः गम्भीरं निःश्वस्य, यथा कस्यचित् असह्यभारात् मुक्तः, ततः विविधानि तत्त्वचिन्तनस्य विषयान् प्रति प्रवृत्तः, ये पूर्वं अस्माकं मध्ये विचारस्य विषयाः आसन्स्मरामि यत् सः विशेषतः (अन्येषु विषयेषु) इदं मन्यते स्म यत् सर्वेषु मानवीयेषु अन्वेषणेषु प्रमादस्य मूलकारणं तु बुद्धेः वस्तुनः समीपस्य असम्यक् मापनेन तस्य महत्त्वं अल्पीकर्तुं वा अतिशयीकर्तुं वा प्रवृत्तिः इति। “उदाहरणार्थं यथार्थं मूल्याङ्कनं कर्तुं,” सः अवदत्, “लोकतन्त्रस्य व्यापकप्रसारेण मानवजातौ यः प्रभावः भविष्यति, तस्य युगस्य दूरत्वं तु मूल्याङ्कने अवश्यं गणनीयम्किन्तु किं त्वं मां कञ्चित् लेखकं वक्तुं शक्नोषि यः शासनविषये एतस्य विशिष्टांशस्य चर्चां योग्यां मन्यते?”

अत्र सः क्षणं विरम्य, पुस्तकालयं गत्वा, प्राकृतिकइतिहासस्य सामान्यसारांशं किञ्चित् पुस्तकं आनीतवान्ततः मां स्थानान्तरं कर्तुं प्रार्थयित्वा, येन सः पुस्तकस्य सूक्ष्माक्षराणि स्पष्टतया पठितुं शक्नुयात्, सः मम किञ्चित् कुर्सीं गृहीत्वा, पुस्तकं उद्घाट्य, पूर्ववत् स्वरं प्रयुज्य, स्ववक्तव्यं पुनः आरभत

यदि त्वं राक्षसस्य वर्णने अतिसूक्ष्मः भवेः,” सः अवदत्, “तर्हि अहं तु कदापि तव समक्षं तस्य स्वरूपं प्रदर्शयितुं शक्नुयाम्प्रथमतः, अहं तुभ्यं स्फिङ्क्स् इति जातेः, क्रेपुस्कुलारिया इति कुलस्य, लेपिडोप्टेरा इति गणस्य, कीटवर्गस्य विषये एकस्य विद्यार्थिनः वर्णनं पठामितत् वर्णनं इदम् अस्ति:

“ ‘चत्वारि पटलपक्षाणि धातुप्रभायुक्तानि वर्णकणैः आच्छादितानि; मुखं एकं सर्पिलं सूण्डं निर्मितं, यत् हनुप्रवर्धनेन निर्मितं, यस्य पार्श्वेषु मण्डिबलस्य आरम्भाः रोमशपाल्पयुक्ताः सन्ति; अधः पक्षाः उच्चैः पक्षैः एकेन कठिनेन रोम्णा धृताः; शृङ्गाणि दीर्घगदायुक्तानि, प्रिज्मयुक्तानि; उदरं नुकीलेमृत्युशीर्षस्फिङ्क्स् इति कीटः जनसामान्येषु कदाचित् भयम् उत्पादितवान्, यत् सः करुणं स्वरं उच्चारयति, मृत्योः चिह्नानि धारयति।’ ”

अत्र सः पुस्तकं समाप्य, कुर्स्यां अग्रे झुक्य, तस्य स्थानं प्राप्तवान् यत्र अहंराक्षसम्दृष्टवान् आसम्

अहो, अत्र अस्ति,” सः तत्कालम् उच्चैः उक्तवान् — “अद्य गिरेः मुखं पुनः आरोहति, अहं इदं स्वीकरोमि यत् एतत् अतीव विचित्ररूपं प्राणी अस्तितथापि, एतत् नूनं तावत् विशालम् अस्ति वा दूरं यावत् त्वं कल्पितवान्यतो हि सत्यम् एतत् यत्, एतत् सूत्रोपरि सर्पति, यत् केनचित् सूत्रकीटेन गवाक्षस्य सीमन्ते निर्मितम्, अहं पश्यामि यत् एतत् स्वस्य अत्यन्तं दैर्घ्ये षोडशांशाङ्गुलपरिमितम् अस्ति, तथा मम नेत्रस्य तारकायाः षोडशांशाङ्गुलदूरत्वे अपि अस्ति।”


Standard EbooksCC0/PD. No rights reserved