॥ ॐ श्री गणपतये नमः ॥

सुवर्णकीटःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

किं हा! किं हा! एषः नर्तकः उन्मत्तः अस्तिएनं तारन्तुला दष्टवती

सर्वं त्रुटितम्

बहुवर्षेभ्यः पूर्वं अहं श्रीमान् विलियम् लेग्राण्ड् इति नाम्ना सह मैत्रीं कृतवान्सः प्राचीनह्यूग्नोट्-कुलस्य आसीत्, एकदा धनवान् आसीत्; परं दुर्भाग्यश्रेण्या सः दरिद्रः अभवत्स्वदुर्भाग्यस्य लज्जां परिहर्तुं सः नवओर्लिअन्स्-नगरं, स्वपितामहानां नगरं, त्यक्त्वा सुलिवान्-द्वीपे, चार्ल्स्टन्-नगरस्य समीपे, दक्षिणकैरोलिना-प्रदेशे, निवासं कृतवान्

एतत् द्वीपं अतीव विचित्रम् अस्तिएतत् समुद्रवालुकामात्रं भवति, त्रिमीलपरिमितं एतस्य विस्तारः क्वचित् अपि अर्धमीलात् अधिकं भवतिएतत् मुख्यभूमेः अल्पेन प्रवाहेण विभक्तं भवति, यः सरलतृणानां कीचकानां मध्ये प्रवहति, मार्शहेन्-पक्षिणां प्रियस्थानम्वनस्पतिः, यथा अपेक्षितं, अल्पा, अथवा अल्पवृद्धिः भवतिमहत्त्वपूर्णाः वृक्षाः दृश्यन्तेपश्चिमस्य अन्ते, यत्र फोर्ट् मौल्ट्री स्थितं, यत्र किञ्चित् दुःखदाः फ्रेम्-भवनानि सन्ति, ग्रीष्मकाले चार्ल्स्टन्-धूलि-ज्वराभ्यां पलायितैः आवासितानि, तत्र खरपत्रवृक्षः दृश्यते; परं समग्रं द्वीपं, एतस्य पश्चिमबिन्दुं विना, समुद्रतीरे कठिनश्वेतवालुकापङ्क्तिं विना, मधुरमालतीवृक्षाणां घनैः अधोवनैः आच्छादितं भवति, ये इङ्ग्लेण्ड्-देशस्य उद्यानपालकैः अतीव प्रशंसिताःअत्र वृक्षः पञ्चदश-विंशतिफुटपर्यन्तं वर्धते, घनं वनं निर्माति, वायुं सुगन्धिना भरयति

अस्य वनस्य अन्तरतमे भागे, द्वीपस्य पूर्वस्य अथवा दूरस्थस्य अन्ते, लेग्राण्डः स्वस्य एकं लघुं कुटीरं निर्मितवान्, यं सः आवसत् यदा अहं प्रथमं, केवलं संयोगेन, तस्य परिचयं प्राप्तवान्एतत् शीघ्रं मैत्रीं प्राप्तवान्⁠—यतः तस्मिन् निर्जने बहु किञ्चित् आकर्षकं सम्माननीयं आसीत्अहं तं सुशिक्षितं, असाधारणबुद्धियुक्तं, परं मनुष्यद्वेषेण आक्रान्तं, प्रतिकूलभावैः उत्साह-विषादयोः पर्यायैः युक्तं अवलोकितवान्तस्य सह बहवः ग्रन्थाः आसन्, परं सः तान् कदापि उपयुक्तवान् तस्य प्रमुखाः क्रीडाः शिकारः मत्स्यग्रहणं आसीत्, अथवा तीरे मालतीवृक्षेषु विहरणं, शङ्खानां कीटाणां नमूनानां अन्वेषणं⁠—तस्य कीटाणां संग्रहः स्वामेर्डाम्-इत्यस्य अपि ईर्ष्यायाः विषयः भवेत्एतेषु भ्रमणेषु सः सामान्यतः जुपिटर् इति नाम्ना एकेन वृद्धेन नीग्रो-जनेन सहितः आसीत्, यः कुलस्य विपत्तेः पूर्वं मुक्तः आसीत्, परं यः तर्जनाभिः वचनैः प्रेरितः शक्यः, यत् सः स्वस्य युवकस्यमासा विल्इति पदचिह्नानुसरणस्य अधिकारं त्यक्तुं इच्छति असम्भवं यत् लेग्राण्डस्य बान्धवाः, तं किञ्चित् अस्थिरबुद्धिं मत्वा, एतां हठं जुपिटरे प्रविष्टवन्तः, भ्रमणशीलस्य पर्यवेक्षणं रक्षणं उद्दिश्य

सुलिवान्-द्वीपस्य अक्षांशे शीतकालाः सामान्यतः अतीव कठोराः भवन्ति, शरत्काले अग्निः आवश्यकः इति विरलं घटनं भवतिअक्टोबरमासस्य मध्ये, 18⁠—, एकः अतीव शीतलः दिवसः अभवत्सूर्यास्तात् पूर्वं अहं सदापर्णवृक्षेषु मार्गं प्राप्य मम मित्रस्य कुटीरं प्राप्तवान्, यं अहं बहुसप्ताहेभ्यः दृष्टवान् ⁠—तदा मम निवासः चार्ल्स्टन्-नगरे आसीत्, द्वीपात् नवमीलदूरे, यातायातसाधनानि अतीव पूर्वकालिकानि आसन्कुटीरं प्राप्य अहं मम प्रथानुसारं द्वारं ताडितवान्, उत्तरं प्राप्य, कुञ्चिकां यत्र गुप्तं स्थापिता आसीत् तत्र अन्वेषितवान्, द्वारं उद्घाट्य प्रविष्टवान्गृहे उत्तमः अग्निः प्रज्वलितः आसीत्एतत् नूतनं आसीत्, कदापि अप्रियं अहं एकं ओवरकोटं त्यक्त्वा, चटचटायमानानां काष्ठानां समीपे एकं आर्मचेयर् गृहीत्वा, मम अतिथीनां आगमनं धैर्येण प्रतीक्षितवान्

अन्धकारे ते आगतवन्तः, मां अतीव स्नेहेन स्वागतं कृतवन्तःजुपिटरः, हसन्, मार्शहेन्-पक्षिणां रात्रिभोजनं सज्जं कर्तुं व्यग्रः अभवत्लेग्राण्डः तस्य एकस्मिन् उत्साहस्य आवेशे आसीत्⁠—अन्यथा किं वदामि?⁠—उत्साहस्यसः एकं अज्ञातं द्विकपाटीयं प्राणिनं प्राप्तवान्, नूतनं वंशं निर्मातुं, एततः अधिकं , सः जुपिटरस्य साहाय्येन एकं स्कारबियस्-कीटं अन्वेषितवान्, यं सः अतीव नूतनं मत्वा, परं यस्य विषये सः मम मतं प्रातः प्राप्तुं इच्छति स्म

किं एतत् अद्य रात्रौ ?” अहं पृष्टवान्, अग्नेः समीपे हस्तौ मर्दयन्, स्कारबियस्-कीटानां समग्रं वंशं यमस्य समीपे प्रेषयन्

आह्, यदि अहं ज्ञातवान् यत् त्वं अत्र असि!” लेग्राण्डः अवदत्, “परं अहं त्वां बहुकालात् दृष्टवान् ; कथं अहं अनुमातुं शक्नोमि यत् त्वं मां एतस्यैव रात्रौ भेट्स्यसि? गृहं प्रति आगच्छन् अहं लेफ्टिनेन्ट् जी⁠⸺, फोर्टतः, मिलितवान्, अतीव मूर्खतया, अहं तस्मै कीटं प्रदत्तवान्; अतः त्वं तं प्रातः पर्यन्तं द्रष्टुं शक्नोषिअद्य रात्रौ अत्र तिष्ठ, प्रातः सूर्योदये जुप् तं आनेष्यतिएतत् सृष्टेः सर्वोत्तमं वस्तु अस्ति!”

किम्?⁠—सूर्योदयः?”

मूर्खता! !⁠—कीटःएतत् उज्ज्वलसुवर्णवर्णं भवति⁠—महाहिकोरी-फलस्य आकारं भवति⁠—पृष्ठस्य एकस्मिन् अन्ते द्वे जेट्-कृष्णबिन्दू, अन्यत्, किञ्चित् दीर्घतरं, अन्यस्मिन् अन्तेशृङ्गे स्तः⁠—”

ते तिनं सन्ति, मासा विल्, अहं तुभ्यं वदामि,” अत्र जुपिटरः अवदत्; “कीटः सुवर्णकीटः अस्ति, ठोसः, तस्य प्रत्येकं अंशः, अन्तः , तस्य पक्षं विना⁠—अहं जीवने अर्धतोऽधिकं भारयुक्तं कीटं अनुभूतवान्।”

भवतु, जुप्,” लेग्राण्डः उत्तरितवान्, किञ्चित् अधिकं गम्भीरतया, मम दृष्ट्या, यत् प्रकरणं आवश्यकं आसीत्, “एतत् किमपि कारणं भवति यत् त्वं पक्षिणां दहनं करोषि? वर्णः”⁠—अत्र सः मां प्रति अवदत्⁠—“जुपिटरस्य विचारं समर्थयितुं प्रायः पर्याप्तः अस्तित्वं कदापि अधिकं उज्ज्वलं धातुकान्तिं दृष्टवान् यत् त्वचाः उत्सृजन्ति⁠—परं एतस्य विषये त्वं श्वः पर्यन्तं निर्णेतुं शक्नोषिएतावता अहं तुभ्यं आकारस्य किञ्चित् विचारं दातुं शक्नोमि।” एतत् वदन् सः एकस्मिन् लघुके मेजे उपविष्टः, यस्मिन् लेखनी मसी आस्ताम्, परं कागदः आसीत्सः एकस्मिन् दराजे कागदं अन्वेषितवान्, परं प्राप्तवान्

चिन्ता मा कुरु,” सः अन्ते अवदत्, “एतत् उत्तरं दास्यति;” सः स्वस्य वास्कटस्य पाकेटतः एकं मलिनं फूल्स्कैप्-कागदस्य खण्डं निष्कासितवान्, तस्मिन् लेखन्या एकं स्थूलं चित्रं निर्मितवान्एतत् कुर्वन्, अहं अग्नेः समीपे मम आसनं धारितवान्, यतः अहं अद्यापि शीतलः आसम्यदा चित्रं समाप्तं अभवत्, सः उत्थाय मां प्रति प्रदत्तवान्यदा अहं तं गृहीतवान्, एकः उच्चः गर्जनशब्दः श्रुतः, द्वारे खुरचिह्नानि जुपिटरः द्वारं उद्घाटितवान्, लेग्राण्डस्य एकः महान् न्यूफाउण्ड्लाण्ड्-कुक्कुरः प्रविष्टवान्, मम स्कन्धे उत्प्लुत्य, मां आलिङ्गनैः भरितवान्; यतः अहं पूर्वभेटेषु तस्मै बहु आदरं दर्शितवान्यदा तस्य क्रीडाः समाप्ताः अभवन्, अहं कागदं अवलोकितवान्, सत्यं वदन्, मम मित्रेण यत् चित्रितं तत् अतीव विचित्रं इति अनुभूतवान्

भवतु!” अहं अवदम्, तं किञ्चित् कालं चिन्तयित्वा, “एषः अस्ति विचित्रः स्कारबियस्-कीटः, अहं स्वीकरोमि; मम विषये नूतनः; एतादृशं किमपि पूर्वं दृष्टवान्⁠—यदि खपुरं, अथवा मृत्युशीर्षं⁠—यत् एतत् अन्यत् किमपि तुल्यं भवति यत् मम दृष्टिपथे आगतं।”

मृत्युशीर्षम्!” लेग्राण्डः अनुकृतवान्। “⁠—आम्⁠—भवतु, एतत् कागदे तस्य आकारं किञ्चित् धारयति, संशयःद्वौ उच्चकृष्णबिन्दू नेत्रे इव दृश्येते, हं? अधः दीर्घतरः एकः मुखं इव⁠—ततः समग्रस्य आकारः अण्डाकारः।”

सम्भवतः,” अहं अवदम्; “परं, लेग्राण्ड, भवान् कलाकारः इति भीतोऽस्मिअहं कीटं स्वयं द्रष्टुं प्रतीक्षितव्यः, यदि अहं तस्य व्यक्तिगतं आकारं किमपि विचारं कर्तुं इच्छामि।”

भवतु, जानामि,” सः अवदत्, किञ्चित् क्रुद्धः, “अहं साधारणतः चित्रं करोमि⁠—कर्तव्यं अन्तिमं⁠—उत्तमाः गुरवः आसन्, स्वयं अहं मूर्खः इति मन्ये।”

किन्तु, मम प्रिय सखे, त्वं तर्हि परिहासं करोषि,” अहम् उक्तवान्, “एषः अतीव उत्तमः कपालः⁠—नूनम्, अहम् वक्तुं शक्नोमि यत् एषः अतीव उत्तमः कपालः, यथा लौकिकाः प्राणिशास्त्रस्य एतादृशेषु निदर्शनेषु मन्यन्ते⁠—तव स्कारबियसः स्कारबियसः भवेत् यदि एतत् सादृश्यं करोतिकिमर्थम्, वयं एतस्मात् संकेतात् अतीव रोमाञ्चकरं किञ्चित् अंधविश्वासं प्राप्नुमःअहम् अनुमानं करोमि यत् त्वं कीटं स्कारबियस कपुट होमिनिस्, इति वा किमपि तादृशं नाम्ना आह्वयिष्यसि⁠—प्राकृतिकेतिहासेषु बहवः तादृशाः शीर्षकाः सन्तिकिन्तु याः शृङ्गिकाः त्वम् उक्तवान्, ताः कुत्र सन्ति?”

शृङ्गिकाः!” लेग्राण्डः उक्तवान्, यः विषये अकथनीयरूपेण उष्णः भवति स्म; “अहम् निश्चितः अस्मि यत् त्वं शृङ्गिकाः द्रष्टुम् एव अपेक्षसेअहम् ताः यथा मूलकीटे स्पष्टाः सन्ति तथा कृतवान्, अहम् अनुमानं करोमि यत् एतत् पर्याप्तम् अस्ति।”

भद्र, भद्र,” अहम् उक्तवान्, “भवतः कदाचित्⁠—तथापि अहं ताः पश्यामि;” अहम् तस्मै पत्रं अतिरिक्तवचनं विना प्रदत्तवान्, तस्य मनःक्षोभं कर्तुम् इच्छन्; किन्तु अहम् अतीव आश्चर्यचकितः अभवम् यत् घटनाः एतावत् परिवर्तनं प्राप्तवत्यः; तस्य क्रोधः माम् विस्मयचकितं कृतवान्⁠—तथा, कीटस्य चित्रं प्रति, निश्चितरूपेण शृङ्गिकाः दृश्यन्ते, तथा समग्रं चित्रं निश्चितरूपेण मृत्युशिरसः सामान्यचित्राणां सादृश्यं धारयति स्म

सः पत्रं अतीव क्रोधेन प्राप्तवान्, तथा तत् मर्दयितुम् उद्यतः अभवत्, प्रतीयमानरूपेण तत् अग्नौ क्षेप्तुम्, यदा चित्रस्य सहजदृष्टिः तस्य ध्यानं आकृष्टवतीक्षणेन तस्य मुखम् अतीव रक्तवर्णं अभवत्⁠—अन्यक्षणे अतीव पाण्डुरम्कतिपयमिनटानि यावत् सः चित्रं सूक्ष्मरूपेण परीक्षितवान् यत्र सः उपविष्टः आसीत्अन्ते सः उत्थाय, मेजात् मोमबत्तीं गृहीत्वा, कक्षस्य दूरस्थकोणे समुद्रीपेटिकायाम् उपवेष्टुम् अगच्छत्अत्र पुनः सः पत्रस्य चिन्तापूर्णं परीक्षणं कृतवान्; तत् सर्वदिशासु परिवर्तयन्सः किमपि उक्तवान्, तथापि तस्य आचरणं माम् अतीव विस्मयचकितं कृतवान्; तथापि अहम् मन्ये यत् कस्यापि टिप्पण्या तस्य मनःस्थितेः वर्धमानं मनोविकारं उत्तेजयितुम् इति विवेकपूर्णम् आसीत्शीघ्रं सः स्वस्य कोटपकेटात् मुद्रापेटिकां गृहीत्वा, पत्रं सावधानतया तस्यां स्थापयित्वा, उभयं लेखनमेजे स्थापितवान्, यत् सः तालाबद्धं कृतवान्सः अधुना स्वस्य आचरणे अधिकं संयतः अभवत्; किन्तु तस्य मूलः उत्साहः पूर्णरूपेण अदृश्यः अभवत्तथापि सः अधिकं मौनवत् , अपितु चिन्तामग्नः आसीत्सायंकाले गच्छति सति सः अधिकाधिकं चिन्तायां निमग्नः अभवत्, यतः मम कस्यापि प्रयासेन सः प्रबोधितःमम इच्छा आसीत् यत् अहं कुटीरे रात्रिं यापयेयम्, यथा पूर्वं बहुवारं कृतवान्, किन्तु, मम आतिथेयं एतस्मिन् मनोभावे दृष्ट्वा, अहम् उचितं मन्ये यत् विदायं ग्रहीतुम्सः मां स्थातुं प्रेरितवान्, किन्तु, यदा अहं प्रस्थितवान्, सः मम हस्तं स्वस्य सामान्यस्नेहात् अपि अधिकं स्नेहेन प्रेम्णा अकम्पयत्

एतत् अनन्तरं मासः आसीत् (तथा एतस्मिन् अन्तराले अहं लेग्राण्डस्य किमपि दृष्टवान्) यदा अहं चार्ल्स्टन्-नगरे तस्य सेवकस्य, जुपिटरस्य, आगमनं प्राप्तवान्अहं कदापि एतं श्रेष्ठं वृद्धं नीग्रोम् एतावत् निराशं दृष्टवान्, तथा अहं भीतवान् यत् मम मित्रस्य किमपि गम्भीरं दुर्घटनं घटितम् अस्ति

भद्र, जुप्,” अहम् उक्तवान्, “इदानीं किं समस्या अस्ति?⁠—तव स्वामी कथं अस्ति?”

किमर्थम्, सत्यं वक्तुम्, स्वामिन्, सः अतीव सुस्थः अस्ति यथा भवितुम् अर्हति।”

सुस्थः! अहं निश्चितरूपेण खेदं अनुभवामि एतत् श्रुत्वासः किं शिकायतं करोति?”

अत्र! एतत् एव!⁠—सः किमपि शिकायतं करोति⁠—तथापि सः अतीव रुग्णः अस्ति।”

अतीव रुग्णः, जुपिटर!⁠—किमर्थं त्वं एतत् तत्क्षणं उक्तवान्? किं सः शय्यायां निरुद्धः अस्ति?”

, सः निरुद्धः अस्ति!⁠—सः कुत्रापि निरुद्धः अस्ति⁠—एतत् एव यत्र जूता पीडयति⁠—मम मनः दीनस्य स्वामिनः विषये अतीव गुरु भवति।”

जुपिटर, अहम् इच्छामि यत् त्वं किं वदसि इति अवगच्छामित्वं वदसि यत् तव स्वामी रुग्णः अस्तिकिं सः तुभ्यं उक्तवान् यत् तस्य किं पीडा अस्ति?”

किमर्थम्, स्वामिन्, ’त् क्रोधं कर्तुम् योग्यं अस्ति⁠—स्वामी विल्लियमः किमपि उक्तवान् यत् तस्य किमपि समस्या अस्ति⁠—किन्तु तर्हि किमर्थं सः एतादृशं रूपं धारयति, तस्य शिरः अधः, तथा तस्य कन्धे उन्नताः, तथा हंसस्य इव श्वेतः? तथा सः सर्वदा साइफन् धारयति⁠—”

किं धारयति, जुपिटर?”

साइफन् धारयति यस्य स्लेटे चित्राणि सन्ति⁠—अतीव विचित्राणि चित्राणि यानि अहं कदापि दृष्टवान्अहं भीतिं अनुभवामि, तुभ्यं वदामितस्य उपरि अतीव सतर्कं नेत्रं धारयितुम् अवश्यकम् अस्तिअन्यदिने सः माम् सूर्योदयात् पूर्वं विस्मृत्य गतवान् तथा समग्रं दिवसं यापितवान्अहं तस्मै दण्डं दातुं महान् दण्डं तैयारं कृतवान् यदा सः आगच्छेत्⁠—किन्तु अहं एतावान् मूर्खः अस्मि यत् अन्ते मम हृदयम् अभवत्⁠—सः अतीव दीनः दृश्यते।”

अहो?⁠—किम्?⁠—आम्!⁠—समग्रेण अहं मन्ये यत् त्वं दीनस्य सह अतीव कठोरः भविष्यसि⁠—तं ताडय, जुपिटर⁠—सः तत् सहितुं शक्नोति⁠—किन्तु किं त्वं एतस्य रोगस्य, वा एतस्य आचरणपरिवर्तनस्य, कारणं अनुमातुं शक्नोषि? किं अप्रियं किमपि घटितम् अस्ति यतः अहं त्वां दृष्टवान्?”

, स्वामिन्, ततः अनन्तरं किमपि अप्रियं घटितम् अस्ति⁠—’तत् पूर्वम् एव अहं भीतवान्⁠—’तत् तद्दिनम् आसीत् यदा त्वं तत्र आसीत्।”

कथम्? त्वं किं वदसि?”

किमर्थम्, स्वामिन्, अहं कीटं वदामि⁠—अत्र।”

किम्?”

कीटः⁠—अहं निश्चितः अस्मि यत् स्वामी विल्लियमः कुत्रापि शिरसि तेन गोल्ड-बगेन दष्टः अस्ति।”

तर्हि किं कारणम् अस्ति, जुपिटर, तव एतादृशस्य अनुमानस्य?”

पर्याप्तं नखाः, स्वामिन्, तथा मुखम् अपिअहं कदापि एतादृशं कीटं दृष्टवान्⁠—सः सर्वं प्रतिक्षिपति तथा दशति यत् तस्य समीपं गच्छतिस्वामी विल्लियमः तं प्रथमं गृहीतवान्, किन्तु तं शीघ्रं मोचयितुम् अवश्यकम् आसीत्, तुभ्यं वदामि⁠—तदा एव सः दष्टः अभवत्अहं कीटस्य मुखस्य रूपं अप्रियं मन्ये, कथंचित्, तथा अहं स्वस्य अङ्गुल्या तं स्पृशामि, किन्तु अहं तं कागदस्य खण्डेन गृहीतवान् यत् अहं प्राप्तवान्अहं तं कागदे संवेष्ट्य तस्य मुखे खण्डं स्थापितवान्⁠—एषः मार्गः आसीत्।”

तर्हि त्वं मन्यसे, यत् तव स्वामी निश्चितरूपेण कीटेन दष्टः अस्ति, तथा तस्य दंशः तं रुग्णं कृतवान्?”

अहं किमपि मन्ये⁠—अहं जानामिकिमर्थं सः स्वर्णस्य विषये स्वप्नं पश्यति, यदि सः गोल्ड-बगेन दष्टः अस्ति? अहं पूर्वं एतादृशानां गोल्ड-बगानां विषये श्रुतवान्।”

किन्तु कथं त्वं जानासि यत् सः स्वर्णस्य विषये स्वप्नं पश्यति?”

कथम् अहं जानामि? किमर्थम्, ’तत् यतः सः स्वप्ने तस्य विषये वदति⁠—एषः मार्गः येन अहं जानामि।”

भद्र, जुप्, भवतः कदाचित् सत्यम् अस्ति; किन्तु कस्य सुखदस्य घटनायाः कृते अहं अद्य तव आगमनस्य सम्मानं कर्तुं शक्नोमि?”

किं समस्या, स्वामिन्?”

किं त्वं श्रीमतः लेग्राण्डस्य किमपि सन्देशं आनीतवान्?”

, स्वामिन्, अहं एतत् पत्रम् आनीतवान्;” तथा अत्र जुपिटरः मम पुरतः एकं पत्रं प्रदत्तवान् यत् एवं आसीत्:

मम प्रिय

किमर्थं अहं त्वां एतावत् दीर्घकालं यावत् दृष्टवान्? अहम् आशां करोमि यत् त्वं एतावान् मूर्खः अभवः यत् मम कस्यापि लघु अशिष्टतायाः कृते अपराधं गृहीतवान्; किन्तु , एतत् असम्भाव्यम् अस्ति

यतः अहं त्वां दृष्टवान्, मम महती चिन्ता अस्तिमम तुभ्यं किमपि वक्तुम् अस्ति, तथापि कथं वक्तुम् इति जानामि, वा किं वक्तव्यम् इति जानामि

अहं कतिपयदिनेभ्यः पूर्णरूपेण सुस्थः अस्मि, तथा दीनः वृद्धः जुपिटरः माम् स्वस्य हितकरसेवाभिः अतीव पीडयतिकिं त्वं विश्वसिष्यसि?⁠—सः अन्यदिने महान् दण्डं तैयारं कृतवान्, येन सः माम् ताडयेत् यतः अहं तं विस्मृत्य, दिवसं, एकाकी, मुख्यभूमेः पर्वतेषु यापितवान्अहं निश्चितरूपेण मन्ये यत् मम दीनं रूपं एव माम् ताडनात् रक्षितवान्

अहं यावत् वयं मिलितवन्तः तावत् मम संग्रहालये किमपि योजितवान्

यदि त्वं कथंचित् सुविधां कर्तुं शक्नोषि, जुपिटरेन सह आगच्छनिश्चितं आगच्छअहं त्वां अद्यरात्रौ द्रष्टुम् इच्छामि, महत्त्वपूर्णकार्यस्य विषयेअहं तुभ्यं आश्वासयामि यत् एतत् अतीव महत्त्वपूर्णम् अस्ति

सर्वदा तव,

विलियम लेग्राण्ड

एतस्य पत्रस्य स्वरे किमपि आसीत् यत् माम् अतीव अस्वस्थं कृतवान्तस्य समग्रं शैली लेग्राण्डस्य शैलीतः भिन्नम् आसीत्सः किं स्वप्नं पश्यति स्म? किं नूतनं विचित्रं तस्य उत्तेजितं मस्तिष्कं आक्रान्तवत्? किंअतीव महत्त्वपूर्णं कार्यंसः सम्पादयितुं शक्नोति? जुपिटरस्य तस्य विषये वर्णनं शुभं आसीत्अहं भीतवान् यत् दुर्भाग्यस्य निरन्तरं दबावः अन्ते मम मित्रस्य मनःस्थितिं अस्थिरं कृतवान्अतः क्षणमात्रं विना, अहं नीग्रोस्य सहगमनाय तैयारः अभवम्

घाटं प्राप्य, अहं एकं दराति तथा त्रीणि फालानि दृष्टवान्, सर्वाणि नूतनानि प्रतीयमानानि, नौकायाः अधः पतितानि यस्यां वयं आरोहणं कर्तुम् उद्यताः आस्मः

एतस्य सर्वस्य किं अर्थः, जुप्?” अहं पृष्टवान्

तस्य दरातिः, स्वामिन्, तथा फालानि।”

अतीव सत्यम्; किन्तु तानि अत्र किं कुर्वन्ति?”

तं देवं स्यफे स्पदे यत् मासा विल्ल् सिस्पोन् मम क्रये तस्य नगरे, तथा दैत्यस्य स्वकीयः धनस्य प्रमाणं यत् मया दातव्यम् आसीत्।”

किन्तु, किम् एतत्, सर्वेषां गूढानां नाम्नि, तवमासा विल्ल्स्यफैः स्पदैः करिष्यति?”

तत् अधिकम् अस्ति यत् अहम् जानामि, तथा दैत्यः मां गृह्णातु यदि अहं विश्वसिमि यत् तत् अधिकम् अस्ति यत् सः अपि जानातिकिन्तु सर्वं तस्य कीटकस्य कारणात् आगतम्।”

यत् जुपिटरस्य समाधानं प्राप्यते, यस्य सम्पूर्णं बुद्धिःतस्य कीटकेनआकृष्टम् आसीत्, अहं नौकायां प्रविश्य पालं प्रसारितवान्उत्तमेन बलवता वायुना शीघ्रं फोर्ट् मौल्ट्रीस्य उत्तरस्य लघुः खाडीं प्रविश्य, द्विमीलयात्रां कृत्वा कुटीरं प्राप्तवान्अपराह्ने त्रिवादनसमये आगतवन्तःलेग्राण्डः उत्कण्ठितः अस्मान् प्रतीक्षते स्मसः मम हस्तं स्नायुयुक्तेन उत्साहेन गृहीतवान् यत् मां भीतवान् तथा पूर्वं सन्देहान् दृढीकृतवान्तस्य मुखं श्वेतं यावत् भयङ्करं आसीत्, तस्य गभीराः नेत्राः अप्राकृतिकं तेजः प्रकाशयन्ति स्मतस्य स्वास्थ्यस्य विषये किञ्चित् पृष्ट्वा, अहं तं पृष्टवान्, यत् किम् उत्तमं वक्तुं जानामि, यदि सः लेफ्टिनेन्ट् ⁠⸺तः स्कारबायस् प्राप्तवान् इति

ओह्, आम्,” सः उग्रं रक्तवर्णं प्राप्य उक्तवान्, “अहं तस्मात् प्रातःकाले प्राप्तवान्किमपि मां प्रेरयेत् यत् तं स्कारबायस् त्यक्तुंकिं त्वं जानासि यत् जुपिटरः तस्य विषये अतीव सम्यक् वदति?”

कथम्?” अहं पृष्टवान्, हृदये दुःखपूर्णं पूर्वाभासं अनुभवन्

यत् तत् वास्तविकं स्वर्णं कीटकः इति मन्यते।” सः इदं गम्भीरतया उक्तवान्, तथा अहं अवर्णनीयं आघातं अनुभूतवान्

अयं कीटकः मम भाग्यं करिष्यति,” सः विजयिनं स्मितं कृत्वा अवदत्, “मां मम कुटुम्बस्य सम्पत्तिषु पुनः स्थापयिष्यतितर्हि किम् आश्चर्यं यत् अहं तं मूल्यवन्तं मन्ये? यतः भाग्यं मयि तं दातुं उचितं मन्यते, अहं तस्य उचितं उपयोगं कृत्वा स्वर्णं प्राप्स्यामि यस्य सः सूचकः अस्तिजुपिटर, मम स्कारबायस् आनय!”

किम्! कीटकः, मासा? अहं तस्य कीटकस्य कष्टं गच्छेयम्⁠—त्वं स्वयं तं प्राप्नुहि।” इत्युक्त्वा लेग्राण्डः गम्भीरं गौरवपूर्णं वातावरणं कृत्वा उत्थाय मम समक्षं काचपात्रात् तं भृङ्गं आनीतवान्सः सुन्दरः स्कारबायस् आसीत्, तथा तस्मिन् काले, प्राकृतिकविदां अज्ञातः⁠—निश्चयेन वैज्ञानिकदृष्ट्या महान् पुरस्कारःतस्य पृष्ठस्य एकस्मिन् अन्ते द्वे वृत्ताकारे कृष्णे चिह्ने आस्ताम्, तथा अन्यस्मिन् अन्ते एकं दीर्घं चिह्नम् आसीत्तस्य शल्काः अतीव कठिनाः चकचकायमानाः आसन्, सर्वं स्वर्णस्य आभायुक्तं प्रतीयते स्मकीटस्य भारः अतीव विशिष्टः आसीत्, तथा सर्वं विचार्य, अहं जुपिटरस्य मतं तस्य विषये निन्दितुं शक्तवान्; किन्तु लेग्राण्डस्य तेन मतेन सह सम्मतिं कथं कर्तुं, अहं जीवनेन अपि शक्तवान्

अहं त्वां आहूतवान्,” सः गर्वोक्त्या उक्तवान्, यदा अहं भृङ्गस्य परीक्षणं समाप्तवान्, “अहं त्वां आहूतवान्, यत् तव परामर्शं साहाय्यं प्राप्नुयाम् यत् भाग्यस्य कीटकस्य दृष्टिकोणान् प्रगतिं कर्तुम्⁠—”

प्रिय लेग्राण्ड,” अहं तं विच्छेद्य उक्तवान्, “त्वं निश्चयेन अस्वस्थः असि, तथा किञ्चित् सावधानतां उपयोक्तुं श्रेयस्करम्त्वं शयनं गच्छ, तथा अहं त्वया सह किञ्चित् दिनानि तिष्ठामि, यावत् त्वं इदं पारयसित्वं ज्वरयुक्तः असि तथा⁠—”

मम नाडीं स्पृश,” सः उक्तवान्

अहं तां स्पृष्टवान्, तथा सत्यं वक्तुं, ज्वरस्य लेशमात्रं प्राप्तवान्

किन्तु त्वं अस्वस्थः भवितुं शक्नोसि तथा ज्वरः भवेत्मां इदं एकवारं तव चिकित्सां कर्तुं अनुमन्यस्वप्रथमं, शयनं गच्छततः⁠—”

त्वं भ्रान्तः असि,” सः अन्तरायं कृत्वा उक्तवान्, “अहं यावत् शक्यं स्वस्थः अस्मि यत् अहं अनुभवामि उत्तेजनायाम्यदि त्वं सत्यं मम कल्याणं इच्छसि, त्वं इमां उत्तेजनां शमयिष्यसि।”

तथा इदं कथं कर्तव्यम्?”

अतीव सुगमतयाजुपिटरः अहं पर्वतानां प्रति यात्रां करिष्यावः, मुख्यभूमौ, तथा अस्मिन् यात्रायां अस्माभिः कस्यचित् व्यक्तेः साहाय्यं आवश्यकं भविष्यति यस्मिन् अस्माभिः विश्वासः भवेत्त्वं एव अस्माकं विश्वासपात्रः असियदि अस्माभिः सफलता भवेत् वा असफलता, उत्तेजना या त्वं इदानीं मयि पश्यसि तुल्यरूपेण शमिष्यते।”

अहं कस्यचित् प्रकारेण त्वां सन्तोषयितुं इच्छामि,” अहं उक्तवान्; “किन्तु किं त्वं वदसि यत् अयं नारकीयः भृङ्गः तव पर्वतयात्रायाः सह सम्बन्धं धरति?”

धरति।”

तर्हि, लेग्राण्ड, अहं तादृशं असम्बद्धं कार्यं कर्तुं शक्नोमि।”

अहं खिन्नः अस्मि⁠—अतीव खिन्नः⁠—यतः अस्माभिः स्वयं प्रयत्नः कर्तव्यः भविष्यति।”

स्वयं प्रयत्नः कर्तव्यः! निश्चयेन सः मनुष्यः उन्मत्तः अस्ति!⁠—किन्तु तिष्ठ!⁠—कियत्कालं त्वं अनुपस्थितः भविष्यसि इति मन्यसे?”

सम्भवतः सम्पूर्णं रात्रिःअस्माभिः तत्क्षणात् आरभ्य, सूर्योदयसमये निश्चयेन प्रत्यागमिष्यावः।”

तथा किं त्वं मम समक्षं, तव गौरवेण, प्रतिज्ञां करिष्यसि यत् यदा तव एषा विचित्रता समाप्ता भविष्यति, तथा कीटकव्यवहारः (हे देव!) तव सन्तोषाय निर्णीतः भविष्यति, तर्हि त्वं गृहं प्रत्यागमिष्यसि तथा मम परामर्शं यथा तव चिकित्सकस्य अनुसरिष्यसि?”

आम्; अहं प्रतिजाने; तथा इदानीं गच्छामः, यतः अस्माकं समयः नष्टः कर्तुं शक्यते।”

गुरुणा हृदयेन अहं मम मित्रेण सह गतवान्अस्माभिः चतुर्वादनसमये आरब्धम्⁠—लेग्राण्डः, जुपिटरः, श्वानः, तथा अहम्जुपिटरः स्यफं स्पदं सह गतवान्⁠—यत् सः सर्वं वहितुं आग्रहं कृतवान्⁠—अधिकं भयात्, मम दृष्ट्या, यत् तस्य स्वामिनः पहुँचे कस्यचित् उपकरणस्य विश्वासः कर्तुं, तथा कस्यचित् अतिरिक्तं परिश्रमात् वा अनुग्रहात् वातस्य आचरणं अतीव दृढं आसीत्, तथातस्य शापितः कीटकःएव तस्य ओष्ठेभ्यः निर्गताः शब्दाः आसन् यात्रायाम्मम भागे, अहं द्वे अन्धकारे दीपे धृतवान्, यदा लेग्राण्डः स्कारबायसेन सन्तुष्टः आसीत्, यत् सः चाबुकस्य अन्ते बद्ध्वा वहति स्म; तं इतस्ततः घूर्णयन्, यथा जादूगरः, यदा सः गच्छति स्मयदा अहं इदं अन्तिमं, स्पष्टं प्रमाणं मम मित्रस्य मनोविकारस्य दृष्टवान्, अहं अश्रूणां निवारणं शक्तवान्अहं मन्ये यत् उत्तमं आसीत्, तस्य कल्पनां सन्तोषयितुं, अल्पं कालं यावत्, वा यावत् अहं किञ्चित् अधिकं ऊर्जस्वलं उपायं सफलतायाः आशया स्वीकर्तुं शक्नोमितदानीं अहं प्रयत्नं कृतवान्, किन्तु सर्वं व्यर्थम्, यत् तं यात्रायाः उद्देश्यस्य विषये ज्ञातुंअस्मान् सह गन्तुं प्रेरयित्वा, सः कस्यचित् लघुप्रमाणस्य विषये संवादं कर्तुं अनिच्छुकः आसीत्, तथा मम सर्वेषां प्रश्नानां उत्तरंअस्माभिः द्रक्ष्यते!” इति एव दत्तवान्

अस्माभिः द्वीपस्य शिरसि स्किफेन नदीं तरित्वा, मुख्यभूमेः तीरे उच्चभूमिं आरुह्य, उत्तरपश्चिमदिशि गतवन्तः, अतीव वन्यं निर्जनं प्रदेशं प्रति, यत्र मानवपदचिह्नस्य कोऽपि चिह्नं दृश्यते स्मलेग्राण्डः निश्चयेन मार्गं नेतवान्; केवलं क्षणं यावत्, इतस्ततः, पूर्वं स्वकीयैः किञ्चित् स्थानचिह्नैः परामर्शं कर्तुं विरमति स्म

अनेन प्रकारेण अस्माभिः द्विघण्टायात्रां कृतवन्तः, तथा सूर्यः अस्तं गच्छन् आसीत् यदा अस्माभिः अतीव निर्जनं प्रदेशं प्रविष्टवन्तः यत् पूर्वं दृष्टं आसीत्सः एकः प्रकारः समतलभूमेः आसीत्, अतीव दुर्गमस्य पर्वतस्य शिखरस्य समीपे, आधारतः शिखरं यावत् घनं वनं आसीत्, तथा विशालैः शिलाखण्डैः व्याप्तं आसीत् ये मृत्तिकायां शिथिलं स्थिताः प्रतीयन्ते स्म, तथा बहुवारं तेषां वृक्षाणां आधारेण ये तेषां विरुद्धं आश्रिताः आसन् तेषां कारणात् ते खातेषु पतन्ति स्मगभीराः खाताः, विविधदिशि, दृश्यस्य अधिकं गम्भीरं गौरवं ददति स्म

यत् प्राकृतिकं मंचं अस्माभिः आरूढवन्तः तत् घनं कण्टकैः आच्छादितं आसीत्, येषु अस्माभिः शीघ्रं ज्ञातवन्तः यत् स्यफेन विना अस्माभिः मार्गं प्राप्तुं अशक्यं आसीत्; तथा जुपिटरः, स्वामिनः आदेशेन, अस्मभ्यं मार्गं निर्मातुं आरब्धवान् यत् अतीव उच्चस्य तुलिपवृक्षस्य पादं प्रति, यः समतले, अष्टदश वा दश वा वटवृक्षैः सह स्थितः आसीत्, तथा तेषां सर्वेषां, तथा अन्येषां वृक्षाणां यान् अहं तदा दृष्टवान्, पर्णानां रूपस्य सौन्दर्ये, शाखानां विस्तारे, तथा सामान्ये गौरवे अतीव अधिकं आसीत्यदा अस्माभिः एतं वृक्षं प्राप्तवन्तः, लेग्राण्डः जुपिटरं प्रति मुखं कृत्वा तं पृष्टवान् यत् किं सः मन्यते यत् सः तं आरोढुं शक्नोति इतिवृद्धः प्रश्नेन किञ्चित् विचलितः आसीत्, तथा किञ्चित् कालं यावत् कोऽपि उत्तरं दत्तवान्अन्ते सः विशालं स्कन्धं प्रति गतवान्, मन्दं मन्दं तं परितः चलितवान्, तथा सूक्ष्मं ध्यानेन तं परीक्षितवान्यदा सः तस्य परीक्षणं समाप्तवान्, सः केवलं उक्तवान्,

आम्, मासा, जुप् यं कंचित् वृक्षं आरोढुं शक्नोति यं सः कदापि जीवने दृष्टवान्।”

ततः शीघ्रं यूयं उत्तिष्ठत, यतः शीघ्रं तमः भविष्यति, येन किं कर्तव्यं तत् द्रष्टुं शक्यते।”

कियत् दूरं गन्तव्यं, स्वामिन्?” इति जुपिटरः पृष्टवान्

प्रथमं मुख्यं स्कन्धं आरोह, ततः कुत्र गन्तव्यं इति वदिष्यामि⁠—अत्र⁠—स्थिरः भव! इमं कीटकं स्वीकुरु।”

स्वामिन् विल्ल्!⁠—सुवर्णकीटकः!” इति नीग्रोः भयेन पृष्ठं प्रति आकृष्य उक्तवान्⁠—“किमर्थं कीटकं वृक्षस्य उपरि नेतव्यं?⁠—⁠⸺⁠न् यदि करोमि!”

यदि भीतः असि, जुप्, महान् नीग्रोः यथा त्वं, निरुपद्रवं मृतं कीटकं ग्रहीतुं, तर्हि एतया रज्ज्वा तं उपरि नेतुं शक्नोषि⁠—किन्तु, यदि किमपि प्रकारेण तं स्वीकरोषि, तर्हि अहं एतया फालेन तव शिरः भञ्जितुं बाध्यः भविष्यामि।”

किं सम्प्रति, स्वामिन्?” इति जुपिटरः उक्तवान्, स्पष्टं लज्जया अनुगतः; “सदैव वृद्धं नीग्रोः सह कलहं कर्तुं इच्छसिकेवलं क्रीडनं आसीत्अहं कीटकात् भीतः! कीटकं प्रति किं मम चिन्ता?” अत्र सः सावधानतया रज्ज्वाः अन्तिमं अग्रं गृहीत्वा, कीटकं स्वशरीरात् यावत् दूरं स्थापयित्वा, वृक्षं आरोहितुं प्रस्तुतः अभवत्

यौवने, तुलिपवृक्षः, अथवा लिरियोडेन्ड्रोन् टुलिपिफेरम्, अमेरिकीयवनानां सर्वाधिकं भव्यः, स्कन्धः विशेषतः स्निग्धः भवति, अनेकवारं उच्चतां प्रति उन्नतः भवति पार्श्वशाखाः विना; किन्तु, तस्य प्रौढावस्थायां, त्वक् कर्कशा असमाना भवति, अनेकाः लघुशाखाः स्कन्धे प्रकटन्तेएवं आरोहणस्य कठिनता, अत्र, प्रत्यक्षतः अधिका भवतिमहान्तं स्तम्भं यावत् सम्भवं स्वबाहुभिः जानुभिः आलिङ्ग्य, हस्ताभ्यां कानिचित् उच्चस्थानानि गृहीत्वा, नग्नाङ्गुलीभिः अन्यानि आश्रित्य, जुपिटरः, एकद्वयं पतनात् निस्तीर्य, अन्ते प्रथमं महान्तं शाखाविभागं प्रति स्वयं आकुञ्चितवान्, सम्पूर्णं कार्यं सिद्धं इति मत्वा प्रतीतवान्जोखिमः सिद्धेः, वस्तुतः, समाप्तः अभवत्, यद्यपि आरोहकः भूमेः षष्टिः सप्ततिः वा पादाः उपरि आसीत्

कुत्र गन्तव्यं, स्वामिन् विल्ल्?” इति सः पृष्टवान्

महतीं शाखां अनुसर⁠—एतस्य पार्श्वस्य एकाम्,” इति लेग्राण्डः उक्तवान्नीग्रोः तं शीघ्रं अनुसृतवान्, प्रायः अल्पं कष्टं सह; उच्चतरं उच्चतरं आरुह्य, यावत् तस्य आसीनस्य आकृतिः घने पर्णसमूहे आवृता दृश्यते तत्क्षणं तस्य स्वरः आह्वानरूपेण श्रुतः

कियत् दूरं गन्तव्यं?”

कियत् उच्चं त्वं असि?” इति लेग्राण्डः पृष्टवान्

अत्यन्तं दूरं,” इति नीग्रोः उत्तरितवान्; “वृक्षस्य शिखरात् आकाशं द्रष्टुं शक्नोमि।”

आकाशं प्रति चिन्तां मा कुरु, किन्तु यत् अहं वदामि तत् शृणुस्कन्धं अधः पश्य, एतस्य पार्श्वस्य शाखाः गणयकति शाखाः त्वया अतिक्रान्ताः?”

एकं, द्वे, त्रयः, चत्वारः, पञ्च⁠—अहं पञ्च महत्यः शाखाः अतिक्रान्तवान्, स्वामिन्, एतस्य पार्श्वस्य।”

तर्हि एकं शाखां उच्चतरं गच्छ।”

कतिपयक्षणेषु स्वरः पुनः श्रुतः, सप्तमी शाखा प्राप्ता इति घोषयन्

अधुना, जुप्,” इति लेग्राण्डः उक्तवान्, स्पष्टं अत्यन्तं उत्तेजितः; “अहं त्वां इच्छामि यत् त्वं तस्याः शाखायाः उपरि यावत् शक्नोषि तावत् गच्छयदि किमपि विचित्रं पश्यसि, मां ज्ञापय।” एतावता यत् अल्पं सन्देहं अहं मम दीनस्य मित्रस्य उन्मादस्य विषये धृतवान्, तत् अन्ते निवारितम्मम पक्षे तं उन्मत्तं इति निश्चेतुं अन्यत् किमपि आसीत्, अहं तं गृहं प्रति नेतुं गम्भीरतया चिन्तितवान्यदा अहं किं कर्तव्यं इति चिन्तयन् आसम्, जुपिटरस्य स्वरः पुनः श्रुतः

अत्यन्तं भीतः अस्मि एतस्याः शाखायाः उपरि यावत् दूरं गन्तुं⁠—’तत् मृतशाखा प्रायः सर्वत्र।”

त्वं उक्तवान् यत् सा मृतशाखा इति, जुपिटर्?” इति लेग्राण्डः कम्पितस्वरेण उक्तवान्

आम्, स्वामिन्, सा द्वारकीलिका इव मृता⁠—निश्चितं समाप्ता⁠—जीवनात् विदूरा।”

हे भगवन्, किं कर्तव्यं?” इति लेग्राण्डः पृष्टवान्, स्पष्टं अत्यन्तं दुःखितः

कर्तव्यं!” इति अहं उक्तवान्, शब्दं प्रक्षेप्तुं अवसरं प्राप्य प्रसन्नः; “किमर्थं गृहं प्रत्यागच्छ, शयनं कुरुआगच्छतु!⁠—सः उत्तमः जनःसमयः अधिकः भवति, , अतिरिक्तं, तव प्रतिज्ञां स्मर।”

जुपिटर्,” इति सः उक्तवान्, मां अत्यल्पं ध्यात्वा, “त्वं मां शृणोषि?”

आम्, स्वामिन् विल्ल्, त्वां अत्यन्तं स्पष्टं शृणोमि।”

तर्हि त्वं तस्याः काष्ठस्य परीक्षां सुकरं कुरु, पश्य यदि तत् अत्यन्तं सडितं इति मन्यसे।”

सः सडितः, स्वामिन्, निश्चितं,” इति नीग्रोः कतिपयक्षणेषु उत्तरितवान्, “किन्तु अत्यन्तं सडितः यथा भवितुं शक्यतेस्वयं अल्पं दूरं शाखायाः उपरि गन्तुं शक्नोमि, तत् सत्यम्।”

स्वयं!⁠—त्वं किं वदसि?”

किमर्थं, अहं कीटकं वदामिसः अत्यन्तं गुरुः कीटकःयदि अहं तं प्रथमं पातयामि, तर्हि शाखा एकस्य नीग्रोः भारं सह भञ्जिष्यते ।”

त्वं नरकीयः दुष्टः!” इति लेग्राण्डः उक्तवान्, स्पष्टं अत्यन्तं निर्वृतः, “त्वं मां किमर्थं एतादृशं निरर्थकं वदसि? यथा निश्चितं त्वं तं कीटकं पातयसि, तथा अहं तव ग्रीवां भञ्जिष्यामिइह पश्य, जुपिटर्, त्वं मां शृणोषि?”

आम्, स्वामिन्, दीनं नीग्रोः प्रति एतादृशं आह्वानं कर्तुं आवश्यकम्।”

भद्र! अधुना शृणु!⁠—यदि त्वं शाखायाः उपरि यावत् सुरक्षितं इति मन्यसे तावत् गच्छसि, कीटकं मा त्यजसि, तर्हि अहं त्वां रजतमुद्रां दास्यामि यदा त्वं अधः आगच्छसि।”

अहं गच्छामि, स्वामिन् विल्ल्⁠—निश्चितं अहं गच्छामि,” इति नीग्रोः अत्यन्तं शीघ्रं उत्तरितवान्⁠—“प्रायः अन्तं प्रति गच्छामि।”

अन्तं प्रति!अत्र लेग्राण्डः प्रचण्डं आक्रन्दितवान्; “त्वं वदसि यत् त्वं तस्याः शाखायाः अन्तं प्रति असि?”

शीघ्रं अन्तं प्रति, स्वामिन्⁠—----हो! हे भगवन्! किम् एतत् वृक्षे अस्ति?”

भद्र!” इति लेग्राण्डः अत्यन्तं प्रसन्नः उक्तवान्, “किम् अस्ति?”

किमर्थं किमपि कपालं⁠—कश्चित् स्वशिरः वृक्षे स्थापितवान्, काकाः सर्वं मांसं खादितवन्तः।”

कपालं, त्वं वदसि!⁠—अतीव भद्रं⁠—कथं शाखायाः सह बद्धम्?⁠—किं तं धारयति?”

निश्चितं, स्वामिन्; पश्यितव्यम्किमर्थं एतत् अत्यन्तं विचित्रं घटना, मम वचने⁠—तत्र महान् कीलः कपाले अस्ति, यः तं वृक्षे सह बध्नाति।”

अधुना, जुपिटर्, यथा अहं वदामि तथा कुरु⁠—त्वं शृणोषि?”

आम्, स्वामिन्।”

तर्हि ध्यानं ददातु⁠—कपालस्य वामं नेत्रं अन्विष्य।”

हुम्! हू! तत् भद्रम्! किमर्थं तत्र नेत्रं अस्ति।”

त्वमूर्खस्य शापः! त्वं स्वदक्षिणहस्तं वामहस्तात् जानासि?”

आम्, अहं जानामि⁠—सर्वं जानामि⁠—मम वामहस्तः येन अहं काष्ठं छिनद्मि।”

निश्चितं! त्वं वामहस्तः; तव वामनेत्रं तव वामहस्तस्य समाने पार्श्वे अस्तिअधुना, अहं मन्ये, त्वं कपालस्य वामनेत्रं, अथवा यत्र वामनेत्रं आसीत् तत् स्थानं, अन्वेष्टुं शक्नोषित्वं तत् अन्विष्टवान्?”

अत्र दीर्घः विरामः आसीत्अन्ते नीग्रोः पृष्टवान्,

कपालस्य वामनेत्रं कपालस्य वामहस्तस्य समाने पार्श्वे अपि अस्ति?⁠—यतः कपालः हस्तं अस्ति⁠—किमपि ! अहं वामनेत्रं प्राप्तवान्⁠—अत्र वामनेत्रम्! किं कर्तव्यम्?”

कीटकं तस्मिन् पातय, यावत् रज्जुः पहोचति⁠—किन्तु सावधानः भव, रज्जुं मा त्यज।”

सर्वं कृतम्, स्वामिन् विल्ल्; कीटकं छिद्रे प्रक्षेप्तुं अतीव सुकरम्⁠—तत्र अधः सावधानः भव!”

एतस्य संवादस्य समये जुपिटरस्य शरीरस्य किमपि भागः दृश्यते ; किन्तु कीटकः, यं सः अधः प्रक्षेप्तुं अनुमतवान्, सः रज्ज्वाः अन्ते दृश्यमानः आसीत्, पिञ्जरितसुवर्णस्य गोलकः इव दीप्तिमान् आसीत्, अस्तमनस्य अन्तिमाः किरणाः, येषां कानिचित् अद्यापि मन्दं प्रकाशयन्ति स्म यत् उच्चस्थानं यत्र वयं स्थितवन्तःस्काराबेयसः शाखाभ्यः पूर्णतः मुक्तः आसीत्, , यदि पातितः भवेत्, अस्माकं पादयोः पतितः भवेत्लेग्राण्डः तत्क्षणं दात्रं गृहीत्वा, कीटकस्य अधः त्रयः चतुरः वा यार्डाः व्यासस्य वृत्ताकारं स्थानं निर्मलं कृतवान्, , एतत् सिद्धं कृत्वा, जुपिटरं रज्जुं त्यक्तुं वृक्षात् अधः आगन्तुं आदिष्टवान्

मृगस्य पतनस्थाने सूक्ष्मतया कीलं भूमौ निखाय, मम मित्रं स्वस्य कोष्ठात् मापनसूत्रं निर्गमयत्तस्य एकं सीमान्तं वृक्षस्य स्कन्धस्य समीपस्थं कीलं प्रति बद्ध्वा, सः तत् प्रसारयत् यावत् कीलं प्राप्नोत्, ततः पुनः प्रसारयत्, वृक्षस्य कीलस्य द्वयोः बिन्द्वोः स्थापितं दिशायां पञ्चाशत् पादानां दूरत्वं प्रति⁠—जुपिटरः दात्रेण कण्टकान् निरस्यन्तत्र प्राप्ते स्थाने द्वितीयं कीलं निखातम्, तस्य परितः चतुर्पादव्यासस्य एकः स्थूलः वृत्तः वर्णितःअधुना स्वयं खनित्रं गृहीत्वा, जुपिटराय मम एकैकं खनित्रं दत्त्वा, लेग्राण्डः अस्मान् यथाशीघ्रं खननं प्रारभध्वम् इति प्रार्थयत्

सत्यं वक्तुं, मम कदापि तादृशस्य क्रीडायाः विशेषः रुचिः आसीत्, तस्य विशेषकाले, अहं तत् निश्चयेन त्यक्तुम् इच्छामि स्म; यतः रात्रिः आगच्छत्, अहं पूर्वं कृतस्य व्यायामेन अत्यन्तं श्रान्तः आसम्; किन्तु मम पलायनस्य कोऽपि उपायः दृष्टः, मम दीनस्य मित्रस्य समत्वं नाशयितुं भीतः आसम्यदि अहं जुपिटरस्य साहाय्यं प्रति निर्भरः भवेयम्, तर्हि अहं निश्चयेन बलात् उन्मत्तं गृहं प्रति नेतुं प्रयत्नं कुर्याम्; किन्तु अहं वृद्धस्य नीग्रोस्य स्वभावं प्रति अत्यन्तं निश्चितः आसम्, यत् सः कदापि स्वस्य स्वामिना सह व्यक्तिगतं संघर्षं कर्तुं मम साहाय्यं करिष्यति इति आशां कृतवान्मम निश्चयः आसीत् यत् सः दक्षिणस्य असंख्यकानां निधिविषयकानां अंधविश्वासानां कश्चन संक्रमितः अस्ति, तस्य कल्पना स्कारबायस्य प्राप्त्या, अथवा जुपिटरस्य तत् "वास्तविकस्वर्णस्य कीटः" इति दृढनिश्चयेन स्थिरीकृता अस्तिउन्मादप्रवणं मनः तादृशैः सूचनैः सहजं वञ्चितुं शक्यते⁠—विशेषतः यदि तत् प्रियैः पूर्वकल्पितैः विचारैः सह मेलति⁠—ततः अहं दीनस्य सज्जनस्य कीटस्य "तस्य भाग्यस्य सूचकः" इति वचनं स्मृतवान्सर्वतः, अहं दुःखेन व्याकुलः आसम्, किन्तु अन्ते, अहं आवश्यकतायाः गुणं कर्तुं निश्चितवान्⁠—सत्कामनया खनितुं, तथा शीघ्रं दृष्टिप्रदर्शनेन तस्य कल्पनानां भ्रान्तिं प्रति तं विश्वासयितुं

दीपकेषु प्रज्वलितेषु, वयं सर्वे एकस्य अधिकतरं युक्तियुक्तस्य कारणस्य योग्यं उत्साहं सह कार्यं प्रारभामहि; यथा प्रकाशः अस्माकं शरीरेषु साधनेषु पतितः, अहं चिन्तितुं शक्तवान् यत् वयं कियत् चित्रवत् समूहं निर्मितवन्तः, अस्माकं परिश्रमः कस्यचित् आकस्मिकस्य अतिथेः दृष्ट्या कियत् विचित्रः सन्देहास्पदः आसीत् इति

वयं द्विघण्टां यावत् अत्यन्तं स्थिरतया खनितवन्तःअल्पं किमपि उक्तम्; अस्माकं प्रमुखं संकटं श्वानस्य कूजने आसीत्, यः अस्माकं क्रियाकलापेषु अत्यधिकं रुचिं दर्शयति स्मसः अन्ते अत्यन्तं कोलाहलं कर्तुं प्रारभत, येन वयं तस्य सीमान्ते कस्यचित् भटकतः जनस्य प्रति सूचनां दातुं भीताः अभवाम⁠—अथवा, वस्तुतः, एतत् लेग्राण्डस्य भयम् आसीत्;⁠—मम तु, यः कश्चित् विघ्नः मम भ्रमणशीलं गृहं प्रति नेतुं साहाय्यं कर्तुं शक्नोति, तस्मिन् अहं आनन्दितः अभविष्यम्शब्दः अन्ते जुपिटरेण अत्यन्तं प्रभावीरूपेण निरुद्धः, यः विवरात् निर्गत्य दृढं विचारस्य भावं धृत्वा, तस्य क्रूरस्य मुखं स्वस्य एकेन अधोवस्त्रेण बद्ध्वा, गम्भीरं हास्यं कृत्वा, स्वस्य कार्यं प्रति पुनः आगतवान्

निर्दिष्टकालस्य समाप्तौ, वयं पञ्चपादगभीरतां प्राप्तवन्तः, किन्तु कस्यचित् निधेः चिह्नं प्रकटितम्सामान्यः विरामः अनुसृतः, अहं आशां कृतवान् यत् प्रहसनं समाप्तम् अस्तिलेग्राण्डः तु, यद्यपि स्पष्टतया अत्यन्तं व्याकुलः आसीत्, चिन्तापूर्वकं स्वस्य ललाटं मार्जयित्वा पुनः आरभतवयं चतुर्पादव्यासस्य सम्पूर्णं वृत्तं खनितवन्तः, अधुना सीमां किञ्चित् विस्तार्य, द्विपादगभीरतां प्रति गतवन्तःतथापि किमपि प्रकटितम्स्वर्णान्वेषी, यं अहं सहृदयेन दयितवान्, अन्ते विवरात् निर्गत्य, प्रत्येकं अङ्गे कटुतमं निराशां धृत्वा, मन्दं अनिच्छया स्वस्य कोटं धारयितुं प्रारभत, यं सः स्वस्य परिश्रमस्य आरम्भे त्यक्तवान् आसीत्एतस्मिन् अन्तरे अहं किमपि उक्तवान्जुपिटरः स्वस्य स्वामिनः संकेतात् स्वस्य साधनानि संग्रहीतुं प्रारभतएतत् कृतं, श्वानस्य मुखबन्धः मुक्तः, वयं गम्भीरं मौनं धृत्वा गृहं प्रति प्रस्थितवन्तः

वयं एतस्यां दिशि कदाचित् द्वादश पदानि गतवन्तः, यदा उच्चैः शपथं कृत्वा, लेग्राण्डः जुपिटरं प्रति धावित्वा, तस्य कण्ठं गृहीतवान्आश्चर्यचकितः नीग्रोः स्वस्य नेत्रं मुखं अत्यन्तं विस्तार्य, खनित्राणि त्यक्त्वा, जानुभ्यां पतितवान्

त्वं दुष्टः,” इति लेग्राण्डः उक्तवान्, स्वस्य दन्तैः मध्ये शब्दान् उच्चारयन्⁠—“त्वं नरकीयः कृष्णः खलः!⁠—वद, अहं त्वां कथयामि!⁠—मम प्रति तत्क्षणं उत्तरं देहि, वक्रतां विना!⁠—कः⁠—कः तव वामः नेत्रः?”

अहो, हे मम देव! किं एतत् निश्चयेन मम वामः नेत्रः अस्ति?” इति भीतः जुपिटरः गर्जितवान्, स्वस्य दक्षिणं दृष्टिसाधनं प्रति हस्तं स्थापयित्वा, तत्र दृढं स्थिरतया धृत्वा, यथा स्वस्य स्वामिनः नेत्रोत्पाटनप्रयासस्य तत्क्षणं भयम् आसीत्

अहं तथा चिन्तितवान्!⁠—अहं तत् ज्ञातवान्! हुर्रे!” इति लेग्राण्डः उच्चैः उक्तवान्, नीग्रों मुक्त्वा, एकस्य शृङ्खलायाः वक्राणां चालनानां क्रमं कृतवान्, येन तस्य सेवकः अत्यन्तं आश्चर्यचकितः अभवत्, यः जानुभ्यां उत्थाय, मौनं स्वस्य स्वामिनः प्रति मम प्रति दृष्ट्वा, पुनः मम प्रति स्वस्य स्वामिनः प्रति दृष्टवान्

आगच्छ! वयं पुनः गन्तव्यम्,” इति सः उक्तवान्, “क्रीडा अद्यापि समाप्ता अस्ति;” इति सः पुनः तुलिपवृक्षं प्रति मार्गं नीतवान्

जुपिटर,” इति सः उक्तवान्, यदा वयं तस्य मूलं प्राप्तवन्तः, “अत्र आगच्छ! कपालः शाखायां मुखं बहिः प्रति कीलितः आसीत्, अथवा मुखं शाखायां प्रति कीलितः आसीत्?”

मुखं बहिः आसीत्, स्वामिन्, येन काकाः नेत्राणि सुखेन प्राप्नुवन्ति स्म, कस्यचित् कष्टं विना।”

तर्हि, किम् एतत् नेत्रं अथवा तत् नेत्रं येन त्वं कीटं पातितवान्?”⁠—अत्र लेग्राण्डः जुपिटरस्य प्रत्येकं नेत्रं स्पृष्टवान्

एतत् नेत्रम् आसीत्, स्वामिन्⁠—वामः नेत्रः⁠—यथा त्वं मां कथयसि,” इति अत्र तस्य दक्षिणं नेत्रं नीग्रोः सूचितवान्

तत् पर्याप्तम्⁠—वयं पुनः प्रयत्नं कर्तव्याः।”

अत्र मम मित्रं, यस्य उन्मादस्य विषये अहं अधुना किञ्चित् पद्धतिं दृष्टवान्, अथवा दृष्टवान् इति कल्पितवान्, कीलं यत् कीटस्य पतनस्थानं सूचयति स्म, तत् पूर्वस्थानात् त्रयाणां अङ्गुलीनां पश्चिमदिशायां स्थानं प्रति नीतवान्अधुना, पूर्ववत्, स्कन्धस्य समीपस्थं बिन्दुं प्रति कीलं प्रति मापनसूत्रं गृहीत्वा, सरलरेखायां पञ्चाशत् पादानां दूरत्वं प्रति प्रसारं कुर्वन्, एकं स्थानं सूचितम्, यत् अस्माभिः खनितस्य स्थानात् कियन्तः यार्डानां दूरे आसीत्

नवस्थानस्य परितः पूर्वदृष्टान्तात् किञ्चित् विशालतरः वृत्तः वर्णितः, वयं पुनः खनित्रैः कार्यं प्रारभामहिअहं अत्यन्तं श्रान्तः आसम्, किन्तु मम विचारेषु परिवर्तनस्य कारणं सम्यक् अवगत्य, अहं अधिकं विरोधं अनुभूतवान्अहं अत्यन्तं अकथनीयरूपेण रुचिं प्राप्तवान्⁠— केवलं, किन्तु उत्तेजितः अपिसम्भवतः लेग्राण्डस्य सर्वेषु अत्युक्तेषु आचरणेषु किञ्चित्, पूर्वचिन्तनस्य वा विचारस्य वा वायुः, मां प्रभावितवान्अहं उत्साहेन खनितवान्, कदाचित् स्वयं वास्तविकरूपेण अपेक्षायाः सदृशं किमपि दृष्ट्वा, कल्पितं निधिं प्रति दृष्टिं न्यस्यन्, यस्य दर्शनेन मम दुर्भाग्यशाली सहचरः उन्मत्तः अभवत्यदा एतादृशाः विचारविकाराः मां पूर्णतया आविष्कृतवन्तः, यदा वयं कार्यं कृतवन्तः कदाचित् एकघण्टां अर्धघण्टां , वयं पुनः श्वानस्य उग्रैः आर्तस्वरैः विघ्निताः अभवामतस्य अस्वस्थता, प्रथमदृष्टान्ते, निश्चयेन केवलं क्रीडायाः वा मनोवृत्तेः परिणामः आसीत्, किन्तु सः अधुना कटुतां गम्भीरतां धृत्वाजुपिटरेण पुनः तस्य मुखबन्धं कर्तुं प्रयत्ने कृते, सः उग्रं प्रतिरोधं कृतवान्, विवरं प्रति उत्प्लुत्य, स्वस्य नखैः मृत्तिकां उन्मत्ततया उत्खनितवान्कियन्तः सेकण्डेषु सः मानवास्थीनां एकं समूहं उद्घाटितवान्, यत् द्वे सम्पूर्णे अस्थिपञ्जरे निर्मिते आस्ताम्, धातुबट्टकैः मिश्रिते, क्षीणस्य ऊर्णावस्त्रस्य चूर्णं प्रति दृश्यमानेखनित्रस्य एकद्वयाघातेन एकस्य विशालस्य स्पेनिशचाकुस्य फलकं उत्खनितम्, वयं दूरं खनितवन्तः, त्रयः चतुरः वा स्वर्णरजतमुद्राणां खण्डाः प्रकाशं प्रति आगतवन्तः

एतेषां दृष्ट्वा जुपिटरस्य आनन्दः सहसा निग्रहीतुं शक्यते स्म, किन्तु तस्य स्वामिनः मुखमण्डलं अत्यन्तं निराशायाः भावं धारयति स्मसः अस्मान् प्रोत्साहयति स्म यत् अस्माकं प्रयत्नाः अनवरताः भवेयुः, तस्य वचनानि अव्यक्तानि एव आसन् यदा अहं स्खलित्वा अग्रे पतितवान्, यतोहं मम पादत्राणस्य अग्रभागं लोहस्य महति वलये अर्धनिमग्ने शिथिले मृत्तिकायां संलग्नं कृतवान्

अधुना वयं गम्भीरतया कार्यं कृतवन्तः, कदापि अहं दश मिनिष्टान् अधिकतरं उत्तेजनायाः अनुभवं कृतवान्अस्य अन्तराले वयम् एकं दीर्घचतुरस्रं काष्ठस्य पेटिकां सम्यक् उत्खनितवन्तः, यत् तस्य पूर्णसंरक्षणात् अद्भुतकाठिन्याच्च स्पष्टं किञ्चित् खनिजीकरणप्रक्रियायाः अधीनं कृतं आसीत्⁠—सम्भवतः मर्क्युरी-बाइक्लोराइडस्यएषा पेटिका त्रयः पादाः अर्धं दीर्घा, त्रयः पादाः विस्तृता, द्वौ पादौ अर्धं गभीरा आसीत्सा दृढतया लोहस्य पट्टिकाभिः सुरक्षिता आसीत्, याः कीलकैः संयोजिताः सन्ति समग्रं प्रति एकं प्रकारस्य उन्मुक्तजालकं निर्मान्तिपेटिकायाः प्रत्येकं पार्श्वे, शीर्षस्य समीपे, त्रयः लोहवलयाः आसन्⁠—षट् समग्रे⁠—येषां साहाय्येन षड्भिः जनैः दृढं ग्रहणं कर्तुं शक्यते स्मअस्माकं परमं संयुक्तं प्रयत्नं केवलं पेटिकां तस्य शय्यायां अल्पं विचलितुं समर्थं जातम्वयम् एकदा एतादृशं महत्त्वं स्थानान्तरितुं असम्भवं दृष्टवन्तःभाग्यवशात्, आवरणस्य एकमात्रं बन्धनं द्वौ सर्पणकीलकौ आस्ताम्एतौ वयम् पृष्ठतः आकर्षितवन्तः⁠—चिन्तया कम्पमानाः श्वसन्तः क्षणेन, अमूल्यं निधिः अस्माकं समक्षे दीप्तिं कुर्वन् आसीत्यदा दीपकस्य किरणाः गर्ते पतिताः, तदा सुवर्णस्य रत्नानां अव्यवस्थितस्य राशेः एका दीप्तिः प्रकाशः ऊर्ध्वं प्रसारितः, यः अस्माकं नेत्राणि पूर्णतया अंधीकृतवान्

अहं प्रतिज्ञे यत् अहं यैः भावैः अवलोकितवान् तान् वर्णयितुंआश्चर्यं निश्चयेन प्रधानं आसीत्लेग्राण्डः उत्तेजनायाः कारणात् क्लान्तः आसीत्, अल्पानि एव वचनानि उक्तवान्जुपिटरस्य मुखमण्डलं किञ्चित् कालं यावत् मृत्युतुल्यं पाण्डुतां धारयति स्म, यत् प्रकृतेः नियमानुसारं कस्यचित् नीग्रोस्य मुखं धारयितुं शक्यतेसः मूढः⁠—वज्राहतः इव आसीत्शीघ्रं सः गर्ते जानुभ्यां पतित्वा, स्वस्य नग्नौ बाहू कोपरपर्यन्तं सुवर्णे निमज्ज्य, तत्र स्थापयति स्म, यथा स्नानस्य सुखं अनुभवन्अन्ते, गम्भीरं निःश्वस्य, सः उक्तवान्, यथा एकाकिनः वदन्:

एतत् सर्वं गोल-बगस्य कारणात् आगतम्! सुन्दरः गोल-बगः! दीनः लघुः गोल-बगः, यं अहं तस्मिन् क्रूरे प्रकारे प्रेरितवान्! किं त्वं स्वयम् लज्जितः नासि, नीग्रो?⁠—मम प्रश्नं उत्तरय!”

अन्ते, अवश्यं भवति स्म यत् अहं स्वामिनं सेवकं निधेः स्थानान्तरणस्य उपयुक्ततायां प्रबोधयेयम्समयः अतिवाहितः आसीत्, अस्माभिः प्रयत्नः कर्तव्यः आसीत्, यत् वयम् सर्वं दिवसस्य प्रकाशात् पूर्वं गृहीतुं शक्नुयामकिं कर्तव्यम् इति कथयितुं दुष्करं आसीत्, बहुः समयः विचारे व्यतीतः⁠—सर्वेषां विचाराः अत्यन्तं व्याकुलाः आसन्अन्ते, वयम् पेटिकां तस्य अंशानां द्वितीयांशं निष्कास्य लघुकृतवन्तः, यदा वयम् किञ्चित् कष्टेन तां गर्तात् उत्थापितुं समर्थाः जाताःनिष्कासितानि वस्तूनि कण्टकेषु निक्षिप्तानि, कुक्कुरः तेषां रक्षणाय नियुक्तः, जुपिटरस्य कठोराः आज्ञाः यत् सः कस्यचित् प्रयोजनस्य कृते अपि तस्मात् स्थानात् चलितुं , वा अस्माकं प्रत्यागमनात् पूर्वं मुखं उद्घाटयितुंततः वयम् शीघ्रं गृहं प्रति पेटिकां नीत्वा गतवन्तः; कुटीरं सुरक्षितं प्राप्तवन्तः, किन्तु अत्यधिकं परिश्रमानन्तरं, प्रातःकाले एकवादनेयद्यपि वयम् अत्यन्तं क्लान्ताः आस्म, तथापि मानवप्रकृतेः अधिकं तत्कालं कर्तुं शक्यते स्मवयम् द्विवादनपर्यन्तं विश्रान्तिं कृतवन्तः, ततः भोजनं कृतवन्तः; तत्क्षणात् एव त्रिभिः दृढैः सकटैः सज्जिताः भूत्वा पर्वतानां प्रति प्रस्थितवन्तः, ये सौभाग्यवशात् प्रांगणे आसन्चतुर्वादनात् पूर्वं वयम् गर्तं प्राप्तवन्तः, शेषं लूटं यथासम्भवं समानरूपेण अस्माकं मध्ये विभजितवन्तः, गर्तान् अनपूरितान् त्यक्त्वा, पुनः कुटीरं प्रति प्रस्थितवन्तः, यत्र द्वितीयवारं अस्माकं सुवर्णभारं निक्षिप्तवन्तः, यदा प्रथमाः मन्दाः प्रभातस्य रेखाः पूर्वस्य वृक्षशिखरेषु दीप्तिं कुर्वन्ति स्म

अधुना वयम् पूर्णतया क्लान्ताः आस्म; किन्तु तस्य समयस्य अत्यधिकं उत्तेजनं अस्मान् विश्रामात् निवारितवत्त्रयः चतुरः वा घण्टानां अशान्तनिद्रानन्तरं, वयम् उत्थितवन्तः, यथा पूर्वनियोजितं, अस्माकं निधेः परीक्षणं कर्तुम्

पेटिका पूर्णतः आसीत्, वयम् समग्रं दिनं, अग्रिमस्य रात्रेः बहुभागं तस्य अंशानां परीक्षणे व्यतीतवन्तःतत्र किञ्चित् अपि क्रमः व्यवस्था वा आसीत्सर्वं अव्यवस्थितरूपेण राशीकृतं आसीत्सर्वं सावधानतया वर्गीकृतवन्तः, वयम् अस्माकं पूर्वकल्पनातः अपि अधिकं धनं प्राप्तवन्तः इति ज्ञातवन्तःमुद्रायाम् चतुःशतपञ्चाशत्सहस्राधिकं लराः आसन्⁠—मुद्राणां मूल्यं यथासम्भवं सूक्ष्मतया तस्य कालस्य सारणीभिः आकलितवन्तःतत्र रजतस्य एकं कणं अपि आसीत्सर्वं प्राचीनकालस्य विविधप्रकारस्य सुवर्णम् आसीत्⁠—फ्रान्सीसी, स्पेनिश, जर्मन मुद्राः, किञ्चित् इङ्ग्लिश गिनी, किञ्चित् गणकाः, येषां नमूनानि वयम् पूर्वं दृष्टवन्तःतत्र बहवः अत्यन्तं महत्त्वपूर्णाः गुरवः मुद्राः आसन्, येषां लेखाः अत्यन्तं घृष्टाः आसन् यत् वयम् तेषां किञ्चित् अपि अर्थं कर्तुं शक्नुमःतत्र अमेरिकन मुद्रा आसीत्रत्नानां मूल्यं आकलयितुं अस्माभिः अधिकं कठिनं जातम्तत्र हीरकाः आसन्⁠—किञ्चित् अत्यन्तं महत्त्वपूर्णाः उत्तमाः ⁠—एकशतदश समग्रे, तेषु एकः अपि लघुः आसीत्; अष्टादश उज्ज्वलाः माणिक्याः;⁠—त्रिशतदश सुन्दराः मरकताः; एकविंशतिः नीलमणयः, एकः उपलः एते मणयः सर्वे तेषां आधारेभ्यः भग्नाः पेटिकायां मुक्ताः निक्षिप्ताः आसन्आधाराः स्वयम्, यान् वयम् अन्यस्मात् सुवर्णात् निष्कासितवन्तः, हथौडैः पीडिताः इव आसन्, यथा तेषां पहचानं निरोधयितुम्एतत् सर्वं अतिरिच्य, तत्र ठोससुवर्णस्य आभूषणानां विपुलं परिमाणम् आसीत्: प्रायः द्विशतं भारवन्ताः अङ्गुलीयकाः कर्णभूषणाः ; समृद्धाः शृङ्खलाः⁠—त्रिंशत् एतासाम्, यदि अहं स्मरामि; त्र्यशीतिः अत्यन्तं महत्त्वपूर्णाः गुरवः क्रूसाः; पञ्च मूल्यवन्ताः सुवर्णस्य धूपपात्राः; एकं अद्भुतं सुवर्णस्य पानपात्रं, समृद्धं लतापत्रैः बक्कसीयचित्रैः अलङ्कृतम्; द्वौ उत्कृष्टं नक्काशीकृतौ खड्गहस्तौ, बहवः अन्ये लघवः वस्तवः यान् अहं स्मर्तुं शक्नोमिएतेषां मूल्यवानां वस्तूनां भारः त्रिशतपञ्चाशत् पौण्डान् अतिक्रान्तवान्; अस्मिन् आकलने अहं एकशतनवतिः उत्तमाः सुवर्णस्य घटिकाः समाविष्टवान्; तेषु त्रयः प्रत्येकं पञ्चशतं लराः मूल्यवन्ताः, यदि एकःबहवः तेषां अत्यन्तं प्राचीनाः आसन्, समयमापकेषु मूल्यहीनाः; यन्त्राणि किञ्चित् क्षीणानि आसन्, यतोहि तेषां क्षयः अधिकः न्यूनः वा जातः⁠—किन्तु सर्वे समृद्धरत्नैः अलङ्कृताः महामूल्यैः आवरणैः आसन्वयम् तस्य रात्रेः पेटिकायाः समग्रं अंशं एकं सार्धं कोटिः लराणाम् इति आकलितवन्तः; तथा आभूषणानां रत्नानां पश्चात् विक्रये (किञ्चित् अस्माकं स्वस्य उपयोगाय रक्षितानि), ज्ञातं यत् वयम् निधिं अत्यन्तं अल्पमूल्येन आकलितवन्तः

यदा, अन्ते, वयम् अस्माकं परीक्षणं समापितवन्तः, तस्य समयस्य अत्यधिकं उत्तेजनं किञ्चित् प्रमाणेन शान्तं जातम्, लेग्राण्डः, यः पश्यति स्म यत् अहं अस्य अत्यन्तं विचित्रस्य प्रश्नस्य समाधानाय अधीरः आसम्, तस्य सर्वाणि परिस्थितिविशेषाणि विस्तृतरूपेण वर्णितवान्

त्वं स्मरसि;” सः उक्तवान्, “तां रात्रिं यदा अहं त्वां मम कृतं स्कारबियसस्य रूक्षं रेखाचित्रं दत्तवान्त्वं अपि स्मरसि यत् अहं त्वयि क्रुद्धः अभवं यत् त्वं मम चित्रं मृतस्य शिरः इव आसीत् इति आग्रहं कृतवान्यदा त्वं प्रथमं एतां प्रतिज्ञां कृतवान्, तदा अहं मन्ये स्म यत् त्वं परिहासं करोषि; किन्तु पश्चात् अहं कीटस्य पृष्ठे विशिष्टान् बिन्दून् स्मृतवान्, स्वयम् स्वीकृतवान् यत् तव टिप्पणी किञ्चित् आधारं धारयति स्मतथापि, मम चित्रकलायाः उपहासः मां क्रुद्धं कृतवान्⁠—यतोहि अहं उत्तमः कलाकारः इति मन्यते⁠—तस्मात्, यदा त्वं मां चर्मपत्रस्य खण्डं दत्तवान्, अहं तं मर्दयित्वा क्रोधेन अग्नौ क्षेप्तुम् उद्यतः आसम्।”

चर्मपत्रस्य खण्डम्, त्वं अभिप्रेतवान्,” अहं उक्तवान्

; तस्य बहु कागदस्य आकारः आसीत्, आदौ अहं तं कागदं इति मन्ये स्म, परं यदा अहं तस्योपरि लेखनं कर्तुम् आरब्धवान्, तदा अहं तं अतीव सूक्ष्मं चर्मपत्रं इति अवगतवान्सः अतीव मलिनः आसीत्, स्मरसिशोभनम्, अहं तं संकोचयितुम् आरब्धवान्, तदा मम दृष्टिः यं त्वं पश्यन् आसीः तस्य चित्रं प्रति पतिता, तदा अहं मम आश्चर्यं कल्पयितुं शक्नोमि यदा अहं मृत्योः शिरः इति आकृतिं दृष्टवान्, यत्र मया भृङ्गस्य चित्रं कृतम् इति मन्यते स्मक्षणं यावत् अहं अतीव विस्मितः आसम् यत् सूक्ष्मतया चिन्तयितुं शक्तवान्अहं जानामि यत् मम रचना विवरणेषु अस्यात् भिन्ना आसीत्⁠—यद्यपि सामान्यरेखायां किञ्चित् सादृश्यम् आसीत्तत्क्षणम् अहं प्रदीपं गृहीत्वा, कक्षस्य अन्यस्मिन् अन्ते उपविश्य, चर्मपत्रं सूक्ष्मतया परीक्षितुम् आरब्धवान्तं परावर्त्य, अहं मम स्वकीयं चित्रं पृष्ठभागे दृष्टवान्, यथा अहं तत् कृतवान्मम प्रथमं विचारः आसीत् यत् रेखायाः अतीव आश्चर्यजनकं सादृश्यम्⁠—यत् अज्ञातं मम, चर्मपत्रस्य अन्यस्मिन् पार्श्वे मम भृङ्गस्य चित्रस्य अधः मृत्योः शिरः आसीत्, एतत् सादृश्यं केवलं रेखायां , परं परिमाणेऽपि मम चित्रस्य समानम् आसीत्अहं वदामि यत् एतस्य सादृश्यस्य विचित्रता मां क्षणं यावत् स्तम्भितं कृतवतीएतत् एतादृशानां सादृश्यानां सामान्यं प्रभावःमनः सम्बन्धं स्थापयितुं प्रयतते⁠—कार्यकारणक्रमम्⁠—तत् कर्तुं असमर्थं सत् किञ्चित् कालं यावत् स्तम्भितं भवतिपरं यदा अहं एतस्मात् स्तम्भनात् उत्थितवान्, तदा मम मनसि क्रमेण एकः विश्वासः उदितः यः मां सादृश्यात् अपि अधिकं भीतवान्अहं स्पष्टतया, निश्चिततया, स्मरितुम् आरब्धवान् यत् यदा अहं भृङ्गस्य चित्रं कृतवान्, तदा चर्मपत्रे कोऽपि चित्रं आसीत्अहं एतस्य विषये पूर्णतया निश्चितः अभवम्; यतः अहं स्मरामि यत् अहं प्रथमं एकं पार्श्वं, ततः अन्यं पार्श्वं परावर्त्य, शुद्धतमं स्थानं अन्विष्ययदि तदा मृत्योः शिरः तत्र आसीत्, तर्हि अहं तं दृष्टवान् इति असम्भवम् आसीत्अत्र निश्चयेन एकः रहस्यः आसीत् यं अहं व्याख्यातुं असमर्थः आसम्; परं तदा अपि, मम बुद्धेः अत्यन्तं गूढेषु कोष्ठकेषु, एकः ज्योतिर्मयः विचारः दीप्तिमान् आसीत् यः अतीव महत्त्वपूर्णः सिद्धः अभवत्अहं तत्क्षणम् उत्थाय, चर्मपत्रं सुरक्षितं स्थापयित्वा, सर्वान् पश्चात् विचारान् त्यक्तवान् यावत् अहं एकाकी भवेयम्

यदा त्वं गतवान्, यदा जुपिटरः गाढं निद्रितः आसीत्, तदा अहं एतस्य विषये अधिकं व्यवस्थितं अनुसन्धानं कर्तुम् आरब्धवान्प्रथमतः अहं विचारितवान् यत् चर्मपत्रं कथं मम हस्तगतम् अभवत्यत्र वयं भृङ्गं प्राप्तवन्तः, सः स्थानः मुख्यभूमेः तीरे, द्वीपात् पूर्वदिशि एकं मीलं दूरे, उच्चजलचिह्नात् अल्पं दूरे आसीत्यदा अहं तं गृहीतवान्, तदा तेन मम हस्ते एकः तीक्ष्णः दंशः दत्तः, येन अहं तं त्यक्तवान्जुपिटरः, स्वस्य सावधानतया, कीटं गृहीतुं पूर्वं, यः तस्य दिशि उड्डयितवान्, तस्य सर्वतः पत्रं वा तादृशं किमपि अन्विष्य येन तं गृह्णीयात्एतस्मिन् क्षणे तस्य दृष्टिः, मम दृष्टिः , चर्मपत्रस्य खण्डं प्रति पतिता, यं अहं तदा कागदं इति मन्ये स्मसः अर्धं मृत्तिकायां निमग्नः आसीत्, एकः कोणः उपरि उत्थितः आसीत्यत्र वयं तं प्राप्तवन्तः, तत्र अहं नौकायाः ध्वंसस्य अवशेषान् दृष्टवान्ध्वंसः अतीव दीर्घकालं यावत् तत्र आसीत्; यतः नौकायाः काष्ठानां सादृश्यं द्रष्टुं दुर्लभम् आसीत्

शोभनम्, जुपिटरः चर्मपत्रं गृहीत्वा, भृङ्गं तस्मिन् वेष्टयित्वा, मम हस्ते दत्तवान्तत्पश्चात् वयं गृहं प्रति गन्तुं प्रस्थितवन्तः, मार्गे लेफ्टिनेन्ट् G⁠⸺ इति साक्षात्कृतवन्तःअहं तं कीटं दर्शितवान्, सः मां प्रार्थितवान् यत् अहं तं किल्ले प्रति नेतुं अनुमतिं दद्याम्मम अनुमतिं प्राप्य, सः तत्क्षणम् एव तं स्वस्य वास्कटस्य पाकेटे निक्षिप्तवान्, चर्मपत्रं विना, यं अहं तस्य परीक्षणसमये हस्ते धृतवान् आसम्सः मम मनः परिवर्तनस्य भीतः आसीत्, तथा प्रथमतः एव प्राप्तव्यं सुरक्षितं कर्तुं इच्छति स्म⁠—त्वं जानासि यत् सः प्राकृतिकइतिहाससम्बद्धेषु विषयेषु कियान् उत्साहीतदैव, अहं अज्ञाततया, चर्मपत्रं स्वस्य पाकेटे निक्षिप्तवान् इति निश्चितम्

त्वं स्मरसि यत् यदा अहं भृङ्गस्य चित्रं कर्तुं मेजं प्रति गतवान्, तदा अहं सामान्यतः यत्र कागदं स्थापितं भवति, तत्र कोऽपि कागदं प्राप्तवान्अहं दराजे अन्विष्य, तत्र कोऽपि प्राप्तवान्अहं मम पाकेटान् अन्विष्य, एकं पुरातनं पत्रं प्राप्तुं आशां कुर्वन्, यदा मम हस्तः चर्मपत्रं प्रति पतितःअहं एतस्य विषये सूक्ष्मतया वर्णयामि यत् एतानि परिस्थितयः मां विशेषेण प्रभावितवत्यः

निश्चयेन त्वं मां कल्पनाशीलं मन्यसे⁠—परं अहं पूर्वम् एव एकः सम्बन्धः स्थापितवान् आसम्अहं एकस्य महत् शृङ्खलायाः द्वौ कडौ योजितवान् आसम्तीरे एका नौका आसीत्, नौकायाः अल्पं दूरे चर्मपत्रम् आसीत्⁠—कागदं न⁠—यस्मिन् मृत्योः शिरः चित्रितम् आसीत्त्वं निश्चयेन पृच्छसिसम्बन्धः कुत्र?’ अहं उत्तरयामि यत् मृत्योः शिरः, वा मृत्योः शिरः, सः सुप्रसिद्धः चोरस्य चिह्नम्मृत्योः शिरस्य ध्वजः सर्वेषु युद्धेषु उत्तोल्यते

अहं वदामि यत् खण्डः चर्मपत्रम् आसीत्, कागदम्चर्मपत्रं दीर्घकालं यावत् स्थायि⁠—प्रायः अविनाशिलघुप्रयोजनानि चर्मपत्रे निक्षिप्यन्ते; यतः सामान्यलेखनाय वा चित्रकरणाय तत् कागदस्य समानं भवतिएतत् चिन्तनं किञ्चित् अर्थं⁠—किञ्चित् प्रासङ्गिकतां⁠—मृत्योः शिरस्य विषये सूचितवत्अहं अपि चर्मपत्रस्य आकारं अनुसन्धातुं शक्तवान्यद्यपि तस्य एकः कोणः किञ्चित् दुर्घटनया नष्टः आसीत्, तथापि तस्य मूलः आकारः दीर्घचतुरस्रः आसीत् इति द्रष्टुं शक्यते स्मसः एवं खण्डः आसीत् यः स्मरणार्थं⁠—दीर्घकालं स्मरणीयं सावधानतया रक्षणीयं किमपि लेखनं कर्तुं चितः भवेत्।”

परं,” अहं अन्तरायं कृतवान्, “त्वं वदसि यत् यदा त्वं भृङ्गस्य चित्रं कृतवान्, तदा चर्मपत्रे मृत्योः शिरः आसीत्तर्हि त्वं नौकायाः मृत्योः शिरस्य मध्ये कथं सम्बन्धं स्थापयसि⁠—यतः एतत्, तव स्वीकृत्या, त्वया भृङ्गस्य चित्रं कृतवतः पश्चात् कदाचित् (ईश्वरः एव जानाति कथं वा केन) चित्रितम् अभवत्?”

आम्, एतस्मिन् एव सर्वं रहस्यं निर्भरति; यद्यपि एतस्मिन् स्थले, अहं रहस्यं निराकर्तुं अल्पं कठिनं प्राप्तवान्मम पदानि निश्चितानि आसन्, एकमात्रं परिणामं दातुं शक्तानि आसन्अहं तर्कितवान्, उदाहरणार्थम्, एवम्: यदा अहं भृङ्गस्य चित्रं कृतवान्, तदा चर्मपत्रे मृत्योः शिरः दृश्यते स्मयदा अहं चित्रं समाप्तवान्, तदा अहं तं तुभ्यं दत्तवान्, त्वं यावत् तं प्रत्यर्पयसि तावत् अहं त्वां सूक्ष्मतया अवलोकितवान्त्वम् एव मृत्योः शिरः चित्रितवान्, अन्यः कोऽपि आसीत् यः तत् कर्तुं शक्तवान्तर्हि तत् मानवकृतं आसीत्तथापि तत् कृतम् आसीत्

अस्य चिन्तनस्य अवस्थायां अहं प्रयत्नं कृतवान्, स्मृतवांश्च, सम्पूर्णं स्पष्टतया, प्रत्येकं घटनां या प्रश्नस्य काले घटितावायुः शीतलः आसीत् (अहो दुर्लभः सुखदः संयोगः!), अग्निश्च गृहस्य मध्ये प्रज्वलितः आसीत्अहं व्यायामेन उष्णः भूत्वा मेजस्य समीपे उपविष्टःत्वं तु चिम्न्याः समीपे आसनं आकृष्टवान्यदा अहं त्वत्करे पत्रं स्थापितवान्, त्वं तस्य परीक्षणे आसीः, तदा वुल्फः, न्यूफाउण्ड्लैण्डः, प्रविष्टवान्, तव स्कन्धेषु उत्प्लुत्यतव वामहस्तेन तं स्नेहेन स्पृष्टवान्, दूरं धृतवान्, यावत् तव दक्षिणहस्तः, पत्रं धारयन्, निरुद्योगेन तव जानुभ्यां मध्ये पतितः, अग्नेः समीपेएकस्मिन् क्षणे अहं चिन्तितवान् यत् अग्निः तत् गृहीतवान्, त्वां सावधानं कर्तुम् इच्छितवान्, किन्तु वक्तुं पूर्वम् एव त्वं तत् आकृष्टवान्, तस्य परीक्षणे व्यापृतः आसीःयदा अहं एताः विशेषताः चिन्तितवान्, तदा निश्चितं ज्ञातवान् यत् उष्णता एव कारणं भूतं यत् पत्रे मया दृष्टं कपालं प्रकाशितम्त्वं सुविदितः असि यत् रासायनिकाः योगाः सन्ति, चिरकालात् सन्ति, यैः कागदे वा चर्मपत्रे लिखितुं शक्यते, यत् अक्षराणि अग्नेः प्रभावे एव दृश्यानि भवन्तिजाफरः, अम्लराजे पचितः, जलस्य चतुर्गुणेन जलेन मिश्रितः, कदाचित् उपयुज्यते; हरितः वर्णः उत्पद्यतेकोबाल्टस्य रेगुलसः, नाइट्रिकाम्ले विलीनः, रक्तं ददातिएते वर्णाः दीर्घेण वा ह्रस्वेण अन्तरेण लिखितसामग्री शीतलायां सत्यां अदृश्याः भवन्ति, किन्तु पुनः उष्णतायाः पुनरावृत्तौ प्रकटाः भवन्ति

अहं इदानीं मृत्युशिरः सावधानतया परीक्षितवान्तस्य बाह्याः किनाराः⁠—चित्रस्य किनाराः ये चर्मपत्रस्य किनारायाः समीपे सन्ति⁠—अन्येभ्यः अधिकं स्पष्टाः आसन्स्पष्टम् आसीत् यत् उष्णतायाः प्रभावः अपूर्णः असमानः वा आसीत्अहं तत्क्षणम् एव अग्निं प्रज्वालितवान्, चर्मपत्रस्य प्रत्येकं भागं उष्णतायाः प्रभावे स्थापितवान्प्रथमं, एकमात्रं प्रभावः आसीत् यत् कपाले सूक्ष्माः रेखाः दृढतराः अभवन्; किन्तु प्रयोगे दृढतया स्थिते, चर्मपत्रस्य कोणे, मृत्युशिरः चित्रितस्य स्थानस्य विकर्णतः विपरीतं, यत् अहं प्रथमं छागः इति मन्ये स्म, तस्य आकृतिः दृश्यमाना अभवत्किन्तु सूक्ष्मतया परीक्षणं कृत्वा अहं निश्चितवान् यत् तत् छागशावकस्य आकृतिः आसीत्।”

हा! हा!” अहं उक्तवान्, “निश्चयेन अहं त्वां परिहसितुं अधिकारं प्राप्नोमि⁠—अर्धकोटिः धनं हास्यस्य विषयः अस्ति⁠—किन्तु त्वं तव शृङ्खलायां तृतीयं कडं स्थापयितुं इच्छसि⁠—त्वं तव चोरैः छागेन किमपि विशेषं सम्बन्धं प्राप्स्यसि⁠—चोराः, त्वं जानासि, छागैः किमपि सम्बन्धं कुर्वन्ति; ते कृषिकार्येण सम्बद्धाः सन्ति।”

किन्तु अहं एव उक्तवान् यत् आकृतिः छागस्य आसीत्।”

तर्हि, छागशावकः एव⁠—अधिकांशेन समानम्।”

अधिकांशेन, किन्तु सम्पूर्णतया,” लेग्राण्डः उक्तवान्। “त्वं कदाचित् एकस्य कप्तान् किडस्य विषये श्रुतवान् स्याःअहं तत्क्षणम् एव पशोः आकृतिं श्लेषात्मकं वा चित्रलिप्यात्मकं हस्ताक्षरं इति मन्ये स्मअहं हस्ताक्षरं इति कथयामि; यतः तस्य चर्मपत्रे स्थितिः एतां कल्पनां सूचितवतीविकर्णतः विपरीतं कोणे स्थितं मृत्युशिरः, समानं रूपं धारयति यत् मुद्रा, वा मोहरःकिन्तु अहं अत्यन्तं व्याकुलः अभवं यत् अन्यत् किमपि आसीत्⁠—मम कल्पितस्य साधनस्य शरीरं⁠—मम प्रसंगस्य पाठः।”

अहं अनुमानं करोमि यत् त्वं मुद्रायाः हस्ताक्षरस्य मध्ये पत्रं प्राप्तुम् अपेक्षितवान्।”

तादृशं किमपिसत्यम् एतत् यत् अहं अवश्यं कस्यचित् महतः सौभाग्यस्य पूर्वाभासेन प्रभावितः अभवम्अहं कदाचित् कथयितुं शक्नोमि किमर्थम्सम्भवतः, सर्वेषां पश्चात्, तत् इच्छा आसीत् तु वास्तविकः विश्वासः;⁠—किन्तु त्वं जानासि यत् जुपिटरस्य मूर्खाः शब्दाः, कीटः सुवर्णस्य आसीत् इति, मम कल्पनायां विशेषं प्रभावं कृतवन्तः? ततः घटनानां संयोगानां शृङ्खला⁠—एते अत्यन्तं असाधारणाः आसन्त्वं अवगच्छसि यत् एताः घटनाः वर्षस्य एकस्मिन् दिने एव घटिताः, यस्मिन् दिने अग्नेः आवश्यकता आसीत्, यदि अग्निः आसीत्, वा कुक्कुरः यस्मिन् क्षणे प्रकटः अभवत् तस्मिन् क्षणे आगतः, तर्हि अहं मृत्युशिरः ज्ञातवान् स्याम्, एवं धनस्य स्वामी अभवम् स्याम्?”

किन्तु प्रवर्तस्व⁠—अहं सर्वथा अधीरः अस्मि।”

भव्यम्; त्वं निश्चयेन श्रुतवान् स्याः बहून् कथाः प्रचलिताः⁠—सहस्रं अस्पष्टाः अफवाः प्रवाहिताः यत् धनं किडेन तस्य सहयोगिभिः अटलाण्टिकस्य तीरे कुत्रचित् निहितम्एताः अफवाः कस्यचित् तथ्यस्य आधारेण आसन्एताः अफवाः इतिदीर्घकालं प्रवाहिताः, एतत् केवलं तस्मात् कारणात् आसीत् यत् निहितं धनं अद्यापि निहितम् एव अस्तियदि किडः स्वं लूटं कालान्तरेण निहितवान्, पश्चात् पुनः प्राप्तवान्, तर्हि एताः अफवाः अस्माकं समीपं इदानीन्तनरूपेण आगताः स्युःत्वं अवगच्छसि यत् कथाः धनान्वेषकेषु विषये सन्ति, तु धनप्रापकेषुयदि चोरः स्वं धनं प्राप्तवान्, तर्हि प्रकरणं समाप्तम् अभविष्यत्मम मते कश्चित् संयोगः⁠—यथा स्थानस्य सूचकस्य स्मारकस्य हानिः⁠—तस्य धनं प्राप्तुं साधनानि हृतवान्, एतत् संयोगः तस्य अनुयायिभिः ज्ञातः अभवत्, ये अन्यथा कदापि श्रुतवन्तः स्युः यत् धनं निहितम् आसीत्, ये व्यर्थेषु प्रयत्नेषु व्यापृताः भूत्वा, अमार्गदर्शिताः प्रयत्नाः कृत्वा, तस्य प्राप्त्यर्थं, प्रथमं जन्म दत्तवन्तः, ततः सार्वत्रिकं प्रचारं दत्तवन्तः, यत् अद्य एताः अफवाः सामान्याः सन्तित्वं कदापि श्रुतवान् स्याः यत् महत्त्वपूर्णं धनं तीरे उत्खनितम्?”

कदापि ।”

किन्तु किडस्य संचयाः अत्यधिकाः आसन्, इति सुप्रसिद्धम्अतः अहं निश्चितवान् यत् भूमिः तान् धारयति; त्वं आश्चर्यं प्राप्स्यसि यदा अहं त्वां कथयामि यत् अहं आशां अनुभूतवान्, प्रायः निश्चिततां प्राप्तवान्, यत् एतत् चर्मपत्रं विचित्ररूपेण प्राप्तं, निहितस्य स्थानस्य हृतस्य स्मारकं समाविष्टं करोति।”

किन्तु त्वं कथं प्रवृत्तवान्?”

अहं चर्मपत्रं पुनः अग्नेः समीपे स्थापितवान्, उष्णतां वर्धयित्वा; किन्तु किमपि प्रकटितम्अहं इदानीं चिन्तितवान् यत् मलस्य आवरणं असफलतायाः कारणं भवितुम् अर्हति; अतः अहं सावधानतया चर्मपत्रं उष्णजलेन प्रक्षालितवान्, एतत् कृत्वा, अहं तत् टिनस्य पात्रे स्थापितवान्, कपालं अधः कृत्वा, पात्रं प्रज्वलिताङ्गारस्य उपरि स्थापितवान्कतिपयेषु मिनिष्टेषु, पात्रं सम्यक् उष्णं भूत्वा, अहं चर्मपत्रं निष्कासितवान्, मम अवर्णनीयस्य आनन्दस्य विषये, तत् अनेकेषु स्थानेषु चिह्नितं दृष्टवान्, यत् पङ्क्तिषु व्यवस्थिताः आकृतयः इति प्रतीयतेपुनः अहं तत् पात्रे स्थापितवान्, एकं मिनिष्टं तत्र स्थापितवान्निष्कासने सति, सर्वं इदानीं यथा त्वं पश्यसि तथा आसीत्।”

इतः लेग्राण्डः, चर्मपत्रं पुनः उष्णीकृत्य, मम परीक्षणाय प्रदत्तवान्मृत्युशिरः छागस्य मध्ये रक्तवर्णेन रूक्षतया लिखिताः निम्नलिखिताः अक्षराः आसन्:

“53‡‡†305))6*;4826)4‡.)4‡);806*;48†8¶60))85;1‡(;:‡*8†83(88)5*†;46(;88*96*?;8)*‡(;485);5*†2:*‡(;4956*2(5*⁠—4)8¶8*;4069285);)6†8)4‡‡;1(‡9;48081;8:8‡1;48†85;4)485†528806*81(‡9;48;(88;4(‡?34;48)4‡;161;:188;‡?;”

किन्तु,” अहं उक्तवान्, तस्मै चर्मपत्रं प्रत्यर्पयन्, “अहं पूर्ववत् एव अन्धकारे अस्मियदि गोल्कोण्डस्य सर्वे रत्नाः मम एतस्य प्रहेलिकायाः समाधाने प्रतीक्षमाणाः स्युः, अहं निश्चितं कथयामि यत् तान् अर्जितुं असमर्थः स्याम्।”

तथापि,” लेग्राण्डः उक्तवान्, “समाधानं निश्चयेन तावत् कठिनं यत् त्वं प्रथमदृष्ट्या अक्षराणां दृष्ट्वा अनुमातुं शक्नोषिएते अक्षराः, यथा कोऽपि सहजं अनुमातुं शक्नोति, गूढलिपिः सन्ति⁠—अर्थात्, ते अर्थं वहन्ति; किन्तु ततः, किडस्य विषये यत् ज्ञातं तत् आधारेण, अहं तं कस्यचित् अत्यन्तं गूढस्य गूढलिपेः निर्मातुं समर्थं इति मन्ये स्मअहं तत्क्षणम् एव निश्चितवान् यत् एषा सरला प्रजातिः आसीत्⁠—तथापि, नाविकस्य अपरिष्कृतबुद्धेः दृष्ट्या, कुञ्जिकां विना अत्यन्तं दुर्गमा प्रतीयेत।”

तर्हि त्वं वास्तविकतया तस्य समाधानं कृतवान्?”

सहजम्; अहम् अन्यान् दशसहस्रगुणं गूढतरान् समाधानं कृतवान्परिस्थितयः, मनसः कश्चित् प्रवृत्तिः माम् एतादृशेषु प्रहेलिकासु रुचिं कर्तुं प्रेरितवती, तथा संशयः एव यत् मानवप्रज्ञया निर्मितां प्रहेलिकां मानवप्रज्ञैव सम्यक् प्रयोगेण समाधातुं शक्नोति वावस्तुतः, एकवारं संबद्धानि सुवाच्यानि अक्षराणि स्थापयित्वा, अहं तेषां अर्थं विकसितुं केवलं कठिनतायाः विषये किञ्चित् अपि चिन्तितवान्

अधुना⁠—वस्तुतः सर्वेषु गूढलेखनप्रकरणेषु⁠—प्रथमः प्रश्नः सिफरस्य भाषा विषये भवति; यतः समाधानस्य सिद्धान्ताः, यावत्, विशेषतः सरलतरसिफराणां विषये, तस्य विशिष्टभाषायाः प्रतिभायाः आधारेण भवन्ति, तया परिवर्तन्तेसामान्यतः, प्रयत्नकर्तुः ज्ञातायाः प्रत्येकायाः भाषायाः प्रयोगः (संभाव्यतानिर्देशितः) विना अन्यः विकल्पः नास्ति, यावत् सत्यं प्राप्यतेपरन्तु, अस्माकं समक्षे स्थितेन सिफरेण सर्वाः कठिनताः निरस्ताः जाताः। ‘किड्इति शब्दस्य श्लेषः इङ्ग्लिश्भाषायाम् एव ग्राह्यःएतत् विचारं विना अहं स्पेनिश्-फ्रेन्च्भाषाभ्यां प्रयत्नान् आरभेय, यतः एतादृशं गूढं स्पेनिश्मेनस्य समुद्रचोरेण स्वाभाविकतया लिखितं भवतियथा अभवत्, तथा अहं क्रिप्टोग्राफं इङ्ग्लिश्भाषायां इति अङ्गीकृतवान्

त्वं पश्यसि यत् शब्देषु मध्ये विभाजनं नास्तियदि विभाजनं भवेत्, कार्यं तुलनात्मकतया सरलं भवेत्तस्मिन् प्रकरणे अहं लघुशब्दानां संग्रहणेन विश्लेषणेन आरभेय, तथा एकाक्षरस्य शब्दस्य उद्भवः, यथा सर्वाधिकं संभवति, (a अथवा I, उदाहरणार्थम्,) अहं समाधानं निश्चितं इति मन्येयपरन्तु, विभाजनं भवति, अतः मम प्रथमः पदविन्यासः प्रधानाक्षराणां, तथा अल्पप्रचलितानां, निर्धारणं कर्तुं आसीत्सर्वाणि गणयित्वा, अहं सारणीं निर्मितवान्, यथा:

अक्षरस्य8सन्ति33.;26.419.‡)16.*13.512.611.†18.06.925.:34.?3.2.—.1.

अधुना, इङ्ग्लिश्भाषायां, सर्वाधिकं प्रचलितं अक्षरं e भवतिततः, अनुक्रमः एवं भवति: a o i d h n r s t u y c f g l m w b k p q x z. E इतिवत् प्रधानं भवति यत् कस्यापि दीर्घस्य वाक्यस्य दृष्टिः दुर्लभा, यस्मिन् सः प्रधानः अक्षरः भवति

अत्र, तर्हि, आरम्भे एव, केवलं अनुमानात् अधिकस्य आधारं त्यजामःसारण्याः सामान्यः उपयोगः स्पष्टः⁠—परन्तु, अस्मिन् विशिष्टसिफरे, अस्माभिः तस्याः साहाय्यं अत्यल्पं आवश्यकं भविष्यतियतः अस्माकं प्रधानः अक्षरः 8 अस्ति, तस्मात् अहं तं स्वाभाविकवर्णमालायाः e इति अङ्गीकरोमिएतत् अनुमानं सत्यापयितुं, अहं पश्यामि यत् 8 युग्मेषु बहुधा दृश्यते वा⁠—यतः e इङ्ग्लिश्भाषायां अत्यधिकं द्विगुणितं भवति⁠—यथा ‘meet,’ ‘fleet,’ ‘speed,’ ‘seen,’ been,’ ‘agree,’ इत्यादिषु शब्देषुअस्मिन् प्रकरणे अहं तं पञ्चवारं द्विगुणितं पश्यामि, यद्यपि क्रिप्टोग्राफः संक्षिप्तः अस्ति

तर्हि, 8 इति e इति अङ्गीकुर्मःअधुना, भाषायाः सर्वेषु शब्देषु, ‘the’ इति सर्वाधिकं प्रचलितः; तस्मात्, अहं पश्यामि यत् किमपि त्रयाणां अक्षराणां पुनरावृत्तिः, समानक्रमेण, तेषां अन्तिमः 8 भवति वायदि एतादृशानां अक्षराणां पुनरावृत्तिं प्राप्नुमः, तर्हि ते ‘the’ इति शब्दं प्रतिनिधायन्ति इति सर्वाधिकं संभवतिपरीक्षणेन, अहं सप्त एतादृशान् क्रमान् प्राप्नोमि, अक्षराणि ;48 इतितस्मात्, अहं ; इति t, 4 इति h, तथा 8 इति e इति अङ्गीकरोमि⁠—अन्तिमः अधुना सुस्थापितःएवं महान् पदविन्यासः कृतः

परन्तु, एकं शब्दं स्थापयित्वा, अहं अत्यन्तं महत्त्वपूर्णं बिन्दुं स्थापयितुं समर्थः अस्मि; यत् अन्येषां शब्दानां आरम्भाः समाप्तयः उदाहरणार्थं, अन्तिमप्रकरणं पूर्वं पश्यामः, यस्मिन् ;48 इति संयोजनं भवति⁠—क्रिप्टोग्राफस्य अन्तस्य निकटेअहं जानामि यत् ; तत्क्षणात् आरभ्यमाणः शब्दस्य आरम्भः, तथा ‘the’ इति शब्दस्य अनन्तरं षट् अक्षराणां मध्ये पञ्च अक्षराणि ज्ञातानितानि अक्षराणि ज्ञातैः अक्षरैः प्रतिनिधाय, अज्ञातस्य स्थानं त्यक्त्वा, एवं लिखामः⁠—

t eeth.

अत्र, अहं तत्क्षणात्thइति त्यजामि, यतः तत् प्रथमस्य t इति आरभ्यमाणस्य शब्दस्य अंशः भवति; यतः सम्पूर्णवर्णमालायाः प्रयोगेण शून्यस्थानस्य अनुरूपं अक्षरं प्राप्नुमः, यत् एतस्य th इति अंशः भवितुं शक्नोतिएवं अहं संकुचितः अस्मि⁠—

t ee,

तथा , यदि आवश्यकं भवेत्, पूर्ववत् वर्णमालां गत्वा, ‘tree’ इति शब्दं प्राप्नुमः, यत् एकमात्रं संभवं पाठं भवतिएवं अहं अन्यं अक्षरं r, ( इति प्रतिनिधाय, ‘the tree’ इति शब्दौ समीपे प्राप्नोमि

एतौ शब्दौ अतिक्रम्य, अल्पं दूरं गत्वा, पुनः ;48 इति संयोजनं पश्यामः, तथा तत् पूर्ववत् समाप्तिं कर्तुं प्रयुज्महेएवं अस्माकं व्यवस्था भवति:

the tree ;4(‡?34 the,

अथवा, ज्ञातानि स्वाभाविकानि अक्षराणि प्रतिस्थाप्य, एवं पठ्यते:

the tree thr‡?3h the.

अधुना, यदि अज्ञातानि अक्षराणि शून्यस्थानैः प्रतिस्थापयामः, अथवा बिन्दुभिः, तर्हि एवं पठ्यते:

the tree thr⁠ ⁠… h the,

यदाthroughइति शब्दः तत्क्षणात् स्पष्टः भवतिपरन्तु एतत् नवीनानि त्रीणि अक्षराणि, o, u तथा g, ‡, ? तथा 3 इति प्रतिनिधाय, प्राप्नुमः

अधुना, क्रिप्टोग्राफे ज्ञातानां अक्षराणां संयोजनानि सूक्ष्मतया पश्यन्तः, अहं आरम्भात् अल्पं दूरं गत्वा, एतां व्यवस्थां प्राप्नोमि,

83(88, or egree,

यत् स्पष्टतया ‘degree’ इति शब्दस्य समाप्तिः, तथा अन्यं अक्षरं d, † इति प्रतिनिधाय, प्राप्नोमि

“‘degree’ इति शब्दात् चत्वारि अक्षराणि अतिक्रम्य, अहं संयोजनं प्राप्नोमि,

;46(;88.

ज्ञातानि अक्षराणि अनूद्य, अज्ञातानि बिन्दुभिः प्रतिनिधाय, एवं पठ्यते:

th.rtee,

एषा व्यवस्था तत्क्षणात् ‘thirteen’ इति शब्दं सूचयति, तथा अन्ये द्वे नवीने अक्षरे, i तथा n, 6 तथा * इति प्रतिनिधाय, प्राप्नुमः

अधुना, क्रिप्टोग्राफस्य आरम्भं प्रति आगत्य, अहं संयोजनं प्राप्नोमि,

53‡‡†.

पूर्ववत् अनूद्य, अहं प्राप्नोमि,

.good,

यत् अस्मान् आश्वासयति यत् प्रथमं अक्षरं A अस्ति, तथा प्रथमौ द्वौ शब्दौ ‘A good’ इति स्तः

अधुना अस्माभिः यावत् प्राप्तं कुञ्जिकां सारण्यां व्यवस्थापयितुं समयः अस्ति, यत् भ्रमं निराकर्तुं शक्नुमःसा एवं स्थास्यति:

5प्रतिनिधत्तेad8e3g4h6i*no(r;t?u

अस्माकं तु एकादशापि महत्तमानि अक्षराणि प्रतिनिधित्वं कृतानि, अतः समाधानस्य विवरणैः गमनं नावश्यकं भविष्यतिअहं यावत् कथितवान् यत् एतादृशाः गूढलेखाः सहजं विघटनीयाः सन्ति, तेषां विकासस्य तर्कं किञ्चित् अवगन्तुं शक्नुथकिन्तु विश्वसितुं योग्यं यत् अस्माकं समक्षं प्रस्तुतः निदर्शनः अत्यन्तं सरलतमस्य गूढलेखस्य प्रजातेः अस्तिइदानीं केवलं युष्मभ्यं चर्मपत्रे उक्तानां अक्षराणां पूर्णं भाषान्तरं दातुं शेषं अस्ति, यथा विमुक्तम्इदं तावत्:

“ ‘एकः उत्तमः काचः धर्माध्यक्षस्य आतिथ्यगृहे शैतानस्य आसने एकचत्वारिंशत् अंशाः त्रयोदश मिनिटाः ईशान्यदिशि उत्तरस्य मुख्यशाखा सप्तमं शाखा पूर्वपार्श्वे मृत्युशीर्षस्य वामनेत्रात् एकः मधुमक्षिकारेखा वृक्षात् गोलीद्वारा पञ्चाशत् पादान् बहिः।’ ”

किन्तु,” अहं अवदम्, “एषः प्रहेलिका अद्यापि पूर्ववत् दुर्दशायां एव प्रतीयतेकथं शक्यं एतस्य सर्वस्य जर्गरस्य अर्थं निष्कर्षयितुं यत्शैतानस्य आसनानि,’ ‘मृत्युशीर्षाणि,’ ‘धर्माध्यक्षस्य होटेलानिइति?”

अहं स्वीकरोमि,” लेग्राण्डः उत्तरितवान्, “यत् विषयः अद्यापि गम्भीरं रूपं धारयति, यदि सामान्यदृष्ट्या विचार्यतेमम प्रथमं प्रयासः आसीत् यत् वाक्यं गूढलेखकस्य इच्छितानां स्वाभाविकानां विभागानां अनुसारं विभक्तुम्।”

भवान् अर्थात्, अस्य विरामचिह्नानि योजयितुम् इच्छति?”

तादृशं किमपि।”

किन्तु एतत् कथं सम्भवं आसीत्?”

अहं चिन्तितवान् यत् लेखकस्य एकः बिन्दुः आसीत् यत् सः स्वशब्दान् विभागं विना एकत्र संयोजयेत्, येन समाधानस्य कठिनता वर्धेतअधुना, अतिशयोक्तिं कर्तुं इच्छन् एकः अतिप्रखरः भवन् मनुष्यः एतस्मिन् विषये निश्चितं अतिक्रमेत्यदा सः स्वरचनायां विषयस्य विरामे आगच्छति यत्र स्वाभाविकतया विरामः अथवा बिन्दुः आवश्यकः भवेत्, तदा सः अत्र स्वाक्षराणि सामान्यतः अपेक्षया अधिकं निकटं संयोजयेत्यदि भवन्तः MS. इति प्रस्तुतस्थितौ अवलोकयिष्यन्ति, तर्हि भवन्तः सहजं पञ्च एतादृशानि असामान्यसंकुलानि द्रष्टुं शक्ष्यन्तिएतस्य सूचनायाः आधारेण अहं विभागं एवं कृतवान्:

“ ‘एकः उत्तमः काचः धर्माध्यक्षस्य आतिथ्यगृहे शैतानस्य आसने⁠—एकचत्वारिंशत् अंशाः त्रयोदश मिनिटाः⁠—ईशान्यदिशि उत्तरस्य ⁠—मुख्यशाखा सप्तमं शाखा पूर्वपार्श्वे⁠—मृत्युशीर्षस्य वामनेत्रात्⁠—एकः मधुमक्षिकारेखा वृक्षात् गोलीद्वारा पञ्चाशत् पादान् बहिः।’ ”

एषः विभागः अपि,” अहं अवदम्, “मां अद्यापि अन्धकारे एव स्थापयति।”

सः मामपि किञ्चित् दिनानि अन्धकारे एव स्थापितवान्,” लेग्राण्डः उत्तरितवान्, “यावत् अहं सुलिवान् द्वीपस्य समीपेधर्माध्यक्षस्य होटेल्इति नाम्ना प्रसिद्धं किमपि भवनं अन्वेष्टुं प्रयत्नं कृतवान्; यतः अहं निश्चितंआतिथ्यगृहम्इति प्राचीनं शब्दं त्यक्तवान्एतस्मिन् विषये किमपि सूचनां प्राप्य, अहं मम अन्वेषणक्षेत्रं विस्तारयितुं तथा अधिकं व्यवस्थितं प्रक्रियां अनुसर्तुं प्रस्तुतः आसम्, यदा एकस्मिन् प्रातःकाले एतत्धर्माध्यक्षस्य आतिथ्यगृहम्इति बेसोप् इति नाम्ना प्राचीनकुलस्य सन्दर्भे भवितुं शक्नोति इति मम मस्तिष्के अकस्मात् आगतम्, यत् अस्मात् द्वीपात् उत्तरदिशि चतुःमीलदूरे प्राचीनं मनोरं भवनं धारितवन्तःअहं तदनन्तरं तं वृक्षारोपणं गतवान्, तत्रस्थानां वृद्धानां नीग्रोजनानां मध्ये मम पुनः पृच्छां प्रारब्धवान्अन्ते एका अतिवृद्धा स्त्री अवदत् यत् सा बेसोप् दुर्गम् इति तादृशं स्थानं श्रुतवती, तथा सा मां तत्र नेतुं शक्नोति इति मन्यते, किन्तु तत् दुर्गं वा सरायः, अपि तु एकः उच्चः शिलाखण्डः आसीत्

अहं तस्याः कष्टस्य प्रतिफलं दातुं प्रस्तावितवान्, तथा किञ्चित् आक्षेपानन्तरं सा मां स्थानं प्रति अनुगन्तुं सहमता अभवत्वयं तत् अधिकं कठिनतां विना प्राप्तवन्तः, यदा अहं तां विसर्जितवान्, तदनन्तरं स्थानं परीक्षितुं प्रारब्धवान्। ‘दुर्गःअनियमितानां शिलाखण्डानां समूहः आसीत्⁠—एकः तेषां शिलाखण्डः अत्युच्चतया तथा स्वतन्त्रतया कृत्रिमरूपेण अपि विशिष्टः आसीत्अहं तस्य शिखरं प्रति आरूढवान्, तदनन्तरं किं कर्तव्यम् इति विषये अत्यन्तं संशयग्रस्तः अभवम्

यदा अहं चिन्तायां निमग्नः आसम्, तदा मम नेत्रे शिलायाः पूर्वपार्श्वे एकस्मिन् संकीर्णे उभयतः प्रसारिते स्थाने पतितानि, यत् शिखरात् अधः एकस्य यार्डपरिमिते दूरे आसीत्एतत् स्थानं अष्टादश इञ्चपरिमितं प्रसारितम् आसीत्, तथा एकस्य पादपरिमितं विस्तृतं आसीत्, यदा तस्योपरि शिलायाः एकः कोणः तस्य किञ्चित् असभ्यं पृष्ठाधारितं आसनं सदृशं रूपं ददाति स्म, यत् अस्माकं पूर्वजैः उपयुक्तानां खोखलापृष्ठानां आसनानां एकस्य सदृशम् आसीत्अहं निश्चितवान् यत् अत्र एवशैतानस्य आसनम्इति MS. इति उक्तम् आसीत्, तथा इदानीं अहं प्रहेलिकायाः पूर्णं रहस्यं ग्रहीतुं प्रतीतवान्

“ ‘उत्तमः काचःइति, अहं जानामि यत् दूरदर्शनयन्त्रं विना अन्यत्र किमपि सूचयितुं शक्नोति; यतःकाचःइति शब्दः नाविकैः अन्यत्र कदापि प्रयुक्तः भवतिअधुना अत्र, अहं तत्क्षणं अवगतवान् यत् एकं दूरदर्शनयन्त्रं उपयोक्तव्यम् आसीत्, तथा एकः निश्चितः दृष्टिकोणः, यः किमपि परिवर्तनं न स्वीकरोति, यतः तत् उपयोक्तव्यम् आसीत् अहं विश्वासं कर्तुं अवसादितवान् यत्एकचत्वारिंशत् अंशाः त्रयोदश मिनिटाः,’ तथाईशान्यदिशि उत्तरस्य इति वाक्यांशाः दूरदर्शनयन्त्रस्य समतलनस्य निर्देशानां रूपेण अभिप्रेताः आसन्एतैः आविष्कारैः अत्यन्तं उत्तेजितः सन् अहं गृहं प्रति शीघ्रं गतवान्, एकं दूरदर्शनयन्त्रं प्राप्तवान्, तथा शिलां प्रति पुनः आगतवान्

अहं स्वयं तस्मिन् उभयतः प्रसारिते स्थाने अवरोपितवान्, तथा अवगतवान् यत् एकस्मिन् विशिष्टे स्थितौ विना तत्र आसनं धारयितुं अशक्यम् आसीत्एतत् तथ्यं मम पूर्वकल्पितां धारणां दृढीकृतवत्अहं दूरदर्शनयन्त्रं उपयोक्तुं प्रारब्धवान्निश्चितं, ‘एकचत्वारिंशत् अंशाः त्रयोदश मिनिटाःइति दृश्यक्षितिजस्य उपरि उन्नतिं विना अन्यत्र किमपि सूचयितुं शक्नोति, यतः क्षैतिजदिशाईशान्यदिशि उत्तरस्य इति शब्दैः स्पष्टं निर्दिष्टा आसीत्एतां दिशां अहं तत्क्षणं केट-कम्पासस्य साहाय्येन स्थापितवान्; तदनन्तरं दूरदर्शनयन्त्रं एकचत्वारिंशत् अंशाणां उन्नतिकोणे यथा सम्भवं अनुमानेन स्थापयित्वा, अहं तत् सावधानतया ऊर्ध्वं अधः वा चालितवान्, यावत् मम ध्यानं दूरे स्थितस्य एकस्य महतः वृक्षस्य पर्णसमूहस्य एकस्य वृत्ताकारस्य विदारणस्य अथवा उद्घाटनस्य विषये आकृष्टम् अभवत्एतस्य विदारणस्य मध्ये अहं एकं श्वेतं स्थानं दृष्टवान्, किन्तु प्रथमं तत् किम् इति विशेषं निर्धारयितुं शक्तवान्दूरदर्शनयन्त्रस्य फोकस् समायोज्य, अहं पुनः अवलोकितवान्, तथा इदानीं तत् मानवस्य कपालम् इति निर्धारितवान्

एतस्य आविष्कारस्य उपरि अहं अत्यन्तं आशावान् आसम् यत् प्रहेलिका समाधानं प्राप्तवती; यतःमुख्यशाखा सप्तमं शाखा पूर्वपार्श्वेइति वाक्यांशः वृक्षे कपालस्य स्थितिं विना अन्यत्र किमपि सूचयितुं शक्नोति, यदामृत्युशीर्षस्य वामनेत्रात् गोलीं प्रक्षेपयितुम्इति वाक्यांशः अपि निहितनिधेः अन्वेषणस्य विषये एकमेव अर्थं स्वीकर्तुं शक्नोतिअहं अवगतवान् यत् योजना आसीत् यत् कपालस्य वामनेत्रात् एकां गोलीं पातयित्वा, एकां मधुमक्षिकारेखां, अथवा अन्यशब्दैः एकां सरलरेखां, निकटतमं स्कन्धस्य बिन्दुतःगोलीद्वारा’ (अथवा यत्र गोली पतिता) ततः पञ्चाशत् पादान् दूरे विस्तारयित्वा, एकं निश्चितं बिन्दुं सूचयेत्⁠—तथा एतस्य बिन्दोः अधः अहं मन्ये यत् किमपि मूल्यवान् निधिः गुप्तः स्थितः अस्ति।”

एतत् सर्वम्,” अहं अवदम्, “अत्यन्तं स्पष्टम्, तथा यद्यपि चतुरम्, तथापि सरलं स्पष्टं यदा भवान् धर्माध्यक्षस्य होटेल् इति स्थानं त्यक्तवान्, तदा किम् अभवत्?”

किम्, वृक्षस्य दिशाः सावधानतया गृहीत्वा, अहं गृहं प्रति प्रत्यावृत्तवान्यदा अहंशैतानस्य आसनम्इति स्थानं त्यक्तवान्, तदा वृत्ताकारं विदारणं अदृश्यम् अभवत्; तदनन्तरं यावत् अहं प्रयत्नं कृतवान् तावत् तस्य एकमपि दर्शनं प्राप्तुं शक्तवान्एतस्य समग्रस्य व्यवहारस्य मुख्यं चातुर्यं मम दृष्ट्या एतत् तथ्यं प्रतीयते (यत् पुनःपुनः प्रयोगः मां विश्वासयति यत् तत् तथ्यम् एव) यत् प्रश्नगतं वृत्ताकारं उद्घाटनं शिलायाः पार्श्वे स्थितस्य संकीर्णस्य उभयतः प्रसारितस्य स्थानस्य दृष्टिकोणात् विना अन्यत्र कस्मात् अपि प्राप्यात् दृष्टिकोणात् दृश्यं भवति

एतस्मिन्धर्माध्यक्षस्य होटेल्इति स्थानं प्रति मम प्रयाणे जुपिटरः मम सहायः आसीत्, यः निश्चितं किञ्चित् सप्ताहानां अन्तराले मम व्यवहारस्य विचलनं दृष्टवान्, तथा मां एकाकिनं त्यक्तुं विशेषं सावधानतां दर्शितवान्किन्तु अग्रिमे दिने अत्यन्तं प्रातः उत्थाय, अहं तं छलयित्वा गिरिप्रदेशेषु वृक्षं अन्वेष्टुं गतवान्अत्यन्तं परिश्रमानन्तरं अहं तं प्राप्तवान्यदा अहं रात्रौ गृहं प्रत्यागतवान्, तदा मम सेवकः मां प्रहारं कर्तुं प्रस्तावितवान्शेषस्य साहसस्य विषये अहं मन्ये यत् भवन्तः मम इव एव अवगताः सन्ति।”

अहं मन्ये,” अहं अवदम्, “भवन्तः प्रथमे खननप्रयासे स्थानं चुकितवन्तः, यतः जुपिटरस्य मूर्खतया कीटः कपालस्य दक्षिणनेत्रात् वामनेत्रात् विना पतितवान्।”

निश्चितम्एतद् दोषःट्इत्यस्मिन् द्वयोः इञ्चयोः अर्धस्य अन्तरे परिवर्तनम् अकरोत्⁠—अर्थात्, वृक्षस्य समीपस्थस्य कीलस्य स्थाने; यदि निधिःट्इत्यस्य अधः आसीत्, तर्हि दोषः अल्पमहत्त्वपूर्णः अभविष्यत्; किन्तुट्,’ वृक्षस्य समीपस्थं बिन्दुं केवलं दिशायाः रेखायाः स्थापनाय द्वौ बिन्दू आस्ताम्; निश्चयेन दोषः, यद्यपि आरम्भे अल्पः आसीत्, रेखायाः प्रगत्या वर्धितः, पञ्चाशत् पादान् गतवत्सु अस्मासु, अस्मान् गन्धात् अत्यन्तं विच्यावयत्यदि मम गभीराः भावनाः भवेयुः यत् निधिः अत्र कुत्रचित् निहितः अस्ति, तर्हि अस्माकं सर्वं परिश्रमः व्यर्थः अभविष्यत्।”

किन्तु तव गर्वोक्तयः, कीटस्य दोलनस्य व्यवहारः⁠—कति विचित्राः! अहं निश्चितः आसम् यत् त्वं उन्मत्तः आसीःकपालात् गोलिकायाः स्थाने कीटं पातयितुं किमर्थं त्वं आग्रहं अकरोः?”

किमर्थम्, स्पष्टं वक्तुं, तव स्पष्टाः संशयाः मम मानसिकस्थितिं प्रति मां किञ्चित् क्षुब्धं अकुर्वन्, अतः अहं त्वां मम स्वकीयेन प्रकारेण शान्तेन रूपेण दण्डयितुं निश्चितवान्, अल्पेन नीरसेन रहस्येनएतस्य कारणात् अहं कीटं दोलयितवान्, एतस्य कारणात् अहं तं वृक्षात् पातयितवान्तव एका टिप्पणी यत् तस्य गुरुत्वं अधिकम् अस्ति, सा एतां कल्पनां सूचितवती।”

आम्, अहं अवगच्छामि; इदानीं एकः एव बिन्दुः अस्ति यः मां विस्मयेन आविष्करोतिगर्ते प्राप्तानि अस्थिसञ्चयानि किं करणीयम्?”

एषः प्रश्नः यं अहं उत्तरितुं शक्नोमि, त्वं अपि शक्नोषितथापि, एतेषां विषये एकः एव सङ्गतिः दृश्यते⁠—तथापि मम सूचनायाः अनुषङ्गेण एतादृशं नृशंसतायाः विश्वासः कर्तुं भीषणम् अस्तिस्पष्टम् अस्ति यत् किड्⁠—यदि किड् एव एतं निधिं गोपितवान्, यस्मिन् अहं संशये⁠—स्पष्टम् अस्ति यत् सः कार्ये साहाय्यं प्राप्तवान् आसीत्किन्तु एतत् कार्यं समाप्तं सत्, सः गोपितस्य सर्वेषां सहभागिनां निवारयितुं उचितं मन्यते स्मसम्भवतः गर्ते तेषां सहायकानां व्यस्ततायां सति मट्टकस्य द्वयोः प्रहारयोः पर्याप्तता आसीत्; सम्भवतः दश प्रहाराः आवश्यकाः आसन्⁠—कः वक्तुं शक्नोति?”


Standard EbooksCC0/PD. No rights reserved