सत्यम्!—स्नायुः—अतीव, अतीव भीषणतया स्नायुः अहम् आसम् अस्मि च; किन्तु किमर्थं त्वं वदिष्यसि यत् अहम् उन्मत्तः अस्मि? रोगः मम इन्द्रियाणि तीक्ष्णानि अकरोत्—नाशितवान् न—मन्दानि न अकरोत्। सर्वेषु श्रवणेन्द्रियं तीक्ष्णम् आसीत्। अहम् आकाशे पृथिव्यां च सर्वाणि पदार्थानि अश्रौषम्। अहम् नरके बहूनि पदार्थानि अश्रौषम्। तर्हि, कथम् अहम् उन्मत्तः अस्मि? शृणु! पश्य च यथा स्वस्थतया—यथा शान्ततया अहम् समग्रां कथां तव कथयितुं शक्नोमि।
कथयितुं अशक्यं यत् प्रथमं कथं विचारः मम मस्तिष्कं प्रविष्टवान्; किन्तु एकवारं कल्पितः सः मां दिवानिशं पीडयति स्म। वस्तुतः किमपि न आसीत्। कामः अपि न आसीत्। अहम् वृद्धं प्रेम। सः मां कदापि अन्यायं न अकरोत्। सः मां कदापि अपमानितं न अकरोत्। तस्य सुवर्णे मम कापि इच्छा न आसीत्। अहं मन्ये यत् तस्य नेत्रम् आसीत्! आम्, एतत् एव आसीत्! सः गृध्रस्य नेत्रं धारयति स्म—एकं पाण्डुरं नीलं नेत्रं, यस्योपरि एकः पटलः आसीत्। यदा कदापि तत् मयि पतति स्म, मम रक्तं शीतलं भवति स्म; एवं क्रमेण—अतीव मन्दं—अहं वृद्धस्य जीवनं हर्तुं निश्चयं अकरवं, एवं स्वयं तस्मात् नेत्रात् सदैव मुक्तः अभवम्।
इदानीं एतत् बिन्दुः। त्वं मां उन्मत्तं मन्यसे। उन्मत्ताः किमपि न जानन्ति। किन्तु त्वं मां द्रष्टुं अर्हः। त्वं द्रष्टुं अर्हः यथा बुद्धिमतया अहं प्रवृत्तवान्—कैवल्येन—पूर्वदृष्ट्या—कपटेन अहं कार्यं अकरवम्! अहं वृद्धस्य प्रति सप्ताहपर्यन्तं यावत् तं न हतवान् तावत् कदापि अधिकं स्नेहं न अकरवम्। प्रतिरात्रं, मध्यरात्रिसमये, अहं तस्य द्वारस्य कुण्डीं परिवर्त्य द्वारं उद्घाटयामि स्म—अहो, अतीव मृदुतया! ततः, यदा अहं मम शिरः प्रवेशयितुं योग्यं छिद्रं अकरवं, तदा अहं एकं अन्धं दीपं प्रवेशयामि स्म, सर्वं संवृतं, संवृतं, यत् न कोऽपि प्रकाशः निर्गच्छेत्, ततः अहं मम शिरः प्रवेशयामि स्म। अहो, त्वं हसिष्यसि यत् कथं चतुरतया अहं तत् प्रवेशयामि स्म! अहं तत् मन्दं—अतीव, अतीव मन्दं चालयामि स्म, यत् अहं वृद्धस्य निद्रां न विघ्नयेयम्। मम समग्रं शिरः छिद्रे प्रवेशयितुं एकं घण्टां अवश्यकं अभवत्, यावत् अहं तं शयानं द्रष्टुं शक्नोमि स्म। हा!—किम् उन्मत्तः एतावत् बुद्धिमान् भवेत्? ततः, यदा मम शिरः कक्षे सुप्रविष्टं अभवत्, तदा अहं दीपं सावधानतया उद्घाटयामि स्म—अहो, अतीव सावधानतया—सावधानतया (यतः कब्जाः कर्कशं शब्दं कुर्वन्ति स्म)—अहं तत् एतावत् उद्घाटयामि स्म यत् एकः सूक्ष्मः किरणः गृध्रनेत्रे पतति स्म। एतत् अहं सप्त दीर्घरात्रिषु अकरवम्—प्रतिरात्रं मध्यरात्रिसमये—किन्तु अहं नेत्रं सर्वदा संवृतं प्राप्नोमि स्म; एवं कार्यं कर्तुं अशक्यं अभवत्; यतः न वृद्धः मां पीडयति स्म, किन्तु तस्य पापनेत्रम्। प्रतिप्रातः, यदा दिवसः प्रारभते स्म, अहं निर्भयतया कक्षं प्रविश्य, साहसेन तं सम्बोध्य, हृदयेन तस्य नाम्नि आह्वयन्, पृच्छन् च यत् सः कथं रात्रिं यापितवान् इति। एवं त्वं पश्यसि यत् सः अतीव गम्भीरः वृद्धः अभविष्यत्, यदि सः संशयितवान् यत् प्रतिरात्रं मध्यरात्रिसमये अहं तं शयानं दृष्ट्वा आगच्छामि स्म।
अष्टम्यां रात्रौ अहं द्वारं उद्घाटने अतीव सावधानः आसम्। घटिकायाः मिनटसूचिः मम अपेक्षया अधिकं शीघ्रं चलति स्म। तस्याः रात्रेः पूर्वं कदापि अहं मम स्वस्य शक्तीनां—मम बुद्धेः विस्तारं न अनुभूतवान्। अहं मम विजयभावान् निग्रहितुं अशक्नोम्। चिन्तयितुं यत् अहं तत्र आसम्, द्वारं क्रमेण उद्घाटन्, सः च मम गुप्तकर्मणां स्वप्नं अपि न अकरोत्। अहं तस्य विचारेण हसितवान्; तथा च सः मां श्रुतवान्; यतः सः शय्यायां अकस्मात् चलितवान्, यथा भीतः। इदानीं त्वं मन्यसे यत् अहं पृष्ठतः गतवान्—किन्तु न। तस्य कक्षः अतीवान्धकारेण कृष्णः आसीत्, (यतः चोरभयात् पटाः दृढं बद्धाः आसन्,) एवं अहं ज्ञातवान् यत् सः द्वारस्य उद्घाटनं न पश्यति स्म, अहं च तत् स्थिरतया, स्थिरतया चालयन् आसम्।
अहं मम शिरः प्रवेशितवान्, दीपं उद्घाटितुं उद्यतः आसम्, यदा मम अङ्गुष्ठः टिनबन्धने स्खलितवान्, वृद्धः च शय्यायां उत्थितवान्, आक्रन्दन्—“कः तत्र अस्ति?”
अहं अतीव स्थिरः भूत्वा किमपि न उक्तवान्। सम्पूर्णं घण्टां अहं किञ्चित् अपि न चालितवान्, तदानीं च अहं तं शयनं न श्रुतवान्। सः शय्यायां उपविष्टः श्रुत्वा आसीत्;—यथा अहं रात्रिं रात्रिं करोमि, भित्तौ मृत्युघटिकाः श्रुत्वा।
तत्क्षणे अहं एकं मन्दं करुणध्वनिं श्रुतवान्, अहं ज्ञातवान् यत् सः मृत्युभयस्य करुणध्वनिः आसीत्। सः वेदनायाः वा शोकस्य वा करुणध्वनिः न आसीत्—अहो, न!—सः निम्नः दमितः शब्दः आसीत् यः आत्मनः अधः उत्थितः भवति यदा भयेन अतिभारितः भवति। अहं तं शब्दं सुज्ञातवान्। बह्व्यः रात्रयः, मध्यरात्रिसमये, यदा सर्वं जगत् निद्रितं भवति, सः मम हृदयात् उत्थितः भवति स्म, तस्य भीषणप्रतिध्वनिना मां व्याकुलं करोति स्म। अहं वदामि यत् अहं तं सुज्ञातवान्। अहं ज्ञातवान् यत् वृद्धः किं अनुभवति स्म, अहं तं दयितवान्, यद्यपि अहं हृदयेन हसितवान्। अहं ज्ञातवान् यत् सः प्रथमं मन्दं शब्दात् यदा शय्यायां परिवृत्तवान्, तदा आरभ्य जागरितः आसीत्। तस्य भयाः तदा आरभ्य वर्धमानाः आसन्। सः तान् निरर्थकान् मन्यमानः आसीत्, किन्तु न शक्नोति स्म। सः स्वयं कथयन् आसीत्—“एतत् केवलं वायुः धूमनलिकायां—एतत् केवलं मूषकः भूमिं तिर्यक् गच्छति,” वा “एतत् केवलं झिल्ली या एकं चिरपं कृतवती।” आम्, सः स्वयं एतैः कल्पनाभिः सान्त्वयितुं प्रयत्नं करोति स्म: किन्तु सः सर्वं व्यर्थं प्राप्नोति स्म। सर्वं व्यर्थम्; यतः मृत्युः, तं प्रति आगच्छन्, तस्य पुरतः कृष्णं छायां स्थापयित्वा, पीडितं आवृणोति स्म। एवं अदृष्टस्य छायायाः शोकप्रदः प्रभावः आसीत् यः तं अनुभवितुं कारणं अभवत्—यद्यपि सः न पश्यति स्म न शृणोति स्म—अनुभवितुं मम शिरस्य कक्षे उपस्थितिम्।
यदा अहं दीर्घकालं, अतीव धैर्येण, तं शयनं न श्रुत्वा, प्रतीक्षितवान्, तदा अहं दीपे एकं सूक्ष्मं—अतीव, अतीव सूक्ष्मं छिद्रं उद्घाटितुं निश्चयं अकरवम्। एवं अहं तत् उद्घाटितवान्—त्वं कल्पयितुं न शक्नोसि यत् कथं गुप्ततया, गुप्ततया—यावत् अन्ते एकः सरलः मन्दः किरणः, मकडस्य सूत्रस्य इव, छिद्रात् निर्गत्य गृध्रनेत्रे पतति स्म।
तत् उद्घाटितम् आसीत्—विशालं, विशालं उद्घाटितम्—अहं च तत् दृष्ट्वा क्रुद्धः अभवम्। अहं तत् पूर्णतया स्पष्टतया दृष्टवान्—सर्वं मन्दं नीलं, तस्योपरि एकं भीषणं आवरणं यत् मम अस्थिषु मज्जां शीतलं करोति स्म; किन्तु अहं वृद्धस्य मुखस्य वा शरीरस्य अन्यत् किमपि न दृष्टवान्: यतः अहं किरणं यथा प्रवृत्तिः तत् शापितं स्थानं प्रति निर्दिष्टवान्।
किम् अहं तव न उक्तवान् यत् यत् त्वं उन्मत्तत्वं मन्यसे तत् केवलं इन्द्रियस्य अतितीक्ष्णता?—इदानीं, अहं वदामि, मम कर्णयोः एकः निम्नः, मन्दः, शीघ्रः शब्दः आगच्छति स्म, यथा घटिकायाः शब्दः यदा सा कार्पासेन आवृता भवति। अहं तं शब्दं सुज्ञातवान्। सः वृद्धस्य हृदयस्य स्पन्दनम् आसीत्। तत् मम क्रोधं वर्धयति स्म, यथा मृदङ्गस्य स्पन्दनं सैनिकं साहसाय प्रेरयति।
किन्तु अद्यापि अहं निग्रहितवान् स्थिरः च आसम्। अहं प्रायः न उच्छ्वसितवान्। अहं दीपं स्थिरं धृतवान्। अहं प्रयत्नं अकरवं यत् कथं स्थिरतया किरणं नेत्रे धारयितुं शक्नोमि। तदानीं नारकीयं हृदयस्पन्दनं वर्धते स्म। तत् शीघ्रतरं, शीघ्रतरं, प्रतिक्षणं उच्चतरं, उच्चतरं भवति स्म। वृद्धस्य भयः अतीव अत्युच्चः आसीत्! तत् उच्चतरं, उच्चतरं प्रतिक्षणं भवति स्म!—किम् त्वं मां सुस्पष्टं मन्यसे? अहं तव उक्तवान् यत् अहं स्नायुः अस्मि: एवं अहं अस्मि। इदानीं रात्रेः मृतसमये, तस्य वृद्धगृहस्य भीषणे नीरवे, एतादृशः विचित्रः शब्दः मां अवश्यं भयेन व्याकुलं करोति स्म। तथापि, किञ्चित् कालं यावत् अहं निग्रहितवान् स्थिरः च उपस्थितवान्। किन्तु स्पन्दनं उच्चतरं, उच्चतरं भवति स्म! अहं मन्ये यत् हृदयं फुटितुं अर्हति। इदानीं एकः नवः चिन्ता मां गृह्णाति स्म—शब्दः पार्श्ववासिना श्रुतः भविष्यति! वृद्धस्य समयः आगतवान्! एकेन उच्चेन आक्रन्दनेन, अहं दीपं उद्घाट्य कक्षं प्रविष्टवान्। सः एकवारं आक्रन्दितवान्—एकवारं मात्र। एकक्षणे अहं तं भूमौ आकृष्य, गुरुं शयनं तस्योपरि आकृष्य। ततः अहं हर्षेण हसितवान्, यत् कार्यं एतावत् समाप्तं अभवत्। किन्तु, बहुक्षणं यावत्, हृदयं मन्दं स्पन्दितवत्। एतत् तु मां न पीडयति स्म; तत् भित्तिं प्रति श्रुतः न भविष्यति। अन्ते तत् विरमितवत्। वृद्धः मृतः आसीत्। अहं शयनं हट्वा शवं परीक्षितवान्। आम्, सः शिला, शिलामृतः आसीत्। अहं मम हस्तं हृदये स्थाप्य तत्र बहुक्षणं धृतवान्। न कोऽपि स्पन्दनम् आसीत्। सः शिलामृतः आसीत्। तस्य नेत्रं मां न पीडयति स्म।
यदि अद्यापि त्वं मां उन्मत्तं मन्यसे, तर्हि त्वं तथा न मन्यसे यदा अहं शवस्य गोपनाय याः बुद्धिमताः सावधानताः अकरवं ताः वर्णयामि। रात्रिः अवसन्ना अभवत्, अहं शीघ्रं कार्यं अकरवम्, किन्तु नीरवे। प्रथमं अहं शवं विभजितवान्। अहं शिरः बाहू च पादांश्च छित्त्वा।
अहं तदा गृहस्य भूमेः त्रीणि फलकानि उद्धृत्य, सर्वं तेषां मध्ये निक्षिप्तवान्। ततः तान् फलकान् पुनः स्थापितवान् यथा कुशलतया, यथा चतुरतया, यथा न कस्यापि मानुषस्य नेत्रम्—न तस्यापि—किमपि दोषं ज्ञातुं शक्नुयात्। न किमपि प्रक्षालयितुम्—न कस्यापि दागस्य—न रक्तबिन्दोः किमपि। अहं तस्मात् अतीव सावधानः आसम्। एकः पात्रः सर्वं गृहीतवान्—हा! हा!
यदा अहं एतान् परिश्रमान् समापितवान्, तदा चतुःवादनम्—अद्यापि अर्धरात्रिवत् अन्धकारम्। यदा घण्टा वादितवती, तदा द्वारे टक्करः आसीत्। अहं हर्षेण तत् उद्घाटितुं गतवान्—किमर्थं अहं अधुना भयम् अनुभवेयम्? तत्र त्रयः पुरुषाः प्रविष्टाः, ये स्वयं परिचितवन्तः, यथा पुलिसाधिकारिणः। रात्रौ एकः पडोसी क्रन्दनं श्रुतवान्; दुष्कृते संशयः उत्पन्नः; पुलिसकक्षे सूचना दत्ता, ते (अधिकारिणः) गृहं अन्वेष्टुं नियुक्ताः आसन्।
अहं स्मितवान्—किमर्थं अहं भयम् अनुभवेयम्? अहं तान् सज्जनान् स्वागतम् अकरवम्। अहं अवदम् यत् क्रन्दनं स्वप्ने मम आसीत्। अहं अवदम् यत् वृद्धः पुरुषः ग्रामे अनुपस्थितः आसीत्। अहं तान् अतिथीन् गृहस्य सर्वत्र नीतवान्। अहं तान् अन्वेष्टुम् अकथयम्—सुष्ठु अन्वेष्टुम्। अहं तान् अन्ते तस्य कक्षं नीतवान्। अहं तेभ्यः तस्य निधीन् दर्शितवान्, सुरक्षितान्, अक्षतान्। मम विश्वासस्य उत्साहे, अहं कक्षे आसनानि आनीतवान्, तान् अत्र विश्रामं कर्तुम् अकथयम्, यावत् अहं स्वयं, मम पूर्णविजयस्य उन्मादे, स्वस्य आसनं तस्मिन् स्थाने स्थापितवान् यत्र शवः शयितः आसीत्।
अधिकारिणः सन्तुष्टाः आसन्। मम व्यवहारः तान् विश्वासं प्राप्तवान्। अहं अतीव सुखेन आसम्। ते उपविष्टाः, यावत् अहं हर्षेण उत्तरं ददामि, ते परिचितविषयेषु संभाषणं कुर्वन्ति स्म। किन्तु, शीघ्रम् एव, अहं स्वयं पाण्डुः भवन्तं अनुभवितवान् तान् गन्तुम् इच्छितवान्। मम शिरः पीडितम् आसीत्, मम कर्णयोः घण्टानादः अनुभूतः—किन्तु ते अद्यापि उपविष्टाः आसन् अद्यापि संभाषणं कुर्वन्ति स्म। घण्टानादः अधिकं स्पष्टः अभवत्—सः निरन्तरं अभवत् अधिकं स्पष्टः—अहं स्वभावतः अधिकं वदितुं प्रयत्नं कृतवान्—किन्तु सः निरन्तरं अभवत् अधिकं निश्चितः—यावत् अन्ते, अहं ज्ञातवान् यत् शब्दः न मम कर्णयोः आसीत्।
न संशयः अहं अधुना अतीव पाण्डुः अभवम्—किन्तु अहं अधिकं सरलतया वदितवान्, उच्चैः स्वरेण। किन्तु शब्दः वर्धितः—किं कर्तुं शक्नोमि? सः निम्नः, मन्दः, शीघ्रः शब्दः आसीत्—यथा घटिकायाः शब्दः यदा सः कार्पासेन आवृतः भवति। अहं श्वासं ग्रहीतुं प्रयत्नं कृतवान्—किन्तु अधिकारिणः तं न श्रुतवन्तः। अहं अधिकं शीघ्रं वदितवान्—अधिकं उग्रतया; किन्तु शब्दः निरन्तरं वर्धितः। अहं उत्थाय तुच्छविषयेषु वादं कृतवान्, उच्चैः स्वरेण उग्रैः अङ्गविक्षेपैः; किन्तु शब्दः निरन्तरं वर्धितः। किमर्थं न गच्छन्ति? अहं भूमिं गुरुभिः पदैः इतस्ततः चालितवान्, यथा तेषां पुरुषाणां वचनैः क्रोधेन उत्तेजितः—किन्तु शब्दः निरन्तरं वर्धितः। हे देव! किं कर्तुं शक्नोमि? अहं फेनं उत्सृजितवान्—अहं उन्मत्तः अभवम्—अहं शपथं कृतवान्! अहं यत् आसने उपविष्टः आसम् तत् आसनं घूर्णितवान्, तत् फलकेषु घर्षितवान्, किन्तु शब्दः सर्वेषु उपरि उत्थितः निरन्तरं वर्धितः। सः अधिकं उच्चः—अधिकं उच्चः—अधिकं उच्चः! ते पुरुषाः सुखेन संभाषणं कुर्वन्ति स्म, स्मितं कुर्वन्ति स्म। किं ते न श्रुतवन्तः? हे सर्वशक्तिमन् देव!—न, न! ते श्रुतवन्तः!—ते संशयितवन्तः!—ते ज्ञातवन्तः!—ते मम भयस्य उपहासं कुर्वन्ति स्म!—इति अहं चिन्तितवान्, इदम् अहं चिन्तयामि। किन्तु किमपि एतस्मात् वेदनात् श्रेयः आसीत्! किमपि एतस्मात् उपहासात् सहनीयम् आसीत्! अहं तान् कपटस्मितानि अधिकं सोढुं न शक्तवान्! अहं अनुभवितवान् यत् अहं चीत्कारं कर्तुं वा मरितुं वा आवश्यकम्! अधुना—पुनः!—श्रूयताम्! अधिकं उच्चः! अधिकं उच्चः! अधिकं उच्चः! अधिकं उच्चः!—
“दुष्टाः!” अहं चीत्कृतवान्, “अधिकं छद्मं मा कुरुत! अहं कर्म स्वीकरोमि!—फलकानि उत्खनत!—अत्र, अत्र!—तस्य भीषणहृदयस्य स्पन्दनम् एतत्!”