॥ ॐ श्री गणपतये नमः ॥

तत्त्वं हृदयम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

सत्यम्!⁠—स्नायुः⁠—अतीव, अतीव भीषणतया स्नायुः अहम् आसम् अस्मि ; किन्तु किमर्थं त्वं वदिष्यसि यत् अहम् उन्मत्तः अस्मि? रोगः मम इन्द्रियाणि तीक्ष्णानि अकरोत्⁠—नाशितवान् ⁠—मन्दानि अकरोत्सर्वेषु श्रवणेन्द्रियं तीक्ष्णम् आसीत्अहम् आकाशे पृथिव्यां सर्वाणि पदार्थानि अश्रौषम्अहम् नरके बहूनि पदार्थानि अश्रौषम्तर्हि, कथम् अहम् उन्मत्तः अस्मि? शृणु! पश्य यथा स्वस्थतया⁠—यथा शान्ततया अहम् समग्रां कथां तव कथयितुं शक्नोमि

कथयितुं अशक्यं यत् प्रथमं कथं विचारः मम मस्तिष्कं प्रविष्टवान्; किन्तु एकवारं कल्पितः सः मां दिवानिशं पीडयति स्मवस्तुतः किमपि आसीत्कामः अपि आसीत्अहम् वृद्धं प्रेमसः मां कदापि अन्यायं अकरोत्सः मां कदापि अपमानितं अकरोत्तस्य सुवर्णे मम कापि इच्छा आसीत्अहं मन्ये यत् तस्य नेत्रम् आसीत्! आम्, एतत् एव आसीत्! सः गृध्रस्य नेत्रं धारयति स्म⁠—एकं पाण्डुरं नीलं नेत्रं, यस्योपरि एकः पटलः आसीत्यदा कदापि तत् मयि पतति स्म, मम रक्तं शीतलं भवति स्म; एवं क्रमेण⁠—अतीव मन्दं⁠—अहं वृद्धस्य जीवनं हर्तुं निश्चयं अकरवं, एवं स्वयं तस्मात् नेत्रात् सदैव मुक्तः अभवम्

इदानीं एतत् बिन्दुःत्वं मां उन्मत्तं मन्यसेउन्मत्ताः किमपि जानन्तिकिन्तु त्वं मां द्रष्टुं अर्हःत्वं द्रष्टुं अर्हः यथा बुद्धिमतया अहं प्रवृत्तवान्⁠—कैवल्येन⁠—पूर्वदृष्ट्या⁠—कपटेन अहं कार्यं अकरवम्! अहं वृद्धस्य प्रति सप्ताहपर्यन्तं यावत् तं हतवान् तावत् कदापि अधिकं स्नेहं अकरवम्प्रतिरात्रं, मध्यरात्रिसमये, अहं तस्य द्वारस्य कुण्डीं परिवर्त्य द्वारं उद्घाटयामि स्म⁠—अहो, अतीव मृदुतया! ततः, यदा अहं मम शिरः प्रवेशयितुं योग्यं छिद्रं अकरवं, तदा अहं एकं अन्धं दीपं प्रवेशयामि स्म, सर्वं संवृतं, संवृतं, यत् कोऽपि प्रकाशः निर्गच्छेत्, ततः अहं मम शिरः प्रवेशयामि स्मअहो, त्वं हसिष्यसि यत् कथं चतुरतया अहं तत् प्रवेशयामि स्म! अहं तत् मन्दं⁠—अतीव, अतीव मन्दं चालयामि स्म, यत् अहं वृद्धस्य निद्रां विघ्नयेयम्मम समग्रं शिरः छिद्रे प्रवेशयितुं एकं घण्टां अवश्यकं अभवत्, यावत् अहं तं शयानं द्रष्टुं शक्नोमि स्महा!⁠—किम् उन्मत्तः एतावत् बुद्धिमान् भवेत्? ततः, यदा मम शिरः कक्षे सुप्रविष्टं अभवत्, तदा अहं दीपं सावधानतया उद्घाटयामि स्म⁠—अहो, अतीव सावधानतया⁠—सावधानतया (यतः कब्जाः कर्कशं शब्दं कुर्वन्ति स्म)⁠—अहं तत् एतावत् उद्घाटयामि स्म यत् एकः सूक्ष्मः किरणः गृध्रनेत्रे पतति स्मएतत् अहं सप्त दीर्घरात्रिषु अकरवम्⁠—प्रतिरात्रं मध्यरात्रिसमये⁠—किन्तु अहं नेत्रं सर्वदा संवृतं प्राप्नोमि स्म; एवं कार्यं कर्तुं अशक्यं अभवत्; यतः वृद्धः मां पीडयति स्म, किन्तु तस्य पापनेत्रम्प्रतिप्रातः, यदा दिवसः प्रारभते स्म, अहं निर्भयतया कक्षं प्रविश्य, साहसेन तं सम्बोध्य, हृदयेन तस्य नाम्नि आह्वयन्, पृच्छन् यत् सः कथं रात्रिं यापितवान् इतिएवं त्वं पश्यसि यत् सः अतीव गम्भीरः वृद्धः अभविष्यत्, यदि सः संशयितवान् यत् प्रतिरात्रं मध्यरात्रिसमये अहं तं शयानं दृष्ट्वा आगच्छामि स्म

अष्टम्यां रात्रौ अहं द्वारं उद्घाटने अतीव सावधानः आसम्घटिकायाः मिनटसूचिः मम अपेक्षया अधिकं शीघ्रं चलति स्मतस्याः रात्रेः पूर्वं कदापि अहं मम स्वस्य शक्तीनां⁠—मम बुद्धेः विस्तारं अनुभूतवान्अहं मम विजयभावान् निग्रहितुं अशक्नोम्चिन्तयितुं यत् अहं तत्र आसम्, द्वारं क्रमेण उद्घाटन्, सः मम गुप्तकर्मणां स्वप्नं अपि अकरोत्अहं तस्य विचारेण हसितवान्; तथा सः मां श्रुतवान्; यतः सः शय्यायां अकस्मात् चलितवान्, यथा भीतःइदानीं त्वं मन्यसे यत् अहं पृष्ठतः गतवान्⁠—किन्तु तस्य कक्षः अतीवान्धकारेण कृष्णः आसीत्, (यतः चोरभयात् पटाः दृढं बद्धाः आसन्,) एवं अहं ज्ञातवान् यत् सः द्वारस्य उद्घाटनं पश्यति स्म, अहं तत् स्थिरतया, स्थिरतया चालयन् आसम्

अहं मम शिरः प्रवेशितवान्, दीपं उद्घाटितुं उद्यतः आसम्, यदा मम अङ्गुष्ठः टिनबन्धने स्खलितवान्, वृद्धः शय्यायां उत्थितवान्, आक्रन्दन्⁠—“कः तत्र अस्ति?”

अहं अतीव स्थिरः भूत्वा किमपि उक्तवान्सम्पूर्णं घण्टां अहं किञ्चित् अपि चालितवान्, तदानीं अहं तं शयनं श्रुतवान्सः शय्यायां उपविष्टः श्रुत्वा आसीत्;⁠—यथा अहं रात्रिं रात्रिं करोमि, भित्तौ मृत्युघटिकाः श्रुत्वा

तत्क्षणे अहं एकं मन्दं करुणध्वनिं श्रुतवान्, अहं ज्ञातवान् यत् सः मृत्युभयस्य करुणध्वनिः आसीत्सः वेदनायाः वा शोकस्य वा करुणध्वनिः आसीत्⁠—अहो, !⁠—सः निम्नः दमितः शब्दः आसीत् यः आत्मनः अधः उत्थितः भवति यदा भयेन अतिभारितः भवतिअहं तं शब्दं सुज्ञातवान्बह्व्यः रात्रयः, मध्यरात्रिसमये, यदा सर्वं जगत् निद्रितं भवति, सः मम हृदयात् उत्थितः भवति स्म, तस्य भीषणप्रतिध्वनिना मां व्याकुलं करोति स्मअहं वदामि यत् अहं तं सुज्ञातवान्अहं ज्ञातवान् यत् वृद्धः किं अनुभवति स्म, अहं तं दयितवान्, यद्यपि अहं हृदयेन हसितवान्अहं ज्ञातवान् यत् सः प्रथमं मन्दं शब्दात् यदा शय्यायां परिवृत्तवान्, तदा आरभ्य जागरितः आसीत्तस्य भयाः तदा आरभ्य वर्धमानाः आसन्सः तान् निरर्थकान् मन्यमानः आसीत्, किन्तु शक्नोति स्मसः स्वयं कथयन् आसीत्⁠—“एतत् केवलं वायुः धूमनलिकायां⁠—एतत् केवलं मूषकः भूमिं तिर्यक् गच्छति,” वाएतत् केवलं झिल्ली या एकं चिरपं कृतवती।” आम्, सः स्वयं एतैः कल्पनाभिः सान्त्वयितुं प्रयत्नं करोति स्म: किन्तु सः सर्वं व्यर्थं प्राप्नोति स्मसर्वं व्यर्थम्; यतः मृत्युः, तं प्रति आगच्छन्, तस्य पुरतः कृष्णं छायां स्थापयित्वा, पीडितं आवृणोति स्मएवं अदृष्टस्य छायायाः शोकप्रदः प्रभावः आसीत् यः तं अनुभवितुं कारणं अभवत्⁠—यद्यपि सः पश्यति स्म शृणोति स्म⁠—अनुभवितुं मम शिरस्य कक्षे उपस्थितिम्

यदा अहं दीर्घकालं, अतीव धैर्येण, तं शयनं श्रुत्वा, प्रतीक्षितवान्, तदा अहं दीपे एकं सूक्ष्मं⁠—अतीव, अतीव सूक्ष्मं छिद्रं उद्घाटितुं निश्चयं अकरवम्एवं अहं तत् उद्घाटितवान्⁠—त्वं कल्पयितुं शक्नोसि यत् कथं गुप्ततया, गुप्ततया⁠—यावत् अन्ते एकः सरलः मन्दः किरणः, मकडस्य सूत्रस्य इव, छिद्रात् निर्गत्य गृध्रनेत्रे पतति स्म

तत् उद्घाटितम् आसीत्⁠—विशालं, विशालं उद्घाटितम्⁠—अहं तत् दृष्ट्वा क्रुद्धः अभवम्अहं तत् पूर्णतया स्पष्टतया दृष्टवान्⁠—सर्वं मन्दं नीलं, तस्योपरि एकं भीषणं आवरणं यत् मम अस्थिषु मज्जां शीतलं करोति स्म; किन्तु अहं वृद्धस्य मुखस्य वा शरीरस्य अन्यत् किमपि दृष्टवान्: यतः अहं किरणं यथा प्रवृत्तिः तत् शापितं स्थानं प्रति निर्दिष्टवान्

किम् अहं तव उक्तवान् यत् यत् त्वं उन्मत्तत्वं मन्यसे तत् केवलं इन्द्रियस्य अतितीक्ष्णता?⁠—इदानीं, अहं वदामि, मम कर्णयोः एकः निम्नः, मन्दः, शीघ्रः शब्दः आगच्छति स्म, यथा घटिकायाः शब्दः यदा सा कार्पासेन आवृता भवतिअहं तं शब्दं सुज्ञातवान्सः वृद्धस्य हृदयस्य स्पन्दनम् आसीत्तत् मम क्रोधं वर्धयति स्म, यथा मृदङ्गस्य स्पन्दनं सैनिकं साहसाय प्रेरयति

किन्तु अद्यापि अहं निग्रहितवान् स्थिरः आसम्अहं प्रायः उच्छ्वसितवान्अहं दीपं स्थिरं धृतवान्अहं प्रयत्नं अकरवं यत् कथं स्थिरतया किरणं नेत्रे धारयितुं शक्नोमितदानीं नारकीयं हृदयस्पन्दनं वर्धते स्मतत् शीघ्रतरं, शीघ्रतरं, प्रतिक्षणं उच्चतरं, उच्चतरं भवति स्मवृद्धस्य भयः अतीव अत्युच्चः आसीत्! तत् उच्चतरं, उच्चतरं प्रतिक्षणं भवति स्म!⁠—किम् त्वं मां सुस्पष्टं मन्यसे? अहं तव उक्तवान् यत् अहं स्नायुः अस्मि: एवं अहं अस्मिइदानीं रात्रेः मृतसमये, तस्य वृद्धगृहस्य भीषणे नीरवे, एतादृशः विचित्रः शब्दः मां अवश्यं भयेन व्याकुलं करोति स्मतथापि, किञ्चित् कालं यावत् अहं निग्रहितवान् स्थिरः उपस्थितवान्किन्तु स्पन्दनं उच्चतरं, उच्चतरं भवति स्म! अहं मन्ये यत् हृदयं फुटितुं अर्हतिइदानीं एकः नवः चिन्ता मां गृह्णाति स्म⁠—शब्दः पार्श्ववासिना श्रुतः भविष्यति! वृद्धस्य समयः आगतवान्! एकेन उच्चेन आक्रन्दनेन, अहं दीपं उद्घाट्य कक्षं प्रविष्टवान्सः एकवारं आक्रन्दितवान्⁠—एकवारं मात्रएकक्षणे अहं तं भूमौ आकृष्य, गुरुं शयनं तस्योपरि आकृष्यततः अहं हर्षेण हसितवान्, यत् कार्यं एतावत् समाप्तं अभवत्किन्तु, बहुक्षणं यावत्, हृदयं मन्दं स्पन्दितवत्एतत् तु मां पीडयति स्म; तत् भित्तिं प्रति श्रुतः भविष्यतिअन्ते तत् विरमितवत्वृद्धः मृतः आसीत्अहं शयनं हट्वा शवं परीक्षितवान्आम्, सः शिला, शिलामृतः आसीत्अहं मम हस्तं हृदये स्थाप्य तत्र बहुक्षणं धृतवान् कोऽपि स्पन्दनम् आसीत्सः शिलामृतः आसीत्तस्य नेत्रं मां पीडयति स्म

यदि अद्यापि त्वं मां उन्मत्तं मन्यसे, तर्हि त्वं तथा मन्यसे यदा अहं शवस्य गोपनाय याः बुद्धिमताः सावधानताः अकरवं ताः वर्णयामिरात्रिः अवसन्ना अभवत्, अहं शीघ्रं कार्यं अकरवम्, किन्तु नीरवेप्रथमं अहं शवं विभजितवान्अहं शिरः बाहू पादांश्च छित्त्वा

अहं तदा गृहस्य भूमेः त्रीणि फलकानि उद्धृत्य, सर्वं तेषां मध्ये निक्षिप्तवान्ततः तान् फलकान् पुनः स्थापितवान् यथा कुशलतया, यथा चतुरतया, यथा कस्यापि मानुषस्य नेत्रम्⁠— तस्यापि⁠—किमपि दोषं ज्ञातुं शक्नुयात् किमपि प्रक्षालयितुम्⁠— कस्यापि दागस्य⁠— रक्तबिन्दोः किमपिअहं तस्मात् अतीव सावधानः आसम्एकः पात्रः सर्वं गृहीतवान्⁠—हा! हा!

यदा अहं एतान् परिश्रमान् समापितवान्, तदा चतुःवादनम्⁠—अद्यापि अर्धरात्रिवत् अन्धकारम्यदा घण्टा वादितवती, तदा द्वारे टक्करः आसीत्अहं हर्षेण तत् उद्घाटितुं गतवान्⁠—किमर्थं अहं अधुना भयम् अनुभवेयम्? तत्र त्रयः पुरुषाः प्रविष्टाः, ये स्वयं परिचितवन्तः, यथा पुलिसाधिकारिणःरात्रौ एकः पडोसी क्रन्दनं श्रुतवान्; दुष्कृते संशयः उत्पन्नः; पुलिसकक्षे सूचना दत्ता, ते (अधिकारिणः) गृहं अन्वेष्टुं नियुक्ताः आसन्

अहं स्मितवान्⁠—किमर्थं अहं भयम् अनुभवेयम्? अहं तान् सज्जनान् स्वागतम् अकरवम्अहं अवदम् यत् क्रन्दनं स्वप्ने मम आसीत्अहं अवदम् यत् वृद्धः पुरुषः ग्रामे अनुपस्थितः आसीत्अहं तान् अतिथीन् गृहस्य सर्वत्र नीतवान्अहं तान् अन्वेष्टुम् अकथयम्⁠—सुष्ठु अन्वेष्टुम्अहं तान् अन्ते तस्य कक्षं नीतवान्अहं तेभ्यः तस्य निधीन् दर्शितवान्, सुरक्षितान्, अक्षतान्मम विश्वासस्य उत्साहे, अहं कक्षे आसनानि आनीतवान्, तान् अत्र विश्रामं कर्तुम् अकथयम्, यावत् अहं स्वयं, मम पूर्णविजयस्य उन्मादे, स्वस्य आसनं तस्मिन् स्थाने स्थापितवान् यत्र शवः शयितः आसीत्

अधिकारिणः सन्तुष्टाः आसन्मम व्यवहारः तान् विश्वासं प्राप्तवान्अहं अतीव सुखेन आसम्ते उपविष्टाः, यावत् अहं हर्षेण उत्तरं ददामि, ते परिचितविषयेषु संभाषणं कुर्वन्ति स्मकिन्तु, शीघ्रम् एव, अहं स्वयं पाण्डुः भवन्तं अनुभवितवान् तान् गन्तुम् इच्छितवान्मम शिरः पीडितम् आसीत्, मम कर्णयोः घण्टानादः अनुभूतः⁠—किन्तु ते अद्यापि उपविष्टाः आसन् अद्यापि संभाषणं कुर्वन्ति स्मघण्टानादः अधिकं स्पष्टः अभवत्⁠—सः निरन्तरं अभवत् अधिकं स्पष्टः⁠—अहं स्वभावतः अधिकं वदितुं प्रयत्नं कृतवान्⁠—किन्तु सः निरन्तरं अभवत् अधिकं निश्चितः⁠—यावत् अन्ते, अहं ज्ञातवान् यत् शब्दः मम कर्णयोः आसीत्

संशयः अहं अधुना अतीव पाण्डुः अभवम्⁠—किन्तु अहं अधिकं सरलतया वदितवान्, उच्चैः स्वरेणकिन्तु शब्दः वर्धितः⁠—किं कर्तुं शक्नोमि? सः निम्नः, मन्दः, शीघ्रः शब्दः आसीत्⁠—यथा घटिकायाः शब्दः यदा सः कार्पासेन आवृतः भवतिअहं श्वासं ग्रहीतुं प्रयत्नं कृतवान्⁠—किन्तु अधिकारिणः तं श्रुतवन्तःअहं अधिकं शीघ्रं वदितवान्⁠—अधिकं उग्रतया; किन्तु शब्दः निरन्तरं वर्धितःअहं उत्थाय तुच्छविषयेषु वादं कृतवान्, उच्चैः स्वरेण उग्रैः अङ्गविक्षेपैः; किन्तु शब्दः निरन्तरं वर्धितःकिमर्थं गच्छन्ति? अहं भूमिं गुरुभिः पदैः इतस्ततः चालितवान्, यथा तेषां पुरुषाणां वचनैः क्रोधेन उत्तेजितः⁠—किन्तु शब्दः निरन्तरं वर्धितःहे देव! किं कर्तुं शक्नोमि? अहं फेनं उत्सृजितवान्⁠—अहं उन्मत्तः अभवम्⁠—अहं शपथं कृतवान्! अहं यत् आसने उपविष्टः आसम् तत् आसनं घूर्णितवान्, तत् फलकेषु घर्षितवान्, किन्तु शब्दः सर्वेषु उपरि उत्थितः निरन्तरं वर्धितःसः अधिकं उच्चः⁠—अधिकं उच्चः⁠—अधिकं उच्चः! ते पुरुषाः सुखेन संभाषणं कुर्वन्ति स्म, स्मितं कुर्वन्ति स्मकिं ते श्रुतवन्तः? हे सर्वशक्तिमन् देव!⁠—, ! ते श्रुतवन्तः!⁠—ते संशयितवन्तः!⁠—ते ज्ञातवन्तः!⁠—ते मम भयस्य उपहासं कुर्वन्ति स्म!⁠—इति अहं चिन्तितवान्, इदम् अहं चिन्तयामिकिन्तु किमपि एतस्मात् वेदनात् श्रेयः आसीत्! किमपि एतस्मात् उपहासात् सहनीयम् आसीत्! अहं तान् कपटस्मितानि अधिकं सोढुं शक्तवान्! अहं अनुभवितवान् यत् अहं चीत्कारं कर्तुं वा मरितुं वा आवश्यकम्! अधुना⁠—पुनः!⁠—श्रूयताम्! अधिकं उच्चः! अधिकं उच्चः! अधिकं उच्चः! अधिकं उच्चः!⁠—

दुष्टाः!” अहं चीत्कृतवान्, “अधिकं छद्मं मा कुरुत! अहं कर्म स्वीकरोमि!⁠—फलकानि उत्खनत!⁠—अत्र, अत्र!⁠—तस्य भीषणहृदयस्य स्पन्दनम् एतत्!”


Standard EbooksCC0/PD. No rights reserved