अहं इदानीं वयसि वर्धमानः अस्मि, च—यतः अहं जानामि यत् शेक्स्पियरः श्रीमान् एम्मन्स् च दिवङ्गताः सन्ति—तत् असम्भवं नास्ति यत् अहमपि मरिष्यामि। अतः मम मनसि उत्पन्नं यत् अहं साहित्यक्षेत्रात् निवृत्तः भूत्वा मम यशः उपरि विश्रामं कर्तुं शक्नोमि। परं अहं महत्त्वपूर्णं किञ्चित् उत्तरकालीनानां कृते दातुं साहित्यिकराजदण्डस्य त्यागं प्रकाशयितुं महत्त्वाकाङ्क्षी अस्मि; च, सम्भवतः, अहं तत् अतिरिच्य अन्यत् किमपि श्रेष्ठं कर्तुं न शक्नोमि यत् तस्य कृते मम पूर्वजीवनस्य वृत्तान्तं लिखितुं। मम नाम, निश्चयेन, इतिदीर्घकालं सार्वजनिकदृष्टेः समक्षं स्थितं, यत् अहं केवलं तस्य स्वाभाविकतां स्वीकर्तुं इच्छामि यत् तत् सर्वत्र उत्साहं जनितवत्, अपि तु तस्य जनितं अत्यन्तं कौतूहलं पूरयितुं सज्जः अस्मि। वस्तुतः, यः महत्त्वं प्राप्नोति, तस्य कर्तव्यं एव यत् सः स्वस्य उन्नतौ एतादृशानि सूचकानि त्यजेत् यानि अन्यान् महत्त्वं प्राप्तुं मार्गदर्शयेत्। अतः अहं अस्मिन् प्रस्तुते लेखे (यत् अहं "अमेरिकायाः साहित्यिकेतिहासस्य सेवायै स्मारकानि" इति नाम्ना अभिधातुं चिन्तितवान्) तानि महत्त्वपूर्णानि, तथापि दुर्बलानि चलन्ति च प्रथमपदानि विवृणोमि, यैः अन्ततः अहं मानवप्रसिद्धेः शिखरं प्राप्तवान्।
कस्यचित् अत्यन्तं दूरस्थान् पूर्वजान् विषये अधिकं वक्तुं निरर्थकम्। मम पिता, थॉमस् बॉब्, एस्क्वायर्, स्वस्य व्यवसायस्य शिखरे बहुवर्षाणि स्थितवान्, यः स्मग् इति नगरे व्यापारिक-नापितः आसीत्। तस्य गोदामः तस्य स्थानस्य सर्वेषां प्रमुखजनानां आश्रयः आसीत्, विशेषतः सम्पादकमण्डलस्य—यत् मण्डलं स्वस्य समीपस्थान् सर्वान् गम्भीरं श्रद्धां भयं च प्रेरयति। मम स्वस्य भागस्य विषये, अहं तान् देवताः इति मन्ये, च तेषां गम्भीरवक्त्रेभ्यः निरन्तरं प्रवहन्तं समृद्धं विनोदं प्रज्ञां च लालसया पिबामि, यत् "फेनः" इति नाम्ना प्रसिद्धं प्रक्रियायां भवति। मम प्रथमं सकारात्मकं प्रेरणाक्षणं तस्मात् स्मरणीयात् युगात् आरभ्य एव गणनीयः, यस्मिन् गैड्-फ्लाय् इति पत्रिकायाः प्रख्यातः सम्पादकः, उक्तप्रक्रियायाः अन्तरालेषु, अस्माकं शिष्याणां सभायां, "एकमात्रं प्रामाणिकं ओइल्-ऑफ्-बॉब्" इति (तस्य प्रतिभाशालिनः आविष्कर्तुः, मम पितुः, नाम्ना प्रसिद्धम्) सम्मानार्थं एकं अनुपमं काव्यं उच्चैः पठितवान्, च तस्य काव्यस्य कृते फ्लाय् इति पत्रिकायाः सम्पादकः थॉमस् बॉब् & कम्पनी, व्यापारिक-नापिताः, इति संस्थया राजसी उदारतया पुरस्कृतः।
"ओइल्-ऑफ्-बॉब्" इति काव्यस्य प्रतिभा प्रथमं मयि दिव्यां प्रेरणां प्रविष्टवती। अहं तत्क्षणं महान् भवितुं निश्चितवान्, च महान् कविः भूत्वा आरभितुं। तस्यैव सायंकाले अहं मम पितुः चरणयोः पतितवान्।
"पितः," अहं उक्तवान्, "मां क्षमस्व!—परं मम आत्मा फेनात् उर्ध्वं गतः। मम दृढं निश्चयः यत् अहं दुकानं त्यक्तुं इच्छामि। अहं सम्पादकः भवितुं इच्छामि—अहं कविः भवितुं इच्छामि—अहं 'ओइल्-ऑफ्-बॉब्' इति काव्यं लिखितुं इच्छामि। मां क्षमस्व च मां महान् भवितुं साहाय्यं कुरु!"
"प्रिय थिङ्गम," मम पिता उक्तवान्, (अहं धनिकः बन्धुः इति नाम्ना थिङ्गम इति नामितः आसम्,) "प्रिय थिङ्गम," सः उक्तवान्, मां कर्णाभ्यां उत्थाप्य—"थिङ्गम, मम पुत्र, त्वं उत्तमः असि, च त्वं मम अनुगच्छसि यत् तव आत्मा अस्ति। तव अत्यन्तं बृहत् शिरः अपि अस्ति, च तत् बहून् मस्तिष्कान् धारयितुं शक्नोति। एतत् अहं दीर्घकालं दृष्टवान्, च अतः त्वां वकीलं कर्तुं चिन्तितवान्। परं व्यवसायः असभ्यः जातः, च राजनीतिज्ञस्य व्यवसायः लाभदायकः नास्ति। सर्वतः त्वं विवेकपूर्वकं निर्णयं करोषि;—सम्पादकस्य व्यवसायः श्रेष्ठः;—च यदि त्वं कविः अपि भवितुं शक्नोषि—यत् अधिकांशाः सम्पादकाः सन्ति, वस्तुतः—तर्हि त्वं एकेन पाषाणेन द्वौ पक्षिणौ हनिष्यसि। त्वां प्रारम्भे प्रोत्साहयितुं, अहं तुभ्यं एकं अट्टालिकां दास्यामि; लेखनीं, मषीं, च कागदं; एकं तुकान्तकोशं; च गैड्-फ्लाय् इति पत्रिकायाः एकं प्रतिः। अहं अनुमन्ये यत् त्वं अधिकं याचितुं न इच्छसि।"
"यदि अहं तत् करोमि, तर्हि अहं कृतघ्नः दुष्टः भविष्यामि," अहं उत्साहेन उक्तवान्। "त्वया उदारता अपरिमिता। अहं तां प्रतिफलं दास्यामि यत् त्वां प्रतिभाशालिनः पितरं करिष्यामि।"
एवं सर्वोत्तमस्य पुरुषस्य सह मम संवादः समाप्तः, च तस्य समाप्तेः तत्क्षणात् एव, अहं उत्साहेन मम काव्यकर्मणि प्रवृत्तः; यतः एतेषु एव, मुख्यतः, अहं सम्पादकपदस्य अन्तिमोन्नतिं आधारितवान्।
मम प्रथमेषु रचनाप्रयासेषु, "ओइल्-ऑफ्-बॉब्" इति काव्यं बाधकं इव प्रतीतम्। तस्य दीप्तिः मां अधिकं विस्मयितवती न तु प्रबोधितवती। तस्य उत्कृष्टतायाः चिन्तनं स्वाभाविकरूपेण मां निराशं करोति स्म यत् मम स्वस्य अपूर्णरचनाभिः सह तुलनां करोति; येन दीर्घकालं यावत् अहं व्यर्थं परिश्रमं कृतवान्। अन्ततः मम मस्तिष्के एका अत्यन्तं मौलिका विचारः आगतः, यः कदाचित् प्रतिभाशालिनः पुरुषस्य मस्तिष्कं प्रविशति। सः एव आसीत्;—अथवा, एवं सः कार्यान्वितः। नगरस्य अत्यन्तं दूरस्थे कोणे एकस्य प्राचीनपुस्तकविक्रेतुः कचरात्, अहं कतिचन प्राचीनानि सर्वथा अज्ञातानि विस्मृतानि च ग्रन्थानि संगृहीतवान्। पुस्तकविक्रेता मां तानि अत्यल्पमूल्येन विक्रीतवान्। तेषु एकस्मात्, यत् डान्तेस्य इन्फर्नो इति ग्रन्थस्य अनुवादः इति प्रतिपादितम्, अहं उगोलिनो इति नाम्ना एकस्य पुरुषस्य विषये, यस्य बहवः बालकाः आसन्, इति एकं दीर्घं अंशं अत्यन्तं सुसज्जितरूपेण अनुलेखितवान्। अन्यस्मात्, यत् कस्यचित् व्यक्तेः, यस्य नाम अहं विस्मृतवान्, प्राचीनानां नाटकानां संग्रहः आसीत्, अहं तथैव, तथैव सावधानतया, "देवदूताः" "प्रार्थनां कुर्वन्तः मन्त्रिणः" "शापिताः भूताः" इति बहून् पङ्क्तीन् उद्धृतवान्। तृतीयस्मात्, यत् कस्यचित् अन्धस्य व्यक्तेः रचना आसीत्, यः यवनः अथवा चोक्तावः आसीत्—अहं प्रत्येकं तुच्छं विषयं स्मर्तुं श्रमं कर्तुं न शक्नोमि—अहं "अकिल्लेसस्य क्रोधः" "स्नेहः" इति आरभ्य पञ्चाशत् पङ्क्तीन् गृहीतवान्। चतुर्थस्मात्, यत् अहं स्मरामि यत् अपि अन्धस्य व्यक्तेः रचना आसीत्, अहं "हैल्" "पवित्रं प्रकाशः" इति विषये एकं द्वौ वा पृष्ठौ चितवान्; च यद्यपि अन्धस्य व्यक्तेः प्रकाशस्य विषये लिखितुं अधिकारः नास्ति, तथापि पङ्क्तयः स्वस्य प्रकारेण पर्याप्तं शोभनाः आसन्।
एतेषां काव्यानां सुसज्जितानि प्रतिलिपीनि कृतवान्, अहं प्रत्येकं "ओप्पोडेल्डोक्" इति (एकं शोभनं ध्वनियुक्तं नाम) हस्ताक्षरं कृतवान्, च प्रत्येकं स्वतन्त्रेण लिफाफे सुसज्जितं कृत्वा, अहं चतुर्णां प्रमुखपत्रिकानां प्रत्येकायै एकैकं प्रेषितवान्, शीघ्रं प्रकाशनं शीघ्रं वेतनं च याचितवान्। परं एतस्य सुविचारितस्य योजनायाः परिणामः (यस्य सफलता मम जीवने बहून् क्लेशान् अपनयेत्) मां एतत् विश्वासं कर्तुं सेवितवान् यत् केचन सम्पादकाः छलिताः भवितुं न शक्नुवन्ति, च मम उदितानां आशानां (यथा ते अतिशयवादिनां नगरे कथयन्ति) अन्तिमं प्रहारं (यथा ते फ्रान्सदेशे कथयन्ति) दत्तवान्।
तथ्यं तु एतत् यत् प्रत्येकं पत्रिका "ओप्पोडेल्डोक्" इति श्रीमन्तं "मासिकसूचनासु पत्रव्यवहारिणां कृते" इति पूर्णतया उपयुक्तं कृतवती। हम्-ड्रम् इति पत्रिका तं एवं प्रकारेण उपयुक्तं कृतवती:
" 'ओप्पोडेल्डोक्' (यः कश्चित् अस्ति) अस्मभ्यं एकं दीर्घं प्रलापं प्रेषितवान् यत् एकस्य उन्मत्तस्य विषये, यं सः 'उगोलिनो' इति नाम्ना अभिधत्ते, यस्य बहवः बालकाः आसन् येषां सर्वेषां प्रहारं कृत्वा रात्रिभोजं विना शयनं प्रेषितव्यम् आसीत्। सर्वं प्रकरणं अत्यन्तं नीरसम्—न तु सपाटम्। 'ओप्पोडेल्डोक्' (यः कश्चित् अस्ति) कल्पनाशक्तेः सर्वथा वंचितः अस्ति—च कल्पनाशक्तिः, अस्माकं नम्रमते, न केवलं काव्यस्य आत्मा, अपि तु तस्य हृदयम् अपि अस्ति। 'ओप्पोडेल्डोक्' (यः कश्चित् अस्ति) अस्माकं कृते तस्य प्रलापस्य कृते 'शीघ्रं प्रकाशनं शीघ्रं वेतनं च' इति मांगं कर्तुं धृष्टतां करोति। वयं तादृशं किमपि प्रकाशयामः न वा क्रीणीमः। निश्चयेन, सः स्वस्य सर्वं निरर्थकं लेखनं रौडी-डौ, लॉलीपॉप्, अथवा गूसेथेरम्फूडल् इति पत्रिकायाः कार्यालये सुलभं विक्रयं प्राप्नोति।"
एतत् सर्वं, निश्चयेन, "ओप्पोडेल्डोक्" इति कृते अत्यन्तं कठोरम् आसीत्—परं अत्यन्तं निर्दयः प्रहारः आसीत् यत् काव्यम् इति शब्दं लघुअक्षरैः लिखितवन्तः। तेषु पञ्चसु उत्कृष्टेषु अक्षरेषु कियान् कटुतायाः संसारः नास्ति!
परं "ओप्पोडेल्डोक्" इति रौडी-डौ इति पत्रिकायाम् अपि समानं कठोरतया दण्डितः आसीत्, यत् एवं उक्तवती:
“अस्माभिः एकं अत्यन्तं विचित्रं अशिष्टं च सन्देशं प्राप्तम् अस्ति यः कश्चित् (सः कोऽपि अस्तु) स्वयं ‘ओप्पोडेल्डोक्’ इति हस्ताक्षरं कृत्वा प्रेषितवान् — एवं प्रख्यातस्य रोमन्-सम्राजः नाम्नः महिमानं अपवित्रयन्। ‘ओप्पोडेल्डोक्’ (सः कोऽपि अस्तु) इति पत्रस्य सहितं वयं अनेकानि पङ्क्तीनि प्राप्तवन्तः येषु अत्यन्तं घृणास्पदाः निरर्थकाः च उद्गाराः सन्ति ‘देवदूताः अनुग्रहस्य मन्त्रिणः’ इति — एतादृशाः उद्गाराः ये केवलं नट् लीः, अथवा ‘ओप्पोडेल्डोक्’ इति उन्मत्तः एव कर्तुं शक्नुयात्। एतस्य कचरस्य कचरस्य कृते वयं नम्रतया निवेदिताः स्मः यत् ‘शीघ्रं मूल्यं ददातु’। न महोदय — न! वयं तादृशस्य कस्यचित् मूल्यं न दद्मः। हम्-ड्रम्, लोलिपोप्, अथवा गूसेथेरम्फूडल् इति पत्रिकां प्रति आवेदयतु। एताः पत्रिकाः निश्चयेन यत् किमपि साहित्यिकं कचरं प्रेषयति तत् स्वीकुर्वन्ति — तथा च निश्चयेन प्रतिजानन्ति यत् तस्य मूल्यं दास्यन्ति।”
इदं दरिद्रस्य “ओप्पोडेल्डोक्” इति प्रति अत्यन्तं कटुकम् आसीत्; किन्तु अस्मिन् प्रसंगे व्यङ्ग्यस्य भारः हम्-ड्रम्, लोलिपोप्, तथा गूसेथेरम्फूडल् इति पत्रिकासु पतति, याः तीक्ष्णतया “पत्रिकाः” इति उक्ताः — इटालिक्-अक्षरेषु अपि — एतत् तासां हृदयं छेदयितुम् अवश्यम् आसीत्।
अत्यल्पं न्यूनं निर्दयम् आसीत् लोलिपोप्, यथा एवं उक्तवान्:
“कश्चित् व्यक्तिः, यः ‘ओप्पोडेल्डोक्’ इति नाम्ना आनन्दितः, (प्रख्यातानां मृतानां नामानि कियत् नीचप्रयोजनेषु उपयुज्यन्ते!) अस्मभ्यं पञ्चाशत् षष्टिः वा पद्यानि प्रेषितवान् यानि एवं प्रारभन्ते:
अकिलीस्य कोपः, ग्रीस्-देशस्य दुःखस्य मूलम्
असंख्यानां दुःखानाम्, इत्यादि, इत्यादि, इत्यादि, इत्यादि।
“ ‘ओप्पोडेल्डोक्’ (सः कोऽपि अस्तु) इति सविनयं सूचितः अस्ति यत् अस्माकं मुद्रणालये नास्ति कोऽपि मुद्रकस्य दासः यः प्रतिदिनं श्रेष्ठाः पङ्क्तीः न रचयति। ‘ओप्पोडेल्डोक्’ इति पङ्क्तयः छन्दः न अनुसरन्ति। ‘ओप्पोडेल्डोक्’ इति गणनां शिक्षेतु। किन्तु किमर्थं सः एतां धारणां धृतवान् यत् वयम्, (सर्वेषु अन्येषु, वयम्!) अस्माकं पृष्ठेषु तस्य अवर्णनीयं निरर्थकं प्रकाशयेम, इति अत्यन्तं अगम्यम् अस्ति। किम्, एतत् असम्बद्धं वचनं हम्-ड्रम्, रौडी-डौ, गूसेथेरम्फूडल् इति पत्रिकानां अपि शोभनं नास्ति — याः ‘मदर् गूस्-स्य मेलोडीज्’ इति मूलकाव्यानि इति प्रकाशयन्ति। तथा च ‘ओप्पोडेल्डोक्’ (सः कोऽपि अस्तु) इति एतस्य निरर्थकस्य कृते मूल्यं याचितुम् अपि साहसं कृतवान्। किम् ‘ओप्पोडेल्डोक्’ (सः कोऽपि अस्तु) इति जानाति — सः अवगच्छति किम् यत् वयं तत् प्रकाशयितुं मूल्यं न दद्मः?”
अहं इदं पठित्वा स्वयं क्रमेण लघुः लघुः च अभवम्, यदा अहं तं स्थानं प्राप्तवान् यत्र सम्पादकः काव्यं “पद्यानि” इति उपहासं कृतवान् तदा मम एकं औंसः मात्रः शेषः आसीत्। ‘ओप्पोडेल्डोक्’ इति प्रति अहं करुणां अनुभवितुम् आरभे। किन्तु गूसेथेरम्फूडल् इति, यदि शक्यम्, तर्हि लोलिपोप् इति अपेक्षया न्यूनं दयां दर्शितवान्। गूसेथेरम्फूडल् इति एवं उक्तवान्:
“एकः दीनः कविः, यः स्वयं ‘ओप्पोडेल्डोक्’ इति हस्ताक्षरं कृत्वा, मूढः अस्ति यत् वयम् तस्य असम्बद्धं व्याकरणविरुद्धं च वाक्यजालं प्रकाशयेम तथा च मूल्यं दद्मः इति, यत् सः अस्मभ्यं प्रेषितवान्, तथा च यत् एवं प्रारभते:
‘नमः, पवित्रं प्रकाश! स्वर्गस्य प्रथमजातः।’
“वयम् कथयामः, ‘अत्यन्तं सुबोधम्।’ ‘ओप्पोडेल्डोक्’ (सः कोऽपि अस्तु) इति अस्मभ्यं कथयितुं कृपां करोतु, कथं ‘नमः’ इति ‘पवित्रं प्रकाशः’ इति भवितुं शक्नोति? वयम् सर्वदा एतत् हिमवृष्टिः इति मन्यामहे। किम् सः अस्मभ्यं सूचयितुं शक्नोति, यत् हिमवृष्टिः एकस्मिन् एव काले ‘पवित्रं प्रकाशः’ (तत् किमपि अस्तु), तथा च ‘प्रथमजातः’ इति भवितुं शक्नोति? — यत् उत्तरं (यदि वयम् आङ्ग्लभाषायां किमपि अवगच्छामः) केवलं षड्वार्षिकानां शिशूनां प्रति उचितरूपेण प्रयुज्यते। किन्तु एतादृशस्य निरर्थकस्य विवेचनं कर्तुं असमीचीनम् अस्ति — यद्यपि ‘ओप्पोडेल्डोक्’ (सः कोऽपि अस्तु) इति अदृष्टपूर्वं साहसं कृतवान् यत् वयं केवलं तस्य अज्ञानपूर्णं वाक्यजालं ‘प्रकाशयेम’ इति न, अपि तु (निश्चयेन) मूल्यं दद्मः इति!
“इदं शोभनम् अस्ति — इदं समृद्धम् अस्ति! — तथा च वयम् अर्धमनसा एतस्य युवकस्य अहङ्कारस्य दण्डं दातुं इच्छामः, यत् तस्य उद्गारं वर्बेटिम् एट् लिटरेटिम् इति, यथा सः लिखितवान् तथा प्रकाशयेम। वयम् एतादृशं दण्डं न दद्मः, यत् अस्माकं पाठकानां कृते बोरकं करिष्यामः इति।
“ ‘ओप्पोडेल्डोक्’ (सः कोऽपि अस्तु) इति भविष्यत्काले एतादृशं रचनां हम्-ड्रम्, लोलिपोप्, अथवा रौडी-डौ इति पत्रिकां प्रति प्रेषयतु। ते तत् ‘प्रकाशयिष्यन्ति’। ते प्रतिमासं एतादृशं कचरं प्रकाशयन्ति। तत् तेषां प्रति प्रेषयतु। वयम् अपराधेन सह निर्दयाः न भवामः।”
इदं मम अन्तं कृतवान्; तथा च हम्-ड्रम्, रौडी-डौ, तथा लोलिपोप् इति पत्रिकानां प्रति अहं कथं ताः एतत् सहितुं शक्तवत्यः इति न अवगच्छम्। ताः अत्यन्तं लघुतमे मिनियन् इति अक्षरे प्रकाशिताः, (तत् एव कष्टम् आसीत् — तेन तासां नीचता — तासां अधमता सूचिता,) यदा वयम् तासां उपरि विशालाक्षरैः स्थितवन्तः! — अहो एतत् अत्यन्तं कटुकम् आसीत्! — एतत् तिक्तम् आसीत् — एतत् पित्तम् आसीत्। यदि अहं एतासां पत्रिकानां अन्यतमा आसम्, तर्हि अहं गूसेथेरम्फूडल् इति पत्रिकां विरुद्धं मुद्दां न्यायालये प्रस्तुतुं न श्रान्तः स्याम्। तत् “प्राणिनां प्रति निर्दयतायाः निवारणाय” इति अधिनियमस्य अधीनं कर्तुं शक्यम् आसीत्। ‘ओप्पोडेल्डोक्’ इति प्रति (सः कोऽपि आसीत्) अहं एतावता सर्वं धैर्यं हृतवान्, तथा च तस्य प्रति सहानुभूतिं न अनुभवम्। सः मूर्खः आसीत्, निश्चयेन, (सः कोऽपि आसीत्,) तथा च सः यत् प्राप्तवान् तत् अधिकं न आसीत्।
मम प्रयोगस्य परिणामः मां प्रथमतः एवं निश्चितवान् यत् “सत्यं एव श्रेष्ठं नीतिः,” तथा च द्वितीयतः यदि अहं डान्टे-महोदयस्य, द्वयोः अन्धयोः, तथा च अन्येषां पुरातनसमूहस्य अपेक्षया श्रेष्ठं न लिखितुं शक्नोमि, तर्हि न्यूनं लिखितुं अपि दुष्करं भविष्यति। अतः अहं धैर्यं धृतवान्, तथा च “सम्पूर्णं मौलिकं” (यथा पत्रिकानां आवरणेषु उच्यते) इति प्रयत्नं कर्तुं निश्चितवान्, यत् किमपि अध्ययनस्य परिश्रमस्य च मूल्यं दद्मः। अहं पुनः मम नेत्रयोः सम्मुखं एकं आदर्शं स्थापितवान्, “द ऑइल्-ऑफ्-बॉब्” इति गैड्-फ्लाय् इति पत्रिकायाः सम्पादकस्य दीप्तिमन्तः पद्यानि, तथा च तत् एव उदात्तविषयं प्रति एकं ओडं रचयितुं निश्चितवान्, यत् पूर्वं कृतम् आसीत् तस्य प्रतिस्पर्धायाम्।
मम प्रथमपद्येन सह कोऽपि महान् कष्टः न आसीत्। तत् एवं आसीत्:
“ ‘द ऑइल्-ऑफ्-बॉब्’ इति प्रति ओडं लिखितुम्।”
किन्तु “बॉब्” इति प्रति सर्वाणि यथार्थानि तुकानि सावधानतया अन्विष्य, अहं अग्रे गन्तुं असमर्थः अभवम्। अस्मिन् संकटे अहं पितुः साहाय्यं प्राप्तवान्; तथा च कतिपयानां घण्टानां परिपक्वचिन्तनानन्तरं मम पिता तथा अहं एवं काव्यं रचितवन्तौ:
“ ‘द ऑइल्-ऑफ्-बॉब्’ इति प्रति ओडं लिखितुम्
सर्वप्रकारस्य कार्यम् अस्ति।”
(हस्ताक्षरितम्) स्नोब्।
निश्चयेन, एतत् रचनं अत्यन्तं दीर्घं न आसीत् — किन्तु अहं “अधुना अपि शिक्षितुं अवशिष्टम् अस्ति” यथा एडिन्बर्ग् रिव्यू इति उच्यते, यत् साहित्यिकस्य कार्यस्य केवलं विस्तारः तस्य गुणेन सह किमपि सम्बन्धं न धारयति। क्वार्टरली इति “सततप्रयासः” इति प्रति अहं तस्य अर्थं द्रष्टुं असमर्थः अस्मि। सर्वतः, अतः अहं मम प्रथमप्रयासस्य सफलतया सन्तुष्टः अभवम्, तथा च अधुना एकमात्रं प्रश्नः आसीत् यत् तत् कुत्र प्रेषयेयम्। मम पिता सूचितवान् यत् अहं तत् गैड्-फ्लाय् इति पत्रिकां प्रति प्रेषयेयम् — किन्तु द्वौ कारणौ आस्तां यत् अहं तत् न करोमि। अहं सम्पादकस्य ईर्ष्यां भीतवान् — तथा च अहं ज्ञातवान् यत् सः मौलिकप्रबन्धानां कृते मूल्यं न ददाति। अतः अहं यथोचितं विचारं कृत्वा, लेखं लोलिपोप् इति पत्रिकायाः अधिकं गौरवपूर्णपृष्ठेषु प्रेषितवान्, तथा च घटनां प्रतीक्षितवान् चिन्तायां, किन्तु समाधानेन।
अग्रिमे प्रकाशिते अङ्के अहं मम काव्यं विस्तृतरूपेण प्रकाशितं दृष्ट्वा गर्वितः अभवम्, यत् प्रमुखलेखः इति, तथा च निम्नलिखिताः सार्थकाः शब्दाः, इटालिक्-अक्षरेषु तथा च कोष्ठकेषु प्रस्तुताः:
[अस्माकं पाठकानां ध्यानं "बॉबस्य तैलम्" इति विषये लिखितं स्तोत्रं प्रति आकर्षयामः। तस्य उच्चतायाः वा करुणायाः वा विषये किमपि वक्तुं नावश्यकम्। तानि पठित्वा विना अश्रुभिः असम्भवम्। ये गैड्-फ्लाय् इति पत्रस्य सम्पादकस्य हंसपक्षलेखन्या तस्मिन् एव गम्भीरे विषये विषादजनकं मात्रां प्राप्तवन्तः, ते द्वयोः रचनयोः तुलनां कृत्वा सन्तोषं प्राप्स्यन्ति।
प.स.—"स्नोब्" इति स्पष्टं छद्मनाम यत् रहस्येन आवृतम्, तत् अनुसन्धातुं अस्माकं चिन्तया दग्धाः वयम्। किं वयं व्यक्तिगतं साक्षात्कारं प्राप्तुं आशां कुर्मः?]
एतत् सर्वं न्यायात् अधिकं नासीत्, परं अहं स्वीकरोमि यत् अहं यत् अपेक्षितवान् ततः अधिकम् आसीत्। इदं अहं स्वदेशस्य मानवजातेश्च शाश्वतं कलङ्कं मन्ये। तथापि, अहं लॉलीपॉप् इति पत्रस्य सम्पादकं प्रति शीघ्रं गतवान्, तं गृहे प्राप्तुं सौभाग्यं प्राप्तवान्। सः मां गम्भीरसम्मानेन, किञ्चित् पितृवत् आश्रयदातृवत् च प्रशंसया अभिवादितवान्, यत् निश्चयेन मम अत्यन्तं यौवनस्य अनुभवहीनतायाः कारणेन उत्पन्नम् आसीत्। मां उपवेशयित्वा, सः तत्क्षणं मम काव्यस्य विषये प्रवृत्तवान्; परं लज्जा मां सहस्रप्रशंसाः याः सः मयि अर्पितवान् ताः पुनः वक्तुं निवारयति। श्रीक्रैब् (सम्पादकस्य नाम) इति महोदयस्य प्रशंसाः कदापि अतिशयेन अविवेकपूर्णाः नासन्। सः मम रचनां मुक्तेन महता च कौशलेन विश्लेषितवान्—किञ्चित् तुच्छदोषान् निर्देष्टुं न संकोचितवान्—यत् मम सम्माने तं अत्युच्चं स्थापितवान्। गैड्-फ्लाय् इति पत्रं निश्चयेन चर्चायां आनीतम्, अहं आशां करोमि यत् कदापि एतादृशं तीक्ष्णं समीक्षणं वा एतादृशं शुष्कं निन्दनं वा न प्राप्स्यामि, यत् श्रीक्रैब् इति महोदयेन तस्य दुर्भाग्यपूर्णस्य प्रवाहस्य विषये अर्पितम्। अहं गैड्-फ्लाय् इति पत्रस्य सम्पादकं अतिमानुषं किमपि इति मन्ये स्म; परं श्रीक्रैब् इति महोदयः तां धारणां शीघ्रं निराकृतवान्। सः फ्लाय् (श्रीक्रैब् इति महोदयः प्रतिस्पर्धिसम्पादकं एवं व्यङ्ग्येन उक्तवान्) इति साहित्यिकं व्यक्तिगतं च चरित्रं यथार्थप्रकाशे स्थापितवान्। सः, फ्लाय्, यत् भवितव्यं ततः अल्पं श्रेष्ठः आसीत्। सः निन्दनीयानि लिखितवान्। सः पेनी-अ-लाइनर्, विदूषकः च आसीत्। सः दुष्टः आसीत्। सः एकां त्रासदं लिखितवान् यत् सम्पूर्णं देशं हास्ये निमज्जितवान्, एकां प्रहसनं च लिखितवान् यत् विश्वं अश्रुभिः आप्लावितवान्। एतत् सर्वं अतिरिच्य, सः स्वयं (श्रीक्रैब् इति महोदयः) इति विषये यत् लम्पून् इति अभिप्रेतम्, तत् लिखितुं धृष्टतां कृतवान्, तं "गर्दभः" इति संबोधितुं च साहसं कृतवान्। यदि अहं कदापि श्रीफ्राय् इति महोदयस्य विषये स्वमतं व्यक्तुं इच्छेयम्, लॉलीपॉप् इति पत्रस्य पृष्ठानि, श्रीक्रैब् इति महोदयः मां विश्वासितवान्, मम असीमितव्यवहाराय उपलब्धानि सन्ति। एतावता, यत् निश्चितं यत् अहं "ओइल्-ऑफ्-बॉब्" इति विषये प्रतिस्पर्धिकाव्यं रचयितुं प्रयत्नं कृतवान्, तत् फ्लाय् इति पत्रे आक्रमणं प्राप्स्यामि, सः (श्रीक्रैब् इति महोदयः) मम व्यक्तिगतं स्वार्थं च सूक्ष्मं ध्यानं दातुं स्वयं प्रतिज्ञां कृतवान्। यदि अहं तत्क्षणं मनुष्यः न भवेयम्, तत् स्वस्य (श्रीक्रैब् इति महोदयस्य) दोषः न भवेत्।
श्रीक्रैब् इति महोदयः स्वस्य प्रवचने विरामं दत्तवान्, (यस्य उत्तरार्धं अहं ग्रहीतुं असमर्थः अभवम्), अहं मम काव्यस्य प्रतिफलं विषये किमपि सूचितुं साहसं कृतवान्, यत् लॉलीपॉप् इति पत्रस्य आवरणे घोषणया शिक्षितः आसम्, यत् तत् (लॉलीपॉप्) "स्वीकृतसर्वलेखानां अत्यधिकमूल्यं दातुं अनुमतिं प्राप्तुं आग्रहं करोति—एकस्य लघुकाव्यस्य विषये सम्पूर्णवार्षिकव्ययं हम्-ड्रम्, रौडी-डौ, गूसेथेरम्फूडल् इति पत्रत्रयस्य योगात् अधिकं व्ययं करोति।"
यदा अहं "प्रतिफलम्" इति शब्दं उक्तवान्, श्रीक्रैब् इति महोदयः प्रथमं स्वनेत्रं, ततः स्वमुखं अत्यधिकं विवृतवान्; यत् तस्य व्यक्तिगतं रूपं अत्यधिकं चलितस्य वृद्धहंसस्य काकायमानस्य रूपं प्राप्तवान्; तथा च सः अवस्थायां (नित्यं स्वहस्तौ स्वललाटे दृढं निपीडयन्, यथा निराशायां भ्रमितः) तावत् स्थितवान् यावत् अहं यत् वक्तुं इच्छामि तत् समाप्तं न कृतवान्।
मम समाप्तौ, सः स्वासने पुनः निमग्नः, यथा अत्यधिकं पराजितः, स्वबाहू निर्जीवतया पार्श्वे पातयन्, परं स्वमुखं काकायमानहंसस्य रीत्या दृढं विवृतं रक्षन्। अहं तादृशं भयङ्करं व्यवहारं दृष्ट्वा मूकविस्मये स्थितः, सः अकस्मात् उत्थाय घण्टारज्जुं प्रति धावितवान्; परं यदा सः तत्र प्राप्तवान्, तदा सः स्वस्य यत् अभिप्रायः आसीत्, तत् परिवर्तितवान् इति प्रतीतम्, यत् सः मेजस्य अधः प्रविष्टवान्, तत्क्षणं च दण्डेन सह पुनः प्रकटितवान्। सः एतत् उन्नयन् आसीत् (किमर्थं इति अहं अनुमातुं असमर्थः), यदा अकस्मात् तस्य मुखे सौम्यं स्मितं आगतम्, सः शान्ततया स्वासने पुनः निमग्नः।
"श्रीबॉब्," सः उक्तवान् (यत् अहं स्वयं आरोहणात् पूर्वं स्वपत्रिकां प्रेषितवान्), "श्रीबॉब्, भवान् युवकः, अहं अनुमानयामि—अत्यन्तं?"
अहं स्वीकृतवान्; यत् अहं तृतीयं लुस्त्रं समाप्तं न कृतवान् इति योजयित्वा।
"आह्!" सः उत्तरितवान्, "अत्युत्तमम्! अहं पश्यामि यत् कथं अस्ति—अधिकं मा वदतु! प्रतिफलस्य विषये, यत् भवान् निरीक्षते तत् अत्यन्तं युक्तम्: वस्तुतः तत् अत्यधिकं युक्तम्। परं आह्—आह्—प्रथमं योगदानम्—प्रथमं, अहं वदामि—तत् पत्रिकायाः प्रथा नास्ति यत् प्रतिफलं ददाति—भवान् अवगच्छति, किम्? सत्यं यत्, अस्माकं सामान्यतः ग्राहकाः भवन्ति।" [श्रीक्रैब् इति महोदयः "ग्राहकाः" इति शब्दं जोरं दत्त्वा सौम्यं स्मितवान्।] "अधिकांशतः, अस्माकं प्रथमप्रयासस्य, विशेषतः पद्यस्य, प्रकाशनाय प्रतिफलं दीयते। द्वितीयतः, श्रीबॉब्, पत्रिकायाः नियमः यत् अस्माकं फ्रान्सदेशे यत् अर्जेन्ट् कॉम्प्टान्ट् इति उच्यते, तत् वितरितुं नास्ति—अहं निश्चयेन भवन्तं अवगच्छन्ति इति मन्ये। लेखस्य प्रकाशनानन्तरं एकस्य वा द्वयोः त्रैमासिकयोः—वा एकस्य वा द्वयोः वर्षयोः—अस्माकं नवमासस्य प्रतिज्ञापत्रं दातुं कोऽपि आक्षेपः नास्ति; यावत् अस्माकं व्यवहाराः एतावत् व्यवस्थिताः सन्ति यत् षण्मासेषु 'विस्फोटः' इति निश्चितं भवति। अहं वास्तविकं आशां करोमि, श्रीबॉब्, यत् भवान् एतां व्याख्यां सन्तोषजनकं इति मन्येत।" अत्र श्रीक्रैब् इति महोदयः समाप्तवान्, तस्य नेत्रेषु अश्रुणि स्थितानि।
एतादृशस्य प्रख्यातस्य संवेदनशीलस्य च पुरुषस्य दुःखस्य कारणं, यद्यपि निर्दोषतया, भवित्वा, अहं मनसा शोकितः, तस्य क्षमाप्रार्थनां कर्तुं, तस्य दृष्टिकोणैः सह मम पूर्णसहमतिं, तस्य स्थितेः सूक्ष्मतायाः च पूर्णं प्रशंसां व्यक्त्वा, तं पुनः आश्वासयितुं शीघ्रं कृतवान्। एतत् सर्वं सुसम्पन्ने भाषणे कृत्वा, अहं विदायं गृहीतवान्।
एकस्मिन् सुन्दरे प्रातः, अत्यल्पकालानन्तरम्, "अहं प्रबुद्धः, स्वयं प्रख्यातः इति अवगतवान्।" मम कीर्तेः विस्तारः दिनस्य सम्पादकीयमतैः उत्तमतया मितुं शक्यते। एतानि मतानि, यत् द्रष्टव्यं, लॉलीपॉप् इति पत्रस्य मम काव्यं यत् धारयति तस्य संख्यायाः समीक्षासु साकारितानि, पूर्णतया सन्तोषजनकानि, निर्णायकानि, स्पष्टानि च सन्ति, सिवाय, सम्भवतः, प्रत्येकं समीक्षायां योजितानां "सेप्. १५—१ टी." इति हायरोग्लिफिकचिह्नानाम्।
ओल्, इति पत्रं गम्भीरबुद्धेः, साहित्यिकनिर्णयानां विचारपूर्णगुरुतायाः च कारणेन प्रसिद्धम्—ओल्, इति वदामि, एवं उक्तवान्:
"लॉलीपॉप्! एतस्य सुस्वादुपत्रिकायाः अक्टोबरमासस्य संख्या तस्य पूर्ववर्तिनः अतिक्रम्य, प्रतिस्पर्धां निरर्थकां करोति। तस्य मुद्रणस्य कागदस्य च सौन्दर्ये—तस्य स्टीलप्लेटानां संख्यायाः उत्कृष्टतायां च—तस्य योगदानानां साहित्यिकगुणेषु च—लॉलीपॉप् इति पत्रं स्वमन्दगतिप्रतिस्पर्धिभिः सह हाइपेरियन् सत्यर् इति सह तुल्यते। हम्-ड्रम्, रौडी-डौ, गूसेथेरम्फूडल् इति पत्राणि निश्चयेन डींगमारणे उत्कृष्टानि, परं अन्यसर्वविषयेषु, अस्माकं लॉलीपॉप् इति पत्रं ददातु। एतत् प्रसिद्धं पत्रं कथं स्वस्य स्पष्टतया भीषणव्ययं धारयति, तत् अस्माकं बुद्धेः अतीतम्। निश्चयेन, तस्य प्रसारः १,००,००० अस्ति, तस्य सदस्यतालिका गतमासे एकचतुर्थांशं वर्धिता; परं अन्यतः, योगदानानां विषये यत् निरन्तरं व्ययं करोति, तत् अचिन्त्यम्। प्रवादः यत् श्रीस्लायस् इति महोदयः 'सूकराः' इति विषये स्वस्य अनुपमलेखस्य विषये सप्तत्रिंशत् अर्धचतुर्थांशं च प्राप्तवान्। श्रीक्रैब् इति महोदयः सम्पादकः, योगदातृणां सूच्यां स्नोब् इति स्लायस् इति च नामानि च सन्ति, लॉलीपॉप् इति पत्रस्य विषये 'असफलता' इति शब्दः नास्ति। गच्छतु, सदस्यतां गृह्णातु। सेप्. १५—१ टी।"
अहं वक्तुं शक्नोमि यत् अहम् अस्य उच्च-स्वरस्य सूचनया सन्तुष्टः अस्मि यत् इदं पत्रं ऊल् इव सम्माननीयम् अस्ति। मम नाम—अर्थात् मम युद्ध-नाम—महान् स्लायस् इत्यस्य नाम्नः प्राथम्ये स्थापनम् अहम् अनुभवामि यत् इदं योग्यम् इति प्रशंसा आसीत्।
मम ध्यानम् अग्रे अस्य टोड् इत्यस्य पत्रस्य एतैः अनुच्छेदैः आकृष्टम्—एतत् पत्रं तस्य ऋजुतायाः, स्वातन्त्र्यस्य च कृते अत्यन्तं प्रसिद्धम् अस्ति—तस्य सर्वथा चाटुकारितायाः अभावस्य, भोजनदातृणां प्रति नम्रतायाः च कृते।
“लॉलीपॉप् इत्यस्य अक्टोबर-मासस्य अंकः तस्य सर्वेषां समकालीनानां पूर्वम् एव प्रकाशितः अस्ति, तथा च निश्चयेन तेषां सर्वेषां अपेक्षया तस्य अलङ्काराणां वैभवे, साहित्यिक-सामग्रीस्य समृद्धौ च अत्यधिकं श्रेष्ठः अस्ति। हम्-ड्रम्, रौडी-डौ, तथा गूसेथेरम्फूडल् इति पत्राणि वयं स्वीकुर्मः यत् तानि डिङ्ग-डिङ्ग इति शब्दे श्रेष्ठानि सन्ति, परन्तु अन्येषु सर्वेषु विषयेषु लॉलीपॉप् इति पत्रं ददातु। एतत् प्रसिद्धं पत्रिका कथं स्वस्य स्पष्टतया भयङ्करान् व्ययान् धारयति, तत् अस्माभिः बोधितुं न शक्यते। निश्चयेन तस्य प्रसारः २००,००० अस्ति, तथा च तस्य सदस्यता-सूची अन्तिम-द्विसप्ताहे एक-तृतीयांशेन वृद्धिं प्राप्तवती, परन्तु अन्यथा तत् मासिकं योगदानानां कृते यत् धनं वितरति, तत् भयङ्करं महत्त्वपूर्णम् अस्ति। वयं शृणुमः यत् श्रीमान् मम्बल्थम्ब् इत्यस्य अन्तिमस्य ‘मड-पडल् इत्यस्मिन् मोनोडी’ इति कृते पञ्चाशत् सेंट् प्राप्तवान्।
“वर्तमान-अंकस्य मूल-योगदातृषु वयं (प्रख्यात-सम्पादकः श्रीमान् क्रैब् इत्यस्य अतिरिक्तं) स्नोब्, स्लायस्, मम्बल्थम्ब् इत्यादीनां नामानि पश्यामः। सम्पादकीय-विषयात् अतिरिक्तं सर्वाधिकं मूल्यवान् लेखः, अस्माकं मते, स्नोब् इत्यस्य ‘ऑइल्-ऑफ्-बॉब्’ इति विषये काव्य-रत्नम् अस्ति—परन्तु अस्माकं पाठकाः एतस्य अतुलनीयस्य रत्नस्य शीर्षकात् एतत् न मन्यन्तां यत् एतत् कस्यचित् निन्दनीयस्य व्यक्तेः नाम्ना सह किमपि सादृश्यं धारयति यस्य नाम शिष्ट-कर्णेषु उच्चारितुं न शक्यते। वर्तमानम् काव्यं ‘ऑइल्-ऑफ्-बॉब्’ इति विषये सार्वत्रिकं चिन्तां कौतूहलं च उत्पादितवत् यत् ‘स्नोब्’ इति स्पष्टं छद्मनाम्नः स्वामी कः इति। एतत् कौतूहलं वयं सन्तोषेण समाधातुं शक्नुमः। ‘स्नोब्’ इति नाम अस्य नगरस्य श्रीमान् थिङ्गम् बॉब् इत्यस्य छद्मनाम अस्ति—महान् श्रीमान् थिङ्गम् इत्यस्य (यस्य नाम्ना सः नामितः) सम्बन्धी, तथा च राज्यस्य सर्वेषां प्रख्यातानां कुटुम्बानां सह सम्बद्धः। तस्य पिता, थॉमस् बॉब्, एस्क्वायर्, स्मग् इति नगरे धनिकः वणिक् अस्ति। सेप्टेम्बर् १५—१ टी।”
एषा उदारा प्रशंसा मम हृदयं स्पृष्टवती—विशेषतः यत् एषा टोड् इति सर्वथा—प्रसिद्धतया शुद्धात् स्रोतात् उत्पन्ना आसीत्। “बाल्डरडैश्” इति शब्दः, यः फ्लाय् इत्यस्य “ऑइल्-ऑफ्-बॉब्” इति विषये प्रयुक्तः, अहं विशेषतः तीक्ष्णः उचितः च इति मन्ये। “रत्नम्” “रत्नम्” इति शब्दौ, यौ मम रचनायाः विषये प्रयुक्तौ, मम मते, किञ्चित् दुर्बलौ आस्ताम्, तथा च बलस्य अभावः आसीत् इति प्रतीयते। तौ पर्याप्तं प्रोनोन्सेस् (यथा अस्माकं फ्रान्स्-देशे अस्ति) न आस्ताम्।
अहं टोड् इति पत्रं पठितुं समाप्तवान् एव, मम मित्रः मम हस्ते मोल् इति दैनिकस्य प्रतिलिपिं स्थापितवान्, यत् सामान्यतः विषयेषु तीक्ष्ण-बुद्धेः कृते, तथा च तस्य सम्पादकीय-लेखानां उन्मुक्त-सत्य-शैल्याः कृते उच्च-प्रतिष्ठां प्राप्तवत् अस्ति। मोल् इति पत्रं लॉलीपॉप् इति विषये एवं वदति:
“अस्माभिः अक्टोबर-मासस्य लॉलीपॉप् इति पत्रिका प्राप्ता, तथा च वयं वक्तुं शक्नुमः यत् पूर्वं कदापि अस्माभिः कस्यचित् पत्रिकायाः एकस्य अंकस्य पठनं न कृतं यत् अस्माकं कृते एतावतीं परमां सुखं प्रदत्तवत्। वयं सावधानतया वदामः। हम्-ड्रम्, रौडी-डौ, तथा गूसेथेरम्फूडल् इति पत्राणि स्वस्य यशः रक्षितुं सावधानानि भवन्तु। एतानि पत्राणि निश्चयेन सर्वेषु विषयेषु डिङ्ग-डिङ्ग इति शब्दे श्रेष्ठानि सन्ति, परन्तु अन्येषु सर्वेषु विषयेषु लॉलीपॉप् इति पत्रं ददातु। एतत् प्रसिद्धं पत्रिका कथं स्वस्य स्पष्टतया भयङ्करान् व्ययान् धारयति, तत् अस्माभिः बोधितुं न शक्यते। निश्चयेन तस्य प्रसारः ३००,००० अस्ति, तथा च तस्य सदस्यता-सूची अन्तिम-सप्ताहे अर्धेन वृद्धिं प्राप्तवती, परन्तु तत् मासिकं योगदानानां कृते यत् धनं वितरति, तत् अत्यन्तं विस्मयजनकम् अस्ति। अस्माभिः सुप्रमाणात् ज्ञातं यत् श्रीमान् फैट्क्वैक् इत्यस्य अन्तिमस्य गृह-नवलिकायाः ‘डिश्-क्लाउट्’ इति कृते द्विषष्टिः सेंट् अर्धं च प्राप्तवान्।
“अस्माकं समक्षे स्थितस्य अंकस्य योगदातारः श्रीमान् क्रैब् (प्रख्यातः सम्पादकः), स्नोब्, मम्बल्थम्ब्, फैट्क्वैक्, तथा अन्ये सन्ति; परन्तु सम्पादकस्य स्वस्य अतुलनीय-रचनानाम् अतिरिक्तं वयं उदयमानस्य कवेः लेखनस्य ‘स्नोब्’ इति हस्ताक्षरस्य अधः हीरक-सदृशं स्फुरणं प्राथम्येन रोचामहे—एतत् युद्ध-नाम यत् एकदा ‘बोज्’ इति नाम्नः तेजः नाशयिष्यति इति वयं भविष्यवाणीं कुर्मः। ‘स्नोब्’ इति नाम अस्य नगरस्य धनिक-वणिकस्य श्रीमान् थॉमस् बॉब्, एस्क्वायर्, इत्यस्य एकमात्रः उत्तराधिकारी श्रीमान् थिङ्गम् बॉब्, एस्क्वायर्, इति अस्ति, तथा च प्रख्यातस्य श्रीमान् थिङ्गम् इत्यस्य समीपस्थः सम्बन्धी अस्ति। श्रीमान् बॉब् इत्यस्य अद्भुत-काव्यस्य शीर्षकम् ‘ऑइल्-ऑफ्-बॉब्’ इति अस्ति—किञ्चित् दुर्भाग्यपूर्णं नाम, यत् कस्यचित् निन्दनीयस्य भिक्षुकस्य पेनी-प्रेस्-सह सम्बद्धस्य पत्रस्य सह नगरं पूर्वम् एव एतस्य विषयस्य अत्यधिकं नीरस-लेखनेन विरक्तं कृतवतः। परन्तु रचनानां मिश्रणस्य कोऽपि भयः न भविष्यति। सेप्टेम्बर् १५—१ टी।”
एतादृशस्य स्पष्ट-दृष्टेः पत्रस्य मोल् इत्यस्य उदारा प्रशंसा मम आत्मानं सन्तोषेण व्याप्तवती। मम मनसि उत्पन्नः एकमात्रः आक्षेपः एषः आसीत् यत् “निन्दनीयः भिक्षुकः” इति शब्दौ “घृणितः तथा निन्दनीयः दुष्टः, खलः तथा भिक्षुकः” इति श्रेष्ठतया लिखितौ भवेयाताम् इति। एतत् अधिकं मनोहरं श्रूयेत इति मन्ये। “हीरक-सदृशम्” इति शब्दः अपि, यत् मोल् इति पत्रं ‘ऑइल्-ऑफ्-बॉब्’ इति विषयस्य दीप्तिं विषये मन्यते, तस्य तीव्रतायाः अभिव्यक्तये पर्याप्तः न आसीत् इति स्वीक्रियते।
अस्यैव दिवसे यस्मिन् अहं ऊल्, टोड्, तथा मोल् इति पत्रेषु एताः सूचनाः दृष्टवान्, तस्मिन् दिवसे अहं डैडी-लॉङ्ग्-लेग्स् इति पत्रिकायाः प्रतिलिपिं प्राप्तवान्, यत् तस्य बुद्धेः अत्यन्त-विस्तारस्य कृते प्रसिद्धम् अस्ति। तथा च डैडी-लॉङ्ग्-लेग्स् इति पत्रं एवं वदति:
“लॉलीपॉप्!! एषा भव्य-पत्रिका अक्टोबर-मासस्य कृते जनतायाः समक्षे पूर्वम् एव अस्ति। प्राथम्यस्य प्रश्नः सर्वदा निराकृतः अस्ति, तथा च भविष्यति हम्-ड्रम्, रौडी-डौ, तथा गूसेथेरम्फूडल् इति पत्राणि किमपि अधिकं स्पास्मोडिक्-प्रयत्नं प्रतियोगितायां कर्तुं अत्यन्तं अयोग्यं भविष्यति। एतानि पत्राणि लॉलीपॉप् इत्यस्य अपेक्षया डिङ्ग-डिङ्ग इति शब्दे श्रेष्ठानि भवेयुः, परन्तु अन्येषु सर्वेषु विषयेषु लॉलीपॉप् इति पत्रं ददातु। एतत् प्रसिद्धं पत्रिका कथं स्वस्य स्पष्टतया भयङ्करान् व्ययान् धारयति, तत् अस्माभिः बोधितुं न शक्यते। निश्चयेन तस्य प्रसारः निश्चितरूपेण अर्ध-मिलियन् अस्ति, तथा च तस्य सदस्यता-सूची अन्तिम-द्विदिवसे पञ्चसप्ततिः प्रतिशतं वृद्धिं प्राप्तवती; परन्तु तत् मासिकं योगदानानां कृते यत् धनं वितरति, तत् अत्यन्तं अविश्वसनीयम् अस्ति; अस्माभिः तथ्यं ज्ञातं यत् मादमोइसेल् क्रिबलिटल् इत्यस्य अन्तिमस्य मूल्यवान् क्रान्तिकारी-कथायाः ‘द यॉर्क्-टाउन् कैटी-डिड्, तथा द बंकर्-हिल् कैटी-डिड्न्ट्’ इति कृते सप्ताशीतिः सेंट् अर्धं च प्राप्तवती।
“वर्तमान-अंकस्य सर्वाधिक-सामर्थ्यवन्तः लेखाः, निश्चयेन, सम्पादकेन (प्रख्यातः श्रीमान् क्रैब्) प्रदत्ताः सन्ति, परन्तु स्नोब्, मादमोइसेल् क्रिबलिटल्, स्लायस्, श्रीमती फिबलिटल्, मम्बल्थम्ब्, श्रीमती स्क्विबलिटल्, तथा अन्तिमः परन्तु न्यूनतमः न, फैट्क्वैक् इत्यादीनां नाम्नां अनेकाः भव्याः योगदानाः सन्ति। जगत् निश्चयेन एतादृशं प्रतिभायाः समृद्धं समूहं उत्पादयितुं सक्षमं भवेत्।
“‘स्नोब्’ इति हस्ताक्षरस्य अधः स्थितं काव्यं, वयं पश्यामः, सार्वत्रिकं प्रशंसां आकर्षयति, तथा च वयं बाध्याः भवामः यत् एतत् यदि शक्यते तर्हि अधिकं प्रशंसां अर्हति। ‘ऑइल्-ऑफ्-बॉब्’ इति एतस्य काव्यस्य शीर्षकम् अस्ति। अस्माकं किञ्चित् पाठकाः कदाचित् अत्यन्तं मन्दं, परन्तु पर्याप्तं घृणितं स्मरणं धारयेयुः यत् समान-शीर्षकस्य काव्यस्य (?) स्मरणं, यत् कस्यचित् दीनस्य पेनी-आ-लाइनर्, भिक्षुकस्य, तथा हत्यारस्य कृते कृतम्, यः अस्माकं विश्वासः यत् सः नगरस्य अश्लील-पत्राणां समीपस्थानां पुरलीयूज् इति स्थानस्य सम्बन्धे रसोइया-रूपेण सम्बद्धः आसीत्; वयं तान् प्रार्थयामः यत् ईश्वरस्य कृते ते रचनानां मिश्रणं न कुर्युः। द ‘ऑइल्-ऑफ्-बॉब्’ इति काव्यस्य लेखकः, वयं शृणुमः, थिङ्गम् बॉब्, एस्क्वायर्, उच्च-प्रतिभायुक्तः सज्जनः, तथा विद्वान् अस्ति। ‘स्नोब्’ इति केवलं युद्ध-नाम अस्ति। सेप्टेम्बर् १५—१ टी।”
अहं स्वक्रोधं निग्रहितुं शक्नोमि स्म यदा अस्य प्रलापस्य अन्तिमांशं पठितवान्। मम निश्चितं आसीत् यत् या-न-प्रकारः—न वक्तव्यं सौम्यता—सा सकारात्मकं सहिष्णुता यया डैडी-लॉङ्ग-लेग्स् सः वराहः, गैड्-फ्लाय् इति पत्रिकायाः सम्पादकः, इति उक्तवान्—तत् मम निश्चितं आसीत्, यत् एषा वाक्सौम्यता न किमपि अन्यत् किन्तु फ्लाय् इति पत्रिकायां प्रेमणः कारणात् आगच्छति स्म—यस्य प्रतिष्ठां उन्नेतुं डैडी-लॉङ्ग-लेग्स् इति मम व्ययेन इच्छति स्म। कोऽपि, निश्चयेन, अर्धनेत्रेण अपि ज्ञातुं शक्नोति स्म, यत्, यदि डैडी इति यथार्थः अभिप्रायः यः प्रकटितुम् इच्छति स्म, तर्हि सः (डैडी) स्वयं अधिकं प्रत्यक्षं, अधिकं तीक्ष्णं, समग्रतः अधिकं प्रयोजनानुकूलं शब्दैः व्यक्तुं शक्नोति स्म। "पेनी-अ-लाइनर्," "मेन्डिकन्ट्," "स्कलियन्," "कट्थ्रोट्," इति शब्दाः इतयः अप्रभावशालिनः संदिग्धाः च आसन् यत् ते निष्फलाः एव आसन् यदा मानवजातेः कृतानां सर्वाधिकं निकृष्टानां पद्यानां कर्तारं प्रति प्रयुक्ताः। वयं सर्वे जानीमः यत् "मन्दप्रशंसया निन्दनम्" इति किमर्थं उच्यते, तथा च, अन्यतः, कः न पश्यति यत् डैडी इति गूढः अभिप्रायः—यत् दुर्बलनिन्दया महिमानं करोति?
यत् डैडी इति फ्लाय् इति प्रति उक्तवान्, तत् मम कार्यं न आसीत्। यत् स्वयं प्रति उक्तवान् तत् मम कार्यं आसीत्। येन उदारप्रकारेण ओल्, टोड्, मोल् इति मम योग्यतां प्रति स्वाभिप्रायं व्यक्तवन्तः, तत् अत्यधिकं आसीत् यत् डैडी-लॉङ्ग-लेग्स् इति शीतलतया उक्तवान् यत् "उच्चप्रतिभायुक्तः कुलीनः विद्वान् च" इति। कुलीनः एव! अहं तत्क्षणं निश्चितवान् यत् डैडी-लॉङ्ग-लेग्स् इति लिखितं क्षमापनं प्राप्तुं अथवा तं युद्धाय आह्वानं कर्तुं।
अस्य उद्देश्येन पूर्णः सन् अहं स्वमित्रं अन्वेष्टुं प्रयत्नं कृतवान् यं स्वसंदेशं तस्य डैडी इति प्रति प्रेषयितुं शक्नुयाम्, यतः लॉलीपॉप् इति पत्रिकायाः सम्पादकः मम प्रति विशिष्टं स्नेहं प्रदर्शितवान्, अतः अन्ते अहं वर्तमानावसरे साहाय्यं प्राप्तुं निश्चितवान्।
अहं कदापि स्वबुद्धेः सन्तोषजनकं प्रकारेण व्याख्यातुं न शक्तवान् यत् किमर्थं श्रीमान् क्रैब् इति मम योजनां प्रति श्रुत्वा विचित्रं मुखभावं व्यवहारं च प्रदर्शितवान्। सः पुनः घण्टारज्जुः दण्डः च इति दृश्यं प्रदर्शितवान्, तथा च बतकस्य विषये न विस्मृतवान्। एकस्मिन् काले अहं मन्ये स्म यत् सः वास्तवतः क्वाक् इति शब्दं कर्तुम् इच्छति स्म। तस्य आवेगः पूर्ववत् अन्ते शान्तः अभवत्, तथा च सः युक्तियुक्तं व्यवहारं वचनं च आरभत। तथापि सः संदेशवाहकत्वं न स्वीकृतवान्, तथा च वास्तवतः मां संदेशं प्रेषयितुं निवारितवान्; परन्तु सः स्पष्टवादी आसीत् यत् डैडी-लॉङ्ग-लेग्स् इति निन्दनीयतया अशुद्धः आसीत्—विशेषतः "कुलीनः विद्वान् च" इति शब्दप्रयोगे।
श्रीमान् क्रैब् इति सह अस्य साक्षात्कारस्य अन्ते, यः वास्तवतः मम कल्याणे पितृवत् रुचिं प्रदर्शितवान्, सः मां सूचितवान् यत् अहं न्याय्यं धनं प्राप्तुं शक्नोमि, तथा च स्वप्रतिष्ठां वर्धयितुं शक्नोमि, यदि कदाचित् लॉलीपॉप् इति पत्रिकायाः थॉमस् हॉक् इति भूमिकां निर्वहामि।
अहं श्रीमन्तं क्रैब् इति प्रार्थितवान् यत् सः मां सूचयतु यत् श्रीमान् थॉमस् हॉक् इति कः, तथा च कथं अहं तं निर्वहामि इति अपेक्ष्यते।
अत्र श्रीमान् क्रैब् इति पुनः "महानेत्राणि" (यथा वयं जर्मनीदेशे वदामः) कृतवान्, परन्तु अन्ते आश्चर्यस्य गभीरात् आक्रमणात् स्वयं संयम्य, सः मां विश्वासं दत्तवान् यत् सः "थॉमस् हॉक्" इति शब्दं प्रयुक्तवान् यत् "टॉमी" इति लोकप्रियशब्दं परिहरेत्, यः नीचः आसीत्—परन्तु यथार्थः अभिप्रायः आसीत् टॉमी हॉक्—अथवा टोमाहॉक्—तथा च "टोमाहॉक् निर्वहणं" इति सः अभिप्रेतवान् यत् दरिद्रलेखकानां समूहं निर्वापयितुं, भर्त्सयितुं, अन्यथा उपयोक्तुं च।
अहं स्वपोषकं विश्वासं दत्तवान् यत्, यदि एतत् एव आसीत्, तर्हि अहं थॉमस् हॉक् इति भूमिकां निर्वहणे सम्पूर्णतः समर्पितः अस्मि। ततः श्रीमान् क्रैब् इति मां आदिष्टवान् यत् अहं गैड्-फ्लाय् इति पत्रिकायाः सम्पादकं तत्क्षणं निर्वापयामि, मम योग्यतायाः सीमायां क्रूरतमं शैल्यां। एतत् अहं तत्क्षणं कृतवान्, मूल "ऑइल्-ऑफ्-बॉब्" इति पुस्तकस्य समीक्षायां, या लॉलीपॉप् इति पत्रिकायाः षट्त्रिंशत् पृष्ठानि व्याप्नोति स्म। अहं अवगतवान् यत् थॉमस् हॉक् इति निर्वहणं कवित्वकरणात् अत्यल्पं कष्टदायकं आसीत्; यतः अहं पूर्णतया पद्धतिं अनुसृतवान्, तथा च एतत् सम्पूर्णतया सुकरं आसीत्। मम प्रथा आसीत् यत् अहं नीलामप्रतियः (स्वल्पमूल्येन) लॉर्ड् ब्रूहामस्य भाषणानि, कोबेटस्य समग्राः कृतयः, नूतनः स्लैङ्ग्-सिलेबस्, स्नब्बिङ्ग् इति समग्रकला, प्रेन्टिसस्य बिलिङ्ग्स्गेट् (फोलियोसंस्करणम्), लुइस् जी. क्लार्क् इति जिह्वायाः विषये इति पुस्तकानि क्रीतवान्। एताः कृतयः अहं समग्रतया कर्कशकङ्कत्या छेदितवान्, ततः तानि खण्डानि छन्न्यां प्रक्षिप्य, सावधानतया सर्वं यत् शोभनं मन्यते स्म (अत्यल्पं) निष्कासितवान्; कठिनानि वाक्यानि सुरक्षितानि कृतवान्, यानि अहं दीर्घाकाररन्ध्रयुक्तं पेप्पर्-कास्टर् इति पात्रे प्रक्षिप्तवान्, येन सम्पूर्णं वाक्यं बिना महतीं हानिं प्रविशति स्म। ततः मिश्रणं उपयोगाय तत्परं आसीत्। यदा थॉमस् हॉक् इति निर्वहणं कर्तुं आहूतः अहं, तदा अहं हंसस्य अण्डस्य श्वेतं फुल्स्केप् इति पत्रे लेपितवान्; ततः पुस्तकानि यथा पूर्वं छेदितवान् तथा समीक्ष्यमाणं पदार्थं छेदितवान्—केवलं अधिकं सावधानतया, यत् प्रत्येकं शब्दं पृथक् प्राप्नुयाम्—ततः पूर्वछेदानां सहितं उत्तरछेदान् प्रक्षिप्तवान्, कास्टरस्य ढक्कं स्थापितवान्, तं कम्पितवान्, तथा च मिश्रणं अण्डलेपितफुल्स्केप् इति पत्रे धूलिवत् प्रक्षिप्तवान्; यत्र तत् अच्छादितम् अभवत्। प्रभावः द्रष्टुं सुन्दरः आसीत्। तत् मोहकं आसीत्। वास्तवतः, अस्य सरलोपायेन अहं याः समीक्षाः कृतवान्, ताः कदापि अनुकृताः न सन्ति, तथा च ताः विश्वस्य आश्चर्यं आसन्। प्रथमतः, लज्जया—अनुभवाभावस्य परिणामः—अहं किञ्चित् विचलितः अभवं यत् किञ्चित् असंगतिः—किञ्चित् विचित्रता (यथा वयं फ्रान्सदेशे वदामः) इति समग्ररचनायाः आभरणं आसीत्। सर्वाणि वाक्यानि न युज्यन्ते स्म (यथा वयं आङ्ग्ल-सैक्सन् इति वदामः)। बहूनि तिर्यक् आसन्। कानिचन, उल्टानि अपि आसन्; तेषु कानिचन अपि न आसन् यानि किञ्चित् प्रभावेण हानिं न प्राप्नुवन्, यदा एतादृशः दुर्घटनाविशेषः घटितः आसीत्—श्रीमान् लुइस् क्लार्क् इति अनुच्छेदानां विषये विना, ये अत्यन्तं सशक्ताः, समग्रतः दृढाः च आसन् यत् ते कस्यापि स्थितिविशेषेण विशेषतः विचलिताः न आसन्, परन्तु ते समानतया सुखिनः सन्तुष्टाः च दृश्यन्ते स्म, यदि ते उल्टाः अथवा सीधाः आसन्।
गैड्-फ्लाय् इति पत्रिकायाः सम्पादकः किं अभवत्, मम "ऑइल्-ऑफ्-बॉब्" इति समीक्षायाः प्रकाशनानन्तरं, तत् निर्धारयितुं किञ्चित् कठिनं अस्ति। सर्वाधिकं युक्तियुक्तं निष्कर्षः अस्ति यत् सः रोदित्वा मृतः अभवत्। किमपि सः तत्क्षणं पृथिव्याः पृष्ठात् अदृश्यः अभवत्, तथा च तस्य प्रेतं अपि कश्चन न दृष्टवान् अस्ति।
एतत् कार्यं यथोचितं सम्पादितं, तथा च फ्यूरीज् इति शान्ताः कृताः, अहं तत्क्षणं श्रीमान् क्रैब् इति प्रति उच्चप्रेमं प्राप्तवान्। सः मां स्वविश्वासे गृहीतवान्, मां लॉलीपॉप् इति पत्रिकायाः थॉमस् हॉक् इति स्थायीपदे नियुक्तवान्, तथा च वर्तमानकाले सः मां वेतनं दातुं न शक्तवान्, तथापि मां स्वोपदेशेन यथेच्छं लाभं प्राप्तुं अनुमतवान्।
"प्रिय थिङ्गम्," इति सः मां एकदा भोजनानन्तरं उक्तवान्, "अहं तव योग्यतां सम्मानयामि, तथा च पुत्रवत् प्रेम करोमि। त्वं मम उत्तराधिकारी भविष्यसि। यदा अहं मरिष्यामि, तदा अहं तुभ्यं लॉलीपॉप् इति वसीयतं करिष्यामि। एतावता अहं त्वां पुरुषं करिष्यामि—अहं करिष्यामि—यदि त्वं मम परामर्शं अनुसरिष्यसि। प्रथमं कर्तव्यं अस्ति यत् पुरातनं बोरं निराकर्तव्यम्।"
"बोरः?" इति अहं पृष्टवान्—"वराहः, अहो?—अपर्? (यथा वयं लैटिनभाषायां वदामः)—कः?—कुत्र?"
"तव पिता," इति सः उक्तवान्।
"निश्चितम्," इति अहं उक्तवान्—"वराहः।"
"त्वं स्वभाग्यं निर्मातुं इच्छसि, थिङ्गम्," इति श्रीमान् क्रैब् इति पुनः उक्तवान्, "तथा च तव राज्यपालः तव ग्रीवायां मिलस्टोन् इव अस्ति। वयं तं तत्क्षणं छेदयितुं आवश्यकाः।" [अत्र अहं स्वचाकुं निष्कासितवान्।] "वयं तं छेदयितुं आवश्यकाः," इति श्रीमान् क्रैब् इति पुनः उक्तवान्, "निश्चितं सर्वदा। सः न करिष्यति—सः न करिष्यति। द्वितीयचिन्तनानन्तरं, त्वं तं पादप्रहारं कर्तुं, दण्डेन प्रहर्तुं, अथवा तादृशं किमपि कर्तुं श्रेयः करिष्यसि।"
"किं वदसि," इति अहं विनयेन सूचितवान्, "यत् अहं प्रथमं तं पादप्रहारं करोमि, ततः दण्डेन प्रहरामि, अन्ते च तस्य नासिकां मर्दयामि?"
श्रीमान् क्रैब् इति मां किञ्चित् कालं चिन्तापूर्वकं दृष्टवान्, ततः उत्तरं दत्तवान्:
“अहं मन्ये, श्रीमन् बॉब, यत् यत् भवान् प्रस्तौति तत् पर्याप्तरूपेण समाधानं दद्यात्—नूनं अत्यद्भुतरूपेण—अर्थात्, यावत् तत् गच्छति—किन्तु केशकर्तारः अत्यन्तं दुर्भेद्याः सन्ति, अहं च मन्ये, समग्रेण, यत्, थॉमस् बॉब इत्यस्मिन् याः क्रियाः भवान् सूचयति ताः कृत्वा, तस्य उभयोः नेत्रयोः स्वाङ्गुलिभिः कृष्णीकरणं, अत्यन्तं सावधानतया पूर्णतया च कर्तुं, तस्य पुनः कदापि भवन्तं सुरुचिपूर्णप्रमोदभूमिषु द्रष्टुं न शक्नोति इति निवारयितुं, उचितं स्यात्। एतत् कृत्वा, अहं न पश्यामि यत् भवान् किमपि अधिकं कर्तुं शक्नोति। तथापि—तं एकद्वयं गर्ते प्रक्षिप्य ततः पुलिसस्य अधिकारे समर्पयितुं अपि उचितं स्यात्। अग्रिमप्रातः कस्मिंश्चित् काले भवान् प्रहरीगृहं गत्वा आक्रमणस्य शपथं कर्तुं शक्नोति।”
अहं श्रीमतः क्रैबस्य एतस्य उत्तमस्य सल्लेखस्य प्रति मम प्रति दर्शितस्य स्नेहस्य कृपायाः प्रभावेन अत्यन्तं प्रभावितः अभवम्, अहं च तत् तत्क्षणात् उपयोक्तुं न अक्षमः अभवम्। परिणामः अभवत् यत् अहं पुरातनं कष्टदायकं परिहृत्य, स्वतन्त्रः सज्जनः च अनुभवितुं प्रारभे। धनस्य अभावः, तथापि, किञ्चित् सप्ताहानां यावत् किञ्चित् असुखस्य कारणम् अभवत्; किन्तु अन्ते, मम द्वयोः नेत्रयोः सावधानतया उपयोगं कृत्वा, मम नासिकायाः अग्रे यथा विषयाः प्रचलन्ति तथा अवलोक्य, अहं अवगच्छम् यत् कथं एतत् साधयितुं शक्यते। अहं “वस्तु” इति कथयामि—ध्यातव्यम्—यत् ते मां कथयन्ति यत् लैटिन् भाषायां तस्य rem इति। मार्गे, लैटिन् भाषायां कथयन्, कश्चित् मां वक्तुं शक्नोति यत् quocunque इति किमर्थम्—अथवा modo इति किमर्थम्?
मम योजना अत्यन्तं सरला आसीत्। अहं गीतस्य मूल्येन स्नैपिंग्-टर्टल् इति षोडशांशं क्रीतवान्—एतत् एव आसीत्। वस्तु कृतम् आसीत्, अहं च मम पुरसे धनं स्थापितवान्। किञ्चित् तुच्छाः व्यवस्थाः अनन्तरम् अभवन्, निश्चयेन; किन्तु ताः योजनायाः भागं न अभवन्। ताः परिणामः—फलम् आसन्। उदाहरणार्थम्, अहं लेखनीं, मषीं, कागदं च क्रीत्वा तान् उग्रगत्या प्रवर्तितवान्। एवं पत्रिकायाः लेखं समाप्य, अहं तस्य “फोल् लोल्, ‘द ऑइल्-ऑफ्-बॉब्’ इति ग्रन्थस्य लेखकेन” इति नाम दत्त्वा, तं गूसेथेरम्फूडल् इति पत्रिकायै प्रेषितवान्। सा पत्रिका, तथापि, तं “प्रलापम्” इति “मासिकसूचनासु” उक्त्वा, अहं पुनः तं “ ‘हे-डिडल्-डिडल्’, थिङ्गम् बॉब्, एस्क्., ‘द ऑइल्-ऑफ्-बॉब्’ इति गीतस्य लेखकः, तथा स्नैपिंग्-टर्टल् इति पत्रिकायाः सम्पादकः” इति पुनः शीर्षकं दत्त्वा, तं पुनः गूसेथेरम्फूडल् इति पत्रिकायै प्रेषितवान्, प्रत्युत्तरं प्रतीक्षमाणः, अहं टर्टल् इति पत्रिकायां प्रतिदिनं षट् स्तम्भान् प्रकाशितवान् यत् गूसेथेरम्फूडल् इति पत्रिकायाः साहित्यिकगुणानां, तस्याः सम्पादकस्य व्यक्तिगतचरित्रस्य च दार्शनिकविश्लेषणात्मकानुसन्धानम् इति कथयितुं शक्यते। सप्ताहस्य अन्ते गूसेथेरम्फूडल् इति पत्रिका अवगच्छत् यत् सा किञ्चित् विचित्रं भ्रान्त्या, “ ‘हे-डिडल्-डिडल्’ इति शीर्षकं युक्तं मूर्खं लेखं, कस्यचित् अज्ञातमूर्खस्य रचनाम्, तत्समानशीर्षकयुक्तं दीप्तिमत् रत्नं, थिङ्गम् बॉब्, एस्क्., ‘द ऑइल्-ऑफ्-बॉब्’ इति प्रसिद्धलेखकस्य रचनाम् इति भ्रान्त्या मिश्रितवती” इति। गूसेथेरम्फूडल् इति पत्रिका अत्यन्तं “एतत् अत्यन्तं स्वाभाविकं दुर्घटनां” इति खेदं प्रकटितवती, तथा च अग्रिमे पत्रिकायां प्रामाणिकस्य “हे-डिडल्-डिडल्” इति लेखस्य प्रकाशनं वचनं दत्तवती।
तथ्यम् अस्ति यत् अहं मन्ये—अहं निश्चयेन मन्ये—अहं तदा मन्ये—अहं तदा मन्ये—अधुना अपि अन्यथा मनसि न आनयामि—यत् गूसेथेरम्फूडल् इति पत्रिका भ्रान्तिम् अकरोत्। उत्तमाभिप्रायेण अपि, अहं न जानामि यत् गूसेथेरम्फूडल् इति पत्रिका इताः विचित्राः भ्रान्तीः करोति। ततः दिनात् अहं गूसेथेरम्फूडल् इति पत्रिकायां प्रीतिं प्राप्तवान्, परिणामः च अभवत् यत् अहं शीघ्रम् एव तस्याः साहित्यिकगुणानां गभीरतां अवगच्छम्, तेषां विषये टर्टल् इति पत्रिकायां यदा यदा उचितः अवसरः आगच्छति तदा तदा विस्तृतरूपेण वर्णनं कर्तुं न अक्षमः अभवम्। एतत् च अत्यन्तं विचित्रं योगायोगः इति मन्यते—एतादृशः सत्यं अद्भुतः योगायोगः यः मनुष्यं गम्भीरचिन्तनाय प्रेरयति—यत् एतादृशः समग्रः मतपरिवर्तनः—एतादृशः समग्रः bouleversement (यथा फ्रान्सीसीभाषायां वदामः)—एतादृशः समग्रः उल्टापुल्टः (यदि अहं चोक्ताव् इति जातेः अत्यन्तं बलवत् शब्दं प्रयोक्तुं अनुमतिं प्राप्नोमि), यथा अभवत्, पक्षविपक्षयोः, मम एकतः, गूसेथेरम्फूडल् इति पत्रिकायाः अन्यतः, सः एव पुनः अल्पकालानन्तरम् अभवत्, तथा च समानपरिस्थितिषु, मम रौडी-डौ इति पत्रिकायाः च, मम हम्-ड्रम् इति पत्रिकायाः च विषये।
एवं अभवत् यत्, प्रतिभायाः एकेन महत्कारेण, अहं अन्ते मम विजयान् “मम पुरसे धनं स्थापयित्वा” समापितवान्, एवं च वास्तविकरूपेण न्याय्यरूपेण च तां दीप्तिमतीं घटनापूर्णां वृत्तिं आरभे या मां प्रसिद्धं कृतवती, या च अधुना मां वक्तुं सामर्थ्यं ददाति, शातोब्रियाण्ड् इत्यनेन सह, “अहं इतिहासं कृतवान्”—“J’ai fait l’histoire.”
अहं निश्चयेन “इतिहासं कृतवान्”। एतस्मात् दीप्तिमतः युगात् यत् अहं अधुना वर्णयामि, मम कर्माणि—मम कृतयः—मानवजातेः सम्पत्तिः सन्ति। ताः जगति प्रसिद्धाः सन्ति। तर्हि, मम कथनं अनावश्यकं यत्, कथं शीघ्रं उच्चैः गत्वा, अहं लॉलीपॉप् इति पत्रिकायाः उत्तराधिकारी अभवम्—कथं अहं एतां पत्रिकां हम्-ड्रम् इति पत्रिकायां विलीनां कृतवान्—कथं पुनः अहं रौडी-डौ इति पत्रिकां क्रीतवान्, एवं तिसृणां पत्रिकाणां संयोजनं कृतवान्—कथं अन्ते, अहं एकमात्रस्य शेषस्य प्रतिस्पर्धिनः सौदं कृतवान्, देशस्य समग्रं साहित्यं एकस्मिन् भव्ये पत्रिकायां संयोजितवान्, यत् सर्वत्र
रौडी-डौ, लॉलीपॉप्, हम्-ड्रम्,
तथा
गूसेथेरम्फूडल्।
आम्; अहं इतिहासं कृतवान्। मम कीर्तिः सार्वत्रिका अस्ति। सा पृथिव्याः अत्यन्तान्तेषु प्रसरति। भवान् सामान्यं समाचारपत्रं न उद्धरति यत्र अमरस्य थिङ्गम् बॉब् इति कस्यचित् उल्लेखं न पश्यति। श्रीमान् थिङ्गम् बॉब् एवं उक्तवान्, श्रीमान् थिङ्गम् बॉब् एतत् लिखितवान्, श्रीमान् थिङ्गम् बॉब् तत् कृतवान्। किन्तु अहं नम्रः अस्मि, नम्रहृदयेन च प्राणान् त्यजामि। अन्ते, किम् अस्ति?—एतत् अवर्णनीयं किमपि यत् मनुष्याः “प्रतिभा” इति कथयितुं प्रयतन्ते? अहं बुफोन् इत्यनेन सह—होगार्थ् इत्यनेन सह—सहमतः अस्मि—एतत् केवलं परिश्रमः एव अस्ति।
मां पश्यतु!—कथं अहं श्रमितवान्—कथं अहं परिश्रमितवान्—कथं अहं लिखितवान्! हे देवाः, किम् अहं न लिखितवान्? अहं “सुखम्” इति शब्दं न जानामि। दिवसे अहं मम मेजे आसीत्, रात्रौ च, पाण्डुरः छात्रः, अहं मध्यरात्रिकं तैलं उपभुक्तवान्। भवन्तः मां द्रष्टव्याः आसन्—भवन्तः द्रष्टव्याः आसन्। अहं दक्षिणं प्रति झुकितवान्। अहं वामं प्रति झुकितवान्। अहं अग्रे आसीत्। अहं पृष्ठतः आसीत्। अहं उर्ध्वं आसीत्। अहं tete baissée (यथा किकापू इति जातौ वदन्ति) इति आसीत्, मम शिरः अलबस्तरपृष्ठस्य समीपं नमयित्वा। च, सर्वेषु, अहं—लिखितवान्। सुखे दुःखे च, अहं—लिखितवान्। क्षुधायां तृषायां च, अहं—लिखितवान्। सुख्यातौ दुःख्यातौ च, अहं—लिखितवान्। सूर्यप्रकाशे चन्द्रप्रकाशे च, अहं—लिखितवान्। किम् अहं लिखितवान् इति कथनं अनावश्यकम् अस्ति। शैली!—एतत् एव आसीत्। अहं तां फैट्क्वैक् इत्यस्मात् गृहीतवान्—झिङ्!—फिज्!—अहं च अधुना भवते तस्याः निदर्शनं ददामि।