“त्वं कठिनमस्तिष्कः, मूर्खः, दुराग्रही, जीर्णः, कवचितः, पुरातनः, क्रूरः, पुराणः, असभ्यः!” इति अहं कल्पनायाम् एकदा अपराह्णे मम प्रपितामहं रुम्गुड्जनं प्रति अवदम्—मम मुष्टिं तस्य दिशि कल्पनायां प्रसारयन्।
केवलं कल्पनायाम्। सत्यं तु अस्ति, किञ्चित् तुच्छं विरोधं अस्ति एव, तदानीं, यत् अहं अवदं तत् च यत् अहं कथितुं साहसं न अकरवं—यत् अहं अकरवं तत् च यत् अहं अर्धमनसा कर्तुम् इच्छामि।
सः जीर्णः जलजन्तुः, यदा अहं चित्रशालायाः द्वारं उद्घाटयामि, तदा सः स्वस्य पादौ चूलिकायां स्थापयित्वा, पोर्टस्य पूर्णं पात्रं स्वस्य पाणौ धृत्वा, गीतं समाप्तुं प्रबलं प्रयत्नं करोति स्म।
रॅम्प्लिस् तोन् वेर् विड्!
विड् तोन् वेर् प्लॅन्!
“मम प्रिय प्रपितामह,” इति अहं अवदं, द्वारं मृदुतया आवृत्य, तस्य समीपं सर्वाधिकं मधुरस्मितेन गच्छन्, “त्वं सदैव एवं अतीव दयालुः चिन्ताशीलः च असि, तथा च त्वं स्वस्य कृपां बहुधा—अतीव बहुधा प्रकटितवान् असि—यत्—यत् अहं अनुभवामि यत् अहं एतत् लघुं विषयं तुभ्यं पुनः एकवारं सूचयितुं शक्नोमि येन तव पूर्णं सम्मतिं प्राप्नोमि।”
“हें!” इति सः अवदत्, “शोभनः बालकः! गच्छ!”
“अहं निश्चितः, मम प्रियतम प्रपितामह [त्वं दुष्टः पुराणः दुर्जनः!], यत् तव कोऽपि उद्देशः न अस्ति यत् त्वं मम केटया सह विवाहं वास्तविकतया, गम्भीरतया विरोधयसि। एतत् तव केवलं विनोदः अस्ति, अहं जानामि—हा! हा! हा!—कदाचित् त्वं अतीव प्रसन्नः भवसि।”
“हा! हा! हा!” इति सः अवदत्, “त्वां शपे! आम्!”
“निश्चितं—निश्चयेन! अहं जानामि यत् त्वं परिहासं करोषि। अधुना, प्रपितामह, यत् केटा च अहं च इदानीं इच्छावः, तत् यत् त्वं अस्मान् स्वस्य सल्लाहेन अनुगृह्णासि यत्—यत् समयः—त्वं जानासि, प्रपितामह—संक्षेपतः, कदा तव स्वस्य सुविधायाः अनुसारं विवाहः—विवाहः—सम्पन्नः भविष्यति, त्वं जानासि?”
“सम्पन्नः भव, त्वं दुष्टः!—तव किं तात्पर्यम्?—श्रेयः यावत् तत् प्रारभते तावत् प्रतीक्षां कुरु।”
“हा! हा! हा!—हे! हे! हे!—हि! हि! हि!—हो! हो! हो!—हु! हु! हु!—अहो, तत् शोभनम्!—अहो, तत् उत्तमम्—एतादृशः प्रतिभा! परन्तु अस्माकं इदानीं केवलं अधुना यत् इच्छा अस्ति, त्वं जानासि, प्रपितामह, यत् त्वं समयं निश्चितं सूचयेः।”
“आः!—निश्चितं?”
“आम्, प्रपितामह—तत् यदि तव स्वस्य सुविधायाः अनुकूलं भवेत्।”
“किं न उत्तरेत्, बॉबी, यदि अहं तत् यदृच्छया स्थापयामि—किञ्चित् समयः एकवर्षस्य अन्दरं, उदाहरणार्थम्?—किं अहं निश्चितं वक्तुं आवश्यकः?”
“यदि त्वं अनुगृह्णासि, प्रपितामह—निश्चितं।”
“तर्हि, बॉबी, मम बालक—त्वं शोभनः सज्जनः असि, न वा?—यतः त्वं निश्चितं समयं प्राप्तुम् इच्छसि, अहं—किमर्थं न, अहं त्वां एकवारं अनुग्रहं करिष्यामि।”
“प्रिय प्रपितामह!”
“शान्तं, भोः!” [मम स्वरं निमज्जयन्]—“अहं त्वां एकवारं अनुग्रहं करिष्यामि। तव सम्मतिं प्राप्स्यसि—तथा च आलूचकं, अस्माभिः आलूचकं विस्मर्तुं न शक्यते—पश्यामि! कदा भविष्यति? अद्य रविवारः—न वा? तर्हि, त्वं निश्चितं—निश्चितं, स्मरतु!—यदा त्रयः रविवाराः एकस्मिन् सप्ताहे समागच्छन्ति! त्वं मां शृणोषि, भोः! किं त्वं विस्मितः असि? अहं वदामि, त्वं केटां तस्याः आलूचकं च प्राप्स्यसि यदा त्रयः रविवाराः एकस्मिन् सप्ताहे समागच्छन्ति—परन्तु न तावत्—त्वं युवा दुष्टः—न तावत्, यदि अहं तत् कृते मरामि। त्वं मां जानासि—अहं स्वस्य वचनस्य पुरुषः अस्मि—अधुना गच्छ!” अत्र सः स्वस्य पोर्टस्य पात्रं पीत्वा, अहं निराशायां कक्षात् धावितवान्।
अतीव “शोभनः पुराणः आङ्ग्लः सज्जनः” आसीत् मम प्रपितामहः रुम्गुड्जनः, परन्तु गीतस्य तस्य विपरीतं, तस्य दुर्बलताः आसन्। सः अल्पः, स्थूलः, गर्वितः, क्रोधी अर्धवृत्ताकारः कश्चित् आसीत्, रक्तनासिकया, स्थूलमस्तिष्केन, दीर्घधनकोशेन, स्वस्य महत्त्वस्य प्रबलबोधेन च। विश्वस्य उत्तमहृदयेन सह, सः प्रबलं विरोधस्य स्वेच्छया, स्वस्य कृते, ये तं केवलं सतहतः जानन्ति स्म, तेषां मध्ये क्रोधिनः चरित्रं अर्जितवान्। बहुभिः उत्तमजनैः सह, सः तन्त्रणस्य आत्मना आविष्टः आसीत्, यः सहजदृष्ट्या दुष्टतायाः रूपेण भ्रान्तः भवितुं शक्यते स्म। प्रत्येकं याचनायाः, सः सकारात्मकं “न!” इति तत्कालं उत्तरं ददाति स्म; परन्तु अन्ते—दीर्घे, दीर्घे अन्ते—अत्यल्पाः याचनाः आसन् याः सः निराकरोति स्म। स्वस्य धनकोशस्य सर्वेषां आक्रमणानां विरुद्धं सः सर्वाधिकं दृढं रक्षां करोति स्म; परन्तु अन्ते तस्मात् निष्कासितं धनं सामान्यतः घेरायाः दीर्घतायाः प्रतिरोधस्य दृढतायाः च अनुपाते आसीत्। दाने कोऽपि अधिकं उदारतया या दुर्ग्राह्येण भावेन ददाति स्म।
कलासु, विशेषतः साहित्ये, सः गम्भीरं तिरस्कारं धारयति स्म। एतत् तस्य कासिमीर् पेरियेर्-द्वारा प्रेरितम् आसीत्, यस्य लघुः प्रश्नः “À quoi un poète est il bon?” इति सः उद्धरति स्म, अतीव विनोदेन उच्चारणेन, तर्कस्य प्रतिभायाः परमं रूपं इति। एवं मम स्वस्य मूसानां प्रति आकर्षणं तस्य सम्पूर्णं अप्रसादं जनितवत्। सः मां एकदा आश्वासितवान्, यदा अहं तं होरेशस्य नूतनं प्रतिलिपिं याचितवान्, यत् “Poeta nascitur non fit” इति अनुवादः “निरर्थकः कविः कस्यापि उपयुक्तः न भवति” इति—एतत् वचनं यत् अहं अतीव क्रोधेन गृहीतवान्। “मानवतायाः” प्रति तस्य प्रतिकूलता अपि अधुना बहुधा वर्धिता आसीत्, यत् सः प्राकृतिकविज्ञानं इति मन्यते तस्य प्रति आकस्मिकपक्षपातेन। कश्चित् तं रथ्यायां सम्बोधितवान्, डॉक्टर् डब्ल् एल् डी इति व्यक्तित्वं इति भ्रान्त्वा, यः छद्मभौतिकीविद्यायाः व्याख्याता आसीत्। एतत् तं स्पर्शरेखायां प्रेरितवत्; तथा च एतस्य कथायाः काले—कथायाः इति एतत् अन्ततः भवति—मम प्रपितामहः रुम्गुड्जनः केवलं तेषु विषयेषु सुलभः शान्तः च आसीत् ये तस्य स्वेच्छायाः अनुकूलाः आसन्। शेषेषु, सः स्वस्य बाहुभिः पादैः च हसति स्म, तस्य राजनीतिः दृढा सरला च आसीत्। सः होर्स्ले-सह मन्यते स्म यत् “जनाः नियमानां सह किमपि कर्तुं न शक्नुवन्ति, केवलं तान् पालयितुं शक्नुवन्ति।”
अहं सर्वं जीवनं तेन वृद्धसज्जनेन सह निवसितवान्। मम पितरौ मरणसमये मां तस्मै धनिकं वार्षिकं इति निर्दिष्टवन्तौ। अहं विश्वसिमि यत् सः पुराणः दुष्टः मां स्वस्य पुत्रवत् प्रेम करोति स्म—प्रायः यदि न तु केटायाः समानं—परन्तु एतत् श्वानस्य जीवनम् आसीत् यत् सः मां नेतवान्। मम प्रथमवर्षात् पञ्चमवर्षपर्यन्तं, सः मां नियमितं प्रहारैः अनुगृह्णाति स्म। पञ्चतः पञ्चदशपर्यन्तं, सः मां प्रतिघण्टं सुधारगृहस्य भयेन धमकयति स्म। पञ्चदशतः विंशतिपर्यन्तं, न कदापि दिनं गच्छति स्म यस्मिन् सः मां शिलिङ्गेन वंचयितुं न वदति स्म। अहं दुःखितः श्वानः आसम्, सत्यम्—परन्तु तत् मम स्वभावस्य अंशः आसीत्—मम विश्वासस्य बिन्दुः। केटायां तु, अहं दृढं मित्रं प्राप्तवान्, अहं जानामि स्म। सा शोभना बालिका आसीत्, तथा च मां अतीव मधुरं अवदत् यत् अहं तां (आलूचकं च) प्राप्तुं शक्नोमि यदा अहं मम प्रपितामहं रुम्गुड्जनं आवश्यकं सम्मतिं प्राप्तुं बाधयितुं शक्नोमि। दीनः बालिका!—सा केवलं पञ्चदशवर्षीया आसीत्, तथा च एतस्य सम्मतेः विना, तस्याः लघुधनं कोषेषु प्राप्तुं न शक्यते स्म यावत् पञ्च अमाप्याः ग्रीष्माः “स्वस्य मन्दं दीर्घं गच्छन्ति”। तर्हि, किं कर्तव्यम्? पञ्चदशे, यदि वा विंशतिप्रथमे (यतः अहं इदानीं मम पञ्चमं ओलम्पियाडं अतिक्रान्तवान्) पञ्चवर्षाणां आशा पञ्चशतवर्षाणाम् इव आसीत्। व्यर्थं वयं वृद्धसज्जनं आग्रहैः घेरितवन्तः। अत्र एकं प्रतिरोधं (यथा मेस्यर्स् उडे च कारेमे वदेयुः) आसीत् यत् तस्य विपरीतस्वेच्छायाः अनुकूलं आसीत्। एतत् इयोबस्य स्वस्य क्रोधं अपि स्थगयितुं शक्नोति स्म, यत् दृष्ट्वा यत् सः अस्माभ्यां द्वाभ्यां दीनाभ्यां लघुभ्यां मूषिकाभ्यां प्रति पुराणः मूषिकाधारकः इव व्यवहरति स्म। तस्य हृदये सः अस्माकं विवाहं प्रति अत्यधिकं इच्छति स्म। सः एतत् सर्वदा निश्चितवान् आसीत्। वस्तुतः, सः स्वस्य कोषात् दशसहस्रं पौण्डं ददाति स्म (केटायाः आलूचकं तस्याः स्वकीयं आसीत्) यदि सः अस्माकं अत्यन्तं स्वाभाविकाभिलाषाणां अनुकूलं किमपि आविष्कर्तुं शक्नोति स्म। परन्तु तर्हि वयं एतत् विषयं स्वयम् उद्घाटितवन्तः। एतादृशपरिस्थितौ तस्य विरोधं न कर्तुं, अहं सत्येन विश्वसिमि, तस्य शक्तौ न आसीत्।
अहं पूर्वमेव उक्तवान् यत् तस्य दुर्बलताः आसन्; किन्तु एतासां वर्णने, अहं न बोधनीयः यत् तस्य दृढतायाः विषये वर्णयामि: यत् तस्य दृढतायाः एकः बिन्दुः आसीत्—“assurement ce n’était pas sa foible.” यदा अहं तस्य दुर्बलतां उल्लिखामि, तदा अहं एकस्य विचित्रस्य वृद्धस्त्रीसमानस्य अंधविश्वासस्य विषये उल्लिखामि यः तं आविष्टवान्। सः स्वप्नेषु, शकुनेषु, च एतादृशेषु सर्वेषु अर्थहीनवाक्येषु महान् आसीत्। सः अत्यधिक सूक्ष्मतया सम्मानस्य लघुबिन्दुषु अपि सावधानः आसीत्, च स्वस्य प्रकारेण, निःसन्देहं, सः स्वस्य वचनस्य पुरुषः आसीत्। एतत्, वस्तुतः, तस्य एकः शौकः आसीत्। तस्य प्रतिज्ञानां आत्मा तु सः निर्विवादं उपेक्षितवान्, किन्तु अक्षरं तु अविच्छेद्यं बन्धनम् आसीत्। अधुना एषा तस्य स्वभावस्य विशेषता आसीत्, यस्य कृते केटस्य चातुर्येण अस्माभिः एकस्मिन् सुन्दरे दिवसे, भोजनकक्षे अस्माकं संवादस्य अनन्तरं, अत्यन्तं अप्रत्याशितं लाभं प्राप्तुं शक्यते, च एवं, सर्वेषां आधुनिकानां कवीनां वक्तॄणां च प्रकारेण, प्रस्तावनायां सर्वं समयं व्ययित्वा, च सर्वं स्थानं उपयुज्य, अहं कतिपयेषु शब्देषु सारांशं संक्षेपेण वर्णयामि यत् कथायाः सम्पूर्णं सारं निरूपयति।
तदा एवं अभवत्—यथा भाग्यदेवताः निर्दिष्टवत्यः—यत् मम प्रेयस्या: नौसैनिकपरिचितेषु द्वौ महोदयौ आस्तां यौ इङ्ग्लैण्डस्य तीरेषु अभ्यागतौ आस्तां, एकवर्षस्य अनुपस्थितेः अनन्तरं, प्रत्येकं विदेशयात्रायाम्। एताभ्यां महोदयाभ्यां सह, मम चचेरी च अहं च, पूर्वनियोजितरूपेण अङ्कल् रम्गजन् प्रति एकस्य रविवारस्य अपराह्णे, अक्टोबरमासस्य दशमे दिने, भ्रमणं कृतवन्तौ—यत् अस्माकं आशाः निर्दयतया पराजिताः इति स्मरणीयं निर्णयं अनन्तरं त्रयः सप्ताहाः आसन्। सामान्यविषयेषु संवादः अर्धघण्टापर्यन्तं प्रचलितवान्, किन्तु अन्ते, अस्माभिः स्वाभाविकरूपेण, एतत् परिवर्तनं दातुं सफलतां प्राप्तवन्तः:
कप्तन् प्राट्
“अहं एकवर्षं अनुपस्थितः आसम्।—एकवर्षं अद्यैव, यथा अहं जीवामि—अहं पश्यामि! आम्!—अयम् अक्टोबरमासस्य दशमः दिनः अस्ति। भवान् स्मरति, श्रीमन् रम्गजन्, अहं अद्यतनवर्षे भवन्तं विदायं दातुं आगतवान्। च मार्गे, एतत् किञ्चित् संयोगस्य समानं प्रतीयते, न वा—यत् अस्माकं मित्रं, कप्तन् स्मिथर्टन्, अत्र, एकवर्षं निश्चितरूपेण अनुपस्थितः आसीत्—एकवर्षं अद्यैव!”
स्मिथर्टन्
“आम्! एकवर्षं निश्चितरूपेण। भवान् स्मरति, श्रीमन् रम्गजन्, यत् अहं कप्तन् प्राटल् सह अद्यतनवर्षे अत्र आगतवान्, मम विदायसम्मानं दातुम्।”
अङ्कल्
“आम्, आम्, आम्—अहं तत् स्मरामि—अत्यन्तं विचित्रम्! उभौ अपि एकवर्षं गतवन्तौ। अत्यन्तं विचित्रः संयोगः, निश्चितरूपेण! यत् डाक्टर् डबल् एल् डी इति नाम्ना अत्यद्भुतं घटनानां समागमं कथयेत्। डाक्टर् डब्—”
केट्
विघ्नं कुर्वन्। “निश्चितरूपेण, पितः, एतत् किञ्चित् विचित्रम्; किन्तु तदा कप्तन् प्राट् च कप्तन् स्मिथर्टन् समानं मार्गं न गतवन्तौ, च एतत् भेदं करोति, भवान् जानाति।”
अङ्कल्
“अहं एतादृशं किमपि न जानामि, हे दुष्टे! कथं अहं जानीयाम्? अहं मन्ये यत् एतत् विषयं अधिकं विशिष्टं करोति, डाक्टर् डबल् एल् डी—”
केट्
“किमर्थम्, पितः, कप्तन् प्राट् केप् हार्न् परितः गतवान्, च कप्तन् स्मिथर्टन् केप् ऑफ् गुड् होप् द्विगुणितवान्।”
अङ्कल्
“निश्चितरूपेण!—एकः पूर्वं गतवान् च अन्यः पश्चिमं गतवान्, हे दुष्टे, च उभौ अपि विश्वं परितः गतवन्तौ। मार्गे, डाक्टर् डबल् एल् डी—”
मम
त्वरितरूपेण। “कप्तन् प्राट्, भवान् अस्माभिः सह श्वः सायंकाले आगन्तव्यः—भवान् च स्मिथर्टन्—भवन्तौ अस्मभ्यं स्वस्य यात्रायाः विषये सर्वं वक्तुं शक्नुथः, च अस्माभिः व्हिस्ट् खेलनं भविष्यति च—”
प्राट्
“व्हिस्ट्, हे प्रिय मित्र—भवान् विस्मरति। श्वः रविवारः भविष्यति। अन्यस्मिन् सायंकाले—”
केट्
“ओह्, न, धिक्!—रॉबर्ट् एतावत् दुष्टः न अस्ति। अद्य रविवारः अस्ति।”
प्राट्
“अहं उभयोः क्षमां याचे—किन्तु अहं एतावत् भ्रान्तः न भवितुं शक्नोमि। अहं जानामि यत् श्वः रविवारः अस्ति, यतः—”
स्मिथर्टन्
अत्यधिकं आश्चर्यचकितः। “भवन्तः सर्वे किं चिन्तयन्ति? किं न ह्यः, रविवारः आसीत्, अहं ज्ञातुं इच्छामि?”
सर्वे
“ह्यः निश्चितरूपेण! भवन्तः भ्रान्ताः!”
अङ्कल्
“अद्य रविवारः अस्ति, अहं वदामि—किं अहं न जानामि?”
प्राट्
“ओह् न!—श्वः रविवारः भविष्यति।”
स्मिथर्टन्
“भवन्तः सर्वे उन्मत्ताः—प्रत्येकः। अहं निश्चितरूपेण वदामि यत् ह्यः रविवारः आसीत् यथा अहं अस्य आसने उपविष्टः अस्मि।”
केट्
उत्साहेन उत्थाय। “अहं पश्यामि—अहं सर्वं पश्यामि। पितः, एतत् भवतः विषये निर्णयः अस्ति, विषये—भवान् जानाति। मां मुञ्चतु, च अहं एकस्य मिनटे सर्वं व्याख्यास्यामि। एतत् अत्यन्तं सरलं विषयः अस्ति, निश्चितरूपेण। कप्तन् स्मिथर्टन् वदति यत् ह्यः रविवारः आसीत्: तथा आसीत्; सः सत्यं वदति। चचेरी बॉबी, च अङ्कल् च अहं च वदामः यत् अद्य रविवारः अस्ति: तथा अस्ति; अस्माकं सत्यम् अस्ति। कप्तन् प्राट् वदति यत् श्वः रविवारः भविष्यति: तथा भविष्यति; सः अपि सत्यं वदति। तथ्यः अस्ति यत् अस्माकं सर्वेषां सत्यम् अस्ति, च एवं त्रयः रविवाराः एकस्य सप्ताहे समागताः।”
स्मिथर्टन्
विरामस्य अनन्तरम्। “मार्गे, प्राट्, केट् अस्मान् पूर्णरूपेण जितवती। किमर्थं अस्माभ्यां द्वाभ्यां मूर्खाभ्यां? श्रीमन् रम्गजन्, विषयः एवं अस्ति: पृथ्वी, भवान् जानाति, चतुर्विंशतिसहस्राणि मैलानि परिधौ अस्ति। अधुना एषा पृथ्वी स्वस्य अक्षे परितः भ्रमति—परिभ्रमति—घूर्णते—एतानि चतुर्विंशतिसहस्राणि मैलानि विस्तारं, पश्चिमात् पूर्वं प्रति, निश्चितरूपेण चतुर्विंशतिघण्टेषु। भवान् अवगच्छति, श्रीमन् रम्गजन्?—”
अङ्कल्
“निश्चितरूपेण—निश्चितरूपेण—डाक्टर् डब्—”
स्मिथर्टन्
तस्य स्वरं निमज्जयन्। “शोभनम्, महोदय; एतत् एकसहस्रं मैलानां प्रतिघण्टं दरः अस्ति। अधुना, कल्पयतु यत् अहं एतस्मात् स्थानात् एकसहस्रं मैलानि पूर्वं प्रति नौकया गच्छामि। निश्चितरूपेण अहं लण्डनस्य सूर्योदयं एकघण्टं पूर्वं प्रतीक्षे। अहं सूर्योदयं भवतः पूर्वं एकघण्टं पश्यामि। एवं एवं गच्छन्, अन्यं एकसहस्रं मैलानि, अहं सूर्योदयं द्विघण्टं पूर्वं प्रतीक्षे—अन्यं एकसहस्रं, च अहं त्रिघण्टं पूर्वं प्रतीक्षे, च एवं प्रकारेण, यावत् अहं पूर्णरूपेण विश्वं परितः गच्छामि, च पुनः एतस्मिन् स्थाने आगच्छामि, यदा, चतुर्विंशतिसहस्राणि मैलानि पूर्वं प्रति गतवान्, अहं लण्डनस्य सूर्योदयं नूनं चतुर्विंशतिघण्टं पूर्वं प्रतीक्षे; अर्थात्, अहं भवतः समयात् एकदिनं पूर्वं अस्मि। अवगच्छति, आम्?”
अङ्कल्
“किन्तु डबल् एल् डी—”
स्मिथर्टन्
अत्यधिकं उच्चैः वदन्। “कप्तन् प्राट्, विपरीतरूपेण, यदा सः एतस्मात् स्थानात् एकसहस्रं मैलानि पश्चिमं प्रति नौकया गतवान्, तदा सः एकघण्टं पश्चात् आसीत्, च यदा सः चतुर्विंशतिसहस्राणि मैलानि पश्चिमं प्रति गतवान्, तदा सः चतुर्विंशतिघण्टं, अथवा एकदिनं, लण्डनस्य समयात् पश्चात् आसीत्। एवं, मम सह, ह्यः रविवारः आसीत्—एवं, भवतः सह, अद्य रविवारः अस्ति—च एवं, प्राट् सह, श्वः रविवारः भविष्यति। च किमपि अधिकम्, श्रीमन् रम्गजन्, एतत् निश्चितरूपेण स्पष्टम् अस्ति यत् अस्माकं सर्वेषां सत्यम् अस्ति; यतः कोऽपि दार्शनिकः कारणं निर्देष्टुं शक्यते यत् अस्माकं एकस्य विचारः अन्यस्य विचारात् प्राथम्यं प्राप्नुयात्।”
अङ्कल्
“मम नेत्रे!—शोभनम्, केट्—शोभनम्, बॉबी!—एतत् मम विषये निर्णयः अस्ति, यथा भवान् वदति। किन्तु अहं स्वस्य वचनस्य पुरुषः अस्मि—तत् स्मरतु! भवान् तां प्राप्स्यति, हे बालक, (प्लम् च सर्वं), यदा भवान् इच्छति। समाप्तम्, हे जोव्! त्रयः रविवाराः एकस्य पङ्क्तौ! अहं गमिष्यामि, च डबल् एल् डी इति मतं तस्य विषये ग्रहीष्यामि।”