॥ ॐ श्री गणपतये नमः ॥

त्वं एव पुरुषःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अहम् इदानीं टल्बरो-गूढस्य ईडिपस्-रूपं निर्वहिष्यामिअहं तुभ्यं व्याख्यास्यामियथा अहम् एकः एव शक्नोमिटल्बरो-चमत्कारस्य यन्त्रणायाः गुह्यंएकं, सत्यं, स्वीकृतं, अविवादितं, अविवाद्यं चमत्कारं, यः टल्बर्ग-निवासिषु अविश्वासं समापयत्, तथा सर्वान् कामुक-चित्तान्, ये पूर्वं संशयवादिनः आसन्, तान् सर्वान् वृद्ध-मातृणां सनातन-धर्मे प्रवेशयत्

घटना एषायां अहं अनुचित-लघुतायाः स्वरेण विवेचयितुं खेदं अनुभवामि१८वर्षस्य ग्रीष्मकाले अभवत्श्रीमान् बार्नाबास् शटल्वर्थीनगरस्य धनिकतमः सम्माननीयतमः नागरिकःकतिपयदिनानि यावत् नष्टः आसीत्, येन दुष्ट-कर्मणः संशयः उत्पन्नःश्रीमान् शटल्वर्थी टल्बरोतः प्रातःकाले एव शनिवासरे अश्वारूढः प्रस्थितः, नगरं प्रतियत् पञ्चदश-मील-दूरे आसीत्गन्तुं तथा तस्यैव दिवसस्य रात्रौ प्रत्यागन्तुं संकल्पं कृत्वातस्य प्रस्थानस्य द्वि-घण्टानन्तरं तु तस्य अश्वः तं विना एव प्रत्यागतः, तथा प्रस्थानसमये तस्य पृष्ठे बद्धाः सज्जा-सामग्रीः अपि विनाप्राणी अपि आहतः आसीत्, तथा कीचकेन आवृतःएताः परिस्थितयः नष्ट-पुरुषस्य मित्रेषु महतीं चिन्तां जनयामासुः; तथा रविवासरे प्रातःकाले यदा सः अद्यापि प्रत्यागतः, तदा सर्वं नगरं समुदायरूपेण तस्य शवं अन्वेष्टुं प्रस्थितम्

अन्वेषणस्य आरम्भे अग्रगण्यः सर्वाधिक-ऊर्जावान् श्रीमान् शटल्वर्थीस्य हृदय-मित्रम् आसीत्श्रीमान् चार्ल्स् गुड्फेलो, यं सर्वेचार्ली गुड्फेलोइति, अथवाप्राचीनः चार्ली गुड्फेलोइति आह्वयन्ति स्मइदानीं, किम् एतत् अद्भुतं संयोगम्, अथवा किम् नाम्नः स्वयं चरित्रे अदृश्यं प्रभावं भवति, इति अहम् अद्यापि निश्चितुं शक्तवान्; परन्तु सत्यम् एतत् अविवाद्यम्, यत् चार्ल्स्-नामधेयः कोऽपि पुरुषः आसीत्, यः उदारः, पुरुषार्थी, सत्यवादी, सुशीलः, सरल-हृदयः आसीत्, यस्य धन्या स्पष्टा वाणी श्रोतुं सुखदा आसीत्, तथा यस्य नेत्रः सर्वदा त्वां प्रत्यक्षं पश्यति स्म, यथा वदति — “मम स्वच्छः अन्तःकरणः अस्ति, अहं कस्यापि भीतः, तथा नीचं कर्म कर्तुं सर्वथा उपरि अस्मि।” एवं सर्वे हृदयस्पर्शिनः, निर्लिप्ताः, “चलन-शीलाः पुरुषाःनाटकेषु निश्चितं चार्ल्स् इति आह्वयन्ते स्म

इदानीं, “प्राचीनः चार्ली गुड्फेलो,” यद्यपि सः टल्बरो-नगरे षण्मासात् अधिकं कालं न्यवसत्, तथा यद्यपि सः पूर्वं पार्श्ववर्तिनि निवसितुं आगच्छत् तावत् किमपि ज्ञातम् आसीत्, तथापि सः नगरस्य सर्वेषां सम्माननीयानां जनानां सह परिचयं कर्तुं कस्यापि कठिनतां अनुभवत्तेषां मध्ये कोऽपि पुरुषः आसीत्, यः तस्य केवलं वचनं श्रुत्वा सहस्रं दातुं इच्छेत्; तथा स्त्रीणां विषये तु किमपि वक्तव्यम्, यत् ताः तस्य प्रीत्यर्थं कुर्युःएतत् सर्वं तस्य चार्ल्स्-नामकरणात्, तथा तस्य सरल-मुखस्य कारणात् आसीत्, यत् लोकोक्त्यासर्वोत्तमः प्रशंसापत्रःइति उच्यते

अहम् पूर्वम् एव उक्तवान् यत् श्रीमान् शटल्वर्थी टल्बरो-नगरे सम्माननीयतमेषु एकः आसीत्, तथा निश्चयेन धनिकतमः आसीत्, यदाप्राचीनः चार्ली गुड्फेलोतेन सह तादृशं घनिष्ठं सम्बन्धं बिभ्रति आसीत्, यथा सः तस्य स्वकीयः भ्राता एव आसीत्द्वौ वृद्धौ पुरुषौ समीपवर्तिनौ आस्ताम्, तथा यद्यपि श्रीमान् शटल्वर्थी कदाचित् अपिप्राचीनं चार्लीम् दृष्टवान्, तथा तस्य गृहे भोजनं कर्तुं ज्ञातः आसीत्, तथापि एतत् द्वयोः मित्रयोः अत्यन्तं घनिष्ठतां निवारयत्, यथा अहम् इदानीं वर्णयामि; यतःप्राचीनः चार्लीदिने त्रिः-चतुः वारं तस्य पार्श्ववर्तिनः कथं आगच्छति इति द्रष्टुं गच्छति स्म, तथा बहुधा सः प्रातराशं अथवा चायं कर्तुं तिष्ठति स्म, तथा सर्वदा एव मध्याह्न-भोजनं कर्तुं, ततः द्वयोः मित्रयोः एकस्मिन् उपवेशने यावत् मद्यं पीयते स्म, तत् निश्चितुं निश्चयेन कठिनं भवेत्। “प्राचीनस्य चार्लीस्यप्रियं पेयं शातो मार्गो आसीत्, तथा एतत् दृष्ट्वा श्रीमान् शटल्वर्थीस्य हृदयं प्रसन्नं भवति स्म, यथा सः वृद्धः पुरुषः तत् पिबति स्म, प्रतिक्वार्टं प्रतिक्वार्टं; येन एकदा, यदा मद्यं अन्तः आसीत्, तथा प्रतिफलरूपेण प्रज्ञा किञ्चित् बहिः आसीत्, सः स्वस्य मित्रं पृष्ठे ताडयित्वा उक्तवान् — “अहं तुभ्यं वदामि, ‘प्राचीन चार्ली,’ त्वं निश्चयेन सर्वाधिकं हृदयस्पर्शी वृद्धः पुरुषः असि, यं अहं स्वजन्मनः आरभ्य दृष्टवान्; तथा यतः त्वं मद्यं तादृशं प्रकारेण पातुं इच्छसि, अहं शपथं करोमि यत् अहं तुभ्यं शातो मार्गोस्य महतीं पेटिकां दातुं विस्मरिष्यामिओड् ट् मी,” — (श्रीमान् शटल्वर्थीस्य शपथ-ग्रहणस्य दुःखदः स्वभावः आसीत्, यद्यपि सःओड् ट् मी,” अथवाबाय् श्,” अथवाबाय् ली ली,” इति अतिक्रम्य गच्छति स्म) — “ओड् ट् मी,” सः उक्तवान्, “यदि अहं अद्यैव सायंकाले नगरं प्रति श्रेष्ठतमस्य द्वि-पेटिकायाः आदेशं प्रेषयामि, तथा अहं तुभ्यं तस्य उपहारं दास्यामि, अहं दास्यामि! — त्वं इदानीं किमपि वदअहं दास्यामि, अहं तुभ्यं वदामि, तथा एतस्य अन्तः अस्ति; अतः तत् प्रतीक्षस्वतत् कदाचित् सुन्दरदिनेषु तव हस्तं प्राप्स्यति, यदा त्वं तत् निरीक्षसे !” अहं श्रीमान् शटल्वर्थीस्य एतस्य लघोः उदारतायाः उल्लेखं करोमि, केवलं तुभ्यं दर्शयितुं यत् द्वयोः मित्रयोः मध्ये कियत् घनिष्ठः सम्बन्धः आसीत्

अथ, प्रश्नगते रविवासरे प्रातःकाले, यदा स्पष्टं ज्ञातं यत् श्रीमान् शटल्वर्थी दुष्ट-कर्मणा सह सम्मुखः अभवत्, अहं कस्यापि एतावत् गम्भीरं प्रभावितं दृष्टवान्, यथाप्राचीनः चार्ली गुड्फेलो।” यदा सः प्रथमं श्रुतवान् यत् अश्वः स्वामिनं विना एव प्रत्यागतः, तथा स्वामिनः सज्जा-सामग्रीः अपि विना, तथा पिस्तौल-गोलकेन रक्तेन आप्लुतः, यः तस्य वक्षः प्रविश्य निर्गतः, परन्तु तं पूर्णतया मारितवान्यदा सः एतत् सर्वं श्रुतवान्, सः विलक्षणं पाण्डुः अभवत्, यथा नष्टः पुरुषः तस्य स्वकीयः प्रियः भ्राता अथवा पिता एव आसीत्, तथा सः सर्वत्र कम्पितः, यथा सः ज्वरस्य आक्रमणं प्राप्तवान् आसीत्

प्रथमं सः शोकेन अत्यधिकं आक्रान्तः आसीत्, येन सः किमपि कर्तुं शक्तवान्, अथवा कस्यापि कार्य-योजनायाः विषये चिन्तितुं शक्तवान्; येन दीर्घकालं यावत् सः श्रीमान् शटल्वर्थीस्य अन्यान् मित्रान् एतस्य विषये कोलाहलं कर्तुं निवारयितुं प्रयत्नं कृतवान्, यत् किञ्चित् कालं प्रतीक्षितुं श्रेयस्करम् इति मत्वायथा सप्ताहद्वयं, अथवा मासद्वयंयावत् किमपि उद्भवेत्, अथवा श्रीमान् शटल्वर्थी स्वाभाविक-मार्गेण आगच्छेत्, तथा स्वस्य अश्वं पूर्वं प्रेषयितुं कारणं व्याख्यातुं आगच्छेत्अहं निश्चयेन वदामि यत् त्वं बहुधा एतां प्रवृत्तिं दृष्टवान् असि, यत् लोकाः कष्टदायक-दुःखेन पीडिताः सन्तः विलम्बं कर्तुं, अथवा कार्यं विलम्बयितुं इच्छन्तितेषां मनसः शक्तयः मन्दाः भवन्ति, येन ते कार्यवत् किमपि कर्तुं भयभीताः भवन्ति, तथा ते विश्वे किमपि इच्छन्ति, यथा शय्यायां शान्ततया पतित्वास्वस्य दुःखं पोषयितुं,” यथा वृद्धाः स्त्रियः वदन्तिअर्थात्, दुःखं चिन्तयितुं

रटलबोरो-नगरस्य जनाः, "प्राचीनचार्ली" इति नाम्नः बुद्धेः विवेकस्य प्रति उच्चमतिं धारयन्ति स्म, यतः तेषां बहवः तेन सह सहमताः अभवन्, यथा "किमपि उद्भवेत्" इति यावत् व्यवहारे कोलाहलं कुर्युः इति, यथा सः साधुः प्राचीनः महोदयः उक्तवान्; अहं विश्वसिमि यत्, एतत् सर्वं सामान्यनिर्णयः अभविष्यत्, यदि शटलवर्थी-महोदयस्य भ्रातृपुत्रस्य अत्यन्तसन्देहास्पदः हस्तक्षेपः अभविष्यत्, यः युवकः अत्यन्तव्यसनीः आसीत्, अन्यथा अपि दुष्टस्वभावः आसीत्एषः भ्रातृपुत्रः, यस्य नाम पेनिफेदर् इति आसीत्, "शान्तं स्थातुम्" इति विषये किमपि युक्तियुक्तं शृणोति स्म, किन्तु "हतस्य पुरुषस्य शवस्य" तत्कालं अन्वेषणं कर्तुं आग्रहं करोति स्मएतत् एव वाक्यं सः प्रयुक्तवान्; तथा गुडफेलो-महोदयः तदा सूक्ष्मतया उक्तवान् यत्, "एकं विचित्रं वाक्यम्, अधिकं वक्तुम्" इतिएतत् "प्राचीनचार्ली" इति वचनम् अपि जनसमूहे महतीं प्रभावं कृतवान्; तथा समूहस्य एकः जनः अत्यन्तप्रभावशालिना रीत्या पृष्टवान्, "कथम् एतत् घटितं यत् युवकः पेनिफेदर-महोदयः स्वस्य धनिकस्य मातुलस्य अदृश्यतायाः सर्वेषां परिस्थितीनां साक्षात् ज्ञाता आसीत्, येन सः निश्चितं निर्विवादं अभिव्यक्तुं अधिकारं प्राप्तवान् यत् तस्य मातुलः हतः 'हतपुरुषः' इति।" अत्र किञ्चित् कलहः वादविवादः समूहस्य विविधसदस्येषु अभवत्, विशेषतः "प्राचीनचार्ली" पेनिफेदर-महोदययोः मध्ये⁠—यद्यपि एतत् उत्तरं घटनं नूतनं आसीत्, यतः गतत्रयचतुर्मासेषु पक्षयोः मध्ये अल्पः सद्भावः एव आसीत्; तथा परिस्थितयः एतावत् गताः यत् पेनिफेदर-महोदयः स्वस्य मातुलस्य मित्रं कस्यचित् अतिरिक्तस्वातन्त्र्यस्य आरोपेण पातितवान्, यत् सः उत्तरः मातुलस्य गृहे स्वीकृतवान्, यत्र भ्रातृपुत्रः निवासी आसीत्एतस्मिन् अवसरे "प्राचीनचार्ली" इति आदर्शनियन्त्रणेन ख्रीष्टीयदयया व्यवहृतवान् इति उक्तम्सः आघातात् उत्थाय, स्वस्य वस्त्राणि सम्यक् कृत्वा, प्रतिशोधस्य किमपि प्रयत्नं कृतवान्⁠—केवलं किञ्चित् वचनानि उक्तवान् यत् "प्रथमे सुविधाजनके अवसरे सारांशप्रतिशोधं स्वीकरिष्यामि" इति⁠—क्रोधस्य स्वाभाविकः अत्यन्तन्याय्यः उद्गारः, यः किमपि अर्थयति स्म, तथा निश्चयेन उद्गीर्णः एव विस्मृतः अभवत्

यद्यपि एतानि विषयाः भवेयुः (येषां इदानीन्तने विषये कोऽपि सम्बन्धः नास्ति), तथापि निश्चितं यत् रटलबोरो-नगरस्य जनाः, प्रधानतः पेनिफेदर-महोदयस्य प्रेरणया, अन्ततः अदृश्यस्य शटलवर्थी-महोदयस्य अन्वेषणाय समीपस्थदेशे विसरणस्य निर्णयं कृतवन्तःअहं वदामि यत् ते प्रथमतः एतं निर्णयं कृतवन्तःयदा अन्वेषणं कर्तव्यम् इति पूर्णतः निश्चितं जातं, तदा अन्वेषकाः विसरणीयाः इति⁠—अर्थात् दलेषु विभक्ताः भवेयुः इति⁠—समीपस्थप्रदेशस्य अधिकसूक्ष्मपरीक्षणायअहं तु विस्मरामि, कस्यचित् प्रतिभासम्पन्नस्य तर्कस्य शृङ्खलया "प्राचीनचार्ली" इति सभां अन्ततः अवबोधयत् यत् एषः अत्यन्तअविवेकपूर्णः योजना आसीत् यां अनुसर्तुं शक्यतेतथापि, सः तान् अवबोधयत्⁠—पेनिफेदर-महोदयम् विना, तथा अन्ते एतत् निश्चितं जातं यत् नागरिकैः सामूहिकरूपेण सावधानतया अत्यन्तसूक्ष्मतया अन्वेषणं प्रारब्धव्यम्, "प्राचीनचार्ली" स्वयम् मार्गं प्रदर्शयन्

एतस्य विषये, "प्राचीनचार्ली" इति अत्युत्तमः पथप्रदर्शकः अभविष्यत्, यस्य लिङ्क्सस्य नेत्रं इति सर्वे जानन्ति स्म; किन्तु, यद्यपि सः तान् सर्वप्रकारस्य दुर्गमगर्तेषु कोणेषु नीतवान्, मार्गैः ये नगरस्य समीपे अस्तित्वं कस्यापि अनुमितवन्तः, तथा अन्वेषणं दिवसरात्रौ निरन्तरं सप्ताहपर्यन्तं प्रचालितम्, तथापि शटलवर्थी-महोदयस्य कोऽपि चिह्नं प्राप्तम्यदा अहं कोऽपि चिह्नम् इति वदामि, तथापि अहं शाब्दिकरूपेण वक्तव्यः; यतः चिह्नं, किञ्चित् परिमाणेन, निश्चितं आसीत्सः दीनः महोदयः स्वस्य अश्वस्य पादुकाभिः (याः विशिष्टाः आसन्) अनुसृतः आसीत्, नगरस्य पूर्वदिशि त्रिमीलदूरे, नगरं प्रति गच्छन्तं मुख्यमार्गम्अत्र मार्गः उपमार्गेण वनप्रदेशस्य मध्ये गतवान्⁠—उपमार्गः पुनः मुख्यमार्गं प्रति आगच्छन्, नियमितदूरेण अर्धमीलं छित्त्वाएतस्य उपमार्गस्य पादुकाचिह्नानि अनुसृत्य, दलं अन्ते स्थिरजलस्य सरोवरं प्रति आगतम्, यत् उपमार्गस्य दक्षिणे कण्टकवनैः अर्धगुप्तम् आसीत्, तथा एतस्य सरोवरस्य सम्मुखं मार्गस्य सर्वाणि चिह्नानि दृष्टेः अपसृतानितथापि, प्रतीतम् यत् अत्र कस्यचित् प्रकारस्य संघर्षः अभवत्, तथा यत् कश्चित् महान् गुरुः शरीरः, पुरुषात् अधिकमहान् गुरुः , उपमार्गात् सरोवरं प्रति आकृष्टः आसीत्एतत् उत्तरं सरोवरं सावधानतया द्विवारं आकृष्टम्, किन्तु किमपि प्राप्तम्; तथा दलं कस्यापि परिणामस्य निराशायां गन्तुम् उद्यतम् आसीत्, यदा प्रभुः गुडफेलो-महोदयाय जलस्य पूर्णतः निष्कासनस्य उपयुक्ततायाः सूचनां दत्तवान्एतत् प्रकल्पं जयघोषैः स्वीकृतम्, तथा "प्राचीनचार्ली" इति तस्य बुद्धेः विचारस्य प्रति अनेकाः उच्चप्रशंसाः प्रदत्ताःयतः नागरिकाणां बहवः कुदालानि आनीतवन्तः, यत् ते शवं उत्खनितुं आहूताः भवेयुः इति अनुमानं कृतवन्तः, तथा निष्कासनं सुगमतया शीघ्रतया सम्पादितम्; तथा यदा तलं दृश्यम् अभवत्, तदा शेषमृत्तिकायाः मध्ये कृष्णरक्तमखमलवस्त्रं प्राप्तम्, यत् प्रायः सर्वे उपस्थिताः तत्कालं पेनिफेदर-महोदयस्य सम्पत्तिः इति अभिज्ञातवन्तःएतत् वस्त्रं अत्यन्तं विदीर्णं रक्तेन लिप्तम् आसीत्, तथा दले अनेके जनाः आसन् ये स्मरन्ति स्म यत् एतत् स्वामिना शटलवर्थी-महोदयस्य नगरं प्रति प्रस्थानस्य प्रातःकाले धृतम् आसीत्; तथा अन्ये जनाः अपि शपथं कर्तुं सिद्धाः आसन्, यदि आवश्यकं भवेत्, यत् पेनिफेदर-महोदयः एतत् वस्त्रं तस्य स्मरणीयदिवसस्य शेषभागे कदापि धृतवान्, तथा कोऽपि प्राप्तः यः वदेत् यत् सः पेनिफेदर-महोदयस्य शरीरे शटलवर्थी-महोदयस्य अदृश्यतायाः अनन्तरं कदापि दृष्टवान् इति

इदानीं पेनिफेदर-महोदयस्य विषये परिस्थितयः अत्यन्तगम्भीराः अभवन्, तथा तस्य विरुद्धं उत्थितानां सन्देहानां निर्विवादपुष्टिः इति अवलोकितम्, यत् सः अत्यन्तपाण्डुः अभवत्, तथा यदा पृष्टं यत् स्वस्य विषये किमपि वक्तुं किम् अस्ति, तदा सः एकं वाक्यम् अपि वक्तुं असमर्थः आसीत्अत्र, तस्य उच्छृङ्खलजीवनशैल्या शेषाः मित्राः तत्कालं तं त्यक्तवन्तः, तथा तस्य प्राचीनाः प्रकटशत्रवः अपेक्षया अधिकं कोलाहलं कृतवन्तः यत् सः तत्कालं बद्धः भवेत् इतिकिन्तु, अन्यतः गुडफेलो-महोदयस्य उदारता एव अधिकं दीप्तिमती अभवत्सः पेनिफेदर-महोदयस्य उष्णं अत्यन्तवाग्मिकं रक्षणं कृतवान्, यत्र सः स्वस्य तस्य उन्मत्तयुवकस्य⁠—"योग्यस्य शटलवर्थी-महोदयस्य उत्तराधिकारिणः"⁠—प्रति सत्यक्षमायाः उल्लेखं बहुवारं कृतवान्, यत् सः (युवकः) निश्चयेन क्रोधस्य उष्णतायां स्वीकृतवान् यत् तं (गुडफेलो-महोदयम्) अपमानितवान्। "सः तं तस्मात् हृदयस्य अत्यन्तगहनात् क्षमितवान्" इति सः उक्तवान्; "तथा स्वस्य (गुडफेलो-महोदयस्य) विषये, सन्देहास्पदपरिस्थितीनां अत्यन्तं नोदयितुं दूरे स्थित्वा, याः दुःखेन वदामि यत् पेनिफेदर-महोदयस्य विरुद्धं निश्चितं उत्थिताः, सः (गुडफेलो-महोदयः) स्वस्य शक्त्यनुसारं सर्वप्रयत्नं करिष्यति, स्वस्य सर्वां वाग्मितां प्रयोजयिष्यति यत्⁠—यत्⁠—यत्⁠—यावत् सः नैतिकरूपेण कर्तुं शक्नोति, तावत् एतस्य अत्यन्तविचित्रस्य व्यवहारस्य दुष्टतमानि लक्षणानि मृदुतराणि करिष्यति" इति

गुडफेलो-महोदयः एतस्मिन् प्रवाहे अर्धघण्टापर्यन्तं गतवान्, तस्य मस्तकस्य हृदयस्य प्रति अत्यन्तं श्रेयस्करम्; किन्तु तव उष्णहृदयाः जनाः स्वस्य टिप्पण्येषु सदैव उचिताः भवन्ति⁠—ते सर्वप्रकारस्य भ्रान्तिषु, विपरीतघटनासु, अशुद्धप्रयोगेषु पतन्ति, स्वस्य मित्रस्य सेवायां उत्साहस्य उष्णतायाम्⁠—एवं, सर्वोत्तमाभिप्रायैः अपि, तस्य कारणस्य प्रतिकूलं अनन्तं अधिकं कुर्वन्तः, तस्य प्रगतिं प्रति

तस्मात्, अधुना, एतत् सर्वं "प्राचीनचार्ली" इति वक्तुः सर्वेण वाग्मित्वेन सम्पन्नम् अभवत्; यद्यपि सः सन्दिग्धस्य पक्षे प्रयत्नशीलः आसीत्, तथापि कथंचित् एवं घटितम्, यत् यत् यत् सः उच्चारितवान्, यस्य प्रत्यक्षं किन्तु अनभिप्रेतं प्रभावं आसीत् यत् श्रोतॄणां मनसि वक्तुः श्रेष्ठं मतं उत्थापयेत्, तत् सर्वं सन्दिग्धस्य पक्षे आरोपितं सन्देहं गाढीकर्तुं तस्य क्रोधं जनानां समक्षं प्रेरयितुं प्रभावितवत्

वक्तुः कृतानां अतर्क्याणां त्रुटीनां एकः आसीत् यत् सः सन्दिग्धं "श्रीमतः वृद्धस्य श्रीमतः शटलवर्थी" इति उल्लेखं कृतवान्जनाः एतत् पूर्वं चिन्तितवन्तःते केवलं कांश्चित् धमकीः स्मृतवन्तः याः पितृव्यः (यस्य जीवितः सम्बन्धी केवलं भ्रातृपुत्रः आसीत्) एकं वा द्वौ वा वर्षे पूर्वं उक्तवान्, ते एतां धमकीं निर्णीतं विषयं इति मन्यते स्मरटलबर्गनिवासिनः इति एकचित्ताः जनाः आसन्; किन्तु "प्राचीनचार्ली" इति उक्तिः तान् तत्क्षणमेव एतस्य विषयस्य चिन्तनं प्रति नीतवती, तथा तेभ्यः धमक्याः केवलं धमकी इति सम्भावनां दर्शितवतीततः एवं प्राकृतिकः प्रश्नः उत्थितःकस्य हिताय? — एषः प्रश्नः यः कञ्चुकात् अपि अधिकं भीषणं अपराधं युवकस्योपरि आरोपयितुं प्रवृत्तःअत्र, यदि अहं मिथ्याबुद्धिः भवेयम्, क्षणमात्रं विषयान्तरं कर्तुं अनुमतिं ददातु, यत् अहं यत् अत्यल्पं सरलं लैटिनवाक्यं प्रयुक्तवान्, तत् सर्वदा मिथ्याऽनूद्यते मिथ्याऽवगम्यते । "कस्य हिताय?" इति सर्वेषु प्रसिद्धेषु उपन्यासेषु अन्यत्र यथा श्रीमत्याः गोर इति (कथाकार्याः सेसिल इति), या सर्वाः भाषाः खल्दीयभाषातः चिकासावपर्यन्तं उद्धरति, तथा श्रीमता बेक्फोर्ड इति व्यवस्थितयोजनानुसारं "यथापेक्षम्" इति साहाय्यं प्राप्नोतिसर्वेषु प्रसिद्धेषु उपन्यासेषु, बुल्वर-डिकेन्सयोः तुर्नपेनी-ऐन्स्वर्थयोः उपन्यासेषु, एतौ लैटिनशब्दौ "किमर्थम्?" इति, अथवा (यथा क्वो बोनो इति), "किम् हितम्" इति अनूद्येतेतयोः सत्यं अर्थं तु "कस्य हिताय" इतिकुयि, कस्मै; बोनो, किम् हितायएतत् पूर्णतः विधिकं वाक्यं, तथा अधुना अस्माभिः विचार्यमाणेषु विषयेषु यथार्थं प्रयोज्यं, यत्र कर्मणः कर्तुः सम्भावना तस्य कर्मणः सम्पादनेन तस्य वा तस्य वा व्यक्तेः हितस्य सम्भावनायां आधारिता भवतिअधुना एतस्मिन् विषये, प्रश्नः कस्य हिताय? इति स्पष्टतया श्रीमन्तं पेनिफेदरं सम्बद्धयतितस्य पितृव्यः तं धमकी दत्तवान्, तस्य पक्षे वसीयतं कृत्वा, वंशविच्छेदेनकिन्तु धमकी वास्तविकरूपेण पालिता आसीत्; मूलवसीयतं, इति प्रतीयते, परिवर्तितं आसीत्यदि तत् परिवर्तितं स्यात्, तर्हि सन्दिग्धस्य पक्षे हत्यायाः एकमात्रं सम्भावितं प्रेरणां प्रतिशोधस्य सामान्यं प्रेरणां भवेत्; तथा एतत् अपि पितृव्यस्य प्रसादे पुनःस्थापनस्य आशया प्रतिकूलितं स्यात्किन्तु वसीयतं अपरिवर्तितं सत्, यदा परिवर्तनस्य धमकी भ्रातृपुत्रस्योपरि निलम्बिता आसीत्, तदा एवं भीषणस्य कृत्यस्य सर्वाधिकं प्रेरणा प्रतीयते, इति रटलनगरस्य श्रेष्ठाः नागरिकाः अतीव विवेकपूर्वकं निर्णीतवन्तः

तस्मात्, श्रीमान् पेनिफेदरः तत्क्षणमेव गृहीतः, तथा जनाः, किञ्चित् अन्वेषणानन्तरं, गृहं प्रति प्रस्थिताः, तं निगृह्यमार्गे, तथापि, अन्यः घटनाक्रमः अभवत् यः सन्देहं दृढीकर्तुं प्रवृत्तःश्रीमान् गुडफेलो, यस्य उत्साहः तं सदैव दलात् किञ्चित् अग्रे गन्तुं प्रेरयति स्म, सः अकस्मात् किञ्चित् पदानि अग्रे धावित्वा, नम्रः भूत्वा, ततः तृणेषु किमपि लघु वस्तु उद्धर्तुं प्रतीयते स्मतत् शीघ्रं परीक्ष्य, सः तत् स्वस्य कोटपोके गोपयितुं अर्धप्रयत्नं कृतवान् इति अपि दृष्टः; किन्तु एतत् कर्म, इति उक्तं, दृष्टं, तथा निवारितं, यदा उद्धृतं वस्तु स्पेनीयखड्गः इति ज्ञातं, यं द्वादश जनाः तत्क्षणमेव श्रीमतः पेनिफेदरस्य इति अभिज्ञातवन्तःतथा , तस्य आद्याक्षराणि मूठे उत्कीर्णानि आसन्एतस्य खड्गस्य धारा उन्मुक्ता रुधिरयुक्ता आसीत्

अधुना भ्रातृपुत्रस्य अपराधे कोऽपि सन्देहः अवशिष्टः, तथा रटलबर्गं प्राप्य सः तत्क्षणमेव न्यायाधीशस्य समक्षं परीक्षार्थं नीतः

अत्र पुनः विषयाः अतीव प्रतिकूलं परिवर्तनं प्राप्तवन्तःबन्दी, श्रीमतः शटलवर्थीस्य विलोपस्य प्रातः काले स्वस्य स्थानं विषये पृष्टः, सः अत्यन्तं धृष्टतया स्वीकृतवान् यत् तस्मिन् एव प्रातः काले सः स्वस्य बन्दुकेन मृगान्वेषणं कृतवान्, तालस्य समीपे यत्र रुधिरयुक्तः कञ्चुकः श्रीमतः गुडफेलोस्य विवेकेन प्राप्तः आसीत्

अधुना एषः अग्रे आगत्य, नेत्रयोः अश्रुभिः, परीक्षार्थं अनुमतिं याचितवान्सः उक्तवान् यत् स्वस्य स्रष्टुः कर्तव्यस्य कठोरं भावं, स्वस्य सहजनानां कर्तव्यस्य , तं निरन्तरं मौनं धारयितुं अनुमन्यते स्मअद्यावधि, युवकस्य प्रति स्नेहः (यद्यपि सः स्वस्य दुर्व्यवहारं कृतवान्, श्रीमान् गुडफेलो) तं कल्पनायाः सर्वाः सम्भावनाः कर्तुं प्रेरितवान्, येन श्रीमतः पेनिफेदरस्य विरुद्धं गम्भीरं प्रतीयमानं परिस्थितिं व्याख्यातुं प्रयत्नः कृतः, किन्तु एताः परिस्थितयः अधुना सर्वथा अत्यधिकं प्रमाणिकाःअत्यधिकं निन्दनीयाः; सः निर्णयं कर्तुं विलम्बिष्यतिसः सर्वं यत् जानाति तत् कथयिष्यति, यद्यपि तस्य हृदयम् (श्रीमतः गुडफेलोस्य) पूर्णतया विदीर्णं भवेत्ततः सः उक्तवान् यत्, श्रीमतः शटलवर्थीस्य नगरं प्रस्थानस्य पूर्वदिनस्य अपराह्णे, सः श्रेष्ठः वृद्धः तस्य भ्रातृपुत्रं, स्वस्य श्रवणे (श्रीमतः गुडफेलोस्य), उक्तवान् यत् नगरं गमनस्य उद्देश्यं "कृषकाणां यान्त्रिकाणां बैंक" इति असामान्यं महत्त्वपूर्णं धनराशिं जमा कर्तुं आसीत्, तथा तत्रैव, सः श्रीमान् शटलवर्थी सः भ्रातृपुत्रं स्वस्य मूलवसीयतं निरस्तं कर्तुं तं शिलिंगेन वंचयितुं स्वस्य अपरिवर्तनीयं निर्णयं स्पष्टतया उक्तवान्सः (साक्षी) अधुना गम्भीरतया आरोपितं आह्वयति यत् सः (साक्षी) यत् उक्तवान् तत् सत्यं वा असत्यं वा इति प्रत्येकं महत्त्वपूर्णं विषयं विषये उक्तवान्सर्वेषां आश्चर्याय, श्रीमान् पेनिफेदरः स्पष्टतया स्वीकृतवान् यत् तत् सत्यम् आसीत्

न्यायाधीशः अधुना स्वस्य कर्तव्यं मन्यते स्म यत् द्वौ प्रहरीणां प्रेषणं कुर्यात् ये आरोपितस्य कक्षं तस्य पितृव्यस्य गृहे अन्वेषयेयुःएतस्मात् अन्वेषणात् ते तत्क्षणमेव प्रसिद्धं स्टीलबद्धं, रसेटचर्मनिर्मितं पोकेटबुकं प्राप्य आगतवन्तः यत् वृद्धः श्रेष्ठः वर्षेभ्यः वहति स्मतस्य मूल्यवान् सामग्री, तथापि, अपहृताः आसन्, तथा न्यायाधीशः व्यर्थं प्रयत्नं कृतवान् यत् बन्दीतः तेषां उपयोगः कृतः इति वा तेषां गोपनस्थानं इति वा ज्ञातुंवास्तविकरूपेण, सः दृढतया सर्वं ज्ञानं निषेधितवान्प्रहरिणः अपि, दुर्भाग्यस्य मनुष्यस्य शय्यायाः तल्पस्य मध्ये, एकं शर्टं कण्ठरुमालं प्राप्तवन्तः ययोः तस्य नामस्य आद्याक्षराणि चिह्नितानि आसन्, तथा उभयम् अपि भीषणरूपेण रुधिरेण लिप्तम् आसीत्

अत्र काले घोषितं यत् हतस्य पुरुषस्य अश्वः तुरगशालायां तस्य प्राप्तायाः व्रणस्य प्रभावात् एव निःश्वासं त्यक्तवान्, तथा श्रीमता गुडफेलो महोदयेन प्रस्तावितं यत् तस्य पशोः मरणोत्तरं परीक्षणं तत्क्षणमेव कार्यम्, यदि शक्यं तर्हि गोलिकां प्राप्तुम्एतत् तदनुसारं कृतम्; तथा यथा प्रश्नातीतं प्रमाणयितुं, श्रीमता गुडफेलो महोदयेन वक्षःकोटरस्य गहनं अन्वेषणं कृत्वा अत्यधिकमात्रायाः गोलिकां प्राप्तुं समर्थः अभवत्, या परीक्षणे श्रीमतः पेनिफेदरस्य बन्दुकस्य नालस्य बिलस्य अनुरूपा आसीत्, यतोऽन्येषां नगरस्य वा तस्य समीपस्थानां कस्यापि बन्दुकस्य नालस्य बिलस्य अपेक्षया अत्यधिकमात्रायाः आसीत्एतत् निश्चितं कर्तुं, एषा गोलिका सामान्यसीवनस्य समकोणे दोषं वा सीवनं धारयति स्म, तथा परीक्षणे एतत् सीवनं आकस्मिकं उन्नतं वा उच्चस्थानं सह सम्यक् अनुरूपं आसीत्, यत् आरोपितेन स्वयं स्वीकृतं यत् तस्य स्वकीयं सम्पत्तिः आसीत्एतां गोलिकां प्राप्य, परीक्षकः न्यायाधीशः कस्यापि अधिकस्य साक्ष्यस्य श्रवणं कर्तुं निराकृतवान्, तथा तत्क्षणमेव कैदिनं विचारणाय प्रेषितवान्⁠—यद्यपि एतस्य कठोरतायाः विरुद्धं श्रीमता गुडफेलो महोदयेन अत्यन्तं उष्णतया प्रतिवादं कृतवान्, तथा यावत् आवश्यकं तावत् प्रमाणं भवितुं प्रस्तावितवान्। "प्राचीनः चार्ली" इति एतस्य उदारतायाः व्यवहारः तस्य सम्पूर्णस्य आगमनस्य काले रटलनगरे तस्य सौम्यस्य शौर्यपूर्णस्य व्यवहारस्य अनुरूपः आसीत्एतस्मिन् प्रसंगे एषः सज्जनः तस्य सहानुभूतेः अत्यधिकोष्णतया एवं प्रभावितः अभवत् यत् सः स्वस्य युवा मित्रस्य प्रतिभूः भवितुं प्रस्तावयन् सः स्वयं (श्रीमता गुडफेलो महोदयः) पृथिव्यां एकस्यापि लरस्य मूल्यस्य सम्पत्तिं धारयति इति विस्मृतवान् आसीत्

कैदस्य परिणामः सहजं एव अनुमातुं शक्यःश्रीमान् पेनिफेदरः, रटलनगरस्य सर्वेषां उग्रनिन्दायाः मध्ये, अग्रिमे दण्डविधिसत्रे विचारणाय आनीतः, यदा परिस्थितिजन्यसाक्ष्यस्य शृङ्खला (यत् किञ्चित् अधिकं निन्दनीयतथ्यैः दृढीकृतम् आसीत्, यत् श्रीमता गुडफेलो महोदयस्य संवेदनशीलं विवेकं न्यायालयात् निवारितवान्) अखण्डं सर्वथा निर्णायकं मन्यते स्म, यत् जूरीसदस्याः स्वस्थानात् गच्छन्तः एव तत्क्षणं "प्रथमप्रकारस्य हत्यायाः दोषी" इति निर्णयं प्रदत्तवन्तःतत्पश्चात् दुर्भाग्यशाली पापी मृत्युदण्डं प्राप्तवान्, तथा निर्दयस्य न्यायस्य प्रतिशोधस्य प्रतीक्षायां काउण्टीकारागारे प्रेषितः

एतस्मिन् अन्तराले, "प्राचीनः चार्ली गुडफेलो" इति एतस्य उदात्तव्यवहारः नगरस्य ईमान्दारनागरिकानां प्रति द्विगुणितं प्रेमं प्रदत्तवान्सः पूर्वापेक्षया दशगुणं अधिकं प्रियः अभवत्, तथा तस्य आतिथ्यस्य स्वाभाविकपरिणामरूपेण, सः तस्य दरिद्रतायाः कारणात् अद्यावधि पालितानां अत्यन्तं मितव्ययितायाः आदतानां विश्रामं दत्तवान्, तथा स्वगृहे अत्यन्तं सामान्यं मिलनं कृतवान्, यत्र विनोदः आनन्दः सर्वोच्चः आसीत्⁠—निस्सन्देहं, उदारस्य आतिथेः स्वर्गीयस्य हृदयङ्गममित्रस्य भागिनेयस्य प्रतिकूलस्य दुःखदस्य भाग्यस्य स्मरणेन किञ्चित् निरुत्साहितः

एकस्मिन् सुन्दरे दिवसे, एषः उदारः वृद्धः सज्जनः निम्नलिखितं पत्रं प्राप्य सुखं प्राप्तवान्:⁠—

चार्ल्स गुडफेलो, एस्क्वायर, रटलनगरम्
एच., एफ., बी., एण्ड कंपनीतः
चाट. मार्च ⁠—संख्या .⁠— दर्जनं बोतलाःग्रोस)।

चार्ल्स गुडफेलो, एस्क्वायर

प्रिय महोदय⁠—अस्माकं आदरणीयसंवाददातुः श्रीमतः बार्नाबस शटलवर्थी महोदयेन अस्माकं फर्मं प्रति द्विमासात् पूर्वं प्रेषितस्य आदेशस्य अनुसारम्, अस्माभिः अद्य प्रातः भवतः पत्त्रं प्रति, एण्टीलोपब्राण्डस्य, वायलेटसीलस्य, चाटो मार्गोस्य द्विगुणं बक्सं प्रेषितुं गौरवं प्राप्तम्बक्सं संख्यांकितं चिह्नितं यथा पार्श्वे

अस्माकं, महोदय,
भवतः अत्यन्तं आज्ञाकारिणः सेवकाः,

ग्स, फ्रग्स, ग्स, एण्ड कंपनी

नगरः ⸻, जून २१, १८⁠—।

पि.एस.⁠—बक्सं भवतः पत्रस्य प्राप्तेः दिनानन्तरं वाहनेन भवतः पत्त्रं प्रति पहुंचिष्यतिअस्माकं श्रीमतः शटलवर्थी महोदयाय नमस्काराः

एच., एफ., बी., एण्ड कंपनी।”

तथ्यं यत्, श्रीमतः शटलवर्थी महोदयस्य मरणानन्तरं, श्रीमता गुडफेलो महोदयः प्रतिज्ञातस्य चाटो मार्गोस्य प्राप्तेः सर्वाः आशाः त्यक्तवान् आसीत्; तथा सः इदानीं तत् स्वस्य पक्षे ईश्वरीयविशेषविधानं मन्यते स्मसः अत्यन्तं प्रसन्नः अभवत्, निस्सन्देहं, तथा तस्य आनन्दस्य उत्कर्षे सः अग्रिमे दिवसे मित्राणां महतीं सभां एकस्य पेटिट सूपर इति आमन्त्रितवान्, यत् शुभस्य वृद्धस्य श्रीमतः शटलवर्थी महोदयस्य उपहारस्य उद्घाटनाय तु सः "शुभस्य वृद्धस्य श्रीमतः शटलवर्थी" इति किमपि अवदत् यदा सः आमन्त्रणानि प्रेषितवान्तथ्यं यत्, सः बहु चिन्तितवान् तथा किमपि वक्तुं निश्चितवान्सः कस्मै अपि अवदत्⁠—यदि मम स्मरणं शुद्धं अस्ति⁠—यत् सः चाटो मार्गोस्य उपहारं प्राप्तवान्सः केवलं स्वमित्रान् आह्वयितवान् यत् ते आगच्छन्तु तथा किञ्चित् पिबन्तु, यत् अत्युत्तमगुणस्य समृद्धस्वादस्य आसीत्, यत् सः नगरात् द्विमासात् पूर्वं आदेशितवान् आसीत्, तथा यत् अग्रिमे दिवसे प्राप्स्यतिअहं बहुधा चिन्तितवान् यत् किमर्थं "प्राचीनः चार्ली" इति एषः निर्णयं प्राप्तवान् यत् स्वस्य प्राचीनमित्रात् मद्यं प्राप्तवान् इति किमपि वक्तुं, परं अहं तस्य मौनस्य कारणं स्पष्टं अवगन्तुं शक्तवान्, यद्यपि सः किञ्चित् उत्तमं अत्युदारं कारणं धारयति स्म, निस्सन्देहं

अग्रिमः दिवसः अन्ततः आगतवान्, तथा श्रीमतः गुडफेलो महोदयस्य गृहे अत्यन्तं महती अत्यन्तं आदरणीया सभा आगतवतीनिस्सन्देहं, नगरस्य अर्धभागः तत्र आसीत्⁠—अहं स्वयं तेषु अन्यतमः आसम्⁠—परं, आतिथेः अत्यन्तं खेदाय, चाटो मार्गो अत्यन्तं विलम्बेन आगतवान्, तथा "प्राचीनस्य चार्ली" इति एतस्य द्वारा प्रदत्तस्य विशालस्य रात्रिभोजस्य अतिथिभिः अत्यन्तं न्यायः कृतः आसीत्सः अन्ततः आगतवान्⁠—तत्र अत्यन्तं विशालं बक्सं आसीत्⁠—तथा सम्पूर्णा सभा अत्यन्तं उत्तममनोभावेन आसीत्, तथा नेम. ., इति निर्णयः कृतः यत् तत् मेजे उपरि उत्तोलितं भवेत् तथा तस्य सामग्री तत्क्षणमेव उद्घाटिता भवेत्

यावत् उक्तं तावत् कृतम्अहं साहाय्यं प्रदत्तवान्; तथा क्षणेन एव अस्माभिः बक्सं मेजे उपरि सर्वेषां बोतलानां पात्राणां मध्ये स्थापितवन्तः, येषां किञ्चित् संख्यायाः विनाशः संघर्षे अभवत्। "प्राचीनः चार्ली", यः अत्यन्तं मद्यपानेन प्रभावितः आसीत्, तथा मुखे अत्यन्तं रक्तवर्णः आसीत्, इदानीं मेजस्य शिरसि मिथ्यागौरवेन उपविष्टः, तथा डिकेन्टरस्य सहायतया तीव्रं प्रहारं कृतवान्, सभायाः आदेशं पालयितुं आह्वानं कृतवान् "निधेः उत्खननस्य समारोहस्य काले"।

किञ्चित् कोलाहलानन्तरं, शान्तिः अन्ततः पूर्णतः प्रतिष्ठापिता, तथा सामान्यतः एतादृशेषु प्रसंगेषु घटितं यत् गम्भीरं विशिष्टं मौनं अनुसृतम्तदा आवरणं बलात् उद्घाटयितुं निवेदितः, अहं निस्सन्देहं, "अत्यन्तं आनन्देन" अनुसृतवान्अहं छिन्नकं प्रवेशितवान्, तथा हथौडेन किञ्चित् प्रहारं कृतवान्, बक्सस्य शीर्षं अकस्मात् उत्पतितवान्, तथा तत्क्षणे, आतिथेः सम्मुखं, हतस्य श्रीमतः शटलवर्थी महोदयस्य क्षतविक्षतं रक्तसिक्तं प्रायः पूतिगन्धयुक्तं शवः उत्थितःसः किञ्चित् क्षणान् स्थिरं दुःखेन , तस्य क्षीणं निर्वीर्यं नेत्रं श्रीमतः गुडफेलो महोदयस्य मुखं प्रति पूर्णतया निरीक्षितवान्; मन्दं परं स्पष्टं प्रभावशाली वाक्यं उक्तवान्⁠—“त्वं एव पुरुषः!” तथा , बक्सस्य पार्श्वे पतितः यथा पूर्णतया सन्तुष्टः, तस्य अङ्गानि मेजे उपरि कम्पमानानि प्रसारितवान्

यः दृश्यः अनन्तरं सम्पन्नः अभवत् सः सर्वथा वर्णनातीतः अस्तिद्वाराणां गवाक्षाणां प्रति धावनं भीषणम् आसीत्, तथा कक्षस्य बहवः बलिष्ठाः पुरुषाः निर्विण्णाः भूत्वा मूर्च्छिताः अभवन्किन्तु प्रथमस्य उन्मत्तस्य भीतिपूर्णस्य चीत्कारस्य अनन्तरं सर्वे नेत्राः श्रीमान् गुडफेलो इत्यस्य दिशि निर्दिष्टाः अभवन्यदि अहं सहस्रं वर्षाणि जीवामि, तथापि तस्य भयानकस्य मुखस्य यः अधिकतरं मानवातीतः वेदनायाः चित्रं दृष्टं तत् कदापि विस्मरिष्यामि, यत् अल्पकालात् पूर्वं विजयेन मद्येन रक्तवर्णं आसीत्कतिपयानि मिनिटानि यावत् सः शिलाप्रतिमा इव कठिनः उपविष्टः आसीत्; तस्य नेत्राणि तीव्रशून्यतायाः दृष्टौ अन्तर्मुखीभूतानि स्वस्य दुःखितस्य हिंसकस्य आत्मनः चिन्तने निमग्नानि प्रतीयन्ते स्मअन्ते तेषां भावः बाह्यजगति सहसा प्रकाशितः इव प्रतीतः, यदा सः शीघ्रं उत्प्लुत्य स्वस्य आसनात् उत्थाय, भारेण स्वस्य शिरःस्कन्धौ मेजे पतित्वा, शवेन सह स्पर्शं कृत्वा, तीव्रतया विस्तृतं स्वीकृतिं प्रकटितवान् यत् श्रीमान् पेनिफेदरः कारागारे निरुद्धः मृत्युदण्डं प्राप्तः आसीत्

यत् सः वर्णितवान् तत् सारांशे एवम् आसीत्⁠—सः स्वस्य शिकारं पुलस्य समीपं अनुसृतवान्; तत्र स्वस्य घोडकं पिस्तौलेन आहत्य; तस्य आरोहकं तस्य पिछाड्या वधितवान्; स्वयं तस्य पाकेटबुकं स्वीकृतवान्; तथा घोडकं मृतं मत्वा, तं महता परिश्रमेण पुलस्य समीपस्थं कण्टकवनं प्रति आकृष्टवान्स्वस्य घोडके सः श्रीमान् शटलवर्थी इत्यस्य शवं आरोप्य, तं वनमार्गेण दूरस्थं सुरक्षितं गुप्तस्थानं प्रति नीतवान्

वास्कटं, छुरिकां, पाकेटबुकं, गोलिकां स्वयं यत्र प्राप्ताः तत्र स्थापितवान्, श्रीमान् पेनिफेदर इत्यस्य प्रति प्रतिशोधं ग्रहीतुंसः दूषितं रुमालं शर्टं प्रकटीकरणस्य योजनां अपि कृतवान्

रक्तचालकस्य वर्णनस्य अन्ते दोषिणः शब्दाः अस्थिराः भूत्वा शून्याः अभवन्यदा वृत्तान्तः अन्ते समाप्तः अभवत्, सः उत्थाय, मेजात् पृष्ठतः लड्डयित्वा पतितः⁠—मृतः


यैः उपायैः एतत् सुसमये स्वीकृतिः प्राप्ता, यद्यपि प्रभावशालिनः, ते सरलाः एव आसन्श्रीमान् गुडफेलो इत्यस्य अत्यधिकं स्पष्टवादित्वं मां घृणां जनितवान्, तथा प्रथमतः एव मम सन्देहान् उद्दीपितवान्अहं उपस्थितः आसम् यदा श्रीमान् पेनिफेदरः तं प्रहृतवान्, तथा तस्य मुखे यः राक्षसीयः भावः उत्पन्नः, यद्यपि क्षणिकः, सः मां निश्चितं कृतवान् यत् तस्य प्रतिशोधस्य धमकी, यदि शक्यं तर्हि, कठोरतया पूर्णं भविष्यतिअहं एवं प्रस्तुतः आसम् यत्ओल्ड चार्लीइत्यस्य योजनां रैटल्बरो इत्यस्य सद्ग्रामवासिनां दृष्टिकोणात् भिन्नं प्रकाशं प्रति द्रष्टुंअहं तत्क्षणं एव अवगतवान् यत् सर्वाणि अपराधसूचकानि आविष्काराणि स्वयं तस्य द्वारा, प्रत्यक्षतया अप्रत्यक्षतया वा, उत्पन्नानिकिन्तु यत् तथ्यं मम नेत्राणि प्रकरणस्य वास्तविकं स्थितिं प्रति स्पष्टं कृतवान्, सः गोलिकायाः विषयः आसीत्, यत् श्रीमान् गुडफेलो इत्यनेन घोडकस्य शवे प्राप्ताअहं विस्मृतवान्, यद्यपि रैटल्बर्गवासिनः विस्मृतवन्तः, यत् गोलिकायाः प्रवेशस्य छिद्रं आसीत्, तथा अन्यत् छिद्रं यत्र सा निर्गतवतीयदि सा प्राणिनि तदा प्राप्ता, निर्गमनं कृत्वा, अहं स्पष्टं अवगतवान् यत् सा तेन प्राप्ता येन सा प्राप्तारक्तसिक्तं शर्टं रुमालं गोलिकायाः सूचितं विचारं दृढीकृतवन्तः; यतः परीक्षणे रक्तं उत्तमं क्लारेट् आसीत्, किमपि अधिकंयदा अहं एतानि विषयान् चिन्तितवान्, तथा श्रीमान् गुडफेलो इत्यस्य उदारतायाः व्ययस्य अर्वाचीनं वृद्धिं, अहं सन्देहं धृतवान् यः अत्यन्तं बलवान् आसीत् यतः अहं तं स्वयं एव रक्षितवान्

इतरथा, अहं श्रीमान् शटलवर्थी इत्यस्य शवस्य कठोरं गुप्तं अन्वेषणं आरब्धवान्, तथा श्रीमान् गुडफेलो इत्यस्य दलं यत्र नीतवान् ततः भिन्नेषु स्थानेषु अन्वेषणं कृतवान्परिणामः आसीत् यत् कतिपयानि दिनानि अनन्तरं अहं एकं पुरातनं शुष्कं कूपं प्राप्तवान्, यस्य मुखं कण्टकवनेन लगभग आच्छादितं आसीत्; तत्र अधः अहं यत् अन्वेषितवान् तत् प्राप्तवान्

अद्यापि एतत् घटितं यत् अहं द्वयोः मित्रयोः संवादं श्रुतवान्, यदा श्रीमान् गुडफेलो इत्यनेन स्वस्य आतिथ्यकर्तारं चाटूक्तिभिः चाटो-मार्गो इत्यस्य मद्यस्य पेटिकायाः वचनं प्राप्तवान्एतस्य संकेतस्य आधारे अहं कृतवान्अहं एकं कठिनं व्हेलबोनस्य खण्डं प्राप्तवान्, तं शवस्य कण्ठे प्रवेशितवान्, तथा शवं पुरातने मद्यपेटिकायां स्थापितवान्⁠—शरीरं द्विगुणीकृत्य व्हेलबोनं अपि द्विगुणीकृतवान्एतस्य प्रकारेण अहं पेटिकायाः ढक्कनं नीचं रक्षितुं बलपूर्वकं दबावं कर्तव्यः आसीत् यावत् अहं तं कीलकैः सुरक्षितं कृतवान्; तथा अहं निश्चितवान् यत् यदा एते निष्कासिताः भविष्यन्ति, तदा ढक्कनं उत्पतिष्यति तथा शरीरं उपरि गमिष्यति

एवं पेटिकां व्यवस्थाप्य, अहं तां चिह्नितवान्, संख्यां दत्त्वा, पतेन निर्दिष्टवान्; तथा मद्यविक्रेतृणां नाम्नि पत्रं लिखित्वा, स्वस्य सेवकं निर्दिष्टवान् यत् सः पेटिकां श्रीमान् गुडफेलो इत्यस्य द्वारं प्रति, एकस्मिन् निर्दिष्टे संकेते, एकस्मिन् ट्रली इत्यनेन नेतव्यःये शब्दाः अहं शवं वक्तुं इच्छितवान्, तेषां प्रति अहं स्वस्य वेंट्रिलोक्वियल् क्षमतायाः उपरि विश्वासं धृतवान्; तेषां प्रभावस्य प्रति अहं हिंसकस्य दुष्टस्य विवेकस्य उपरि गणितवान्

अहं विश्वसिमि यत् अधिकं किमपि व्याख्यातव्यं नास्तिश्रीमान् पेनिफेदरः तत्क्षणं मुक्तः अभवत्, स्वस्य मातुलस्य सम्पत्तिं प्राप्तवान्, अनुभवस्य पाठान् लाभं प्राप्तवान्, नूतनं पृष्ठं उलटितवान्, तथा अनन्तरं सुखेन नूतनं जीवनं जीतवान्


Standard EbooksCC0/PD. No rights reserved