न कश्चन अधिक विशिष्टः पुरुषः जीवितवान् यथा मम मित्रं युवा एलिसन्। सः विशिष्टः आसीत् सम्पूर्णे निरन्तरे च सौभाग्यस्य उत्तमदानानां प्रचुरेण। शिशुकालात् मृत्युपर्यन्तं सः सौम्यसमृद्धेः वायुना वहितः। न च अहं समृद्धिः इति शब्दं केवलं लौकिके बाह्ये च अर्थे प्रयुञ्जे। अहं तत् सुखस्य पर्यायवाचिनं मन्ये। यः पुरुषः उक्तः, सः टर्गो, प्राइस, प्रीस्टली, कण्डोर्सेट् इत्येतेषां विकृतसिद्धान्तानां पूर्वाभासं कर्तुं जातः इव आसीत्—यत् पूर्णतावादिनां केवलं कल्पना इति मन्यते, तत् व्यक्तिगतदृष्टान्तेन प्रदर्शयितुं। एलिसनस्य अल्पायुषि, अहं मन्ये, यत् मानवस्य शारीरिके आध्यात्मिके च स्वभावे सुखस्य प्रतिकूलः कश्चन गूढः सिद्धान्तः अस्ति इति सिद्धान्तः खण्डितः। तस्य जीवनस्य सान्त्वनापूर्णं चिन्तनं मां शिक्षितवत् यत् सामान्यतः मानवजातेः कतिपयानां सरलानां नियमानां उल्लङ्घनात् दुःखं जायते; यत् जातिः रूपेण अस्माकं पास्याः सन्तोषस्य अकृतानि तत्त्वानि सन्ति—यत् च अद्यापि सामाजिकस्थितेः महाप्रश्ने सर्वेषां विचाराणां अन्धकारे, मानवः व्यक्तिः, कतिपयेषां असामान्येषां अत्यन्तं सौभाग्यपूर्णेषां च परिस्थितिषु, सुखी भवितुं शक्नोति।
एतादृशैः मतैः मम युवा मित्रः पूर्णतः आप्लुतः आसीत्; एवं च तस्य जीवने विशिष्टं निरन्तरं सुखं प्रायः पूर्वनियोजनस्य परिणामः आसीत्। नूनं स्पष्टम् यत् अनुभवस्य स्थाने कदाचित् स्थितं स्वाभाविकं तत्त्वज्ञानं विना, एलिसनमहोदयः स्वजीवनस्य अत्यन्तं असाधारणसफलताभिः सामान्यं दुःखस्य भ्रमरं प्रति निपातितः अभविष्यत्। परं अद्य अहं सुखस्य विषये निबन्धं लिखितुं न इच्छामि। मम मित्रस्य विचाराः कतिपयेषु शब्देषु सङ्क्षिप्ताः। सः चत्वारः अपरिवर्तनीयान् नियमान्, वा तत्त्वानि, सुखस्य स्वीकृतवान्। यत् सः प्रधानं मन्यते स्म, तत् (आश्चर्यं वदितुम्!) मुक्तव्यायामस्य सरलं शारीरिकं तत्त्वम् आसीत्। “आरोग्यम्,” सः अवदत्, “अन्यैः उपायैः प्राप्यं तत् नाम्ना अपि न योग्यम्।” सः भूमिकर्षकान् अङ्गीकृतवान्—एते एव जनाः, ये वर्गरूपेण, अन्येभ्यः अधिकं सुखिनः इति प्रसिद्धाः—ततः सः लोमशिकारिणां उच्चान् आनन्दान् उदाहृतवान्। तस्य द्वितीयं तत्त्वं स्त्रीणां प्रेम आसीत्। तस्य तृतीयं तत्त्वं महत्त्वाकाङ्क्षायाः तिरस्कारः आसीत्। तस्य चतुर्थं तत्त्वं निरन्तरं अनुसरणस्य विषयः आसीत्; सः मन्यते स्म यत्, अन्येषु समानेषु, सुखस्य परिमाणं तस्य विषयस्य आध्यात्मिकतायाः अनुपाते भवति।
अहं उक्तवान् यत् एलिसनः सौभाग्येन प्रदत्तानां उत्तमदानानां निरन्तरप्रचुरेण विशिष्टः आसीत्। व्यक्तिगते सौन्दर्ये च सः सर्वान् पुरुषान् अतिक्रान्तवान्। तस्य बुद्धिः तादृशी आसीत् यस्यां ज्ञानप्राप्तिः श्रमः न, अपितु आवश्यकता प्रज्ञा च आसीत्। तस्य कुलं साम्राज्यस्य अत्यन्तं प्रतिष्ठितम् आसीत्। तस्य वधूः सर्वेषां स्त्रीणां मध्ये सर्वाधिकं मनोहरा निष्ठावती च आसीत्। तस्य सम्पत्तिः सदैव प्रचुरा आसीत्; परं, एकविंशतितमे वयसि प्राप्ते, ज्ञातं यत् भाग्यस्य एकः असाधारणः विलक्षणः प्रहसनः तस्य पक्षे अभवत् यः सम्पूर्णं सामाजिकं जगत् आश्चर्यचकितं करोति, यत्र ते भवन्ति, तेषां नैतिकसंरचनां मूलतः परिवर्तयन्ति। प्रतीयते यत् एलिसनमहोदयस्य बहुमतप्राप्तेः शतवर्षपूर्वं, दूरस्थे प्रदेशे, श्रीमान् सीब्राइट् एलिसनः इति एकः पुरुषः मृतः। एषः पुरुषः राजकीयं सम्पत्तिं संगृहीतवान्, निकटसम्बन्धाः न आसन्, तेन स्वस्य धनं स्वस्य मृत्योः शतवर्षपर्यन्तं संचितं कर्तुं विचित्रं मनः कृतम्। विविधानां निवेशानां विधीन् सूक्ष्मं विवेकपूर्णं च निर्दिशन्, सः समग्रं धनं शतवर्षान्ते जीविताय एलिसननाम्ने रक्तसम्बन्धिने दत्तवान्। एतत् विचित्रं वसीयतं निरस्तं कर्तुं बहवः व्यर्थाः प्रयत्नाः कृताः; तेषां पश्चात्कालिकः स्वभावः तान् निष्फलान् अकरोत्; परं ईर्ष्यालुसर्वकारस्य ध्यानं आकृष्टम्, अन्ते एकः आदेशः प्राप्तः, येन सर्वे समानाः संचयाः निषिद्धाः। एतत् कार्यं युवं एलिसनं, स्वस्य एकविंशतितमे जन्मदिने, स्वस्य पूर्वजस्य सीब्राइटस्य वारिसरूपेण, चतुःशतपञ्चाशत्कोटिदलाराणां सम्पत्तेः अधिकारं प्राप्तुं न अवारयत्।
एतत् समानं घटनाक्रमं, न अतीव दूरभूते, इङ्ग्लेण्डे अभवत्। सौभाग्यशालिवारिसस्य नाम (यः अद्यापि जीवति) थेलुसन् इति। अहं एतस्य विषयस्य वृत्तान्तं प्रथमं प्रिन्स् पक्लर् मस्कौ इति “टूर्” इति ग्रन्थे अपश्यम्। सः प्राप्तं धनं नवतिकोटिपौण्डानि इति करोति, बलेन च अवदत् यत् “एतावतः विशालस्य धनस्य चिन्तने, तस्य उपयोगाय च, किञ्चित् उत्कृष्टम् अपि अस्ति।” एतस्य लेखस्य दृष्टिकोणानुसारं, अहं प्रिन्सस्य वृत्तान्तम् अनुसृतवान्—नूनं अत्यन्तं अतिशयोक्तिपूर्णम्।
यदा निश्चितं ज्ञातं यत् एतावती विशाला सम्पत्तिः प्राप्ता, तदा निश्चयेन बहवः विचाराः तस्य व्ययविषये अभवन्। एतस्य धनस्य विशालपरिमाणं तत्कालं उपयोग्यं च स्वरूपं सर्वान् विषये चिन्तयतः आश्चर्यचकितान् विमूढान् च अकरोत्। कस्यापि मूल्यवतः धनस्य स्वामी किमपि एकं सहस्रं कार्याणां कर्तुं कल्पितुं शक्यते स्म। केवलं नागरिकानां धनात् अधिकं धनं प्राप्य, सः स्वकालेषु प्रचलितेषु विलासेषु अत्यधिकं संलग्नः भवितुं, वा राजनीतिकषड्यन्त्रेषु व्यस्तः भवितुं, वा मन्त्रिपदं प्राप्तुं, वा उच्चपदं क्रीणातुं, वा भव्यानि स्थापत्यकलाकृतानि निर्मातुं, वा विशालानि वस्तुसंग्रहाणि संगृह्णातुं, वा साहित्यकलयोः उदारः पोषकः भवितुं, वा विशालानि दानसंस्थानि स्थापयित्वा स्वनाम दातुं सुकरम् आसीत्। परं युववारिसस्य वास्तविकसम्पत्तेः अकल्पनीयधनस्य विषये, एते विषयाः सर्वे च सामान्याः विषयाः अपर्याप्ताः इति अनुभूताः। संख्याः आश्रिताः; संख्याः च मात्रं भ्रमं कर्तुं समर्थाः आसन्। दृष्टं यत् त्रिप्रतिशतं वार्षिकं आयः त्रयोदशकोटिपञ्चलक्षदलाराणां न्यूनः न आसीत्; यत् मासे एकः कोटिः एकलक्षपञ्चविंशतिसहस्रदलाराः; वा दिने षट्त्रिंशत्सहस्रनवशताष्टाशीतिदलाराः; वा प्रतिघण्टां पञ्चदशशतैकचत्वारिंशद्दलाराः; वा प्रतिमिनटं षड्विंशतिदलाराः। एवं कल्पनायाः सामान्यः मार्गः पूर्णतः भग्नः। जनाः किं कल्पयेयुः इति न जानन्ति स्म। केचन तु मन्यन्ते स्म यत् एलिसनमहोदयः स्वस्य सम्पत्तेः द्वितीयतृतीयांशं न्यूनं न्यूनं त्यक्ष्यति अतिरिक्तसमृद्धेः रूपेण; स्वस्य अतिरेकं विभज्य स्वस्य बन्धूनां समूहान् समृद्धान् करिष्यति।
अहं न आश्चर्यं प्राप्तवान्, यत् सः दीर्घकालं यावत् निश्चयं कृतवान् आसीत् तस्मिन् विषये यः तस्य मित्राणां बहुविधं विवादं जनितवान्। न च अहं अत्यधिकं विस्मयं प्राप्तवान् तस्य निर्णयस्य स्वरूपे। व्यापकतमे उदात्ततमे च अर्थे सः कविः आसीत्। सः अवगच्छति स्म यत् काव्यभावस्य सत्यं स्वरूपं, उदात्ताः उद्देश्याः, सर्वोच्चं महिमानं गौरवं च। तस्य भावस्य उचितं तृप्तिकरणं सः स्वाभाविकतया अनुभवति स्म नवीनसौन्दर्यस्य सृष्टौ। तस्य प्रारम्भिकशिक्षायाः किञ्चित् विशेषताः, अथवा तस्य बुद्धेः स्वरूपं, तस्य नैतिकचिन्तनस्य सम्पूर्णं प्रवाहं भौतिकवादेन रञ्जितं कृतवन्तः; एतत् पक्षपातः एव, सम्भवतः, सूक्ष्मतया तं प्रेरितवान् यत् काव्यभावस्य प्रयोगस्य सर्वाधिकं लाभप्रदं, यदि न एकमात्रं वैधं क्षेत्रं, नवीनानां शुद्धतया भौतिक सौन्दर्यस्य भावनानां सृष्टौ दृश्यते। एवं घटितं यत् सः न संगीतकारः न कविः अभवत्; यदि वयं अस्य अन्तिमपदस्य दैनन्दिनार्थं प्रयुंज्महे। अथवा सम्भवतः सः न एकः न अपरः अभवत्, तस्य या धारणा अहं पूर्वमेव उक्तवान्—सा धारणा, यत् महत्त्वाकाङ्क्षायाः तिरस्कारे पृथिव्यां सुखस्य एकः आवश्यकः सिद्धान्तः अस्ति। किम् एतत् न सम्भवति यत् यदा उच्च प्रतिभा आवश्यकतया महत्त्वाकाङ्क्षिणी भवति, तदा सर्वोच्चा सदैव उपरि भवति यत् महत्त्वाकाङ्क्षा इति उच्यते? किम् एवं न घटते यत् मिल्टनतः अपि बहवः महान्तः सन्ति, ये सन्तुष्टाः “मूकाः अकीर्तिमन्तः” च स्थिताः? अहं विश्वसिमि यत् जगत् कदापि न दृष्टवान्, यत्, यावत् किञ्चित् दुर्घटनानां श्रेणी नोबलतमं मनः अप्रियप्रयासं प्रति प्रेरयति, जगत् कदापि न द्रक्ष्यति, तां पूर्णां विजयिनीं क्रियां, कलायाः समृद्धसृष्टिषु, यां मानवप्रकृतिः निश्चिततया समर्था अस्ति।
श्रीमान् एलिसनः न संगीतकारः न कविः अभवत्; यद्यपि न कोऽपि मनुष्यः अधिकं गभीरतया संगीतं काव्यं च प्रेम्णा जीवितवान्। अन्येषु परिस्थितिषु याः तं आवृण्वन्ति स्म, ताः न भवेयुः, तर्हि सः चित्रकारः अभविष्यत् इति असम्भवं न आसीत्। मूर्तिकलायाः क्षेत्रं, यद्यपि तस्य स्वरूपे दृढतया काव्यात्मकं, तस्य विस्तारे परिणामेषु च अत्यन्तं सीमितं आसीत्, यत् कदापि तस्य ध्यानं बहुधा आकर्षितं न कृतवत्। अहं इदानीं उक्तवान् सर्वाणि प्रदेशानि येषु काव्यभावस्य अत्यधिकं उदारं बोधः अपि अस्य भावस्य विस्तारणक्षमत्वं घोषितवान्। अहं अर्थं करोमि यत् अत्यधिकं उदारं सार्वजनिकं मान्यं च धारणां यत् “काव्यभावः” इति वाक्यांशे निहितं अस्ति। किन्तु श्रीमान् एलिसनः कल्पितवान् यत् समृद्धतमः, सर्वथा स्वाभाविकतमः उचिततमः च प्रदेशः, अन्धतया उपेक्षितः आसीत्। कोऽपि परिभाषा न उक्तवती यत् भूदृश्य-उद्यानकारः, कवेः इव; तथापि मम मित्रः न अनुभवितुं न शक्तवान् यत् भूदृश्य-उद्यानस्य सृष्टिः सत्यायाः मूर्तये अत्यन्तं भव्यानि अवसराणि प्रददाति। अत्र एव, निश्चयेन, आविष्कारस्य, कल्पनायाः च प्रदर्शनस्य सर्वोत्तमं क्षेत्रं, नवीनसौन्दर्यस्य रूपाणां अनन्तसंयोजने; संयोजने प्रवेशनीयाः तत्त्वाः, सर्वदा, अत्यधिकेन श्रेष्ठतया, ते भवन्ति यानि पृथिवी प्रदातुं शक्ता अस्ति। वृक्षस्य बहुरूपे, पुष्पस्य बहुवर्णे च, सः अवगच्छति स्म यत् प्रकृतेः सर्वाधिकं प्रत्यक्षं सर्वाधिकं ऊर्जस्विनं च प्रयासः भौतिकसौन्दर्ये। एतस्य प्रयासस्य दिशायां संकेन्द्रणे वा, अधिकं यथार्थतया, तस्य अनुकूलने तेषां नेत्राणां यानि पृथिव्यां तत् द्रष्टुं अभविष्यन्, सः अनुभवति स्म यत् सः उत्तमसाधनानि प्रयुंज्येत—सर्वाधिकं लाभाय प्रयत्नं कुर्वन्—कवेः इति तस्य नियतिं पूरयन्।
“तस्य अनुकूलनं तेषां नेत्राणां यानि पृथिव्यां तत् द्रष्टुं अभविष्यन्।” अस्य वाक्यरचनायाः व्याख्यायां, श्रीमान् एलिसनः बहु कृतवान् यत् मम सदैव एकं पहेलीं इति प्रतीतं। अहं अर्थं करोमि यत् तथ्यं (यत् केवलं अज्ञाः विवादं कुर्वन्ति), यत् प्रकृतौ न सन्ति तादृशाः दृश्यसंयोजनाः यादृशाः प्रतिभाशालिनः चित्रकारस्य शक्तौ सन्ति। तादृशाः स्वर्गाः न सन्ति यादृशाः क्लाउडस्य चित्रपटे दीप्तिं प्राप्तवन्तः। सर्वाधिकं मोहकेषु प्राकृतिकदृश्येषु, सदैव दोषः अधिकता वा दृश्यते—बहवः अधिकताः दोषाः च। यद्यपि घटकाः व्यक्तिगततया कलाकारस्य उच्चतमं कौशलं अतिक्रामन्ति, तेषां घटकानां व्यवस्था सदैव सुधारस्य योग्या भवति। संक्षेपेण, कोऽपि स्थानं प्राप्तुं न शक्यते, यतः कलात्मकं नेत्रं स्थिरं पश्यत्, न दोषस्य विषयं प्राप्स्यति, यत् तकनीकीरूपेण संयोजनं इति उच्यते प्राकृतिकदृश्यस्य। तथापि कियत् अबोध्यं एतत्! अन्येषु सर्वेषु विषयेषु वयं यथार्थतया प्रकृतिं सर्वोच्चं इति मन्यामहे। तस्याः विवरणैः सह वयं स्पर्धातः विरमामः। कः धृष्टः भवेत् यत् ट्यूलिपस्य वर्णानाम् अनुकरणं कुर्यात्, अथवा घण्टापुष्पस्य अनुपातानां सुधारं कुर्यात्? या आलोचना कथयति, मूर्तिकलायाः चित्रकलायाः वा, यत् “प्रकृतिः उन्नेतव्या न तु अनुकरणीया,” सा त्रुटिपूर्णा अस्ति। कोऽपि चित्रात्मकः मूर्त्यात्मकः वा संयोजनः बिन्दूनां मानवसौन्दर्यस्य, जीवन्तं श्वसन्तं च मानवसौन्दर्यं यत् अस्माकं दैनन्दिनपथं प्रसन्नं करोति, तत् अतिक्रम्य न गच्छति। बायरन्, यः बहुधा त्रुटिं करोति स्म, न त्रुटिं करोति स्म यदा कथयति स्म:
अहं दृष्टवान् अधिकं जीवन्तं सौन्दर्यं, परिपक्वं वास्तविकं च,
तेषां शिलानां आदर्शस्य सर्वं निरर्थकं च।
भूदृश्ये एव आलोचकस्य सिद्धान्तः सत्यः; तस्य सत्यत्वं अत्र अनुभूय, सः केवलं सामान्यीकरणस्य उत्साहः यः तं प्रेरितवान् यत् सः सर्वत्र सर्वेषु कलायाः क्षेत्रेषु सत्यं इति घोषयेत्। अहं कथयामि, अनुभूतवान् तस्य सत्यत्वं अत्र। यत् भावना न कृत्रिमता न काल्पनिकता अस्ति। गणितं न अधिकं निरपेक्षं प्रमाणं प्रददाति, यावत् तस्य कलायाः भावना कलाकारं प्रति प्रददाति। सः न केवलं विश्वसति, अपितु निश्चितं जानाति, यत् तादृशाः प्रत्यक्षतया स्वेच्छिकाः पदार्थानां रूपाणां वा व्यवस्थाः, सत्यं सौन्दर्यं निर्मान्ति, एकमात्रं च निर्मान्ति। तथापि तस्य कारणानि अद्यापि अभिव्यक्तिं प्राप्तुं न परिपक्वानि। एतत् अधिकं गभीरं विश्लेषणं यत् जगत् अद्यापि न दृष्टवान्, पूर्णतया अन्वेष्टुं अभिव्यक्तुं च शेषं अस्ति। तथापि सः स्वस्य स्वाभाविकमतानां समर्थने, तस्य सर्वेषां समकक्षाणां सहमत्या, दृढीकृतः अस्ति। संयोजनं दोषपूर्णं भवतु; तस्य रूपव्यवस्थायां सुधारः क्रियताम्; एषः सुधारः जगतः प्रत्येकं कलाकारं प्रति प्रस्तुतः भवतु; प्रत्येकेन तस्य आवश्यकता स्वीकृता भविष्यति। एततः अपि अधिकं, दोषपूर्णसंयोजनस्य निवारणाय, समुदायस्य प्रत्येकं पृथक् सदस्यः सूचयिष्यति तां समानां सुधारणाम्।
अहं पुनः कथयामि यत् भूदृश्यव्यवस्थासु, संयोजनेषु वा एव, भौतिक प्रकृतिः “उन्नतिः” इति योग्या अस्ति, तस्मात् एतस्य एकस्मिन् बिन्दौ तस्य सुधारस्य योग्यता, एकं रहस्यं आसीत् यत् अद्यावधि अहं समाधातुं न शक्तवान्। श्रीमान् एलिसनः एव प्रथमं सूचितवान् यत् यत् वयं सुधारः उन्नतिः वा इति मन्यामहे प्राकृतिकसौन्दर्यस्य, तत् वास्तवतः तादृशम् आसीत्, यत् केवलं मर्त्यस्य मानवस्य वा दृष्टिकोणं सम्बद्धम्; यत् प्राथमिकदृश्यस्य प्रत्येकं परिवर्तनं व्यत्यासं वा सम्भवतः दोषं प्रभावयेत् चित्रे, यदि वयं कल्पयेम यत् एतत् चित्रं दूरस्थात् कस्यचित् स्वर्गीयस्थानात् विस्तृततया दृश्यते। “सुगमं अवगन्तुं,” श्रीमान् एलिसनः कथयति, “यत् यत् सन्निकृष्टतया परीक्षितं विवरणं सुधारयेत्, तत् एव समये, सामान्यं दूरस्थतया दृष्टं प्रभावं हानिं कुर्यात्।” सः अस्य विषयस्य विषये उत्साहेन कथितवान्: तस्य तात्कालिकं स्पष्टं च महत्त्वं (यत् अल्पम्) न तथा सम्बद्धं, यथा तस्य निष्कर्षाणां स्वरूपं यत् तत् नेतुं शक्तम्, अथवा सहायकप्रतिज्ञानां यत् तत् समर्थयितुं पुष्टिं कर्तुं वा शक्तम्। सम्भवतः एकः वर्गः भवेत्, मानवाः कदाचित्, किन्तु अद्य मानवतायै अदृश्याः, येषां परीक्षणाय येषां परिष्कृतं सौन्दर्यप्रशंसाय च, विशेषतया अस्माकं स्वस्य, ईश्वरेण महत् भूदृश्य-उद्यानं सम्पूर्णायाः पृथिव्याः व्यवस्थितं कृतम्।
अस्माकं विवादस्य प्रक्रियायां, मम युवा मित्रः अवसरं प्राप्य कस्यचित् लेखकस्य किञ्चित् अंशान् उद्धृतवान् यः एतं विषयं सुप्रतिपादितवान् इति मन्यते।
“सन्ति, यथार्थतः,” सः लिखति, “द्वौ एव उद्यानविन्यासशैली, प्राकृतिकः कृत्रिमश्च। एकः देशस्य मूलसौन्दर्यं स्मारयितुं प्रयतते, तस्य साधनानि परिसरदृश्यानि अनुकूलयन्; पर्वतानां समतलानां वा समीपस्थभूमेः सह सामञ्जस्यं कुर्वन् वृक्षान्; आकारस्य, अनुपातस्य, वर्णस्य च तानि सूक्ष्मसम्बन्धान् अन्विष्य प्रयोगे आनयन्, ये सामान्यदर्शकात् गुप्ताः, अनुभवी प्रकृतिशास्त्रस्य छात्राय सर्वत्र प्रकटीभवन्ति। प्राकृतिकशैल्या उद्यानविन्यासस्य परिणामः सर्वदोषाणां विसंगतानां च अभावे दृश्यते—सुन्दरसामञ्जस्यस्य क्रमस्य च प्राधान्ये, कस्यचित् विशेषाश्चर्यस्य चमत्कारस्य च सृष्टौ न। कृत्रिमशैल्याः यावन्तः भेदाः, तावन्तः विविधाः रुचयः तृप्तिं कर्तुम्। तस्य भवनशैलीनां विविधशैलीभिः सामान्यः सम्बन्धः अस्ति। वर्सायस्य गम्भीराः मार्गाः विश्रामस्थानानि च सन्ति; इतालियनाः उच्चस्थलाः; विविधाः मिश्रिताः पुरातनाः आङ्ग्लशैल्याः, याः गृहस्थगोथिकस्य आङ्ग्लएलिजाबेथनवास्तुकलायाः सह किञ्चित् सम्बन्धं धरन्ति। कृत्रिमोद्यानविन्यासस्य दुरुपयोगेषु यत् किञ्चित् उक्तं स्यात्, उद्यानदृश्ये शुद्धकलायाः मिश्रणं तस्मै महत् सौन्दर्यं यच्छति। इदं नेत्रस्य प्रियं भवति, क्रमस्य डिजाइनस्य च प्रदर्शनेन, अंशतः नैतिकं च। उच्चस्थलं, पुरातनमोसमयुक्तेन वेष्टनेन सह, तत्र अन्यदिवसेषु गतानां सुन्दराणां रूपाणां नेत्रे स्मारयति। कलायाः अल्पतमः प्रदर्शनः अपि चिन्तायाः मानवीयरुचेः प्रमाणं भवति।”
“यत् अहं पूर्वमेव अवलोकितवान्,” श्रीमान् एलिसनः उक्तवान्, “त्वं अवगमिष्यसि यत् अहं इह व्यक्तं ‘देशस्य मूलसौन्दर्यं स्मारयितुं’ इति विचारं निराकरोमि। मूलसौन्दर्यं कदापि तावत् महत् न भवति यावत् यत् प्रवेशितुं शक्यते। निश्चयेन, बहु किञ्चित् स्थानस्य सामर्थ्यानां चयने निर्भरति। ‘आकारस्य, अनुपातस्य, वर्णस्य च तानि सूक्ष्मसम्बन्धान् अन्विष्य प्रयोगे आनयन्’ इति यत् उक्तं, तत् वाक्यस्य मात्रं अस्पष्टता, यत् बहु, अल्पं, वा किञ्चित् अपि अर्थं धरति, यत् कदापि मार्गदर्शनं न करोति। यत् प्राकृतिकशैल्या उद्यानविन्यासस्य सत्यः परिणामः सर्वदोषाणां विसंगतानां च अभावे दृश्यते, न तु कस्यचित् विशेषाश्चर्यस्य चमत्कारस्य च सृष्टौ, इति प्रस्तावः गणस्य निम्नबुद्धेः अनुकूलः, न तु प्रतिभाशालिनः पुरुषस्य उत्कटस्वप्नानाम्। सूचितं गुणं, श्रेष्ठतमे अपि, नकारात्मकं, तस्य खञ्जनस्य समीक्षायाः अनुकूलं, या साहित्ये एडिसनं देवत्वं प्रति उन्नयति। सत्यतः, यत् गुणं केवलं दोषान् परिहरति, तत् बुद्धिं प्रत्यक्षं आह्वयति, तथा च नियमे पूर्वाभासितुं शक्यते, उच्चतरः गुणः, यः आविष्कारे सृष्टौ च श्वसति ज्वलति च, तस्य परिणामेषु एव ग्रहीतुं शक्यते। नियमः केवलं परिहारस्य उत्कृष्टतायै लागूः—तेषां गुणानां ये निषेधन्ति वा संयमन्ति। एतेभ्यः परं समीक्षाकला केवलं सूचयितुं शक्यते। अस्माकं ओडिसी निर्मातुं निर्देशः कृतः, परन्तु व्यर्थं यत् अस्माकं टेम्पेस्ट, इन्फर्नो, प्रोमेथियस बाउण्ड, नाइटिन्गेल, कीट्सस्य तादृशं, वा शेलीस्य संवेदनशीलवनस्पतिं कथं कल्पयितुं इति उक्तम्। परन्तु, कार्यं कृतं, आश्चर्यं सिद्धं, ग्रहणक्षमता सार्वत्रिका भवति। नकारात्मक विद्यालयस्य सोफिस्टाः, ये सृष्टुं असमर्थाः सन्तः सृष्टिं उपहसितवन्तः, इदानीं प्रशंसायां सर्वाधिकाः सन्ति। यत् तेषां गम्भीरबुद्धिं तत्त्वस्य कोषस्थितौ अपमानितवत्, तत् सिद्धौ परिपक्वतायां तेषां सौन्दर्यस्य उच्चतायाः वा प्रवृत्तेः प्रशंसां प्राप्तुं न विफल्यते।
“अस्माकं लेखकस्य कृत्रिमोद्यानविन्यासशैल्याः विषये अवलोकनानि,” श्रीमान् एलिसनः अवदत्, “न्यूनतराः आक्षेपार्हाः। ‘उद्यानदृश्ये शुद्धकलायाः मिश्रणं तस्मै महत् सौन्दर्यं यच्छति।’ इदं युक्तम्, मानवीयरुचेः संदर्भः अपि तथैव। अहं पुनरावर्तयामि यत् इह व्यक्तं तत्त्वं अखण्डनीयं; परन्तु तस्मात् अपि किञ्चित् अधिकं स्यात्। सूचिततत्त्वेन पूर्णतः सहमतं किञ्चित् वस्तु स्यात्—एतादृशं वस्तु यत् मानवजातेः सामान्यतः उपलब्धसाधनैः प्राप्तुं अशक्यं, परन्तु यदि प्राप्तं स्यात्, तर्हि उद्यानदृश्याय अमाप्यं सौन्दर्यं यच्छेत्, यत् केवलं मानवीय रुचेः दानात् अधिकं स्यात्। सत्यः कविः अत्यसाधारणधनसाधनैः युक्तः, सः शक्यः, कलायाः रुचेः संस्कृतेः च आवश्यकं विचारं रक्षन्, तस्य डिजाइनान् सौन्दर्यस्य विस्तारेण नवीनतया च एकदा आप्लावयितुं, यत् आध्यात्मिक हस्तक्षेपस्य भावं प्रेषयेत्। दृश्येत यत्, एतादृशं परिणामं आनयन् सः रुचेः डिजाइनस्य च सर्वान् लाभान् सुरक्षितान् करोति, तस्य कार्यं कलायाः सर्वकठोरतां तकनीकीतां च मुक्तं करोति। प्रकृतिमात्रस्य सर्वाधिककठोरेषु अरण्येषु—प्रकृतिमात्रस्य सर्वाधिकप्रचण्डेषु दृश्येषु—सृष्टुः कला प्रकटा भवति; परन्तु इदं कला चिन्तने एव प्रकटा भवति; कस्मिंश्चित् अपि अर्थे तस्य भावस्य प्रत्यक्षशक्तिः नास्ति। इदानीं, यदि वयं कल्पयामः यत् अलौकिकडिजाइनस्य एषा भावना मापनीयप्रमाणेन सामञ्जस्यं प्राप्नोति, यदि वयं कल्पयामः यत् उद्यानदृश्यं यस्य संयुक्तं विचित्रता, विशालता, निश्चितता, महिमा च, संस्कृतेः, चिन्तायाः, पर्यवेक्षणस्य वा भावं प्रेरयेत्, मानवजातेः सदृशानां परन्तु उच्चतराणां बुद्धीनां पक्षात्—तर्हि रुचेः भावः रक्षितः भवति, कला च मध्यवर्तिनः द्वितीयकप्रकृतेः वायुं धरति—एतादृशी प्रकृतिः या न ईश्वरः, न ईश्वरस्य उत्सर्गः, परन्तु या तथापि प्रकृतिः, यतः सा मनुष्याणां ईश्वरस्य च मध्ये विचरतां देवदूतानां हस्तकृत्यं भवति।”
इदं एतादृशस्य दृष्टेः व्यावहारिकसाकारीकरणाय तस्य विशालधनं समर्पयन्—मुक्तवायौ स्वतन्त्रव्यायामे, यः तस्य योजनानां व्यक्तिगतनिर्देशनात् उत्पन्नः—निरन्तरं अविरतं उद्देश्यं यत् एताः योजनाः प्रददुः—अभिलाषायाः तिरस्कारे, यत् तस्मै अधिकं अनुभवितुं सुकरं कृतवान्—अन्ततः, एकस्याः भक्तायाः पत्न्याः साहचर्ये सहानुभूतौ च, एलिसनः मन्यते स्म, प्राप्नोति च, मानवजातेः सामान्यचिन्ताभ्यः मुक्तिं, सकारात्मकसुखस्य अत्यधिकप्रमाणेन सह, यत् कदापि डे स्टेलस्य उत्कटस्वप्नेषु न प्रकाशितम्।