शरदृतौ एकस्मिन् नीरसायां, अन्धकारमय्यां, निर्वाणायां च दिवसे, यदा मेघाः गगने अत्यन्तं नीचैः आविष्टाः आसन्, अहं एकाकी अश्वारूढः एकस्य विशिष्टस्य नीरसस्य देशस्य प्रदेशं प्रति गच्छन् आसम्; तथा सायंकाले छायाः आगच्छन्त्याः काले, अहं उषरगृहस्य विषादमयस्य दृश्यस्य समीपं प्राप्तवान्। न जानामि कथम्—किन्तु, गृहस्य प्रथमदर्शनेनैव, अत्यन्तं दुःसहः विषादः मम आत्मानं व्याप्तवान्। अहं दुःसहः इति वदामि; यतः एतत् भावः कस्यापि अर्धसुखदायकस्य, काव्यात्मकस्य च भावस्य अनुभवेन अपरिहार्यः आसीत्, येन मनः निर्जनस्य अथवा भयानकस्य प्राकृतिकदृश्यस्य अपि कठोरतमानि चित्राणि स्वीकरोति। अहं मम समक्षं विद्यमानं दृश्यं—गृहं, प्रदेशस्य सरलानि भूदृश्याणि—नीरसानि भित्तिः—शून्याः नेत्रसदृशाः वातायनाः—कतिपयाः उच्चाः तृणाः—कतिपयाः श्वेताः क्षीणवृक्षाणां स्कन्धाः—इत्यादीनि दृष्ट्वा, मम आत्मनः अत्यन्तं निराशां अनुभूतवान्, यां अहं पृथिव्यां कस्यापि अनुभवस्य सह समीकर्तुं न शक्नोमि, अपि तु अफीमस्य उपभोक्तुः स्वप्नानन्तरस्य दुःखस्य सदृशम्—सामान्यजीवनस्य कटुः पतनम्—आवरणस्य भीषणं पतनम्। हृदयस्य शीतलता, अवसादः, हृदयस्य विकारः—चिन्तायाः अपरिहार्यः नीरसता आसीत्, यां कल्पनायाः प्रेरणया अपि उत्कृष्टतायाः किमपि न कर्तुं शक्यते। किम् आसीत्—अहं चिन्तितुं विरमितवान्—किम् आसीत् यत् उषरगृहस्य चिन्तने मां एतावत् विचलितं कृतवान्? एतत् एकः अव्याख्येयः रहस्यः आसीत्; न च अहं छायामयानि कल्पनानि यानि मयि समाकुलानि आसन् तानि ग्रहीतुं शक्तवान्। अहं एकस्य असन्तोषजनकस्य निष्कर्षस्य उपरि पतितवान्, यत् निस्सन्देहं, अत्यन्तं सरलानि प्राकृतिकवस्तूनि संयोजनानि सन्ति येषां एतादृशं प्रभावं कर्तुं शक्तिः अस्ति, तथापि एतस्याः शक्तेः विश्लेषणं अस्माकं गभीरतायाः परे विचारेषु निहितम् अस्ति। एतत् सम्भाव्यम् आसीत्, अहं चिन्तितवान्, यत् दृश्यस्य विवरणानां, चित्रस्य विवरणानां च केवलं भिन्नः व्यवस्थापनः एतस्य दुःखदायकप्रभावस्य संशोधनं, अथवा समाप्तिं कर्तुं पर्याप्तः भवेत्; तथा च, एतस्याः कल्पनायाः अनुसारं कर्म कुर्वन्, अहं मम अश्वं काले भयानके च सरोवरस्य उच्चतमस्य तीरस्य समीपं नीतवान्, यत् गृहस्य समीपे निर्विकारं कान्त्या शोभते स्म, तथा च अधः अवलोकितवान्—किन्तु पूर्वापेक्षया अधिकं कम्पनकारिणा सह—धूसरतृणस्य, भयानकवृक्षस्कन्धस्य, शून्यनेत्रसदृशवातायनस्य च पुनर्निर्मितानि व्यस्तानि च प्रतिबिम्बानि।
तथापि, एतस्मिन् विषादगृहे अहं इदानीं कतिपयानां सप्ताहानां निवासं स्वीकर्तुं प्रस्तावितवान्। तस्य स्वामी, रोडरिक् उषरः, बाल्यकाले मम प्रियसखा आसीत्; किन्तु अस्माकं अन्तिमसाक्षात्कारात् बहवः वर्षाः व्यतीताः आसन्। तथापि, एकः पत्रः मां दूरदेशे प्राप्तवान्—तस्य पत्रः—यः, तस्य अत्यन्तं आग्रहपूर्णः स्वभावः, व्यक्तिगतप्रत्युत्तरस्य एव अवकाशं दत्तवान्। तस्य हस्तलिखितं पत्रं स्नायुविकारस्य चिह्नानि दर्शयति स्म। लेखकः तीव्रशारीरिकरोगस्य, मानसिकविकारस्य च उल्लेखं कृतवान्, यः तं पीडयति स्म—तथा च मां द्रष्टुं तस्य अत्यन्तं इच्छां व्यक्तवान्, यतः सः मां तस्य श्रेष्ठः, तथा च एकमात्रः व्यक्तिगतः मित्रं मन्यते स्म, मम सहवासस्य प्रसन्नतया तस्य रोगस्य किञ्चित् उपशमनं कर्तुं प्रयत्नं कर्तुम्। एतत् सर्वं, तथा च बहु अधिकं, येन प्रकारेण उक्तम् आसीत्—तस्य अनुरोधस्य सहगतः प्रत्यक्षः हृदयः—यः मम कस्यापि सन्देहस्य अवकाशं न दत्तवान्; तथा च अहं तत्कालं एतत् अत्यन्तं विचित्रं आह्वानं मन्यमानः अपि तत् अनुसृतवान्।
यद्यपि, बाल्यकाले अस्माकं अत्यन्तं घनिष्ठः सम्बन्धः आसीत्, तथापि अहं मम मित्रस्य विषये अल्पम् एव जानामि स्म। तस्य संकोचः सदैव अत्यधिकः नियमितः च आसीत्। तथापि, अहं जानामि स्म, यत् तस्य अत्यन्तं प्राचीनः कुलः सदैव स्वभावस्य विशिष्टसंवेदनशीलतायाः कारणेन प्रसिद्धः आसीत्, यत् दीर्घकालात् उच्चकलाकृतिषु प्रकटितम् आसीत्, तथा च अर्वाचीनकाले उदारं किन्तु अप्रकटं दानं, तथा च संगीतशास्त्रस्य जटिलतायाः प्रति, सम्भवतः शास्त्रीयसौन्दर्यात् अपि अधिकं, उत्कटं अनुरागं प्रदर्शितवान्। अहं अपि एकं अत्यन्तं विशिष्टं तथ्यं ज्ञातवान्, यत् उषरवंशस्य स्कन्धः, यद्यपि सः सदैव सम्मानितः आसीत्, कस्यापि काले स्थायिनः शाखाः न उत्पादितवान्; अन्यशब्देषु, यत् सम्पूर्णः कुलः प्रत्यक्षवंशानुक्रमे एव आसीत्, तथा च सदैव अत्यल्पैः अल्पकालिकैः च परिवर्तनैः सह एव आसीत्। एतत् अभावः, अहं चिन्तयन् आसम्, यत् प्रदेशस्य स्वभावस्य सह प्रमाणितस्य लोकस्य स्वभावस्य सम्पूर्णं सामंजस्यं चिन्तयन्, तथा च शताब्दीनां दीर्घकाले एकस्य अपरस्य उपरि सम्भाव्यं प्रभावं चिन्तयन्—एतत् अभावः, सम्भवतः, पार्श्वशाखायाः अभावः, तथा च पितृपुत्रानुक्रमेण सम्पत्तेः नाम्नः च अविचलितं संक्रमणम्, यत् अन्ततः द्वयोः एतावत् अभिन्नं कृतवान् यत् सम्पत्तेः मूलनाम एव "उषरगृह" इति विचित्रे संदिग्धे च नाम्नि लीनं जातम्—एतत् नाम यत् ग्रामीणजनानां मनसि, कुलस्य कुलगृहस्य च अर्थं धारयति स्म।
अहं उक्तवान् यत् मम किञ्चित् बालिशस्य प्रयोगस्य—सरोवरे अधः अवलोकनस्य—एकमात्रं प्रभावः प्रथमस्य विचित्रस्य प्रभावस्य गभीरीकरणम् आसीत्। निस्सन्देहं, मम अंधविश्वासस्य तीव्रवृद्धेः चेतना—किमर्थं न वदामि?—मुख्यतया तस्य वृद्धिं त्वरितां कर्तुं सेवितवती। एतादृशः, अहं दीर्घकालात् जानामि, भयाधारितानां सर्वेषां भावानां विरोधाभासः नियमः अस्ति। तथा च एतत् कारणं एव भवेत्, यत्, यदा अहं पुनः गृहस्य स्वरूपं सरोवरस्य प्रतिबिम्बात् उन्नतं कृतवान्, मम मनसि एका विचित्रा कल्पना उत्पन्ना—एका कल्पना या अत्यन्तं हास्यास्पदा आसीत्, यत् अहं केवलं तस्य उल्लेखं करोमि यत् मां पीडयन्तः संवेदनानां प्रबलं बलं दर्शयितुम्। अहं मम कल्पनां एतावत् प्रभावितां कृतवान् यत् वास्तविकं विश्वासं कृतवान् यत् सम्पूर्णे गृहे प्रदेशे च एकः वातावरणः आविष्टः आसीत्, यः स्वस्य तत्कालीनपरिवेशस्य च विशिष्टः आसीत्—एकः वातावरणः यः स्वर्गस्य वायुना सह कोऽपि सम्बन्धः न आसीत्, किन्तु यः क्षीणवृक्षेभ्यः, धूसरभित्तेः, नीरवसरोवरात् च उत्थितः आसीत्—एकः विषाणुयुक्तः रहस्यमयः वाष्पः, नीरसः, मन्दगतिः, मन्दप्रकाशः, सीसवर्णः च।
मम आत्मनः यत् स्वप्नः एव आसीत् इति त्यक्त्वा, अहं गृहस्य वास्तविकं स्वरूपं अधिकं सूक्ष्मतया अवलोकितवान्। तस्य मुख्यं लक्षणं अत्यन्तं प्राचीनता इति प्रतीतम् आसीत्। युगानां वर्णविकारः अत्यधिकः आसीत्। सूक्ष्माणि कवकानि सम्पूर्णं बाह्यभागं व्याप्तवन्ति, छतात् एकस्य सूक्ष्मस्य जालस्य आकारेण लम्बमानानि। तथापि एतत् सर्वं कस्यापि असाधारणस्य विध्वंसस्य अतिरिक्तम् आसीत्। प्रस्तरनिर्मितेः कोऽपि भागः न पतितः आसीत्; तथा च तस्य अङ्गानां सम्पूर्णं सामंजस्यं, तथा च प्रत्येकप्रस्तरस्य क्षयावस्था, इत्येतयोः मध्ये एकः विकृतं विरोधः प्रतीतः आसीत्। एतस्मिन् अहं बहु किमपि स्मृतवान्, यत् प्राचीनकाष्ठनिर्मितेः स्पष्टं सम्पूर्णता, यत् दीर्घकालं यावत् उपेक्षिते कोष्ठके क्षीणं जातम्, बाह्यवायोः श्वासेन कोऽपि विघ्नः न आसीत्। एतत् व्यापकक्षयस्य सूचनात् अतिरिक्तं, गृहं अस्थिरतायाः अल्पं चिह्नं एव दर्शयति स्म। सम्भवतः एकस्य सूक्ष्मनिरीक्षकस्य नेत्रं एकं सूक्ष्मं विदारं अन्विष्येत्, यत् गृहस्य छतात् अग्रभागे प्रारभ्य, भित्तिं प्रति जिगजगाकारेण गच्छन्, अन्ते सरोवरस्य नीरसजलेषु लीनं भवति।
एतानि दृष्ट्वा, अहं गृहं प्रति एकं लघु सेतुमार्गं प्राप्तवान्। एकः सेवकः मम अश्वं गृहीतवान्, अहं च गोथिक-मण्डपस्य प्रवेशद्वारं प्रविष्टवान्। एकः गुप्तचरः मां नीत्वा, मौनेन, अनेकेषु अन्धकारेषु जटिलेषु मार्गेषु गत्वा, स्वामिनः स्टुडियो प्रति नीतवान्। मार्गे यानि दृष्टानि, तानि मम पूर्वोक्तानां अस्पष्टभावनानां वृद्धिं कथं कुर्वन्ति इति न जानामि। यद्यपि मम चतुर्दिक्षु वस्तूनि—छादनानां शिल्पानि, भित्तीनां सान्द्राणि वस्त्राणि, भूमेः कृष्णवर्णः, यानि च मम पदात्पदं चलन्ति तानि आयुधचिह्नानि—एतानि सर्वाणि वस्तूनि यानि बाल्यात् एव अभ्यस्तानि आसन्, तथापि एतानि सर्वाणि परिचितानि इति स्वीकर्तुं न अवस्रंसः, तथापि सामान्यप्रतिमानां कल्पनाः कथं अपरिचिताः इति आश्चर्यं अनुभूतवान्। एकस्मिन् सोपाने, अहं कुटुम्बस्य वैद्यं मिलितवान्। तस्य मुखमुद्रा, मम मते, नीचकपटस्य चिन्तायाः च मिश्रितं भावं धारयति स्म। सः मां भयाकुलः सम्भाषितवान्, अनन्तरं गतवान्। गुप्तचरः एकं द्वारं उद्घाट्य, मां स्वामिनः समक्षं प्रवेशयामास।
यस्मिन् कक्षे अहं आसम्, सः अतीव विशालः उच्चः च आसीत्। वातायनानि दीर्घाणि, सङ्कीर्णानि, नुकीलानि च, कृष्णश्यामवर्णस्य ओकवृक्षनिर्मितायाः भूमेः अतीव दूरस्थानि, अन्तःतः अप्राप्यानि आसन्। रक्तवर्णस्य प्रकाशस्य मन्दाः किरणाः जालकवातायनानि भित्त्वा, समीपस्थानां वस्तूनां स्पष्टतां कुर्वन्ति स्म; नेत्रं तु दूरस्थानां कोणानां गवाक्षानां वा छादनस्य गूढस्थानानां वा प्राप्तुं व्यर्थं प्रयत्नं करोति स्म। अन्धकारवस्त्राणि भित्तिषु आसन्। सामान्यं सामानं अत्यधिकं, असुखकरं, प्राचीनं, चीर्णं च आसीत्। बहवः पुस्तकाः वाद्यानि च इतस्ततः विकीर्णानि आसन्, किन्तु तैः दृश्यस्य प्राणवत्ता न आसीत्। अहं शोकस्य वातावरणं अनुभवामि। एकः कठोरः, गम्भीरः, अपरिहार्यः च अन्धकारः सर्वत्र व्याप्तः आसीत्।
मम प्रवेशे, उशरः एकस्मात् सोफात् उत्थाय, यस्मिन् सः पूर्णदीर्घतया शयितः आसीत्, मां उत्साहपूर्णं स्नेहेन अभिवादितवान्, यस्य बहु भागः, मम प्रथमं मते, अतिशयितं सौहार्दं—विश्वस्य एन्नुई पुरुषस्य बाध्यप्रयासं च धारयति स्म। किन्तु तस्य मुखमुद्रां दृष्ट्वा, अहं तस्य पूर्णं सत्यतां विश्वसितवान्। वयं उपविष्टवन्तः; कतिपयक्षणानि यावत् सः न अवदत्, अहं तं दयायाः भयस्य च मिश्रितेन भावेन अवलोकितवान्। निश्चयेन, मानवः पूर्वं कदापि एतावत् भीषणं परिवर्तितः न आसीत्, इतिसंक्षिप्ते काले, यावत् रोडरिक् उशरः! मम बाल्यस्य सहचरः इति तस्य पूर्वं पहचानं कर्तुं मम कृते अतीव कठिनं आसीत्। तथापि तस्य मुखस्य स्वभावः सर्वदा विशिष्टः आसीत्। शववत् वर्णः; अतीव विशालं, द्रवं, अतुलनीयं च नेत्रम्; अल्पं सूक्ष्मं अतीव पाण्डुरं च ओष्ठं, किन्तु अतीव सुन्दरं वक्रं; एकः सूक्ष्मः हिब्रू-आकृतिः नासिका, किन्तु नासापुटस्य विस्तारः सामान्यनिर्माणेषु असामान्यः; सुन्दरं निर्मितं चिबुकं, यस्य अल्पप्रमुखता नैतिकशक्तेः अभावं सूचयति; अतीव मृदुः सूत्रवत् केशः; एतानि लक्षणानि, शङ्खप्रदेशेषु अत्यधिकं विस्तारेण सह, एकां मुखमुद्रां निर्मितवन्ति, या सहजं विस्मरणीया न आसीत्। इदानीं एतानि लक्षणानि एतस्य अभिव्यक्तेः च अतिशयेन, एतावत् परिवर्तनं आसीत् यत् अहं कं सम्भाषितवान् इति संशयितवान्। इदानीं त्वचायाः भीषणः पाण्डुरः, नेत्रस्य च अद्भुतः कान्तिः, सर्वेषु वस्तुषु मां भीतं चकितं च अकरोत्। मृदुकेशः अपि अवहेलितः वृद्धिं प्राप्तवान्, यः वन्यसूत्रवत् संरचनायां मुखं परितः प्रवहति स्म, अहं च प्रयत्नेण अपि तस्य अरबेस्क-अभिव्यक्तिं सामान्यमानवतायाः कस्यापि भावेन सम्बद्धं कर्तुं न अशक्नवम्।
मम मित्रेण सह मम व्यवहारे अहं एकदा असंगतिम्—असङ्गतिम् च अनुभूतवान्; अहं च शीघ्रं एतत् ज्ञातवान् यत् एतत् एकस्य निर्बलस्य निष्फलस्य च प्रयासस्य परिणामः आसीत्, यः एकस्य अभ्यस्तस्य भयस्य—अत्यधिकस्य स्नायविकस्य आन्दोलनस्य च विजयाय आसीत्। एतादृशस्य स्वभावस्य किमपि अहं प्रत्याशितवान् आसम्, न केवलं तस्य पत्रेण, अपि तु कस्यचित् बाल्यस्य लक्षणस्य स्मृतिभिः, तस्य विशिष्टस्य शारीरिकस्य संरचनायाः स्वभावस्य च निष्कर्षैः च। तस्य क्रिया क्रमशः उत्साहपूर्णा निरुत्साहा च आसीत्। तस्य वाणी शीघ्रं कम्पमानस्य अनिश्चयात् (यदा प्राणशक्तिः पूर्णतः अवरुद्धा आसीत्) तस्य प्रकारस्य ऊर्जावान् संक्षेपात्—तस्य अकस्मात्, गम्भीरं, अविलम्बितं, निर्जीवं च उच्चारणात्—तस्य सीसवत्, स्वसंतुलितं, पूर्णं नियन्त्रितं कण्ठ्यं उच्चारणं प्राप्तवती, यत् नष्टे मद्यपे, वा अप्राप्ये अफीमभक्षके, तस्य अत्यधिकस्य उत्तेजनस्य काले दृष्टुं शक्यते।
एवं सः मम आगमनस्य उद्देश्यं, मां द्रष्टुं तस्य उत्कटं इच्छां, मया प्रदातव्यं सान्त्वनं च उक्तवान्। सः विस्तरेण स्वस्य रोगस्य स्वभावं यत् मन्यते तत् वर्णितवान्। सः उक्तवान् यत् एतत् एकं संवैधानिकं कौटुम्बिकं च दोषं आसीत्, यस्य उपचारं प्राप्तुं सः निराशः आसीत्—एकं केवलं स्नायविकं विकारं, सः तत्क्षणं योजितवान्, यः निश्चयेन शीघ्रं निवर्तिष्यते। एतत् अनेकेषु अप्राकृतिकेषु संवेदनेषु प्रकटितं आसीत्। एतेषु कतिचित्, यानि सः विस्तरेण वर्णितवान्, मां आकृष्टवन्तः विस्मितवन्तः च; यद्यपि, सम्भवतः, शब्दाः, वर्णनस्य सामान्यः प्रकारः च तेषां प्रभावं धारयन्ति स्म। सः इन्द्रियाणां एकस्य रोगात्मकस्य तीव्रतायाः कारणात् बहु पीडितः आसीत्; केवलं नीरसं भोजनं सहनीयं आसीत्; सः केवलं निश्चितस्य बन्धनस्य वस्त्राणि धारयितुं शक्नोति स्म; सर्वेषां पुष्पाणां गन्धाः दमनकारिणः आसन्; तस्य नेत्रे एकेन मन्देन प्रकाशेन अपि पीडिते आस्ताम्; केवलं विशिष्टाः ध्वनयः, ताः च तन्त्रीवाद्यानां, याः तं भयेन न आक्रान्तवत्यः।
एकस्य विचित्रस्य भयस्य प्रकारस्य अहं तं बद्धं दासं प्राप्तवान्। “अहं नश्यामि,” सः उक्तवान्, “अहं अवश्यं एतस्य दुःखदायकस्य मूर्खतायां नश्यामि। एवं, एवं, न अन्यथा, अहं नष्टः भविष्यामि। अहं भविष्यस्य घटनानां न स्वतः, अपि तु तेषां परिणामानां भयम् अनुभवामि। अहं कस्यापि, अत्यल्पस्य अपि, घटनायाः चिन्तायां कम्पे, या एतस्य असह्यस्य आत्मनः आन्दोलनस्य उपरि प्रभावं कर्तुं शक्नोति। अहं निश्चयेन भयस्य अपि अभावं न अनुभवामि, केवलं तस्य पूर्णं प्रभावे—भये। एतस्मिन् निर्बले—एतस्मिन् दयनीये अवस्थायाम्—अहं अनुभवामि यत् कालः शीघ्रं वा विलम्बेन वा आगमिष्यति यदा अहं जीवनं विवेकं च एकस्मिन् संघर्षे सह त्यक्तवान् भविष्यामि, भीषणस्य प्रेतस्य, भयस्य सह।”
अहं अन्तरालेषु, भग्नेषु संकेतेषु च, तस्य मानसिकस्थितेः अन्यं विशिष्टं लक्षणं ज्ञातवान्। सः कतिपयैः अंधविश्वासैः बद्धः आसीत्, ये तस्य निवासस्थानस्य विषये आसन्, यस्मात् बहुवर्षेभ्यः सः कदापि न निर्गतवान् आसीत्—एकस्य प्रभावस्य विषये, यस्य कल्पितशक्तिः अत्यन्तं अस्पष्टैः शब्दैः वर्णिता आसीत्, यां पुनः वक्तुं अत्र अशक्यम्—एकः प्रभावः यः तस्य कौटुम्बिकस्य भवनस्य केवलं रूपस्य पदार्थस्य च कतिपयैः विशेषैः, दीर्घकालस्य सहनशीलतायाः बलेन, तस्य आत्मनः उपरि प्राप्तवान् आसीत्—एकः प्रभावः यः धूसरभित्तीनां गोपुराणां च, येषां सर्वेषां अधः एकः अस्पष्टः तडागः आसीत्, तस्य अस्तित्वस्य नैतिकतायाम् अन्ततः उत्पन्नवान् आसीत्।
सः स्वीकृतवान्, यद्यपि ससंकोचम्, यत् बहवः विशिष्टाः तमसः ये तं पीडयन्ति स्म तेषां बहवः स्वाभाविकतरं दूरगामिप्रत्यक्षं कारणं—दीर्घकालिकं गुरुतरं रोगं—निश्चयेन समीपस्थं विघटनं—स्नेहपूर्णं प्रियं भगिनीं—दीर्घकालस्य एकमात्रं सहचरं—अन्तिमं एकमात्रं बन्धुं भूमौ। “तस्याः मृत्युः,” इति सः अवदत्, तीव्रेण यत् अहं कदापि न विस्मरामि, “तं (तं निराशं दुर्बलं च) प्राचीनस्य उशरकुलस्य अन्तिमं करिष्यति।” यदा सः अवदत्, तदा मादेलिना नाम्नी (तथा हि सा आहूता) मन्दं मन्दं गृहस्य दूरस्थं भागं प्राप्य, मम उपस्थितिं न अवगत्य, अदृश्यत। अहं तां सर्वथा आश्चर्येण दृष्ट्वा न भयेन मिश्रितं न—तथापि तादृशानां भावनानां कारणं निरूपयितुं असमर्थः अभवम्। स्तब्धतायाः संवेदना मां पीडयति स्म यदा मम नेत्रे तस्याः पृष्ठगामिनः पदानि अनुसरन्ति स्म। यदा द्वारं, अन्ते, तस्याः उपरि संवृत्तम्, मम दृष्टिः स्वतः एव उत्सुकतया भ्रातुः मुखं अन्विष्यति स्म; किन्तु सः स्वमुखं हस्ताभ्यां आच्छादितवान्, अहं केवलं अवगच्छम् यत् अत्यधिकं सामान्यात् अधिकं शुभ्रता कृशाङ्गुलिषु व्याप्ता आसीत् येषु बहवः उत्कटाः अश्रवः प्रवहन्ति स्म।
मादेलिनायाः रोगः दीर्घकालं वैद्यानां कौशलं पराजितवान्। स्थिरा उदासीनता, शरीरस्य क्रमशः क्षयः, आंशिकं च कातलेप्टिकलस्वभावस्य बहवः क्षणिकाः आक्रान्ताः, असामान्याः निदानाः आसन्। अद्यावधि सा स्वरोगस्य दबावं स्थिरतया सहितवती, न च शय्यां प्राप्तवती; किन्तु, मम गृहप्राप्तेः सायंकाले संवृत्ते, सा (यथा भ्राता मां रात्रौ अवर्णनीयेन आन्दोलनेन अवदत्) नाशकस्य प्रबलशक्तिं प्राप्तवती; अहं अवगच्छम् यत् तस्याः शरीरस्य यत् दर्शनं प्राप्तवान् तत् एव अन्तिमं भविष्यति—यत् सा नारी, जीवन्ती यावत्, मया न दृश्येत।
अग्रे कतिपयान् दिनान्, तस्याः नाम उशरेण मया वा न उक्तम्; एतस्मिन् काले अहं मम मित्रस्य विषादं शमयितुं प्रयत्नशीलः आसम्। वयं सह चित्राणि अलिखाम, पठितवन्तः, अहं स्वप्ने इव तस्य वाचिकगिटारस्य विकृतान् प्रत्युत्पन्नान् श्रुत्वा। एवं, स्निग्धतरं स्निग्धतरं च स्नेहः मां अधिकं निर्बाधं तस्य आत्मनः गूढस्थानेषु प्रवेशयति स्म, तत् अधिकं कटुतया अहं अवगच्छम् यत् सर्वेषां प्रयत्नानां निष्फलता यत् मनः यस्मात् तमः, यथा स्वाभाविकः सकारात्मकः गुणः, नैतिकभौतिकविश्वस्य सर्वेषां वस्तूनां उपरि एकस्मिन् अविरतप्रकाशने तमसः प्रसरति स्म।
अहं सर्वदा मम स्मृतौ धारयिष्यामि यत् अहं एवं उशरगृहस्य स्वामिना सह एकान्ते याः बहवः गम्भीराः घटिकाः व्यतीतवान्। तथापि अहं तस्य अध्ययनानां कार्याणां वा येषु सः मां निमग्नं करोति स्म, मार्गं च दर्शयति स्म, तेषां निश्चितस्वभावस्य संकल्पनां प्रेषयितुं प्रयत्ने निष्फलः भविष्यामि। उत्तेजितः अत्यधिकं विकृतिः कल्पना सर्वेषु गन्धकप्रभां प्रसारितवती। तस्य दीर्घाः प्रत्युत्पन्नाः शोकगीताः मम कर्णयोः सर्वदा ध्वनिष्यन्ति। अन्येषु वस्तुषु, अहं दुःखेन स्मरामि यत् वॉन वेबरस्य अन्तिमस्य वाल्ट्जस्य विकृतस्य वायोः एकं विचित्रं विकृतिं विस्तारं च। चित्रेषु येषु तस्य विस्तृतं कल्पना चिन्तितवती, यानि स्पर्शेन स्पर्शेन अस्पष्टतां प्राप्तवन्ति येषु अहं अधिकं स्तब्धः अभवं, यतः अहं स्तब्धः अभवं कारणं न ज्ञात्वा—तेषु चित्रेषु (येषां प्रतिमाः इदानीं मम समक्षं स्पष्टाः सन्ति) अहं व्यर्थं प्रयत्नं करिष्यामि यत् लिखितशब्दानां परिधौ यत् अल्पं भागं स्थात् तत् अधिकं निष्कर्षयितुं। तस्य अत्यन्तं सरलतया, तस्य रचनानां नग्नतया, सः ध्यानं आकृष्टवान् अतिभयम् आविष्कृतवान् च। यदि कदापि मर्त्यः कल्पनां चित्रितवान्, सः मर्त्यः रोडरिक् उशरः आसीत्। मम विषये तु, तदा मम परिस्थितिषु, तस्य हाइपोकॉन्ड्रियाकस्य शुद्धाः अमूर्ताः याः तस्य चित्रपट्टे प्रक्षेपितुं प्रयत्नं कृतवान्, तासु असह्यभयस्य तीव्रता उत्पन्ना, यस्य छायां अहं कदापि न अनुभूतवान् यत् फ्यूसेलिः निश्चयेन प्रकाशमानाः तथापि अत्यधिकं मूर्ताः स्वप्नानां चिन्तने।
मम मित्रस्य एकं भ्रान्तिकल्पनायाः संकल्पनां, या अमूर्तस्य भावस्य अत्यधिकं कठोरं न भवति, शब्दैः छायां प्रदर्शयितुं शक्यते, यद्यपि दुर्बलतया। एकं लघुचित्रं अत्यधिकं दीर्घं आयताकारं तलं वा सुरंगं वा प्रदर्शितवत्, नीचैः भित्तिभिः, स्निग्धैः, शुभ्रैः, निर्बाधैः निर्विचित्रैः च। रचनायाः कतिपयाः सहायकाः बिन्दवः सुचितं कृतवन्तः यत् एतत् खननं भूतलस्य अत्यधिकं गभीरे स्थितम् आसीत्। तस्य विशालविस्तारस्य कस्यापि भागे निर्गमः न दृष्टः, न च मशालः, अन्यः कृत्रिमः प्रकाशस्रोतः दृश्यमानः आसीत्; तथापि तीव्राः किरणाः सर्वत्र प्रवहन्ति स्म, सर्वं च भयानकं अनुचितं च कान्तिं स्नापयन्ति स्म।
अहं एवं अवदं यत् श्रवणतन्त्रस्य रोगावस्था या सर्वं संगीतं पीडितस्य कृते असह्यं करोति, तन्त्रीवाद्यानां कतिपयानां प्रभावानां विना। एतत्, सम्भवतः, संकीर्णाः सीमाः याः सः एवं गिटारे स्वयं नियन्त्रितवान्, याः बहुधा तस्य प्रदर्शनानां विचित्रस्वभावं जनितवत्यः। किन्तु तस्य उत्कटस्य सुगमतायाः प्रत्युत्पन्नानां एवं निरूपितुं न शक्यते। तानि अवश्यं भवन्ति स्म, आसन् च, स्वरेषु, तस्य विकृतकल्पनानां शब्देषु च (यतः सः स्वयं सह पद्यप्रत्युत्पन्नैः सह अकस्मात् गायति स्म), तीव्रस्य मानसिकस्य संग्रहस्य एकाग्रतायाः परिणामः यत् अहं पूर्वं उक्तवान् यत् केवलं उच्चतमस्य कृत्रिमस्य उत्तेजनस्य विशिष्टेषु क्षणेषु दृश्यते। एतेषां एकस्य रसात्मकस्य शब्दान् अहं सुगमतया स्मरामि। अहं, सम्भवतः, अधिकं बलेन प्रभावितः अभवं यत् सः ददाति स्म, यतः, तस्य अर्थस्य गूढप्रवाहे, अहं अनुमितवान् यत् उशरस्य उच्चतमस्य विवेकस्य सिंहासने अस्थिरतायाः पूर्णं चेतनं प्रथमवारं दृष्टवान्। पद्यानि, यानि “द हॉन्टेड पैलेस्” इति नाम्ना आहूतानि, अत्यन्तं समीपे, यदि न तथ्यतः, एवं आसन्:
सर्वेषु हरितेषु अस्माकं घाटीषु,
शुभदूतैः आवासितेषु,
कदाचित् एकं सुन्दरं गम्भीरं च प्रासादं—
तेजस्वी प्रासादं—शिरः उन्नतं कृतवान्।
महाराजस्य चिन्तस्य अधिकारे—
तत् तत्र स्थितम् आसीत्!
कदापि सेराफः पक्षं प्रसारितवान् न
अर्धं तावत् सुन्दरं निर्माणं उपरि।
पीताः, गौरवपूर्णाः, स्वर्णिमाः ध्वजाः,
तस्य छादने प्रवहन्ति स्म प्रवहन्ति च
(एतत्—सर्वं एतत्—आसीत् प्राचीने
समये दूरातीते);
प्रत्येकं मृदुः वायुः यः विलासं कृतवान्,
तस्मिन् मधुरे दिवसे,
प्राकारेषु पक्षयुक्तेषु शुभ्रेषु च,
एकं पक्षयुक्तं गन्धं गतवान्।
तस्मिन् सुखे घाट्यां भ्रमन्तः
द्वे प्रकाशमाने गवाक्षे दृष्टवन्तः
आत्मानः संगीतपूर्वकं गच्छन्तः
एकस्य वीणायाः सुस्वरितस्य नियमानुसारम्,
सिंहासनस्य चतुर्दिक्, यत्र उपविष्टः
(पोर्फिरोजेन!)
राज्ये तस्य गौरवं यथायोग्यं,
राज्यस्य शासकः दृष्टः आसीत्।
सर्वं मुक्ताभिः माणिक्यैः च प्रकाशमानं
आसीत् सुन्दरं प्रासादस्य द्वारं,
यस्मात् प्रवहन्ति स्म प्रवहन्ति स्म प्रवहन्ति स्म
चमकन्ति च सर्वदा,
प्रतिध्वनिनां एकं समूहं येषां मधुरं कर्तव्यं
आसीत् केवलं गायितुं,
अत्युत्तमसौन्दर्यस्य स्वरेषु,
तस्य राज्ञः बुद्धिं प्रज्ञां च।
किन्तु दुःखस्य वस्त्रैः आवृताः पापवस्तवः,
राज्ञः उच्चस्थानं आक्रान्तवन्तः;
(आह, शोचामः, यतः कदापि श्वः
तस्य उपरि न उदेष्यति, एकाकिनः!)
तस्य गृहस्य चतुर्दिक्, गौरवं
यत् लज्जितवत् प्रफुल्लितवत् च
एकं धूमिलस्मृतिकथां मात्रं
प्राचीनकालस्य समाधिस्थस्य।
तत्र तीर्थयात्रिणः सन्ति ये तस्मिन् कानने,
रक्तप्रकाशितगवाक्षैः पश्यन्ति,
विशालाकृतयः याः विचित्रं चलन्ति,
विरुद्धस्वरलयेन सह;
यथा शीघ्रं भयानकं नदी,
पाण्डुरद्वारेण,
भीषणसमूहः सदैव निर्गच्छति,
हसति—किन्तु न स्मयते।
अहं स्मरामि यत् एतस्य गीतस्य उद्भवाः सूचनाः अस्मान् चिन्तनप्रवाहे नीतवन्तः यत्र अस्माकं मतं प्रकटितं अभवत् यत् उशेरस्य मतं अहं न केवलं नवीनतायाः कारणात् उल्लिखामि (यतः अन्ये जनाः
वाट्सन्, डॉ. पर्सिवल्, स्पलान्जानि, विशेषतः लण्डाफस्य बिशपः।—द्रष्टव्यं रासायनिकनिबन्धाः, खण्डः पञ्चमः।
एवं चिन्तितवन्तः), अपितु तस्य दृढतायाः कारणात् यया सः तत् पालयति स्म। एतत् मतं, सामान्यरूपेण, सर्वेषां वनस्पतीनां चेतनायाः आसीत्। किन्तु, तस्य विकृतकल्पनायां, एषा कल्पना अधिकं साहसिकं स्वरूपं गृहीतवती, निश्चितपरिस्थितिषु, अचेतनराज्यं अतिक्रान्तवती। अहं तस्य प्रेरणायाः पूर्णपरिमाणं, वा तस्य निष्ठां, व्यक्तुं शब्दान् अलभे। एषः विश्वासः, यद्यपि, (यथा अहं पूर्वं सूचितवान्) तस्य पूर्वजानां गृहस्य धूसरप्रस्तरैः सह सम्बद्धः आसीत्। चेतनायाः परिस्थितयः अत्र, सः कल्पितवान्, पूर्णाः आसन् यथा एतेषां प्रस्तराणां संयोजनक्रमे—तेषां व्यवस्थायाः क्रमे, यथा च तेषां वृक्षाणां ये तेषां उपरि व्याप्ताः आसन्, ये च सडिताः वृक्षाः ये तेषां परितः स्थिताः आसन्—विशेषतः, एतस्य व्यवस्थायाः दीर्घकालीनं अविच्छिन्नं स्थायित्वं, तथा च तडागस्य स्थिरजलेषु तस्य पुनरावृत्तिः। तस्य प्रमाणं—चेतनायाः प्रमाणं—द्रष्टुं शक्यं आसीत्, सः अवदत्, (अहं च तस्य वचनात् चकितः अभवम्,) जलेषु भित्तिषु च स्वकीयवायुमण्डलस्य क्रमशः निश्चितं संघननं। फलं, सः अवदत्, द्रष्टुं शक्यं आसीत्, तस्य मौनस्य, किन्तु आग्रहपूर्णस्य भयानकस्य प्रभावस्य यः शताब्दीभिः तस्य कुलस्य भाग्यानि निर्मितवान्, यः च तं कृतवान् यत् अहं इदानीं तं पश्यामि—यत् सः आसीत्। एतादृशानि मतानि टीकां न अपेक्षन्ते, अहं च न कुर्वे।
अस्माकं पुस्तकानि—यानि वर्षेभ्यः रोगिणः मानसिकस्थितेः न किञ्चित् अंशं निर्मितवन्ति—आसन्, यथा अनुमातुं शक्यं, एतस्य प्रेतकल्पनायाः स्वरूपेण सह सङ्गतानि। वयं सह मिलित्वा एतादृशानि ग्रन्थान् अध्ययितवन्तः यथा ग्रेसेटस्य वर्वेट् एट् चार्ट्रेउस्; माकियावेल्लिस्य बेल्फेगोर्; स्वीडन्बोर्गस्य स्वर्गः नरकः च; होल्बर्गस्य निकोलस् क्लिम्मस्य भूमिगतयात्रा; रॉबर्ट् फ्लडस्य, जीन् डिण्डाजिनेस्य, डे ला शाम्ब्रेस्य च हस्तरेखाशास्त्रम्; टीकस्य नीलदूरयात्रा; कम्पानेल्लस्य च सूर्यनगरम्। एकं प्रियं ग्रन्थं आसीत् डोमिनिकन् एमेरिक् डे जिरोनस्य डायरेक्टोरियम् इन्क्विजिटोरियम् इति लघु अष्टमपत्रसंस्करणम्; पोम्पोनियस् मेलायां प्राचीनआफ्रिकीयसत्यराणां ओएगिपानां च विषये अंशाः आसन्, येषु उशेरः घण्टाः स्वप्नं कुर्वन् उपविशति स्म। तस्य प्रमुखं आनन्दं, यद्यपि, एकस्य अत्यन्तं दुर्लभस्य कौतूहलपूर्णस्य ग्रन्थस्य पठने आसीत्—एकस्य विस्मृतस्य चर्चस्य पुस्तिका—विजिलिआ मोर्तुओरुम सेकुन्दुम कोरम एक्लेसिआ मागुन्टिने।
अहं एतस्य ग्रन्थस्य विकृतस्य अनुष्ठानस्य, तस्य च सम्भावितप्रभावस्य विषये चिन्तितुं न शक्तवान्, यदा, एकस्मिन् सायंकाले, सः मां अकस्मात् अवदत् यत् मडेलिन् महिला न अस्ति, सः तस्य शवं द्विसप्ताहं (अन्तिमसमाधेः पूर्वं) संरक्षितुं इच्छति स्म, गृहस्य मुख्यभित्तिषु अनेकेषु गुहासु एकस्याम्। लौकिकः कारणः, यद्यपि, एतस्य विचित्रस्य कार्यस्य विषये निर्दिष्टः आसीत् यत् अहं विवादितुं स्वतन्त्रः न अभवम्। भ्राता स्वस्य निर्णयं प्राप्तवान् आसीत् (सः मां अवदत्) मृतायाः रोगस्य असामान्यस्वरूपस्य विचारेण, तस्याः चिकित्सकानां कतिपयानां आग्रहपूर्णानां जिज्ञासानां विषये, तथा च कुलस्य श्मशानभूमेः दूरस्थस्य उन्मुक्तस्थितेः विषये। अहं न निषेधामि यत् यदा अहं सोपानपङ्क्तौ मिलितस्य व्यक्तेः अशुभं मुखं स्मरामि, गृहे मम आगमनदिने, मम इच्छा न आसीत् विरोधं कर्तुं यत् अहं अत्युत्तमं निरापदं, कदापि अप्राकृतिकं न, सावधानतां मन्ये।
उशेरस्य अनुरोधेन, अहं व्यक्तिगतरूपेण तस्मै अस्थायिसमाधेः व्यवस्थासु साहाय्यं कृतवान्। शरीरं शवपेटिकायां स्थापितं कृत्वा, वयं द्वौ एव तत् तस्य विश्रामस्थानं नीतवन्तौ। गुहा यस्यां वयं तत् स्थापितवन्तौ (यत् दीर्घकालं यावत् अनावृतं आसीत् यत् अस्माकं मशालाः, तस्य दमनकारिवायुमण्डले अर्धनिर्वापिताः, अस्मभ्यं अन्वेषणाय अल्पं अवसरं दत्तवत्यः) लघुः, आर्द्रः, प्रकाशप्रवेशाय सर्वथा अवसररहितः आसीत्; गभीरे, तस्य भवनस्य भागस्य अधः यत्र मम स्वकीयः शयनकक्षः आसीत्। एषा गुहा, प्राचीनसामन्तकाले, दुर्गस्य अत्यन्तं निकृष्टप्रयोजनाय प्रयुक्ता आसीत्, तथा च परवर्तिकाले, बारुदस्य, वा अन्यस्य अत्यन्तं दहनशीलस्य पदार्थस्य, निक्षेपस्थानं यथा तस्य भूमेः अंशः, यथा च दीर्घस्य मेहराबमार्गस्य सम्पूर्णः अन्तःभागः, ताम्रैः सावधानतया आवृताः आसन्। द्वारं, भारी लोहस्य, अपि तथा एव संरक्षितं आसीत्। तस्य अत्यधिकं भारं तस्य कपाटेषु चलने अत्यन्तं तीक्ष्णं घर्षणध्वनिं कृतवान्।
अस्माभिः अस्माकं शोकपूर्णं भारं एतस्य भयानकस्थानस्य त्रैसल्सु स्थापितं कृत्वा, शवपेटिकायाः अद्यापि अनावृतं ढक्कनं अंशतः अपसारितवन्तौ, तस्य निवासिनः मुखं अवलोकितवन्तौ। भ्रातृभगिन्योः मध्ये एकं आकर्षकं सादृश्यं अद्य प्रथमं मम ध्यानं आकृष्टवत्; उशेरः, सम्भवतः मम विचारान् अनुमान्य, कतिपयान् शब्दान् मन्दं उक्तवान् येषु अहं अज्ञासं यत् मृतायाः स्वयं च जुडवां आस्ताम्, यत् च अव्यक्तस्वभावस्य सहानुभूतयः सदैव तयोः मध्ये आसन्। अस्माकं दृष्टयः, यद्यपि, मृतायां दीर्घं न स्थितवत्यः—यतः वयं तां निर्भयाः न पश्यामः। रोगः यः एवं युवावस्थायां महिलां समाधौ स्थापितवान्, सर्वेषु कटालेप्टिकस्वभावस्य रोगेषु यथा सामान्यं, वक्षःस्थले मुखे च मन्दं रक्तिमं, तथा च ओष्ठे सन्देहास्पदं दीर्घं स्मितं त्यक्तवान् यत् मृत्यौ अत्यन्तं भयानकं भवति। वयं ढक्कनं पुनः स्थापितवन्तौ स्क्रू च कृतवन्तौ, लोहद्वारं सुरक्षितं कृत्वा, कष्टेन, गृहस्य उपरिभागस्य अत्यल्पं अंधकारमयान् कक्षान् प्रति गतवन्तौ।
अद्य, कतिपयानि दुःखदानि दिनानि व्यतीतानि, मम मित्रस्य मानसिकविकारस्य लक्षणेषु एकः दृश्यः परिवर्तनः आगतः। तस्य सामान्यः व्यवहारः अदृश्यः अभवत्। तस्य सामान्याः व्यापाराः उपेक्षिताः विस्मृताः वा अभवन्। सः कक्षात् कक्षं प्रति शीघ्रं, असमानं, उद्देश्यरहितं पदं चलति स्म। तस्य मुखस्य पाण्डुता, यदि शक्यं, अधिकं भयानकं वर्णं गृहीतवती—किन्तु तस्य नेत्रयोः प्रकाशः सर्वथा नष्टः अभवत्। पूर्वं कदाचित् श्रूयमाणः तस्य स्वरस्य कर्कशता न श्रूयते स्म; तथा च एकः कम्पनपूर्णः स्वरः, यथा अत्यन्तं भयस्य, तस्य उक्तिं सामान्यतः चिह्नितवान्। कदाचित्, अहं मन्ये यत् तस्य अविरतं चलचित्तं कस्यचित् दमनकारिगुह्यस्य सह क्लिश्यते, यत् प्रकटयितुं सः आवश्यकं साहसं प्राप्तुं प्रयतते। कदाचित्, पुनः, अहं सर्वं केवलं अव्याख्येयाः उन्मादस्य विचित्रताः इति निर्णेतुं बाध्यः अभवम्, यतः अहं तं दीर्घघण्टाः शून्यं पश्यन्तं, गम्भीरतमस्य ध्यानस्य स्थितौ, यथा कस्यचित् काल्पनिकस्य ध्वनेः श्रवणं कुर्वन्तं, दृष्टवान्। तस्य अवस्था भयानकी आसीत्—यत् सा मां संक्रमितवती। अहं मम उपरि मन्दं किन्तु निश्चितं प्रगतिं कुर्वन्तं तस्य स्वकीयस्य काल्पनिकस्य तथापि प्रभावशालिनः अंधविश्वासस्य विकृतप्रभावान् अनुभवम्।
तत्, विशेषतः, सप्तमे अष्टमे वा दिवसे रात्रौ मदेलिनायाः दुर्गे स्थापनानन्तरं शयनाय गच्छन् अहं तादृशानां भावनानां पूर्णां शक्तिं अनुभवम्। निद्रा मम शय्यां न आगच्छत्—यावत् घटिकाः क्षीयन्ते च क्षीयन्ते च। अहं तं तं नर्वोसिततां तर्कयितुं प्रयत्नं कृतवान् या मां प्रभावितं करोति स्म। अहं विश्वासं कर्तुं प्रयत्नं कृतवान् यत् बहु, यदि न सर्वं, यत् अहं अनुभवम्, तत् कक्षस्य विषादजनकं सामग्रीं प्रभावं कारणं भवति स्म—तमसा चीर्णं च पटं, यत् उदयमानस्य प्रचण्डवायोः श्वासेन चालितं सत् भित्तिषु अनियमितं चलति स्म, तथा शय्यायाः अलंकरणेषु अस्थिरं स्फुरति स्म। परं मम प्रयत्नाः निष्फलाः आसन्। एका अदम्यं कम्पनं क्रमेण मम शरीरं व्याप्नोत्; तथा, अन्ते, मम हृदये एकः अकारणभयस्य इन्कुबसः उपविष्टः। इदं त्यक्त्वा एकेन श्वासेन संघर्षेण च, अहं तल्पोपधानेषु उत्थितः, तथा, कक्षस्य तीव्रतमे तमसि सावधानं पश्यन्, श्रुतवान्—अहं न जानामि किमर्थं, यावत् एकः स्वाभाविकः आत्मा मां प्रेरितवान्—कतिपयान् नीचान् अनिश्चितान् शब्दान् ये, वातावरणस्य विरामेषु, दीर्घान्तरालेषु, आगच्छन्ति स्म, अहं न जानामि कुतः। भयस्य एकेन तीव्रेण भावेन अभिभूतः, अकथनीयः तथापि असह्यः, अहं मम वस्त्राणि शीघ्रं धृतवान् (यतः अहं अनुभवं यत् अहं रात्रौ न शयिष्ये), तथा अहं मां दयनीयावस्थायाः उत्थापयितुं प्रयत्नं कृतवान् यां अहं प्राप्तवान् आसम्, कक्षे तीव्रं चलन्।
अहं एवं कतिपयान् परिवर्तनान् कृतवान्, यदा एकः लघुः पदन्यासः समीपस्थे सोपाने मम ध्यानं आकर्षितवान्। अहं तत् उशेरस्य इति शीघ्रं अभिज्ञातवान्। एकेन क्षणेन अनन्तरं सः मृदुस्पर्शेन मम द्वारे आहत्य, प्रविष्टः, एकं दीपं धृत्वा। तस्य मुखं, यथा सामान्यतः, मृतकवत् श्वेतं आसीत्—तथापि, तस्य नेत्रयोः एकः प्रकारः उन्मत्तः हास्यः आसीत्—तस्य सम्पूर्णे व्यवहारे एकः स्पष्टतः नियन्त्रितः हिस्टीरिया। तस्य वायुः मां भीतं कृतवान्—परं किमपि तत् एकान्तात् प्रियं आसीत् यं अहं दीर्घकालं सहितवान् आसम्, तथा अहं तस्य उपस्थितिं एकं राहतं इति स्वागतं कृतवान्।
“तवं तत् न पश्यसि?” सः अकस्मात् उक्तवान्, यदा सः कतिपयान् क्षणान् मौनं स्थित्वा स्वस्य चतुर्दिक् पश्यति स्म—“तवं तर्हि तत् न पश्यसि?—परं, तिष्ठ! तवं पश्यिष्यसि।” एवं उक्त्वा, तथा स्वस्य दीपं सावधानं छादित्वा, सः एकं गवाक्षं प्रति शीघ्रं गतवान्, तथा तं मुक्तं प्रचण्डवाताय उद्घाटितवान्।
प्रविशतः प्रचण्डवायोः उग्रं क्रोधः अस्मान् अस्माकं पादात् उत्थापितवान्। तत्, निश्चयेन, एकः प्रचण्डः तथापि कठोरसुन्दरः रात्रिः आसीत्, तथा एकः अत्यन्तं विचित्रः स्वस्य भये सौन्दर्ये च। एकः प्रचण्डवायुः स्पष्टतः अस्माकं समीपे स्वस्य शक्तिं संगृहीतवान् आसीत्; यतः वायोः दिशायां बारंबारः तीव्राः परिवर्तनाः आसन्; तथा मेघानां अत्यधिकं घनत्वं (यत् इतोऽधः लम्बते स्म यत् गृहस्य शिखराणि दबति स्म) अस्माकं तेषां जीवनवत् वेगं अनुभवितुं न निवारितवान् येन ते सर्वतः एकस्मिन् विरुद्धं धावन्ति स्म, दूरं न गच्छन्ति स्म। अहं कथयामि यत् तेषां अत्यधिकं घनत्वं अपि अस्माकं तत् अनुभवितुं न निवारितवान्—तथापि अस्माकं चन्द्रस्य तारकाणां वा किमपि दर्शनं न आसीत्—न वा विद्युतः किमपि प्रकाशनं आसीत्। परं चलितवाष्पस्य विशालसमूहानां अधः पृष्ठानि, तथा अस्माकं समीपस्थाः सर्वे पार्थिववस्तवः, एकस्य अस्वाभाविकस्य प्रकाशस्य मन्दं प्रकाशमानस्य स्पष्टं दृश्यमानस्य वाष्पनिष्कासनस्य प्रकाशे दीप्यन्ते स्म यत् गृहं परितः आवृणोति स्म।
“तवं न—तवं तत् न पश्यसि!” अहं कम्पन् उशेरं उक्तवान्, यदा अहं तं मृदुबलेन गवाक्षात् एकं आसनं प्रति नीतवान्। “एते दृश्यानि, ये त्वां विस्मयन्ति, केवलं विद्युत्प्रभावाः सामान्याः न सन्ति—अथवा तेषां भयानकः उद्गमः तडागस्य दुर्गन्धे भवति। अस्माभिः एतत् गवाक्षं संवृतं कर्तव्यम्;—वायुः शीतलः तव शरीराय हानिकरः च। अत्र तव एकः प्रियः कथासंग्रहः। अहं पठिष्यामि, तवं श्रोष्यसि;—तथा अस्माभिः एषा भयानका रात्रिः सहितं व्यतीता भविष्यति।”
प्राचीनः ग्रन्थः यं अहं गृहीतवान् आसीत् सर् लान्सेलट् कैनिंगस्य मद् ट्रिस्ट्; परं अहं तं उशेरस्य प्रियं इति दुःखजनकं परिहासं कृतवान् न तु गम्भीरतया; यतः, सत्यतः, तस्य असभ्ये अकल्पनाशीले दीर्घवाक्ये लघुः एव आसीत् यत् मम मित्रस्य उच्चे आध्यात्मिके आदर्शे रुचिं जनयितुं शक्नोति स्म। तथापि, तत् एकमात्रं ग्रन्थः समीपे आसीत्; तथा अहं एकं अस्पष्टं आशां धृतवान् यत् उन्मादस्य उत्तेजना या अधुना हाइपोकॉन्ड्रियाकं चालयति स्म, सा राहतिं प्राप्नोतु (यतः मानसिकविकारस्य इतिहासः एतादृशैः विचित्रैः पूर्णः अस्ति) यत् अहं पठिष्यामि इति मूर्खतायाः अत्यन्ते अपि। यदि अहं न्यायं कर्तुं शक्नोमि स्म, निश्चयेन, तस्य उन्मत्तस्य अतिशयितस्य जीवन्ततायाः वायुं येन सः कथायाः शब्दान् श्रुतवान्, अथवा प्रतीतवान् यत् श्रुतवान्, तेन अहं स्वस्य योजनायाः सफलतायां स्वयं अभिनन्दितवान् स्याम्।
अहं कथायाः तत् सुप्रसिद्धं भागं प्राप्तवान् यत्र एथेल्रेड्, ट्रिस्ट्-स्य नायकः, शान्तिपूर्वकं प्रवेशं प्राप्तुं व्यर्थं प्रयत्नं कृतवान्, ततः बलेन प्रवेशं साधयितुं प्रारभत। अत्र, स्मरणीयं यत् कथायाः शब्दाः एवं प्रवहन्ति स्म:
“तथा एथेल्रेड्, यः स्वभावतः धीरहृदयः आसीत्, तथा यः अधुना बलवान् आसीत्, यतः सः पीतवान् मद्यस्य शक्तेः कारणात्, तपस्विना सह वार्तालापं कर्तुं न प्रतीक्षितवान्, यः, सत्यतः, एकः हठी दुष्टस्वभावः आसीत्, परं वृष्टिं स्वस्य स्कन्धेषु अनुभवन्, तथा प्रचण्डवातस्य उदयस्य भीतः, सः स्वस्य गदां साक्षात् उत्थापितवान्, तथा प्रहारैः द्वारस्य तख्तेषु शीघ्रं स्थानं साधितवान् स्वस्य दस्तानायुक्तस्य हस्तस्य; तथा अधुना तेन दृढं आकर्षन्, सः एवं भिन्नं चीर्णं च विदारितवान्, यत् शुष्कस्य खोखलस्य काष्ठस्य शब्दः अरण्ये सर्वत्र अलार्मं प्रतिध्वनितं च कृतवान्।”
अस्य वाक्यस्य समाप्तौ अहं चकितः अभवम्, तथा एकं क्षणं विरमितवान्; यतः मे प्रतीतम् (यद्यपि अहं तत्क्षणं निश्चितवान् यत् मम उत्तेजितं कल्पना मां भ्रान्तं कृतवान् आसीत्)—मे प्रतीतम् यत्, गृहस्य अत्यन्तं दूरस्थात् भागात्, अस्पष्टं, मम कर्णयोः आगच्छत्, यत्, स्वस्य चरित्रस्य तत् तुल्यं, प्रतिध्वनिः (परं निश्चयेन एकः दमितः मन्दः च) आसीत् यत् सर् लान्सेलट् एवं विशेषतः वर्णितवान् आसीत्। तत्, निश्चयेन, केवलं संयोगः आसीत् यत् मम ध्यानं आकर्षितवान्; यतः गवाक्षस्य शीर्षकाणां खटखटाने, तथा अधिकं वर्धमानस्य प्रचण्डवातस्य सामान्यमिश्रितशब्देषु, शब्दः, स्वयं, निश्चयेन, किमपि न आसीत् यत् मां रुचिं वा विचलितं कर्तुं शक्नोति स्म। अहं कथां अनुवर्तितवान्:
“परं श्रेष्ठः योद्धा एथेल्रेड्, अधुना द्वारे प्रविशन्, अत्यन्तं क्रुद्धः आश्चर्यचकितः च अभवत् यत् दुष्टतपस्विनः किमपि चिह्नं न पश्यति स्म; परं तस्य स्थाने, एकः शल्कयुक्तः विशालस्वभावः अग्निजिह्वः च ड्रैगनः आसीत्, यः स्वर्णस्य प्रासादस्य समक्षं रक्षार्थं उपविष्टः आसीत्, रजतस्य भूम्या; तथा भित्तौ एकं चमकदारं पीतलस्य ढालं आसीत् यस्य उपरि एतत् लेखः लिखितः आसीत्—
यः अत्र प्रविशति, एकः विजेता भवति;
यः ड्रैगनं हन्ति, सः ढालं प्राप्नोति;
तथा एथेल्रेड् स्वस्य गदां उत्थापितवान्, तथा ड्रैगनस्य शिरसि प्रहारं कृतवान्, यः तस्य समक्षं पतितवान्, तथा स्वस्य दुर्गन्धयुक्तं श्वासं त्यक्तवान्, एकेन भयानकेन कर्कशेन च चीत्कारेण, येन एथेल्रेड् स्वस्य हस्तैः स्वस्य कर्णान् संवृतवान् तस्य भयानकस्य शब्दस्य विरुद्धं, यस्य तुल्यः पूर्वं न श्रुतः आसीत्।”
अत्र पुनः अहं अकस्मात् विरमितवान्, तथा अधुना एकस्य उन्मत्तस्य आश्चर्यस्य भावेन—यतः निश्चयेन किमपि सन्देहः न आसीत् यत्, अस्मिन् उदाहरणे, अहं वास्तवतः श्रुतवान् (यद्यपि कस्यां दिशायां तत् प्रवहति स्म इति अहं कथयितुं असमर्थः आसम्) एकं नीचं प्रतीयमानं दूरस्थं परं कर्कशं दीर्घं च अत्यन्तं असामान्यं चीत्कारं वा घर्षणशब्दं—यत् मम कल्पना पूर्वं एव ड्रैगनस्य अस्वाभाविकस्य चीत्कारस्य वर्णनं कृतवती आसीत्।
पीडितः, यथा अहं निश्चितं आसम्, अस्य द्वितीयस्य अत्यन्तं विचित्रस्य संयोगस्य उपस्थितौ, सहस्रैः विरोधाभासैः संवेदनाभिः, येषु आश्चर्यं च अत्युग्रं भयं च प्रधानं आसीत्, अहं तथापि पर्याप्तं मनःस्थैर्यं धारयामि यत् किमपि उक्त्या मम सहचरस्य संवेदनशीलं स्नायुतन्त्रं उत्तेजयितुं न। अहं निश्चितं न आसम् यत् सः प्रश्नगतान् शब्दान् अवगतः आसीत्; यद्यपि, निश्चितं, विचित्रं परिवर्तनं, अन्तिमेषु कतिपयेषु मिनिषु, तस्य आचरणे घटितम् आसीत्। मम सम्मुखस्थितेः स्थानात्, सः क्रमेण स्वस्य आसनं परिवर्त्य, कक्षस्य द्वारं प्रति मुखं कृत्वा उपविष्टः; एवं अहं तस्य मुखाङ्गानि आंशिकरूपेण एव अवगच्छम्, यद्यपि अहं पश्यामि यत् तस्य ओष्ठौ कम्पितौ आस्ताम् यथा सः अनुच्चैः मर्मरन् आसीत्। तस्य शिरः तस्य वक्षःस्थले निपतितम् आसीत्—तथापि अहं जानामि यत् सः निद्रितः न आसीत्, यतः अहं तस्य नेत्रस्य विस्तृतं कठोरं च उद्घाटनं प्रोफाइले दृष्ट्वा। तस्य शरीरस्य चलनं अपि अस्य कल्पनायाः विरुद्धम् आसीत्—यतः सः मृदुः तथापि स्थिरः एकसमानः च दोलनं कृत्वा पार्श्वतः पार्श्वं प्रति दोलितः। एतत् सर्वं शीघ्रं अवलोक्य, अहं सर् लान्सेलटस्य कथां पुनः आरभे, या एवं प्रवृत्ता आसीत्:
“अधुना, योद्धा, द्राक्षासुरस्य भीषणकोपात् मुक्तः, कांस्यस्य ढालस्य चिन्तां कृत्वा, तस्य उपरि आविष्कृतस्य मोहस्य विघटनं च, तस्य पुरतः मार्गात् शवं दूरीकृत्य, कांस्यस्य प्रासादस्य रजतमये पथि साहसेन अगच्छत् यत्र ढालः भित्तौ आसीत्; यः सत्यं तस्य पूर्णागमनं न प्रतीक्षितवान्, किन्तु रजतमये भूतले तस्य पादयोः पतितः, महता भीषणेन च घण्टानादेन।”
एतानि अक्षराणि मम ओष्ठात् निर्गतानि एव—यथा कांस्यस्य ढालः एव, तस्मिन् क्षणे, रजतमये भूतले भारेण पतितः—अहं एकस्य स्पष्टस्य, शून्यस्य, धातुमयस्य, घण्टानादयुक्तस्य, तथापि प्रतीयमानरूपेण मन्दस्य प्रतिध्वनिं अवगच्छम्। पूर्णतः अस्थिरः भूत्वा, अहं पादयोः उत्पतितवान्; किन्तु उशरस्य मापितं दोलनं अविचलितम् आसीत्। अहं तस्य उपविष्टस्य आसनं प्रति धावितवान्। तस्य नेत्रे स्थिररूपेण तस्य पुरतः नतौ आस्ताम्, तस्य समग्रे मुखमण्डले च शिलामयः कठोरता राजते स्म। किन्तु, यदा अहं स्वस्य हस्तं तस्य स्कन्धे स्थापितवान्, तस्य समग्रे शरीरे एकः प्रबलः कम्पः आगतः; एकः रुग्णः स्मितः तस्य ओष्ठयोः कम्पितः; अहं च पश्यामि यत् सः नीचैः, शीघ्रं, अस्पष्टं च मर्मरन् उक्तवान्, यथा सः मम उपस्थितिं अनभिज्ञः आसीत्। तस्य उपरि निकटं नतः भूत्वा, अहं अन्ततः तस्य शब्दानां भयानकं अर्थं पीतवान्।
“न शृणोति वा?—आम्, अहं शृणोमि, च श्रुतवान् अस्मि। दीर्घकालम्—दीर्घकालम्—दीर्घकालम्—बहवः मिनटाः, बहवः घण्टाः, बहवः दिनाः, अहं श्रुतवान् अस्मि—तथापि अहं न साहसम्—अहो, मां दयस्व, दुःखितः पापी यः अहं अस्मि!—अहं न साहसम्—अहं न साहसम् उक्तुम्! वयं तां जीवन्तीं समाधौ स्थापितवन्तः! अहं न उक्तवान् यत् मम इन्द्रियाः तीक्ष्णाः आसन्? अहं अधुना वदामि यत् अहं तस्याः प्रथमानि दुर्बलानि चलनानि शून्ये शवपेटिकायां श्रुतवान्। अहं तानि श्रुतवान्—बहवः, बहवः दिनाः पूर्वम्—तथापि अहं न साहसम्—अहं न साहसम् उक्तुम्! अधुना च—अद्य रात्रौ—एथेल्रेड—हा! हा!—तपस्विनः द्वारस्य भङ्गः, द्राक्षासुरस्य मृत्युक्रन्दः, ढालस्य च घण्टानादः!—कथय, बल्कि, तस्याः शवपेटिकायाः विदारणं, तस्याः कारागारस्य लौहकब्जानां कर्कशध्वनिः, तस्याः च ताम्रमये तलघरे अन्तः संघर्षः! अहो कुत्र गमिष्यामि? सा अत्र शीघ्रं न भविष्यति वा? सा मम शीघ्रतायाः निन्दां कर्तुं न शीघ्रं गच्छति वा? अहं न श्रुतवान् यत् सा सोपाने पदनादं करोति? अहं न विभजामि यत् तस्याः हृदयस्य भारी भयानकं च स्पन्दनं? उन्मत्त!—अत्र सः उग्रतया पादयोः उत्पतितवान्, च तस्य अक्षराणि चीत्कारितवान्, यथा प्रयासे सः स्वस्य आत्मानं त्यजति स्म—“उन्मत्त! अहं वदामि यत् सा अधुना द्वारात् बहिः तिष्ठति!”
यथा तस्य उक्तेः अतिमानुषशक्तौ एकस्य मन्त्रस्य शक्तिः आसीत्—वक्तुः निर्दिष्टाः विशालाः प्राचीनाः फलकाः, तत्क्षणे, स्वस्य गुरुभारयुक्तानि एबोनीदन्तानि मन्दं मन्दं पृष्ठतः प्रत्यावर्तयन्। एतत् धावतः वायोः कार्यम् आसीत्—तथापि तेषां द्वाराणां बहिः उशरस्य मेडेलिनायाः उच्चस्य आवृतस्य च आकृतिः तिष्ठति स्म। तस्याः श्वेतवस्त्रेषु रुधिरम् आसीत्, तस्याः कृशशरीरस्य प्रत्येकं भागे च कस्यचित् कटुसंघर्षस्य प्रमाणम् आसीत्। एकं क्षणं यावत् सा द्वारप्रान्ते कम्पमाना चलन्ती च स्थिता—ततः, एकेन नीचेन करुणक्रन्दनेन, भारेण अन्तः स्वस्य भ्रातुः शरीरे पतिता, च तस्याः उग्रे अधुना च अन्तिममृत्युवेदनायां, तं भूतले शवं, च तस्य प्रत्याशितानां भयानां शिकारं च नीतवती।
तस्मात् कक्षात्, तस्मात् भवनात् च, अहं भीतः पलायितवान्। वातावरणे तूफानः स्वस्य कोपे सर्वत्र आसीत् यदा अहं प्राचीनं सेतुं पारयन् आसम्। अकस्मात् मार्गे एकः उग्रः प्रकाशः प्रसारितः, अहं च पश्यितुं मुखं परावर्तितवान् यतः असामान्यः किरणः उत्पन्नः आसीत्; यतः विशालं गृहं तस्य छायाः च मम पृष्ठतः एकाकिनः आस्ताम्। तेजः पूर्णस्य, अस्तगच्छतः, रक्तलोहितस्य चन्द्रस्य आसीत्, यः अधुना स्पष्टतया तेन पूर्वं उक्तेन मन्दं दृश्यमानेन विदारेण प्रकाशितः, यः भवनस्य छतात् आरभ्य, जिगजैगदिशायां, आधारं यावत् विस्तृतम् आसीत्। यदा अहं अवलोकयामि, एषः विदारः शीघ्रं विस्तृतः—एकः उग्रः चक्रवातस्य श्वासः आगतः—उपग्रहस्य समग्रः गोलः एकदा मम दृष्टौ प्रकटितः—मम मस्तिष्कं चक्रितम् अभवत् यदा अहं विशालान् भित्तीन् विदीर्यमाणान् पश्यामि—एकः दीर्घः कोलाहलयुक्तः शब्दः सहस्रजलानां स्वरस्य इव आसीत्—च मम पादयोः गभीरः आर्द्रः च तडागः “उशरस्य गृहस्य” खण्डान् उपरि म्लानतया मौनतया च आवृणोत्।