॥ ॐ श्री गणपतये नमः ॥

विचित्रस्य देवदूतःअतिरंजकम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

शीतलः नवम्बरमासस्य अपराह्णः आसीत्अहम् अत्यन्तं पुष्टं भोजनं समाप्य, यस्य अजीर्णकारकः ट्रफल् अत्यन्तं महत्त्वपूर्णः अंशः आसीत्, एकाकी भोजनगृहे उपविष्टः आसम्, मम पादौ अग्निस्थाल्याः समीपे स्थितौ, मम कोपेन अग्नेः समीपं नीतं लघु मेजं, यस्मिन् मिष्टान्नस्य किञ्चित् आसीत्, सह विविधैः मद्यस्य, मदिरायाः, मदकस्य कुप्पिकाभिःप्रातः अहं ग्लोवरस्य लियोनिडास्, विल्कीस्य एपिगोनियाड्, लमार्टिनस्य तीर्थयात्रा, बार्लोस्य कोलम्बियाड्, टकरमनस्य सिसिली, ग्रिस्वोल्डस्य विचित्राणि इति पठितवान्; अतः अहं स्वीकरोमि यत् अहम् इदानीं किञ्चित् मूढः अनुभवामिअहं स्वं प्रबोधयितुं लाफिट्-मद्यस्य साहाय्येन प्रयत्नं कृतवान्, सर्वं असफलं भूत्वा, निराशः अहं एकां विच्छिन्नां समाचारपत्रिकां गृहीतवान्। "गृहाः प्रदातुम्" इति स्तम्भं, "नष्टाः श्वानाः" इति स्तम्भं, ततः "पलायिताः पत्न्यः शिष्याः " इति द्वौ स्तम्भौ सावधानतया पठित्वा, अहं सम्पादकीयां विषयां महता निश्चयेन आक्रमितवान्, आरम्भतः अन्तं यावत् पठित्वा एकं अक्षरं अपि अवगतवान्, चीनीभाषायाः सम्भावनां चिन्तितवान्, ततः अन्ततः आरम्भं यावत् पुनः पठितवान्, किन्तु किमपि सन्तोषजनकं परिणामं प्राप्तवान्अहं घृणया त्यक्तुम् उद्यतः आसम्,

“चतुष्पृष्ठं पुस्तकम्, सुखकरं कार्यम्
यं न समालोचकाः अपि समालोचयन्ति,”

यदा अहं मम ध्यानं किञ्चित् प्रबुद्धं अनुभवम् यत् अनुवर्तमानेन अनुच्छेदेन कृतम्:

मृत्योः मार्गाः बहवः विचित्राः सन्तिलण्डन्-समाचारपत्रं एकस्य व्यक्तेः मृत्युं एकस्य विचित्रस्य कारणात् उल्लिखतिसःपफ् डार्ट्इति क्रीडां क्रीडन् आसीत्, या दीर्घया सूच्या किञ्चित् ऊर्णायां निहितया, किञ्चित् लोहनलिकया लक्ष्यं प्रति उड्डीयतेसः सूचीं नलिकायाः अशुद्धे अन्ते स्थापितवान्, श्वासं बलेन आकृष्य सूचीं कण्ठे आकृष्टवान्सा फुफ्फुसे प्रविष्टा, किञ्चित् दिनेषु तं हतवती।”

इदं दृष्ट्वा अहं महतीं क्रोधं प्राप्तवान्, किन्तु किमर्थम् इति ज्ञातवान्। “इदम्,” अहम् उक्तवान्, “अधमं मिथ्यानिर्धनं छलम्कस्यचित् दयनीयस्य पेनी--लाइनरस्य कल्पनायाः मलम्कस्यचित् दुःखितस्य कोकेन्-देशस्य दुर्घटनानां निर्मातुःएते जनाः, युगस्य अत्यन्तं सहजविश्वासं ज्ञात्वा, असम्भाव्यसम्भावनानां कल्पनायां स्वबुद्धिं प्रयोजयन्तिविचित्राणां दुर्घटनानां, यथा ते कथयन्ति; किन्तु चिन्तनशीलाय बुद्धये (यथा मम,” अहं कोष्ठके उक्तवान्, मम तर्जनीं अचेतनतया नासिकायाः पार्श्वे स्थापयन्,) “यथा अहं स्वयं अवगच्छामि, तत् स्पष्टं प्रतीयते यत् अस्यविचित्राणां दुर्घटनानांअद्यतनं अद्भुतं वृद्धिः सर्वेषां दुर्घटनानां अत्यन्तं विचित्रा अस्तिमम स्वस्य भागस्य कृते, अहम् इतः परं किमपि विश्वसिष्यामि यस्य किमपिविचित्रंअस्ति।”

मेइन् गोट्, देन्, वत् वूल् यू बीस् फोर् डाट्!” इति उक्तवान् एकः अत्यन्तं विचित्रः स्वरः यं अहं कदापि श्रुतवान्प्रथमं अहं तं मम कर्णयोः गर्जनं मत्वायथा मनुष्यः कदाचित् अनुभवति यदा अत्यन्तं मत्तः भवतिकिन्तु द्वितीयचिन्तने, अहं तं शब्दं शून्यस्य पीपस्य आघातेन उत्पन्नं मत्वा; तथा , अहं तत् निश्चितवान्, किन्तु अक्षराणां शब्दानां उच्चारणं भवेत्अहं स्वभावतः निर्भीकः नास्मि, यत् अहं पीतवान् लाफिट्-मद्यस्य अल्पाः पात्राः मां अल्पं निर्भयम् अकुर्वन्, अतः अहं किमपि भयम् अनुभवन् , किन्तु मन्दं नेत्राणि उन्नीय, कक्षे प्रविष्टं व्यक्तिं अन्वेष्टुं सावधानतया पश्यामिकिन्तु अहं किमपि दृष्टवान्

हम्फ्!” इति स्वरः पुनः उक्तवान्, यदा अहं मम सर्वेक्षणं जारितवान्, “यू मस् पे सो ड्रोन्क् अस् पिग्, देन्, फोर् ट् जी मी अस् आई जिट् हियर् एट् योर् जाइड्।”

अत्र अहं मम नासिकायाः समक्षं पश्यितुं चिन्तितवान्, तत्र निश्चयेन, मेजे समक्षं एकः अवर्णनीयः व्यक्तिः उपविष्टः आसीत्, यद्यपि सः सर्वथा अवर्णनीयः आसीत्तस्य शरीरं मद्यस्य पीपः, अथवा रमस्य पीपः, अथवा तद्वत् किमपि आसीत्, सः सत्यं फाल्स्टाफियन् वायुं धारयति स्मतस्य निम्ने अन्ते द्वौ कुप्पिकौ स्थितौ, यौ पादयोः सर्वाणि कार्याणि कर्तुं प्रतीयेतेबाहुभ्यां तस्य शरीरस्य उर्ध्वभागात् द्वौ दीर्घौ कुप्पिकौ लम्बमानौ आस्ताम्, ययोः मुखानि बाह्यतः हस्तयोः स्थाने आस्ताम्यत् शिरः अहं तं राक्षसं दृष्टवान् तत् एकः हेस्सियन्-जलपात्रः आसीत् यः महान् नस्यपात्रः इव आसीत् यस्य ढक्कने मध्ये छिद्रम् आसीत्एषः जलपात्रः (यस्य उपरि फनलः आसीत्, यथा कवलियर्-टोपी नेत्राणि आच्छादयति) पीपे उपरि स्थापितः आसीत्, छिद्रं मम समक्षं स्थितम्; तस्मिन् छिद्रे, यत् अत्यन्तं सूक्ष्मायाः वृद्धायाः वध्वाः मुखम् इव आसीत्, सः प्राणी किञ्चित् गर्जनं गुण्ठनं शब्दं करोति स्म यं सः स्पष्टं वक्तुम् इच्छति स्म

आई जे,” इति सः उक्तवान्, “यू मोस् पे ड्रोन्क् अस् पिग्, वोर् जिट् डेयर् एण्ड् ट् जी मी जिट् एयर्; एण्ड् आई जे, डू, यू मोस् पे पिग्गर् वूल् अस् गूस्, वोर् टू डिस्बिलीफ् वाट् इज प्रिन्ट् इन् प्रिन्ट्। ’ट् इज ट्रूफ्डाट् इट् इजएवरी वर्ड्फ् इट्।”

भवान् कः अस्ति, प्रार्थये?” इति अहं महता गौरवेण उक्तवान्, यद्यपि किञ्चित् विस्मितः; “भवान् कथम् अत्र आगतः? किं वदति?”

अज् वोर् ओव् आई कम्ड् एयर्,” इति आकृतिः उत्तरितवान्, “डाट् इज नन्फ् योर् पिजनेस्; एण्ड् अस् वोर् वाट् आई बी किंग् अपाउट्, आई बी क् अपाउट् वाट् आई टिंक् प्रपर्; एण्ड् अस् वोर् हू आई बी, वाई डाट् इज वेरी थिंग् आई कम्ड् हियर् फोर् टू लेट् यू जी फोर् योर् जेल्फ्।”

भवान् मत्तः आलसी अस्ति,” इति अहं उक्तवान्, “अहं घण्टां वादयिष्यामि मम सेवकं आदेशयिष्यामि यत् भवन्तं पादेन प्रहृत्य बहिः निष्कासयेत्।”

ही! ही! ही!” इति सः उक्तवान्, “हू! हू! हू! डाट् यू कान्ट् डू।”

कान्ट् डू!” इति अहं उक्तवान्, “भवान् किं वदति?—अहं किं कर्तुं शक्नोमि?”

रिंग् पेल्,” इति सः उत्तरितवान्, स्वस्य लघु दुष्टस्य मुखेन मुस्कानं प्रयत्नन्

अत्र अहं उत्थातुं प्रयत्नं कृतवान्, यत् मम धमकीं कार्यान्वितां करोमि; किन्तु दुष्टः मेजे अत्यन्तं मन्दं प्रसार्य, मम ललाटे दीर्घस्य कुप्पिकस्य मुखेन एकं प्रहारं कृत्वा, मां पुनः आसनात् नीतवान् यत् अहं अर्धोत्थितः आसम्अहं अत्यन्तं विस्मितः आसम्; किञ्चित् कालं यावत् किं कर्तव्यम् इति ज्ञातवान्एतस्मिन् काले, सः स्वस्य वार्तां जारितवान्

यू जी,” इति सः उक्तवान्, “इट् इज टे बेस् वोर् जिट् स्टिल्; एण्ड् नाउ यू शैल् नो हू आई पेलुक् एट् मी! जी! आई एम् टे एन्जेल् ओव् टे ओड्।”

अत्यन्तं विचित्रः,” इति अहं उत्तरितुं साहसं कृतवान्; “किन्तु अहं सर्वदा अनुभवं यत् देवदूतः पक्षौ धारयति।”

टे विंग्!” इति सः अत्यन्तं क्रुद्धः उक्तवान्, “वाट् आई पे डू मिट् टे विंग्? मेइन् गोट्! डू यू टेक् मी वोर् शिकेन्?”

ओह् नो!” इति अहं अत्यन्तं भीतः उत्तरितवान्, “भवान् कुक्कुटः निश्चयेन ।”

वेल्, देन्, जिट् स्टिल् एण्ड् पेहाबे योर् सेल्फ्, ओर् आईल् रैप् यू अगेन् मिड् मी विस्ट्इट् इज टे शिकेन् अब् टे विंग्, उण्ड् टे ओवल् अब् टे विंग्, उण्ड् टे इम्प् अब् टे विंग्, उण्ड् टे हेड्-ट्यूफेल् अब् टे विंग्टे एन्जेल् अब् नॉट् टे विंग्, एण्ड् आई एम् टे एन्जेल् ओव् टे ओड्।”

भवतः मम सह वर्तमानं कार्यम् अस्तिअस्ति—”

माय् पिजनेस्!” इति सः उक्तवान्, “वाई वाट् लो ब्रेड् बप्पी यू मोस् पे वोर् टू आस्क् जेंटल्मैन् उण्ड् एन् एन्जेल् अपाउट् हिज् पिजनेस्!”

एषः भाषः अत्यन्तं अधिकः आसीत् यत् अहं सहितुं शक्नोमि, यद्यपि देवदूतात्; अतः, साहसं गृहीत्वा, अहं लवणपात्रं गृहीतवान् यत् मम पार्श्वे आसीत्, तं प्रहारं प्रविष्टस्य शिरसि प्रक्षिप्तवान्किन्तु सः टालितवान्, अथवा मम लक्ष्यं अशुद्धम् आसीत्; यत् अहं केवलं घटिकायाः काचं भग्नं कृतवान् यत् मण्टलपीष्ठे स्थितं आसीत्देवदूतस्य कृते, सः मम आक्रमणस्य अनुभवं द्वित्रैः कठिनैः प्रहारैः मम ललाटे पूर्ववत् प्रदर्शितवान्एते मां तत्क्षणम् अधीनं कृतवान्, अहं लज्जितः अस्मि यत् वेदनायाः अथवा खेदस्य कारणात्, मम नेत्रयोः किञ्चित् अश्रुणि आगतानि

मेइन् गोट्!” इति विचित्रस्य देवदूतः उक्तवान्, मम दुःखे अत्यन्तं मृदुः प्रतीयमानः; “मेइन् गोट्, टे मैन् इज एडर् फेरी ड्रोन्क् ओर् फेरी जोरीयू मोस् ट् ट्रिंक् इट् सो स्ट्रन्ग्यू मोस् पुट् टे वाटर् इन् टे वाइन्हियर्, ट्रिंक् डिस्, लाइक् गूट् फेलर्, उण्ड् न्ट् ग्राय् नाउन्ट्!”

अत्र अङ्गुलीयकस्य देवदूतः मम पात्रं (यत् पोर्टस्य तृतीयांशेन पूर्णम् आसीत्) रङ्गहीनया द्रव्येण पूरयत् यत् सः स्वस्य हस्तकुम्भेभ्यः एकस्मात् निष्कासितवान्अहं दृष्टवान् यत् एते कुम्भाः स्वकण्ठेषु लेबलानि धारयन्ति स्म, तेषु लेबलेषुकिर्शेन्वासर्इति लिखितम् आसीत्

देवदूतस्य सहृदयतया अहं बहुधा शान्तः अभवम्; तथा , जलेन सहितः यत् सः मम पोर्टं बहुवारं विलयितवान्, अहं अन्ततः पर्याप्तं मनःसंयमं प्राप्तवान् यत् तस्य अत्यद्भुतं वचनं श्रोतुं शक्नुयाम्अहं तस्य कथितं सर्वं वर्णयितुं शक्नोमि, किन्तु तस्य वचनात् अहं अवगतवान् यत् सः एव जीनियस् आसीत् यः मानवजातेः विपरीतघटनानां अध्यक्षः आसीत्, यस्य कार्यं आसीत् विचित्राणि दुर्घटनानि उत्पादयितुं यानि सततं संशयवादिनां आश्चर्यं जनयन्तिएकद्वयं वा, मम अविश्वासं प्रकटयितुं प्रयत्ने सति, सः अतीव क्रुद्धः अभवत्, येन अन्ततः अहं मन्ये यत् मौनं धारयितुं एव श्रेयः, तथा तं स्वमार्गे गन्तुं दातुंसः अतः बहुधा वदति स्म, यावत् अहं केवलं मम आसने पृष्ठतः आलम्ब्य नयने निमील्य, द्राक्षाफलानि चर्वयन् तेषां डण्डान् कक्षे प्रक्षिपन् क्रीडितवान्किन्तु, क्रमेण, देवदूतः अकस्मात् मम एतत् व्यवहारं तिरस्काररूपेण गृहीतवान्सः भीषणक्रोधेन उत्थाय, स्वस्य फनलं नयनोपरि न्यस्य, महत् शपथं कृत्वा, किञ्चित् प्रकारस्य भयप्रदर्शनं कृतवान् यत् अहं स्पष्टतया अवगतवान्, अन्ततः मम प्रति नम्रं प्रणामं कृत्वा प्रस्थितवान्, मम प्रति, गिल-ब्लास् इत्यस्य आर्चबिशपस्य भाषायाम्, “ब्यूकूप् डे बोन्यूर् ए उ प्यू प्लस् डे बो सेंस्इति आशीर्वादं दत्तवान्

तस्य प्रस्थानेन अहं राहत्यं प्राप्तवान्अहं यानि अत्यल्पानि लाफिट्टस्य पात्राणि पीतवान् तेषां प्रभावेण अहं निद्रालुः अभवम्, तथा अहं पञ्चदश वा विंशतिमिनटानां निद्रां कर्तुं इच्छवान्, यथा भोजनानन्तरं मम प्रथाषड्वादने मम महत्त्वपूर्णः नियुक्तिः आसीत्, यत् अवश्यं पालनीयं आसीत्मम गृहस्य बीमापत्रस्य अवधिः गतदिने समाप्तः आसीत्; तथा , किञ्चित् विवादः उत्पन्नः आसीत्, येन षड्वादने कम्पन्याः निदेशकमण्डलस्य सदस्यैः सह मिलित्वा नूतनीकरणस्य शर्ताः निर्णेतुं सहमतिः अभवत्मन्तेल्पीसे स्थितं घटिकायन्त्रं उपरि दृष्ट्वा (यतः अहं अतीव निद्रालुः आसम् यत् मम घटिकां निष्कासयितुं शक्तवान्), अहं प्रसन्नः अभवम् यत् मम पञ्चविंशतिमिनटानि अवकाशः आसीत्पञ्चवादनार्धः आसीत्; अहं बीमाकार्यालयं पञ्चमिनटेषु सहजं गन्तुं शक्तवान्; तथा मम सामान्याः निद्राः पञ्चविंशतिमिनटात् अधिकं भवन्ति इति ज्ञातम् आसीत्अतः अहं पर्याप्तं सुरक्षितः अभवम्, तथा तत्क्षणं निद्रां कर्तुं प्रवृत्तः

तां निद्रां मम सन्तोषाय समाप्य, अहं पुनः घटिकायन्त्रं प्रति दृष्ट्वा अर्धं विश्वासं कृतवान् यत् विचित्राणि दुर्घटनानि सम्भवन्ति इति, यदा अहं अवगतवान् यत्, मम सामान्याः पञ्चदश वा विंशतिमिनटानां स्थाने, अहं केवलं त्रयः मिनटान् एव निद्रितवान्; यतः नियुक्तसमयात् सप्तविंशतिमिनटानि अवशिष्टानि आसन्अहं पुनः निद्रां कर्तुं प्रवृत्तः, तथा द्वितीयवारं जागृतवान्, यदा, मम अत्यन्तं आश्चर्याय, षड्वादनात् सप्तविंशतिमिनटानि अवशिष्टानि आसन्अहं उत्थाय घटिकायन्त्रं परीक्षितुं प्रवृत्तः, तथा अवगतवान् यत् तत् गतिं त्यक्तवत् आसीत्मम घटिका मम प्रति सूचितवती यत् सप्तवादनार्धः आसीत्; तथा , अहं द्विघण्टां निद्रितवान्, अतः मम नियुक्तेः अवसरं त्यक्तवान्। “तत् किञ्चित् अपि प्रभावं करिष्यति,” अहं अवदम्: “अहं प्रातः कार्यालयं गत्वा क्षमां याचयिष्यामि; एतावता घटिकायन्त्रे किं दोषः अस्ति?” तत् परीक्षित्वा अहं अवगतवान् यत् द्राक्षाफलस्य डण्डः यं अहं देवदूतस्य वचनकाले कक्षे प्रक्षिप्तवान्, सः भग्नक्रिस्टलं भित्त्वा, अद्भुतरूपेण, कुंजिकारन्ध्रे प्रविष्टः, बहिः प्रसारितेन अन्तेन, मिनटसूच्याः गतिं निरुद्धवान्

आह्!” अहं अवदम्, “अहं पश्यामि यथा एतत् अस्तिएतत् स्वयं वदतिप्राकृतिकं दुर्घटनं, यत् कदाचित् भवति!”

अहं तत् विषयं पुनः चिन्तितवान्, तथा मम सामान्यसमये शयनाय प्रवृत्तःअत्र, शयनशिरसि पठनस्थाने मणिं स्थापयित्वा, देवस्य सर्वव्यापित्वम् इत्यस्य किञ्चित् पृष्ठानि पठितुं प्रयत्नं कृत्वा, अहं दुर्भाग्येन विंशतिसेकण्डात् अल्पे एव निद्रितः, प्रकाशं यथास्थितं दग्ध्वा

मम स्वप्नाः अङ्गुलीयकस्य देवदूतस्य दृष्टिभिः अतीव विचलिताः अभवन्मम मनसि आसीत् यत् सः शयनस्य पादे स्थित्वा, पटान् अपसार्य, रम्पन्चनस्य घृणितस्वरेण, मम प्रति तीव्रतमं प्रतिशोधं धमसितवान् यत् अहं तं तिरस्कृतवान्सः दीर्घं भाषणं समाप्य, स्वस्य फनलटोपं निष्कास्य, नलिकां मम कण्ठे प्रवेशयित्वा, किर्शेन्वासर् इत्यस्य समुद्रं मयि प्रवाहितवान्, यत् सः निरन्तरप्रवाहेण एकस्मात् दीर्घकण्ठकुम्भात् निष्कासितवान् यत् तस्य भुजस्थाने आसीत्मम वेदना अन्ततः असह्या अभवत्, तथा अहं जागृतवान् यत् एकः मूषकः प्रज्वलितं मणिं स्थानात् हृतवान्, किन्तु तस्य पलायनं निवारयितुं शक्तवान्शीघ्रं एव, एकः तीव्रः दुर्गन्धः मम नासिकां प्रति आगतः; गृहं, अहं स्पष्टतया अवगतवान्, दग्धं आसीत्किञ्चित् मिनटेषु एव ज्वाला प्रबलतया प्रकटिता, तथा अत्यल्पे समये सम्पूर्णं भवनं ज्वालाभिः आवृतम् अभवत्मम कक्षात् निर्गमनं, वातायनात् विना, निरुद्धम् आसीत्जनसमूहः शीघ्रं एव दीर्घं सोपानं प्राप्य उन्नतवान्एतेन साधनेन अहं शीघ्रं अवरोहन्, तथा प्रतीयमानसुरक्षायां, यदा एकः विशालः वराहः, यस्य उदरस्य, तथा सम्पूर्णस्य स्वरूपस्य, किञ्चित् आसीत् यत् मम प्रति अङ्गुलीयकस्य देवदूतं स्मारयति स्म⁠—यदा एषः वराहः, अहं वदामि, यः एतावत् शान्तेन मृत्तिकायां निद्रितः आसीत्, अकस्मात् मनसि धृतवान् यत् तस्य वामं स्कन्धं खर्जनं कर्तव्यम्, तथा सोपानस्य पादस्य अधिकं सुविधाजनकं खर्जनस्थानं प्राप्तवान्क्षणे एव अहं पतितः, तथा मम भुजं भग्नवान्

एतत् दुर्घटनं, मम बीमायाः हानिः, तथा मम केशानां गम्भीरतरा हानिः, ये सम्पूर्णतया अग्निना दग्धाः अभवन्, मम प्रति गम्भीरान् प्रभावान् उत्पादितवन्तः, येन अन्ततः अहं निश्चितवान् यत् पत्नीं स्वीकर्तुंएका धनिका विधवा स्वस्य सप्तमपतिं हृतवती आसीत्, तस्याः आहतचित्ताय मम प्रतिज्ञानां औषधं अहं प्रदत्तवान्सा मम प्रार्थनायां अनिच्छया सहमतिः प्रदत्तवतीअहं तस्याः पादयोः कृतज्ञतया प्रणामं कृतवान्सा लज्जिता अभवत्, तथा स्वस्य घनान् केशान् ग्रान्जियन् इत्यनेन मम प्रति प्रदत्तैः केशैः सह सम्पर्कं कृतवतीअहं जानामि यथा एतत् उलझनं जातम्, किन्तु एवम् अभवत्अहं उत्थितः, दीप्तमस्तकः, विगहीनः; सा तिरस्कारेण क्रोधेन , परकीयकेशैः अर्धं आवृताएवं मम विधवायाः आशाः एकेन दुर्घटनेन समाप्ताः, यत् निश्चितं अपेक्षितम् आसीत्, किन्तु यत् घटनानां प्राकृतिकक्रमेण उत्पन्नम् आसीत्

तथापि निराशां विना, अहं एकस्य कम्पनशीलहृदयस्य आक्रमणं प्रारब्धवान्भाग्यानि पुनः किञ्चित् कालाय अनुकूलानि अभवन्; किन्तु पुनः एकः तुच्छः प्रसंगः बाधकः अभवत्नगरस्य प्रमुखजनैः परिपूर्णायां मार्गे मम वरां दृष्ट्वा, अहं तां मम उत्तमतमेन प्रणामेन अभिवादयितुं शीघ्रं गच्छन् आसम्, यदा एकः लघुः परकीयपदार्थः मम नयनकोणे स्थित्वा, मां क्षणाय पूर्णतया अन्धं कृतवान्मम दृष्टिं पुनः प्राप्तुं पूर्वं एव, मम प्रेयसी अदृश्या अभवत्⁠—यत् सा मम प्रति मम जानबूझकरं असभ्यतां मन्यते स्मयावत् अहं एतस्य दुर्घटनस्य अकस्मात्त्वेन विस्मितः आसम् (यत् कस्यचित् अपि सूर्यस्य अधः भवितुं शक्यते), तथा यावत् अहं दृष्टिं पुनः प्राप्तुं असमर्थः आसम्, अङ्गुलीयकस्य देवदूतः मम प्रति आगत्य, स्वस्य सहायतां प्रदत्तवान् यत् अहं अपेक्षितुं अर्हम्सः मम विकृतं नयनं अतीव सौम्यतया कुशलतया परीक्षितवान्, मम प्रति सूचितवान् यत् मम नयने एकः बिन्दुः आसीत्, तथा (यत् किमपिबिन्दुःआसीत्) तं निष्कासितवान्, तथा मम सुखं प्रदत्तवान्

अहं इदानीं मरणस्य उचितकालं मन्ये, (यतः भाग्यं मां पीडयितुं निश्चितवत्), तथा निकटतमं नदीं प्रति गतवान्अत्र, स्ववस्त्राणि त्यक्त्वा, (यतः कारणं नास्ति यत् वयं जन्मसमये यथा मरामः तथा मरामः), अहं प्रवाहे शिरसा पतितवान्; मम भाग्यस्य एकमात्रं साक्षी एकाकी काकः आसीत् यः ब्राण्डी-सिक्तं धान्यं भक्षयितुं प्रलोभितः आसीत्, तथा स्वसहचरात् विचलितः आसीत्यावत् अहं जले प्रविष्टवान् तावत् एव एषः पक्षी मम वस्त्रस्य अत्यावश्यकं भागं स्वीकृत्य उड्डयितुं मनसि न्यवेशयत्अतः, अस्मिन् समये, आत्मघातस्य संकल्पं स्थगित्वा, अहं स्वस्य निम्नांगानि कोटस्य बाहुप्रदेशे प्रवेशयित्वा, तस्य चोरस्य पश्चात् यावत् शक्यं तावत् शीघ्रं धावितवान्किन्तु मम दुर्भाग्यं मां अनुगच्छत् एवयदा अहं पूर्णवेगेन धावन् आसम्, मम नासिका वायुमण्डले उन्नता आसीत्, केवलं मम सम्पत्तेः चोरस्य पश्चात् धावन् आसम्, तदा अहं अचिन्तयम् यत् मम पादौ भूमौ स्थितौ; तथ्यं तु एतत् यत् अहं एकस्य प्रपातस्य उपरि पतितवान्, तथा एकस्य दीर्घस्य मार्गदर्शकरज्जोः अन्तं गृहीत्वा मम सौभाग्यं भवेत् चेत् अवश्यं खण्डशः भविष्यम्

यदा अहं स्वचेतनां प्राप्तवान् यत् अहं यं भयानकं संकटं प्राप्तवान् अस्मि अथवा लम्बमानः अस्मि, तदा अहं स्वस्य फुफ्फुसस्य सर्वं बलं प्रयुज्य तं संकटं उपरि वायुयानचालकाय ज्ञापयितुं प्रयत्नवान्किन्तु बहुकालं यावत् अहं व्यर्थं प्रयत्नवान्अथवा मूर्खः मां द्रष्टुं शक्तवान्, अथवा दुष्टः मां द्रष्टुं इच्छति स्मएतावत्कालं यावत् यन्त्रं शीघ्रं उन्नतं जातम्, यावत् मम बलं अधिकं शीघ्रं क्षीणं जातम्अहं शीघ्रं एव स्वभाग्यं समर्पयितुं समुद्रे शान्तं पतितुं उद्यतः आसम्, यदा अहं एकस्य गम्भीरस्य स्वरस्य श्रवणेन पुनः सजीवः अभवम्, यः आलस्येन एकस्य गीतस्य स्वरं गायन् आसीतउपरि दृष्ट्वा, अहं "एन्जल्फ् दि ओड्ड्" इति दृष्टवान्सः स्वस्य बाहुभिः संयुक्ताभिः यानस्य किनारे आसीत्; तथा स्वस्य मुखे एकं नलिकां धारयन्, यां सः आलस्येन धूम्रपानं करोति स्म, स्वयं विश्वेन सह उत्तमसम्बन्धं धारयन् आसीत्अहं अत्यन्तं श्रान्तः आसम् यत् वक्तुं शक्तवान्, अतः अहं तं केवलं प्रार्थनापूर्णं दृष्ट्वा आसम्

अनेकानि मिनिटानि यावत्, यद्यपि सः मां पूर्णं मुखे दृष्टवान्, तथापि सः किमपि अवदत्अन्ते सावधानतया स्वस्य मीर्शौमं स्वस्य मुखस्य दक्षिणकोणात् वामकोणं प्रति स्थानान्तरितवान्, सः वक्तुं अनुग्रहं कृतवान्

कः भवान्,” सः पृष्टवान्, “तथा किं भवान् अत्र करोति?”

अस्य अशिष्टतायाः, निर्दयतायाः, तथा दिङ्मात्रस्य प्रदर्शनस्य उत्तरं दातुं अहं केवलंसाहाय्यं करोतु!” इति उक्तवान्

साहाय्यं!” इति दुष्टः प्रतिध्वनितवान्⁠—“नाहंअत्र अस्ति मद्यपात्रं⁠—स्वयं साहाय्यं करोतु, तथा शापितः भवतु!”

एतैः शब्दैः सः एकं गुरुं किर्शेन्वासरस्य पात्रं पातितवान्, यत् मम शिरस्य मुकुटे पतित्वा मम मस्तिष्कं पूर्णतया निष्कासितं इति मया कल्पितम्एतस्य कल्पनया प्रभावितः अहं स्वस्य धारणं त्यक्त्वा शोभनरीत्या प्राणान् त्यक्तुं उद्यतः आसम्, यदा अहं एन्जलस्य आक्रोशेन निवारितः, यः मां धारयितुं आदिष्टवान्

धारयतु!” सः अवदत्; “शीघ्रं मा भवतु⁠—माकिं भवान् अन्यं पात्रं स्वीकरिष्यति, अथवा भवान् सुधारितः अस्ति चेत् स्वचेतनां प्राप्तवान्?”

अहं शीघ्रं एव मम शिरः द्विवारं अधोमुखं कृतवान्⁠—एकवारं नकारार्थे, येन अहं इदानीं अन्यं पात्रं स्वीकरोमि इति सूचितवान्⁠—तथा एकवारं सकारार्थे, येन अहं सुधारितः अस्मि तथा निश्चितं स्वचेतनां प्राप्तवान् इति सूचितवान्एतैः उपायैः अहं एन्जलं किञ्चित् मृदुं कृतवान्

तर्हि भवान् विश्वसिति,” सः पृष्टवान्, “अन्ते? भवान् विश्वसिति, तर्हि, विचित्रस्य सम्भावनायाम्?”

अहं पुनः मम शिरः स्वीकरणे अधोमुखं कृतवान्

तथा भवान् मयि विश्वसिति, एन्जल्फ् दि ओड्ड् इति?”

अहं पुनः अधोमुखं कृतवान्

तथा भवान् स्वीकरोति यत् भवान् अन्धः मत्तः तथा मूर्खः अस्ति?”

अहं पुनः अधोमुखं कृतवान्

तर्हि भवतः दक्षिणहस्तं भवतः वामहस्तस्य पायजामस्य जेबे प्रवेशयतु, एन्जल्फ् दि ओड्ड् इति स्वीकरणस्य चिह्नत्वेन।”

इदं कार्यं, अत्यन्तं स्पष्टकारणैः, अहं कर्तुं असमर्थः अभवम्प्रथमतः, मम वामबाहुः सोपानात् पतने भग्नः आसीत्, तथा यदि अहं दक्षिणहस्तेन धारणं त्यक्तवान्, तर्हि अहं पूर्णतया त्यक्तवान्द्वितीयतः, अहं काकं प्राप्तुं यावत् पायजामं प्राप्तवान्अतः, अहं अत्यन्तं खेदेन, मम शिरः नकारे अधोमुखं कृतवान्⁠—येन एन्जलं बोधयितुं इच्छितवान् यत् अहं तस्य अत्यन्तं युक्तियुक्तं निवेदनं पूरयितुं असुविधाजनकं अनुभवामि! किन्तु यावत् अहं मम शिरः अधोमुखं कर्तुं निवृत्तवान् तावत्⁠—

तर्हि नरकं गच्छतु!” इति एन्जल्फ् दि ओड्ड् गर्जितवान्

एतानि शब्दानि उच्चारयन्, सः एकं तीक्ष्णं छुरिकां मार्गदर्शकरज्जौ आकर्षितवान् यया अहं लम्बमानः आसम्, तथा यदा वयं मम स्वगृहस्य उपरि आस्मः, (यत् मम परिभ्रमणकाले सुन्दरतया पुनर्निर्मितम् आसीत्), तदा एवं घटितम् यत् अहं विशालं धूम्रनालं प्रति शिरसा पतितवान् तथा भोजनकक्षस्य अग्निस्थाने उपविष्टवान्

स्वचेतनां प्राप्य, (यतः पतनं मां पूर्णतया मूर्छितं कृतवान्), अहं प्रातः चतुर्घण्टायां समये अनुभवितवान्अहं यत्र बलूनात् पतितवान् तत्र विस्तारितः आसम्मम शिरः निर्वापितस्य अग्नेः भस्मनि आसीत्, यावत् मम पादौ एकस्य लघुस्य मेजस्य भग्नावशेषे स्थितौ आस्ताम्, तथा विविधस्य मिष्टान्नस्य खण्डेषु, एकस्य समाचारपत्रस्य, किञ्चित् भग्नस्य काचस्य तथा खण्डितस्य पात्रस्य, तथा शीडाम किर्शेन्वासरस्य एकस्य रिक्तस्य जगस्य मध्ये स्थितौ आस्ताम्एवं एन्जल्फ् दि ओड्ड् स्वयं प्रतिशोधं कृतवान्


Standard EbooksCC0/PD. No rights reserved