॥ ॐ श्री गणपतये नमः ॥

विलियम विल्सनकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

किं तस्य वदामः? किं वदामः अन्तःकरणस्य भीषणस्य,
यः प्रेतः मम मार्गे?

चेम्बर्लेनस्य फारोनिडा

अहं स्वयं विलियम विल्सन इति संबोधयामिइदानीं मम समक्षं स्थितं सुन्दरं पृष्ठं मम वास्तविकं नाम्ना मलिनं करणीयम्इदं पूर्वमेव मम जातेः तिरस्काराय⁠—भयाय⁠—घृणायै अत्यधिकं विषयः अभवत्भूमण्डलस्य अत्यन्तप्रदेशेषु किम् असमानिताः वायवः तस्य अतुलनीयां कुख्यातिं प्रचारयन्ति? हे सर्वपरित्यक्तानां परित्यक्त!⁠—किं त्वं भूम्याः सदैव मृतोऽसि? तस्याः मानाय, तस्याः पुष्पेभ्यः, तस्याः स्वर्णाभिलाषेभ्यः?⁠—किं घनः, निराशापूर्णः, अमर्यादः मेघः तव आशाः स्वर्गं मध्ये सदैव तिष्ठति?

अहं इच्छामि, यदि शक्नोमि, अत्र अद्य वा मम अवर्णनीयदुःखस्य, अक्षम्यपापस्य उत्तरवर्षाणां वृत्तान्तं निबध्नामिएषः कालः⁠—एते उत्तरवर्षाः⁠—स्वयमेव दुराचारे अकस्मात् उन्नतिं प्राप्तवन्तः, यस्य कारणं निर्देष्टुं मम इदानीन्तनं प्रयोजनम्मनुष्याः सामान्यतः क्रमेण नीचाः भवन्तिमया तु क्षणेन सर्वा सद्गुणाः आच्छादनं इव पतिताःअल्पकालिकात् दुष्कर्मणः अहं महाकायस्य गत्या एलाह-गाबालस्य अत्याचारेभ्यः अपि अधिकं प्रविष्टवान्किं संयोगः⁠—किं एकं घटनं इदं दुष्कर्म प्रापयत्, मया सह सहिष्णुः भवतु यावत् अहं वर्णयामिमृत्युः समीपे अस्ति; तस्य पूर्वच्छाया मम आत्मनि मृदुप्रभावं प्रक्षिप्तवतीअहं अस्पष्टं घाटीं गच्छन् सहानुभूतिं⁠—अहं प्रायः करुणां⁠—मम सहमानवानां इच्छामिअहं तान् विश्वासयितुम् इच्छामि यत् अहं किञ्चित् परिमाणेन मानवनियन्त्रणातीतानां परिस्थितीनां दासः अस्मिअहं तान् इच्छामि यत् ते मम विवरणेषु त्रुटेः वन्यप्रदेशे किञ्चित् नियतित्वस्य नीरवस्थानं अन्विष्यन्तुअहं तान् अनुमन्तुम् इच्छामि⁠—यत् ते अनुमन्तुं शक्नुवन्ति⁠—यद्यपि प्रलोभनं पूर्वमेव महत् आसीत्, मनुष्यः कदापि एवं, अन्ततः, पूर्वं प्रलोभितः⁠—निश्चयेन, कदापि एवं पतितःतस्मात् किं सः कदापि एवं पीडितः? किं अहं सत्यमेव स्वप्ने जीवन् आसम्? किं अहं इदानीं सर्वेषां पार्थिवदृष्टीनां भयस्य रहस्यस्य बलिदानं म्रियमाणः अस्मि?

अहं जातेः वंशजः अस्मि यस्य कल्पनाशीलः सुस्पन्दनशीलः स्वभावः सर्वदा तान् विशिष्टान् करोति; , मम प्रारम्भिकशैशवे अहं कुलचरित्रं पूर्णतया प्राप्तवान् इति प्रमाणं दत्तवान्यथा अहं वयसि अग्रे गच्छन् तथा तत् अधिकं विकसितम् अभवत्; बहुकारणैः मम मित्रेभ्यः गम्भीरचिन्तायाः, मम स्वस्य स्पष्टहानेः कारणम् अभवत्अहं स्वेच्छाचारी, अत्यन्तविकृतानां प्रवृत्तीनां आसक्तः, अत्यन्तअनियन्त्रितानां वासनानां शिकारः अभवम्दुर्बलमनस्कः, मम स्वस्य समानाः सांविधानिकदुर्बलताभिः आवृतः, मम पितरौ मां विशिष्टान् दुष्प्रवृत्तीन् निवारयितुं अल्पम् एव कर्तुं शक्तवन्तौकिञ्चित् दुर्बलाः दुर्दिशिताः प्रयासाः तेषां पक्षे पूर्णं असफलतां, , निश्चयेन, मम पक्षे पूर्णं विजयं प्राप्तवन्तःततः परं मम वाणी गृहनियमः अभवत्; यस्मिन् वयसि बालकाः स्वकीयान् नेतृत्वसूत्रान् त्यक्तवन्तः, अहं स्वकीयायाः इच्छायाः मार्गदर्शने परित्यक्तः, नाम्ना विना सर्वेषु मम क्रियाणां स्वामी अभवम्

मम प्रारम्भिकाः विद्यालयजीवनस्य स्मृतयः इंग्लैण्डस्य एकस्य धूमिलदर्शनस्य ग्रामस्य एकस्य विशालस्य, विस्तृतस्य, एलिजाबेथकालीनस्य गृहस्य सह सम्बद्धाः सन्ति, यत्र विशालाः वक्राः वृक्षाः आसन्, सर्वाणि गृहाणि अत्यन्तं प्राचीनानि आसन्सत्यमेव, एषः स्थानं स्वप्नवत् आत्मप्रशान्तिकरं आसीत्, तत् पूज्यं प्राचीनं नगरम्इदानीं कल्पनायां अहं तस्य गहनच्छायायुक्तानां मार्गाणां शीतलतां अनुभवामि, तस्य सहस्रशः झाडीनां सुगन्धं आघ्रातुं, गहनं खोलं गिर्जाघण्टायाः स्वरं पुनः अनिर्वचनीयसुखेन स्पन्दितुं, यः प्रत्येकं घण्टां मन्दं अकस्मात् गर्जनं करोति, तस्मिन् धूमिलवातावरणे यस्मिन् गोथिकशिखरं निहितं निद्रितं आसीत्

इदं मम, सम्भवतः, यथा अहं इदानीं कस्मिन् अपि प्रकारे अनुभवितुं शक्नोमि तथा सुखं ददाति, विद्यालयस्य तस्य विषयाणां सूक्ष्मस्मृतिषु निवसितुम्दुःखेन आवृतः यथा अहं अस्मि⁠—दुःखम्, हा! केवलं अत्यधिकं वास्तविकम्⁠—अहं क्षमां प्राप्स्यामि सुखाय, यद्यपि अल्पं क्षणिकं , किञ्चित् विस्तृतविवरणानां दुर्बलतायाम्एते, तथा, अत्यन्तं तुच्छाः, स्वयम् एव हास्यास्पदाः , मम कल्पनायां आकस्मिकं महत्त्वं प्राप्नुवन्ति, यत् एकस्य कालस्य स्थानस्य सह सम्बद्धं यस्मिन् यत्र अहं भविष्यस्य प्रथमाः संदिग्धाः चेतावन्याः पश्चात् मां पूर्णतया छादितवतः अनुभवामितर्हि अहं स्मरामि

गृहम्, अहं उक्तवान्, प्राचीनं अनियमितं आसीत्भूमिः विस्तृता आसीत्, उच्चः दृढः ईष्टकाप्राकारः, यस्य उपरि चूर्णितं भग्नं काचं आसीत्, समग्रं परिवेष्टितवान्एषः कारागारसदृशः प्राकारः अस्माकं क्षेत्रस्य सीमा आसीत्; तस्य परे वयं सप्ताहे त्रिवारम् एव दृष्टवन्तः⁠—प्रत्येकं शनिवारस्य अपराह्ने एकवारं, यदा, द्वाभ्याम् उपाध्यायाभ्याम् अनुगतः, अस्माभिः समूहेन किञ्चित् समीपस्थानां क्षेत्राणां मध्ये संक्षिप्ताः भ्रमणाः कर्तुं अनुमतिः प्राप्ता⁠— द्विवारं रविवासरे, यदा अस्माभिः समानं औपचारिकं प्रकारं प्रातः सायं सेवायै ग्रामस्य एकस्याः गिर्जायाः नीताः आस्मएतस्याः गिर्जायाः अस्माकं विद्यालयस्य प्रधानः पादरी आसीत्कियता आश्चर्यस्य चिन्तायाः भावेन अहं तं अस्माकं दूरस्थात् गवाक्षात् दृष्टवान्, यथा, गम्भीरं मन्दं गच्छन्, सः प्रवचनस्थानम् आरोहत्! एषः पूज्यः पुरुषः, तस्य मुखं एवं गम्भीरं सौम्यं , तस्य वस्त्राणि एवं चमकदाराणि पादरीसदृशानि प्रवाहितानि, तस्य विगः एवं सूक्ष्मं चूर्णितं दृढं विशालं ⁠—किम् एषः सः आसीत् यः, अर्वाचीनकाले, अम्लमुखेन, स्नफयुक्तवस्त्रैः, फेरुलं हस्ते धृत्वा, अकादम्याः द्राकोनियननियमान् प्रशासितवान्? हे विशालः विरोधाभासः, अत्यन्तं विकृतः समाधानाय!

गुरुप्राकारस्य कोणे एकः गुरुतरः द्वारः आसीत्सः लोहकीलैः जडितः आसीत्, लोहकण्टकैः अधिरूढः आसीत्कियत् गम्भीरं भयं सः प्रेरितवान्! सः केवलं त्रिभिः पूर्वोक्तैः नियमितैः निर्गमनप्रवेशनैः एव उद्घाटितः आसीत्; तदा, तस्य महतां कब्जानां प्रत्येकं कर्कशध्वनौ, अस्माभिः रहस्यस्य पूर्णताम्⁠—गम्भीरटिप्पण्याः अधिकगम्भीरध्यानस्य विषयम् अन्वेष्टुं प्राप्तवन्तः

विस्तृतं परिवेष्टनं आकारे अनियमितं आसीत्, बहूनि विशालानि अन्तरालानि युक्तानि आसन्एतेषु, त्रयः चतुरः वा महत्तमाः क्रीडाङ्गणं निर्मितवन्तःसः समतलः आसीत्, सूक्ष्मं कठिनं कंकरं आच्छादितः आसीत्अहं स्मरामि यत् तस्मिन् वृक्षाः, आसनानि, वा किमपि समानं आसीत्निश्चयेन सः गृहस्य पृष्ठभागे आसीत्अग्रे एकः लघुः उद्यानः आसीत्, बक्ससदृशैः अन्यैः झाडीभिः रोपितः, किन्तु अस्माभिः एतत् पवित्रं विभागं केवलं दुर्लभप्रसंगेषु एव गतवन्तः⁠—यथा विद्यालयस्य प्रथमागमने अन्तिमनिर्गमने वा, वा सम्भवतः, यदा पिता वा मित्रं वा अस्मान् आहूय, अस्माभिः आनन्देन गृहं प्रति क्रिस्मसस्य वा मध्यग्रीष्मस्य अवकाशाय गतवन्तः

किन्तु गृहम्!⁠—कियत् विचित्रं प्राचीनं भवनम् आसीत्!⁠—मम कृते कियत् सत्यं मोहस्य राजभवनम्! तस्य वक्रतायाः⁠—तस्य अगम्यविभाजनानां कोऽपि अन्तः आसीत्कस्यापि दत्तकाले निश्चयेन कथयितुं दुर्घटं आसीत् यत् तस्य द्वयोः मंजिलयोः कस्यां वा अहं स्थितः आसम्प्रत्येकं कक्षात् प्रत्येकं अन्यं कक्षं त्रयः चतुरः वा पदानि उर्ध्वं अधो वा अवश्यं प्राप्यन्ते स्मततः पार्श्वशाखाः असंख्याः⁠—अचिन्त्याः⁠— स्वयं प्रति पुनरागच्छन्त्यः, यत् अस्माकं समग्रं भवनं प्रति सूक्ष्मतमाः विचाराः अनन्ततायाः सह तेषां विचारेभ्यः अत्यधिकं भिन्नाः आसन्मम अत्र निवासस्य पञ्चवर्षेषु अहं निश्चयेन ज्ञातुं शक्तवान् यत् कस्यां दूरस्थायां स्थित्यां मम स्वस्य अष्टादश वा विंशतिः अन्येषां छात्राणां निद्राकक्षः आसीत्

विद्यालयस्य कक्षा गृहे सर्वाधिका महती आसीत्⁠—अहं चिन्तयितुं शक्नोमि, यत् जगति अपिसा अतीव दीर्घा, सङ्कीर्णा, नीचा आसीत्, गोथिक-वातायनैः शिखरितैः तथा तालवृक्षस्य छादनेन युक्तादूरस्थे भयप्रदे कोणे अष्टौ दश वा पादपरिमितं चतुष्कोणं परिवेष्टनं आसीत्, यत्समयेअस्माकं प्रधानस्य, रेवेरेन्द ॉ. ब्रान्स्बीस्य, पवित्रस्थानम् आसीत्तत् दृढं निर्माणम् आसीत्, गुरुभारद्वारेण युक्तम्, यस्य उद्घाटनंडोमिनीस्य अनुपस्थितौ अस्माभिः सर्वैः स्वेच्छया मृत्युं प्राप्तुं श्रेयः इति मन्यामहेअन्येषु कोणेषु अन्ये द्वौ तादृशौ पेटिकौ आस्ताम्, यौ नूनं अल्पतरं पूजितौ, तथापि अतीव भयप्रदौतयोः एकःक्लासिकलउपाध्यायस्य प्रवचनस्थानम्, अपरःआङ्ग्लगणितीयस्यकक्षायां विस्तृतेषु स्थानेषु अनन्ताः अनियमिताः पङ्क्तयः आसनानि आसन्, कृष्णवर्णानि, प्राचीनानि, कालकर्षितानि, येषु अत्यधिकाः अङ्गुलिस्पृष्टाः पुस्तकानि न्यस्तानि आसन्, तथा आद्याक्षरैः, पूर्णनामभिः, विचित्रचित्रैः, अन्यैः छुरिकाप्रयोगैः अङ्कितानि, यैः तेषां मूलरूपस्य अल्पमपि अवशिष्टं नासीत्, यत् प्राचीनकाले तेषां भागः आसीत्एकस्मिन् कक्षायाः अन्ते जलपूर्णः महान् घटः आसीत्, अपरे अतीव विशालः घटिकायन्त्रम्

अस्य पूज्यस्य विद्यालयस्य गुरुभित्तिभिः परिवृतः अहं तृतीयलुस्त्रमस्य जीवनस्य वर्षाणि व्यतीतवान्, तु नीरसतया वा घृणयाबाल्यस्य प्रचुरमस्तिष्कं बाह्यजगतः घटनाभिः व्याप्तुं वा मोदयितुं वा नापेक्षते; तथा विद्यालयस्य प्रतीयमाना नीरसता मम प्रौढयौवने सुखेभ्यः, पूर्णप्रौढे अपराधेभ्यः अधिकं तीव्रं उत्तेजनं प्राप्तवतीतथापि अहं मन्ये यत् मम प्रथमं मानसिकं विकासं बहु असामान्यं⁠—अत्यधिकं विचित्रं आसीत्सामान्यतः मानवेषु बाल्यकाले घटितानि घटनाः प्रौढावस्थायां निश्चितं संस्कारं नैव त्यजन्तिसर्वं धूसरच्छाया⁠—दुर्बलः अनियमितः स्मरणः⁠—दुर्बलसुखानां चित्रविचित्रदुःखानां अस्पष्टः पुनःसंग्रहःमम स्थितिः तु नैवम्बाल्ये अहं पुरुषस्य ऊर्जया अनुभूतवान्, यत् अधुना स्मृतौ स्पष्टतया, गभीरतया, चिरस्थायितया अङ्कितं दृश्यते, यथा कार्थेजिनियनमुद्राणां उपरिलेखाः

तथापि वस्तुतः⁠—जगतः दृष्टिकोणेन⁠—स्मरणीयं किमपि अल्पम् एव आसीत्! प्रातः प्रबोधनं, रात्रौ शयनाय आह्वानम्; अभ्यासः, पाठः; नियतकालिकाः अर्धस्वातन्त्र्यदिनाः, भ्रमणानि ; क्रीडाङ्गणं, यस्य कलहाः, क्रीडाः, षड्यन्त्राः ;⁠—एतानि दीर्घकालात् विस्मृतस्य मानसिकस्य मायाकृत्या संवेदनानां वनं, समृद्धघटनानां जगत्, विविधभावानां ब्रह्माण्डं, अत्यधिक उत्तेजनं जनयन्ति। “ओ, ले बोन तेम्प्स, क्ये से सिएक्ले डे फेर!

सत्यमेव, मम स्वभावस्य उत्साहः, उत्साहः, प्रभुत्वं शीघ्रं एव मां सहपाठिषु विशिष्टं चरित्रं कृतवन्तः, तथा मन्दं, किन्तु स्वाभाविकं क्रमं प्राप्य, मम अधिकं वयस्कानां विना सर्वेषां उपरि प्रभुत्वं प्रदत्तवन्तः;⁠—एकस्य अपवादेनएषः अपवादः एकस्य छात्रस्य रूपे आसीत्, यः किञ्चित् सम्बन्धं विना अपि मम समानं नाम धारयति स्म;⁠—एतत् तु नूनं अल्पं विशेषं; यतः उच्चकुलोत्पन्नस्य अपि मम नाम तेषां दैनन्दिननाम्नां मध्ये आसीत्, यानि प्राचीनकालात् एव जनसामान्यस्य सामान्यसम्पत्तिः इति प्रतीयन्तेअतः अत्र अहं स्वयं विलियम विल्सन इति निर्दिष्टवान्⁠—एतत् काल्पनिकं नाम वास्तविकनाम्नः अतीव भिन्नं नासीत्मम नामधारी एव, यः विद्यालयस्य भाषायांअस्माकं समूहःइति कथ्यते, सः मम सह कक्षायाः अध्ययने, क्रीडाङ्गणस्य क्रीडासु कलहेषु स्पर्धां कर्तुं साहसम् अकरोत्⁠—मम कथनानां अविचारितं विश्वासं, मम इच्छायाः आज्ञाकारितां निराकर्तुं⁠—वस्तुतः मम स्वेच्छाचारितायाः कस्यामपि दिशि हस्तक्षेपं कर्तुम्यदि पृथिव्यां कोऽपि परमः निर्बाधः निरंकुशः अस्ति, तत् बाल्ये प्रभावशालिमनसः तस्य सहचराणां अल्पोर्जसां उपरि निरंकुशता

विल्सनस्य विद्रोहः मम लिए अत्यधिकं लज्जाकारणम् आसीत्; विशेषतः यत्, सार्वजनिकरूपेण अहं तं तस्य दावान् उपेक्षितुं प्रयत्नं कृतवान्, तथापि गुप्तरूपेण अहं तं भीतः इति अनुभूतवान्, तथा तस्य सह सुलभतया स्थापितं समानता तस्य वास्तविकं श्रेष्ठत्वं इति चिन्तयितुं शक्तवान्; यतः तं पराजेतुं मम लिए निरन्तरं संघर्षः आवश्यकः आसीत्तथापि एतत् श्रेष्ठत्वं⁠—एषा समानता अपि⁠—वस्तुतः केवलं मया एव स्वीकृता आसीत्; अस्माकं सहचराः, कस्यापि अज्ञातान्धतया, तत् अपि संशयितवन्तःवस्तुतः, तस्य स्पर्धा, प्रतिरोधः, विशेषतः मम उद्देश्येषु तस्य अशिष्टः दृढः हस्तक्षेपः, नूनं गोपनीयाः आसन्सः उत्साहस्य अभावः इति प्रतीयते, यः मां प्रेरयति स्म, तथा मानसिकस्य उत्साहस्य ऊर्जा, या मां श्रेष्ठं कर्तुं समर्थं करोति स्मतस्य स्पर्धायां सः केवलं विचित्रं इच्छां धारयति स्म, यत् मां विफलं कर्तुं, आश्चर्यचकितं कर्तुं, वा लज्जितं कर्तुम्; यद्यपि कदाचित् अहं आश्चर्येण, नम्रतया, चिढया अनुभूतवान्, यत् सः तस्य अपकारेषु, तस्य अपमानेषु, वा तस्य विरोधेषु, एकं अत्यधिकं अनुचितं, निश्चितं अप्रियं स्नेहम् मिश्रितवान्अहं एतत् विचित्रं व्यवहारं केवलं परिपूर्णं आत्माभिमानात् उत्पन्नं मन्ये, यः सामान्यस्य आश्रयस्य संरक्षणस्य वातावरणं धारयति

सम्भवतः एतत् उत्तरं लक्षणं विल्सनस्य व्यवहारे, अस्माकं नामस्य समानता, तथा अस्माभ्यां विद्यालयं प्रविष्टवतोः तस्यैव दिनस्य संयोगः, यत् अस्माकं विद्यालयस्य वरिष्ठवर्गेषु अस्माकं भ्रातृत्वस्य धारणां प्रवर्तितवन्तःते सामान्यतः स्वकनिष्ठानां विषयेषु अतीव कठोरतया पृच्छन्तिअहं पूर्वं कथितवान्, वा कथयितुं अर्हः, यत् विल्सनः मम कुटुम्बेन सह न्यूनतमेऽपि सम्बन्धे नासीत्किन्तु निश्चितं यदि अस्माभ्यां भ्रातरौ भवेत्, तर्हि अस्माभ्यां जुडवौ भवितव्यम्; यतः ॉ. ब्रान्स्बीस्य विद्यालयं त्यक्त्वा, अहं यदृच्छया ज्ञातवान्, यत् मम नामधारी १८१३ तमस्य वर्षस्य जनवरीमासस्य एकोनविंशतितमे दिने जातः⁠—एतत् किञ्चित् विशेषं संयोगः; यतः एषः दिनः मम स्वस्य जन्मदिनस्य तिथिः एव

एतत् विचित्रं प्रतीयेत्, यत् विल्सनस्य स्पर्धायाः, तस्य असह्यस्य विरोधस्य निरन्तरं चिन्तायाः अपि, अहं तं सर्वथा घृणां कर्तुं शक्तवान्निश्चितं अस्माभ्यां प्रतिदिनं कलहः भवति स्म, यस्मिन् सः सार्वजनिकरूपेण मम विजयं स्वीकरोति स्म, तथापि किञ्चित् प्रकारेण सः मां अनुभवयति स्म, यत् सः एव तस्य अर्हः आसीत्; तथापि मम गर्वः, तस्य वास्तविकं गौरवं अस्मान् सर्वदावाक्सम्बन्धेस्थापयति स्म, यद्यपि अस्माकं स्वभावेषु बहवः साम्यबिन्दवः आसन्, ये मां एकस्य भावस्य प्रति प्रबोधयन्ति स्म, यत् अस्माकं स्थितिः एव मित्रत्वं प्रति परिपक्वं कर्तुं निवारितवतीवस्तुतः मम तस्य प्रति वास्तविकान् भावान् परिभाषितुं, वर्णयितुं वा कठिनम्ते विचित्राः विषमाः मिश्रणाः आसन्;⁠—किञ्चित् चिढयुक्तं द्वेषः, यत् नूनं घृणा नासीत्, किञ्चित् सम्मानः, अधिकं आदरः, बहु भयः, एकः अस्थिरकुतूहलस्य जगत्नैतिकवादिने अतिरिक्तं वक्तुं नावश्यकं, यत् विल्सनः अहं अस्माकं सहचराणां मध्ये अत्यधिकं अविभाज्यौ आस्ताम्

नूनं अस्माकं मध्ये विद्यमानः विचित्रः स्थितिः एव सः यः मम सर्वाणि आक्रमणानि तस्य विरुद्धं (यानि बहूनि आसन्, प्रकटानि वा गुप्तानि वा) परिहासस्य वा व्यावहारिकप्रहस्य (दुःखं दत्त्वा केवलं क्रीडारूपं स्वीकुर्वन्) मार्गं प्रति प्रवर्तितवान्, तु गम्भीरतरं निश्चितं शत्रुतायाःपरं मम प्रयत्नाः अस्मिन् मस्तके कदापि समानरूपेण सफलाः आसन्, यदा अपि मम योजनाः अतीव चतुरतया निर्मिताः आसन्; यतः मम नामधारी तस्य स्वभावे बहु किमपि आसीत्, यत् निरभिमानं शान्तं गम्भीरत्वं, यत् स्वस्य प्रहस्यतीक्ष्णतां आनन्दयति, तस्य स्वयं अकिलीयस्य पादाङ्गुष्ठं नास्ति, तथा हास्यं कर्तुं निर्णयेन निषेधतिअहं खलु एकमेव दुर्बलं स्थानं प्राप्तवान्, तत् , शारीरिकविशेषतायां स्थितं, सम्भवतः शारीरिकरोगात् उत्पन्नं, यत् कस्यचित् प्रतिद्वन्द्विनः कृते सुरक्षितं भवेत्, यः मम इव बुद्धेः अन्ते स्यात्;⁠—मम प्रतिद्वन्द्वी कण्ठस्य वा गलस्य वा अङ्गेषु दुर्बलतां धारयति स्म, यत् तस्य स्वरं कदापि अतीव मन्दं कण्ठस्वरं उपरि उत्थापयितुं निषिद्धयति स्मअस्य दोषस्य अहं यत् निर्बलं लाभं प्राप्तुं शक्तौ आसीत्, तत् अवश्यं गृहीतवान्

विल्सनस्य प्रतिकाराः तादृशाः बहवः आसन्; तथा तस्य व्यावहारिकप्रज्ञायाः एकः रूपः अतीव मां व्याकुलीकरोति स्मतस्य प्रज्ञा कथं प्रथमं एव ज्ञातवती यत् एतादृशं लघु वस्तु मां व्यथयेत्, इति प्रश्नः अहं कदापि समाधातुं शक्तवान्; परं ज्ञात्वा, सः नित्यं एतत् उपद्रवं अभ्यसति स्मअहं सदैव मम अशिष्टं पैतृकनाम, तस्य अतीव सामान्यं, यदि लोकप्रियं, प्रथमनाम अप्रियं मन्ये स्मशब्दाः मम कर्णयोः विषं आसन्; तथा , मम आगमनदिने, द्वितीयः विलियम् विल्सन् अपि विद्यालयं आगच्छत्, अहं तस्य नामधारणाय क्रुद्धः अभवम्, तथा नाम्नि द्विगुणं घृणां अनुभवम्, यतः अपरिचितः तत् धारयति स्म, यः तस्य द्विगुणपुनरावृत्तेः कारणः भविष्यति, यः सदैव मम समक्षं भविष्यति, तथा यस्य विषयाः, विद्यालयस्य सामान्यक्रमे, घृण्यसङ्गतिकारणात्, निश्चयेन बहुधा मम स्वकीयैः सह मिश्रिताः भविष्यन्ति

एतया उत्पन्ना व्यथायाः भावना प्रत्येकं परिस्थित्या सह दृढतरा अभवत्, या मम प्रतिद्वन्द्विनः मम मध्ये नैतिकं वा शारीरिकं सादृश्यं प्रदर्शयति स्मअहं तदा एतत् विशिष्टं तथ्यं ज्ञातवान् यत् वयं समानवयस्काः आस्म; परं अहं दृष्टवान् यत् वयं समानोन्नताः आस्म, तथा अहं अनुभूतवान् यत् वयं सामान्यशरीररूपेण विशेषतया समानाः आस्मअहं अपि सम्बन्धस्य स्पर्शकेन वार्तया पीडितः अभवम्, या उच्चवर्गेषु प्रचलिता आसीत्एकेन शब्देन, किमपि अधिकं गम्भीरतया मां व्यथयेत् (यद्यपि अहं एतादृशं व्यथनं सावधानतया गोपयामि), यत् मनसः, शरीरस्य वा स्थितेः सादृश्यस्य किमपि सङ्केतं करोतिपरं सत्यतः, अहं किमपि कारणं प्राप्तवान् यत् (सम्बन्धस्य विषये अपवादं कृत्वा, तथा विल्सन् स्वयम् विषये), एतत् सादृश्यं कदापि टिप्पण्याः विषयः कृतं, वा अस्माकं सहपाठिभिः अपि दृष्टं स्यात्यत् सः एतत् सर्वेषु आयामेषु दृष्टवान्, तथा मम इव दृढतया, स्पष्टम् आसीत्; परं यत् सः एतादृशेषु परिस्थितिषु एतादृशं उपद्रवस्य सुविस्तृतं क्षेत्रं प्राप्तुं शक्तवान्, इति केवलं, यथा अहं पूर्वम् उक्तवान्, तस्य अतीव असाधारणं प्रवेशशक्तिं आरोपयितुं शक्यते

तस्य संकेतः, यः मम अनुकरणं परिपूर्णं कर्तुं आसीत्, शब्देषु कर्मसु आसीत्; तथा सः अतीव आश्चर्यजनकतया स्वस्य भूमिकां निर्वहति स्ममम वस्त्राणि अनुकरणं कर्तुं सुकरम् आसीत्; मम गतिः सामान्यं व्यवहारः, निर्विघ्नं, स्वीकृताः; तस्य शारीरिकदोषस्य अपेक्षया अपि, मम स्वरः तस्य अपि अपसरति स्ममम उच्चस्वराः, निश्चयेन, अननुकृताः आसन्, परं तर्हि स्वरः⁠—सः समानः आसीत्; तस्य विचित्रं कण्ठस्वरं, सः मम स्वस्य प्रतिध्वनिः एव अभवत्

एतत् अतीव उत्कृष्टं चित्रं कियत् मां पीडितवत् (यत् न्याय्यतया विडम्बनं इति उच्यते), अहं इदानीं वर्णयितुं प्रयतिष्येमम एकमेव सान्त्वना आसीत्⁠—तथ्ये यत् अनुकरणं, प्रकटतः, मया एव दृष्टं, तथा मया एव तस्य नामधारिणः ज्ञातानि विचित्राणि व्यङ्ग्यपूर्णानि स्मितानि सोढव्यानि आसन्मम हृदये इष्टं प्रभावं उत्पाद्य सन्तुष्टः, सः गुप्तं मन्ये स्म यत् सः स्वस्य दत्तं दंशं प्रति मुग्धः अस्ति, तथा सार्वजनिकप्रशंसायाः प्रति स्वभावतः उदासीनः आसीत्, यां तस्य चतुरप्रयत्नानां सफलता सुकरतया प्राप्तुं शक्तवती आसीत्यत् विद्यालयः, निश्चयेन, तस्य योजनां अनुभूतवान्, तस्य सिद्धिं दृष्टवान्, तथा तस्य व्यङ्ग्ये भागं गृहीतवान्, इति बहूनाम् आतुरमासानां कृते, एकः प्रश्नः आसीत् यं अहं समाधातुं शक्तवान्सम्भवतः तस्य अनुकरणस्य क्रमः एतत् अतीव सुगमतया प्रत्यक्षं करोति स्म; वा, अधिकसम्भाव्यं, मम सुरक्षा अनुकरणकर्तुः स्वामित्वपूर्णवायुं कृते आसीत्, यः अक्षरं (यत् चित्रे केवलं मूर्खाः पश्यन्ति) तुच्छं मन्यमानः, केवलं मूलस्य पूर्णं भावं मम व्यक्तिगतचिन्तनाय चिन्ताय दत्तवान्

अहं पूर्वम् एव एकाधिकवारं उक्तवान् यत् सः मम प्रति स्वीकृतं घृण्यं आश्रयवायुं, तथा मम इच्छायाः प्रति तस्य बहुवारं अविवेकपूर्णं हस्तक्षेपंएषः हस्तक्षेपः बहुधा अप्रियं सल्लाहरूपं धारयति स्म; सल्लाहः प्रकटतया दत्तः, परं संकेतितः वा सूचितःअहं एतत् प्रतिकूलतया प्राप्तवान्, या वयसि वर्धमाने दृढतरा अभवत्तथापि, एतस्मात् दूरस्थदिनात्, अहं तस्य प्रति साधारणं न्यायं कर्तुं अनुमतिं ददामि यत् अहं किमपि अवसरं स्मरितुं शक्नोमि यस्मिन् मम प्रतिद्वन्द्विनः सुझावाः तस्य अप्रौढवयसः तथा प्रतीयमानअनुभवहीनतायाः सामान्यदोषाणां वा मूर्खतानां वा पक्षे आसन्; यत् तस्य नैतिकबुद्धिः, न्यूनातिन्यूनं, यदि सामान्यप्रतिभाः लौकिकप्रज्ञा , मम स्वकीयायाः अतीव तीक्ष्णा आसीत्; तथा अहम् अद्य, श्रेष्ठः, तथा एवं सुखीः, भवेयं, यदि अहं तेषु अर्थपूर्णकण्ठस्वरेषु निहितानां सल्लाहानां प्रति कम्पितहृदयेन घृणां कटुतया निराकृतवान् स्याम्

यथा आसीत्, अहं अन्ततः तस्य अप्रियपर्यवेक्षणस्य अधीनः अतीव अशान्तः अभवम्, तथा दिने दिने अधिकं प्रकटतया तस्य असह्यं अहङ्कारं प्रति प्रतिक्रियां दत्तवान्अहं उक्तवान् यत्, अस्माकं सहपाठिसम्बन्धस्य प्रथमवर्षेषु, मम भावनाः तस्य विषये सुकरतया मैत्रीं प्रति परिपक्वाः भवेयुः; परं विद्यालये मम निवासस्य अन्तिममासेषु, यद्यपि तस्य सामान्यव्यवहारस्य आक्रमणं निश्चयेन किञ्चित् प्रमाणेन न्यूनीकृतम् आसीत्, मम भावनाः, समानप्रमाणेन, सकारात्मकघृणायाः बहु भागं गृहीतवत्यःएकस्मिन् अवसरे सः एतत् दृष्टवान्, इति मन्ये, ततः परं मां परिहृतवान्, वा मां परिहर्तुं आडम्बरं कृतवान्

एषः एव समयः आसीत्, यदि अहं स्मरामि, यस्मिन् एकस्मिन् हिंसात्मके विवादे तेन सह, यस्मिन् सः सामान्यतः अपेक्षया अधिकं सावधानतायाः बाह्यः आसीत्, तथा स्वभावात् विदेशिनः आचरणस्य उदारतया वदति स्म चरति स्म , अहं अन्वेष्टवान्, वा कल्पितवान् यत् अहं अन्वेष्टवान्, तस्य उच्चारणे, वायौ, सामान्यं रूपे, किमपि यत् प्रथमं मां चकितं कृतवत्, ततः परं गभीरतया मां रुचिं कृतवत्, मम प्रारम्भिकशैशवस्य अस्पष्टदृष्टीनां स्मरणं आनयन्⁠—उन्मत्ताः, विच्छिन्नाः, समूहिताः स्मृतयः तस्य काले यस्मिन् स्मृतिः स्वयं अपि अजाता आसीत्अहं एतत् संवेदनं यत् मां पीडितवत्, तत् वर्णयितुं शक्नोमि यत् अहं कठिनतया स्वस्य विश्वासं विसर्जयितुं शक्तवान् यत् अहं पुरातने कस्मिंश्चित् अतीव दूरस्थे काले तेन सत्त्वेन सह परिचितः आसम् यः मम समक्षं स्थितः आसीत्मोहः, तथापि, यथा आगच्छत् तथा शीघ्रं विलीनः अभवत्; तथा अहं एतत् केवलं उल्लेखयामि यत् अहं तत्र मम विचित्रनामधारिणा सह अन्तिमं संवादं कृतवान् तस्य दिनं परिभाषयितुं

विशालः प्राचीनः गृहः, तस्य असंख्यैः उपविभागैः, बहवः विशालाः कोष्ठाः आसन् ये परस्परं संवदन्ते स्म, येषु अधिकसंख्या छात्राणां निद्रां कुर्वन्ति स्मतथापि (यत् एतादृशे अव्यवस्थितरूपेण निर्मिते भवने निश्चयेन भवति), बहवः लघवः कोणाः वा आलिन्दाः, संरचनायाः अवशेषाः; तथा एते ॉ. ब्रान्स्बीस्य आर्थिकप्रज्ञया अपि निद्रागृहरूपेण सज्जिताः आसन्; यद्यपि, अतीव लघुकोष्ठाः सन्तः, ते केवलं एकस्य व्यक्तेः आवासं कर्तुं समर्थाः आसन्एतेषु लघुकोष्ठेषु एकः विल्सन् द्वारा आवासितः आसीत्

एकरात्रौ, मम पञ्चमवर्षस्य समाप्तौ, विद्यालये, युद्धानन्तरं, सर्वेषां निद्रावस्थायां, शयनात् उत्थाय, दीपं गृहीत्वा, मम शयनकक्षात् प्रतिद्वन्द्विनः शयनकक्षं प्रति संकीर्णमार्गैः अगच्छम्अहं तस्य प्रति दुष्टप्रयोगं कुर्वन् असफलः आसम्इदानीं तं योजनां कार्यान्वितां कर्तुं निश्चितवान्, तस्य मम द्वेषस्य पराकाष्ठां ज्ञापयितुम्तस्य कोष्ठकं प्राप्य, नीरवं प्रविश्य, दीपं छादितं बहिः स्थापयित्वा, एकपदं अगच्छम्, तस्य शान्तनिद्रायाः शब्दं श्रुत्वा, निद्रितः इति निश्चित्य, पुनः दीपं गृहीत्वा, शयनं प्रति अगच्छम्शयनं परितः घनाः पटाः आसन्, यान् मम योजनानुसारं मन्दं नीरवं अपसारयामि, यदा प्रकाशः निद्रितं प्रति पतितः, मम नेत्राणि तस्य मुखं प्रतिअहं अवलोकितवान्;⁠—शरीरे सर्वत्र स्तब्धता, शीतलता व्याप्तामम हृदयं उच्चलितम्, जानुनी चलिते, मम आत्मा निराकारेण असह्येन भयेन आवृतःश्वासं गृहीत्वा, दीपं मुखस्य समीपं नीत्वाकिमेतानि⁠—एतानि विलियम्विल्सनस्य लक्षणानि? अहं तानि तस्य इति ज्ञातवान्, परं कम्पितः, यथा ज्वरेण, यत् तानि स्युः इति कल्पयन्किम् आसीत् तेषु यत् मां एतावत् विस्मयेन आवृणोत्? अहं अवलोकितवान्;⁠—मम मस्तिष्कं असंगतचिन्तानां समूहेन आवृत्तम् एवं सः प्रकटितः⁠—निश्चितं एवं⁠—जाग्रत्कालेसमानं नाम! समानं शरीरस्य आकारः! समानं दिनं विद्यालये आगमनस्य! ततः मम गतिं, स्वरं, आचारं, व्यवहारं अनुकुर्वन् सः! किम् एतत् मानवस्य सामर्थ्ये आसीत्, यत् यत् अहं इदानीं पश्यामि तत् केवलं तस्य व्यङ्ग्यानुकरणस्य अभ्यासस्य परिणामः आसीत्? भयाकुलः, सशीत्कारं , दीपं निर्वाप्य, नीरवं कक्षात् निर्गत्य, तस्य प्राचीनविद्यालयस्य प्रकोष्ठान् त्यक्त्वा, पुनः प्रविष्टवान्

कतिपयमासानां अन्तरे, गृहे निरुद्योगे व्यतीतेषु, अहं इटन्-विद्यालये छात्रः अभवम्अल्पकालः एव मम स्मृतिं ॉ. ब्रान्स्बी-विद्यालयस्य घटनानां प्रति दुर्बलां कर्तुं पर्याप्तः आसीत्, अथवा तासां स्मरणस्य भावनानां स्वरूपे महत्त्वपूर्णं परिवर्तनं कर्तुम्सत्यम्⁠—नाटकस्य दुःखान्तः⁠— अस्तिअहं इदानीं मम इन्द्रियाणां प्रमाणं संदेहितुं स्थानं प्राप्नोमि; तथा मानवस्य विश्वासस्य विस्तारं प्रति आश्चर्यं, मम कल्पनाशक्तेः प्रबलत्वं प्रति स्मितं कुर्वन् एव तं विषयं स्मरामिएतादृशः संशयवादः इटन्-विद्यालये मम जीवनस्य स्वरूपेण अपि न्यूनः भवितुं शक्यतेयं चिन्तारहितमूढतायाः भ्रमरं अहं तत्र तत्कालं निर्लज्जं प्रविष्टवान्, सः मम भूतकालस्य केवलं फेनं प्रक्षालितवान्, सर्वाणि दृढानि गम्भीराणि प्रभावान् एकदा निमज्जितवान्, स्मृतौ केवलं भूतकालस्य अत्यन्तं लघुतमानि एव त्यक्तवान्

अहं तु मम दुःखदायिनः दुराचारस्य क्रमं अत्र वर्णयितुं इच्छामि⁠—यः नियमान् अतिक्रम्य, संस्थायाः सतर्कतां अपसार्य, प्रचलितःत्रिवर्षाणां मूढतायाः अनन्तरं, अहं दृढान् दुराचारस्य आदतान् प्राप्तवान्, शारीरिकं वृद्धिं असामान्यप्रमाणेन प्राप्तवान्, यदा एकसप्ताहस्य निरर्थकव्यसनानन्तरं, अहं कतिपयान् अत्यन्तं दुराचारिणः छात्रान् मम कक्षे गुप्तं मद्यपानाय आमन्त्रितवान्वयं रात्रौ अत्यन्तं विलम्बेन मिलितवन्तः; यतः अस्माकं दुराचारः प्रातः पर्यन्तं निष्ठापूर्वकं प्रवर्धितःमद्यं प्रचुरं प्रवहति स्म, अन्याः संभवतः अधिकं भयङ्कराः प्रलोभनाः अपि आसन्; यतः पूर्वस्यां दिशि धूसरः प्रभातः प्रकटितः, यदा अस्माकं उन्मत्तव्यसनं पराकाष्ठायां आसीत्अहं तासां पत्तानां मद्येन उन्मत्तः भूत्वा, अत्यन्तं निन्दनीयस्य प्रशंसायाः आग्रहं कुर्वन् आसम्, यदा मम ध्यानं कक्षस्य द्वारस्य हठात् अर्धमुक्तेः, बहिः सेवकस्य उत्कण्ठितस्य स्वरस्य कारणात् तत्कालं विचलितम्सः उक्तवान् यत् कोऽपि व्यक्तिः, अत्यन्तं शीघ्रतया, मया सह प्रकोष्ठे वार्तालापं कर्तुं इच्छति

मद्येन उन्मत्तः भूत्वा, अप्रत्याशितः व्यवधानः मां आनन्दितवान्, तु आश्चर्यचकितम्अहं तत्कालं अग्रे अड्गड्गायितवान्, कतिपयानि पदानि मां भवनस्य प्रवेशद्वारं प्रति नीतवन्तिअस्मिन् नीचे लघुचे कक्षे दीपः आसीत्; इदानीं प्रकाशः प्रवेशितः, केवलं अत्यन्तं दुर्बलः प्रभातः अर्धवृत्ताकारे वातायनेन प्रविष्टःअहं द्वारस्य उपरि पदं न्यस्तवान्, यदा मम समानोन्नतिं युवकस्य आकृतिं, श्वेतकेशमीयप्रातःकालीनवस्त्रं , यत् नूतनशैल्यां कृतं, यत् अहं स्वयं इदानीं धृतवान्, दृष्टवान्एतत् मन्दप्रकाशः मां ज्ञातुं सामर्थ्यं दत्तवान्; परं तस्य मुखस्य लक्षणानि अहं ज्ञातुं शक्तवान्मम प्रवेशे सः शीघ्रं मम समीपं अगच्छत्, मम बाहुं चिढायमानस्य अधीरस्य भावेन गृहीत्वा, "विलियम्विल्सन" इति शब्दान् मम कर्णे उपांशु उक्तवान्

अहं तत्क्षणे पूर्णतः निर्मत्तः अभवम्

अज्ञातस्य व्यक्तेः व्यवहारे, तस्य उन्नतस्य अङ्गुल्याः कम्पने , यत् सः मम नेत्रयोः प्रकाशस्य मध्ये धृतवान्, तत् मां पूर्णतः आश्चर्यचकितं कृतवान्; परं एतत् एव मां तावत् प्रबलं प्रभावितं कृतवान्तत् आश्चर्यजनकं निम्नं सीत्कारयुक्तं उच्चारणं, तस्य गम्भीरस्य उपदेशस्य गर्भितत्वं आसीत्; तथा तेषां कतिपयानां सरलानां परिचितानां शब्दानां स्वरूपः, स्वरः, स्वरकुंजी, यत् भूतकालस्य सहस्राणां स्मृतिभिः सह आगतवान्, मम आत्मानं विद्युत्पातस्य आघातेन इव प्रहृतवान्अहं मम इन्द्रियाणां उपयोगं पुनः प्राप्तुं पूर्वं सः गतवान्

यद्यपि एतत् घटनां मम विकृतकल्पनायां प्रबलं प्रभावं कृतवान्, तथापि सः तीव्रः भूत्वा अपि क्षणिकः आसीत्कतिपयसप्ताहान् यावत्, अहं गम्भीरान्वेषणे व्यस्तः आसम्, अथवा रोगग्रस्तचिन्तायां आवृतः आसम्अहं मम बुद्धेः गोपितवान् यत् एषः विचित्रः व्यक्तिः यः निरन्तरं मम कार्येषु हस्तक्षेपं कुर्वन्, मां तस्य सूचितपरामर्शेन पीडयन् आसीत्परं कः एषः विल्सन्?⁠—कुतः आगतवान्?⁠—तस्य उद्देश्यानि कानि? एतेषु कस्यापि विषये अहं सन्तुष्टः अभवम्; केवलं तस्य विषये ज्ञातवान् यत् तस्य कुटुम्बे अकस्मात् दुर्घटना घटिता, यत् ॉ. ब्रान्स्बी-विद्यालयात् तस्य निष्कासनं कृतवती, तस्य दिनस्य अपराह्णे यदा अहं स्वयं पलायितवान्परं अल्पकाले एव अहं तं विषयं चिन्तितुं निवृत्तवान्; मम ध्यानंक्सफोर्ड-गमनाय समर्पितम्तत्र अहं शीघ्रं गतवान्; मम पित्रोः अगणितं गर्वः मम उपकरणं वार्षिकं व्यवस्थां प्रदत्तवान्, यत् मां इच्छानुसारं मम हृदयस्य प्रियतमं विलासं अनुभवितुं सामर्थ्यं दत्तवान्⁠—ग्रेटब्रिटनस्य धनिष्ठानां अर्लानां अत्यन्तं गर्वितानां उत्तराधिकारिणां व्ययस्य प्रचुरतायां स्पर्धां कर्तुम्

एतादृशैः दुराचारप्रेरकैः उत्तेजितः, मम स्वभावः द्विगुणितेन उत्साहेन प्रकटितः, मम उन्मत्तव्यसनेषु सामान्याः शिष्टाचारस्य नियमाः अपि अतिक्रमितवान्परं मम विलासस्य विवरणे स्थातुं असमीचीनं स्यात्एतावत् पर्याप्तं यत् व्ययशीलानां मध्ये अहं हेरोदं अपि अतिक्रमितवान्, नूतनमूढतानां समूहाय नाम दत्त्वा, यूरोपस्य अत्यन्तं दुराचारिणः विश्वविद्यालयस्य तदानीन्तनानां दुराचाराणां दीर्घसूच्यां अल्पं परिशिष्टं योजितवान्

तथापि, एतत् कथं विश्वसितुं शक्यम्, यत् अहम् अत्रापि एतावत् नीचतां प्राप्तवान्, यत् व्यावसायिकद्यूतकारस्य अधमकलानां साहचर्यं प्राप्तुं प्रयत्नं कृतवान्, तस्य नीचविज्ञाने निपुणः भूत्वा, तत् निरन्तरं प्रयोजयित्वा, स्वस्य पूर्वमेव विपुलधनस्य वृद्धिं कर्तुं प्रयत्नं कृतवान्, मम सहाध्यायिनां दुर्बलमतिकानां व्ययेनएतत् तथापि सत्यम् आसीत्एतस्य अपराधस्य सर्वपुरुषार्थसम्मतभावानां विरुद्धं महत्त्वं निश्चयेन, यदि तु एकमात्रं कारणं, तस्य दण्डरहितभावस्य प्रमाणं सिद्ध्यतिकः खलु, मम अत्यन्तनिर्लज्जसहचरेषु, स्वस्य इन्द्रियाणां स्पष्टतमं प्रमाणं विवादयितुं शक्नुयात्, यत् एतादृशानां क्रियाणां संशयं कर्तुं शक्नुयात्, प्रमुदितस्य, सरलस्य, उदारस्य विलियम्विल्सनस्य⁠—ऑक्सफोर्डस्य उत्तमस्य सर्वाधिकउदारस्य साधारणस्य⁠—यस्य मूढताः (तस्य चाटुकाराः अवदन्) यौवनस्य अनियन्त्रितकल्पनायाः मूढताः एव आसन्⁠—यस्य भ्रान्तयः अनुकरणीयाः विचित्रताः एव आसन्⁠—यस्य अधमतमः दोषः असावधानः चञ्चलः विलासः एव आसीत्?

अहम् एतस्मिन् प्रकारे द्विवर्षाणि यशस्वी भूत्वा व्यापृतः आसम्, यदा विश्वविद्यालयं एकः युवा नवधनिकः कुलीनः आगतः, ग्लेन्डिनिङ्ग्⁠—धनवान्, इति वार्ता, हेरोड्स् अटिकस् इव⁠—तस्य धनं, अपि सुगमतया प्राप्तम्अहं शीघ्रं तं दुर्बलबुद्धिं प्राप्तवान्, तथा , निश्चयेन, तं मम कौशलस्य उपयुक्तं विषयं चिह्नितवान्अहं तं प्रायः क्रीडायां संलग्नं करोमि स्म, तथा , द्यूतकारस्य सामान्यकलायाः साहाय्येन, तं विशालधनं जेतुं प्रेरयित्वा, तं मम जालेषु अधिकं प्रभावशालीतया फञ्जितुं प्रयत्नं कृतवान्अन्ते, मम योजनाः परिपक्वाः भूत्वा, अहं तं (पूर्णाभिप्रायेण यत् एतत् मिलनं अन्तिमं निर्णायकं भवेत्) एकस्य सहसाधारणस्य (श्रीप्रेस्टनस्य) गृहे मिलितवान्, यः उभयोः समानरूपेण परिचितः आसीत्, किन्तु यः, तस्य न्यायं कर्तुं, मम योजनायाः दूरस्थं संशयम् अपि धृतवान्एतत् अधिकं सुन्दरं कर्तुं, अहं अष्टदशवा दशजनानां समूहं संगठितं कर्तुं प्रयत्नं कृतवान्, तथा , तासां कार्डानां प्रवेशः आकस्मिकः दृश्येत, तथा , मम चिन्तितस्य शिकारस्य स्वस्य प्रस्तावेन उत्पन्नः इति प्रतीयेत इति सावधानतया सावधानः आसम्नीचविषये संक्षेपेण वक्तुं, नीचकपटस्य किञ्चित् अपि विलोपितं आसीत्, यत् समानप्रसंगेषु एतावत् सामान्यम् आसीत् यत् आश्चर्यस्य विषयः एव अस्ति यत् कथं कश्चित् एतावत् मूढः भवति यत् तस्य शिकारः भवति

अस्माभिः रात्रौ दीर्घकालं यावत् उपविष्टाः, तथा , अहं अन्ते ग्लेन्डिनिङ्गं मम एकमात्रप्रतिद्वन्द्विनं कर्तुं युक्तिं प्राप्तवान्क्रीडा अपि मम प्रियं एकार्टे! समूहस्य शेषाः, अस्माकं क्रीडायाः विस्तारे रुचिं धृतवन्तः, स्वकीयान् कार्डान् त्यक्तवन्तः, तथा , अस्मान् द्रष्टारः भूत्वा अस्मान् परितः स्थितवन्तःनवधनिकः, यः मम कपटैः सायंकाले गाढं पानं कर्तुं प्रेरितः आसीत्, सः अबाधितं, वितरितं, क्रीडितं वा, एकया उन्मत्तनर्वसायाः शैल्या यत् तस्य मद्यपानं, अहं मन्ये, आंशिकतया, किन्तु सम्पूर्णतया , कारणं भवितुं शक्नोतिअल्पकालान्तरे सः मम ऋणी भूतः विशालधनस्य, यदा, एकं दीर्घं पोर्टस्य पानं कृतवान्, सः यत् अहं शीतलतया प्रतीक्षितवान्⁠—सः अस्माकं पूर्वमेव अत्यधिकदांशानां द्विगुणीकरणं प्रस्तावितवान्एकेन सुकपटितेन अनिच्छायाः प्रदर्शनेन, तथा , मम पुनःपुनः निराकरणानन्तरं तं किञ्चित् क्रुद्धवाक्यानि उक्तवन्तं यत् मम अनुमतिं किञ्चित् रोषस्य वर्णं दत्तवन्तं, तदा अहं अन्ते अनुमतिं दत्तवान्परिणामः, निश्चयेन, यत् शिकारः मम जालेषु सम्पूर्णतया आसीत् इति सिद्ध्यति: एकघण्टायाः अनन्तरं सः स्वस्य ऋणं चतुर्गुणितं कृतवान्किञ्चित् कालं यावत् तस्य मुखं मद्येन दत्तं रक्तवर्णं त्यक्तवान्; किन्तु अधुना, मम आश्चर्याय, अहं अवगतवान् यत् तत् एकं भयङ्करं पाण्डुरं भूतम्अहं मम आश्चर्याय वदामिग्लेन्डिनिङ्गः मम उत्सुकप्रश्नानां प्रतिभूतिः अमापधनवान् इति प्रतिनिधित्वं कृतवान्; तथा , यत् सः अद्यावधि हृतवान्, यद्यपि स्वयं विशालम् आसीत्, तत्, अहं मन्ये, तं गम्भीरतया बाधितुं शक्नोति, अधिकं तं एतावत् प्रभावितं कर्तुं शक्नोतियत् सः अभीक्ष्णं पीतं मद्यं प्राप्तवान्, इति विचारः यः सर्वाधिकं सहजतया प्रस्तुतः आसीत्; तथा , मम स्वस्य चरित्रस्य रक्षणाय मम सहचराणां दृष्टौ, तु किञ्चित् निर्लोभकारणात्, अहं क्रीडायाः निवारणं कर्तुं निश्चयं कृतवान्, यदा समूहस्य मम कर्णे किञ्चित् वाक्यानि, तथा , ग्लेन्डिनिङ्गस्य पक्षे पूर्णनिराशायाः एकं उद्गारं, मम अवगतं कृतवन्तं यत् अहं तस्य सम्पूर्णं विनाशं कृतवान्, येषु परिस्थितिषु, तं सर्वेषां करुणायाः विषयं कर्तुं, तं राक्षसस्य अपि दुष्टकार्यात् रक्षितुं शक्नुयात्

अधुना मम आचरणं किं भवेत् इति वक्तुं दुर्घटम्मम शिकारस्य दयनीयावस्था सर्वेषां उपरि एकं लज्जाग्रस्तं ग्लानिं प्रसारितवती; तथा , किञ्चित् क्षणानि यावत् एकं गम्भीरं मौनं रक्षितम्, यस्मिन् समये अहं मम गण्डयोः अनेकैः दहनशीलैः तिरस्कारस्य वा निन्दायाः वा दृष्टिभिः स्पर्शितुं शक्तवान्अहं अपि स्वीकरोमि यत् एकं असह्यं चिन्तायाः भारं क्षणमात्रं यावत् मम हृदयात् उत्थापितम्, यत् अकस्मात् असाधारणं विघ्नं उत्पन्नम्कक्षस्य विशालाः, गुरवः, संयुक्तद्वाराः एकदा पूर्णविस्तारेण उद्घाटिताः, एकेन प्रबलेन प्रवाहेण यत् मायावत्, कक्षस्य प्रत्येकं मणिं निर्वापितवान्तेषां प्रकाशः, मरणसमये, अस्मान् केवलं अवगतं कर्तुं शक्तवान् यत् एकः अज्ञातः प्रविष्टः, मम स्वस्य उच्चतायाः, तथा , एकेन चोगेन सघनतया आवृतःतथापि, अन्धकारः अधुना सम्पूर्णः आसीत्; तथा , अस्माभिः केवलं अनुभवितुं शक्यम् यत् सः अस्माकं मध्ये स्थितः आसीत्अस्माकं कस्यचित् एतस्य असभ्यतायाः अत्यन्तं आश्चर्यात् उत्थितस्य पूर्वं, अस्माभिः आक्रान्तस्य स्वरः श्रुतः

महोदयाः,” सः अवदत्, एकेन नीचेन, स्पष्टेन, तथा , कदापि विस्मरणीयेन कण्ठस्वरेण यत् मम अस्थिमज्जानां यावत् कम्पितवान्, “महोदयाः, अहम् एतस्य आचरणस्य कृते कापि क्षमाप्रार्थनां करोमि, यतः एवं आचरन्, अहं केवलं एकं कर्तव्यं पूरयन् अस्मियूयं निश्चयेन, अज्ञाताः अस्थ यत् एतस्य व्यक्तेः वास्तविकं चरित्रं यः अद्यरात्रौ एकार्टे क्रीडायां लार्ड्ग्लेन्डिनिङ्गात् विशालधनं जितवान्अतः अहं युष्मान् एकं शीघ्रं निर्णायकं योजनायां स्थापयिष्यामि यत् एतस्य आवश्यकस्य सूचनायाः प्राप्तिं कर्तुंकृपया, युष्माकं विश्रामसमये, तस्य वामस्य बाहुकफस्य अन्तःपट्टिकां परीक्षितुं, तथा , तस्य किञ्चित् विशालेषु सुशोभितप्रातःवस्त्रस्य जेबेषु प्राप्यमाणानां अनेकानां लघुपुटकानां परीक्षां कर्तुं।”

यदा सः अवदत्, तदा मौनं एतावत् गम्भीरम् आसीत् यत् एकः पिनं भूमौ पतितुं श्रुतुं शक्नुयात्समाप्तौ, सः एकदा प्रस्थितवान्, तथा , यथा प्रविष्टवान् तथा अकस्मात्अहं⁠—अहं मम संवेदनाः वर्णयितुं शक्नोमि? अहं वक्तुं आवश्यकः अस्मि यत् अहं सर्वाणि नरकस्य भयानकानि अनुभूतवान्? निश्चयेन अहं चिन्तायाः अल्पं समयं प्राप्तवान्बहवः हस्ताः मां तत्क्षणं कर्कशतया गृहीतवन्तः, तथा , प्रकाशाः तत्क्षणं पुनः प्राप्ताःएकं अन्वेषणं उत्पन्नम्मम बाहुकफस्य पट्टिकायां एकार्टे क्रीडायाः आवश्यकाः सर्वाः राजकार्डाः प्राप्ताः, तथा , मम वस्त्रस्य जेबेषु, अस्माकं उपवेशनसमये प्रयुक्तानां कार्डानां प्रतिकृतयः, एकं विना यत् मम ताः तकनीकीरूपेण अरोण्डी इति कथ्यमानाः आसन्; सम्मानाः अन्तेषु किञ्चित् उत्तलाः, निम्नकार्डाः पार्श्वेषु किञ्चित् उत्तलाःएतस्मिन् व्यवस्थायां, शिकारः यः, सामान्यतया, कार्डस्य दीर्घतायां छेदनं करोति, सः निश्चयेन स्वस्य प्रतिद्वन्द्विनं एकं सम्मानं छेदयति; यदा द्यूतकारः, विस्तारे छेदनं करोति, सः निश्चयेन स्वस्य शिकाराय किञ्चित् अपि छेदयति यत् क्रीडायाः अभिलेखेषु गणितुं शक्नुयात्

एतस्य आविष्कारस्य उपरि कस्यचित् क्रोधस्य प्रकोपः मां अल्पं प्रभावितं कर्तुं शक्तवान्, यत् मौनं तिरस्कारः, वा व्यङ्ग्यपूर्णं शान्तिः, येन तत् प्राप्तम्

श्रीविल्सन्,” अस्माकं गृहस्वामी अवदत्, स्वस्य पादयोः अधः एकं अत्यन्तं विलासिनं दुर्लभरोमाणां चोगं निष्कासयितुं नम्रतां कुर्वन्, “श्रीविल्सन्, एतत् भवतः सम्पत्तिः।” (वातावरणं शीतलम् आसीत्; तथा , स्वस्य कक्षात् निर्गच्छन्, अहं मम वस्त्रवेष्टनं उपरि एकं चोगं निक्षिप्तवान्, क्रीडास्थलं प्राप्य तत् त्यक्तवान्।) “अहं अनुमानं करोमि यत् अत्र (वस्त्रस्य पट्टिकानां कटुस्मितेन दृष्टिपातं कुर्वन्) भवतः कौशलस्य कस्यचित् अतिरिक्तप्रमाणस्य अन्वेषणं कर्तुं अतिरिक्तम्निश्चयेन, अस्माभिः पर्याप्तम्भवान् आवश्यकतां द्रक्ष्यति, अहं आशां करोमि, यत्क्सफोर्डात् निर्गच्छेतुं⁠—सर्वथा, तत्क्षणं मम कक्षात् निर्गच्छेतुं।”

अधःकृतोऽहं धूलिवत् स्थितोऽस्मि, तदा यदि मम समग्रं ध्यानं तत्क्षणे एकेन सर्वाधिकविस्मयजनकतत्त्वेन आकृष्टं स्यात्, तर्हि अहं तस्यां कठोरायां भाषायां प्रत्युत्तरं देहदण्डेन दातुं प्रवृत्तः स्याम्यत् मया धृतं चीरं तत् दुर्लभप्रकारस्य रोमसमूहस्य आसीत्; कियत् दुर्लभं, कियत् अतिशयमूल्यं, तत् वक्तुं प्रवृत्तोऽस्मितस्य रचनाप्रकारः अपि मम स्वकीयस्य कल्पनायाः आसीत्; यतः अहं अत्यन्तं निरर्थकेषु विषयेषु अतिशयविवेकशीलः आसम्अतः, यदा प्रेस्टनमहोदयः मां प्रति तत् प्रापयत् यत् सः गृहस्य भूमौ, कक्षस्य द्वारसमीपे उद्धृतवान्, तदा अहं सर्वथा विस्मयेन सहितः भूत्वा अवगतवान् यत् मम स्वकीयं चीरं मम बाहौ एव लम्बमानम् आसीत् (यत्र अहं निश्चयेन अज्ञातसारं स्थापितवान् आसम्), तत् यत् प्रदत्तं चीरं तस्यैव सर्वेषु, सूक्ष्मतमेषु अपि विवरणेषु, समानम् आसीत्यः विचित्रः प्राणी मां तथा दुर्भाग्यपूर्णरूपेण उद्घाटितवान्, सः चीरेण आच्छादितः आसीत्, इति मया स्मृतम्; अस्माकं समूहस्य अन्येषां मध्ये केनापि चीरं धृतम् आसीत्, मम विनाकिञ्चित् मनःसंयमं धारयन्, अहं प्रेस्टनमहोदयेन प्रदत्तं चीरं गृहीतवान्; तत् मम स्वकीयस्य चीरस्य उपरि, अज्ञातरूपेण, स्थापितवान्; कक्षात् निर्णयपूर्णं प्रतिरोधस्य भ्रूभङ्गेन निर्गतवान्; ततः प्रातःकाले प्रभातात् पूर्वं एवक्सफर्डतः महाद्वीपं प्रति एकां शीघ्रगामिनीं यात्रां आरब्धवान्, भयस्य लज्जायाः पूर्णवेदनायां स्थितः

अहं व्यर्थं पलायितवान्। मम पापं भाग्यं मां उत्साहेन अनुसृतवत्, तत् सिद्धं कृतवत् यत् तस्य गूढस्य प्रभुत्वस्य प्रयोगः अद्यापि केवलं आरब्धः आसीत्पारिसनगरे पादं निक्षिप्तमात्रे एव अहं तस्य विल्सनस्य मम विषयेषु घृणितं रुचिं प्रति नूतनं प्रमाणं प्राप्तवान्वर्षाणि व्यतीतानि, यावत् अहं किमपि उपशमनं अनुभूतवान्दुष्ट!⁠—रोमे, कियत् असमये, तथापि कियत् प्रेतवत् उत्साहेन, सः मम महत्त्वाकाङ्क्षायाः मध्ये प्रविष्टवान्! वियेन्नायाम् अपि⁠—बर्लिने⁠—मस्कोनगरे ! कुत्र, सत्यम्, अहं तं हृदये शपथं कर्तुं कटुकारणं प्राप्तवान्? तस्य गूढस्य निरंकुशत्वात् अहं अन्ततः भयाकुलः, मारकरोगात् इव, पलायितवान्; पृथिव्याः अन्तेषु अपि अहं व्यर्थं पलायितवान्

पुनः, पुनः, मम स्वकीयस्य आत्मनः सह गुप्तसंवादे, अहं प्रश्नान् पृच्छेयम्सः कः?⁠—सः कुतः आगतः?⁠—तस्य उद्देश्याः के?” परं कोऽपि उत्तरं प्राप्तम्ततः अहं तस्य अशिष्टस्य पर्यवेक्षणस्य रूपाणि, प्रणालीः, प्रमुखलक्षणानि सूक्ष्मतया परीक्षितवान्परं अत्र अपि अल्पं किमपि आसीत् यत् अनुमानस्य आधारः भवेत्तत् दृष्टवन्तः यत्, येषु बहुषु प्रसंगेषु सः मम मार्गं अतिक्रान्तवान्, तेषु सः केवलं तान् योजनान् विफलीकर्तुं, ताः क्रियाः विघ्नं कर्तुं अतिक्रान्तवान्, याः यदि पूर्णरूपेण कृताः स्युः, तर्हि कटुकं अनर्थं जनयेयुःइदं न्याय्यं , सत्यम्, एतादृशस्य प्रभुत्वस्य यत् एतावता अधिकारः गृहीतः! स्वकीयस्य स्वतन्त्रतायाः प्राकृतिकाधिकाराणां एतावता दृढतया, अपमानपूर्वकं निषेधस्य अल्पं प्रतिकरम्!

अहं अपि अवगतवान् यत् मम पीडकः, दीर्घकालं यावत् (स्वकीयस्य वस्त्राणां मम सदृशतायाः विचित्रं नियमं चमत्कारिकदक्षतया पालयन्), मम इच्छायाः विविधविघ्नेषु कार्यान्वये तथा योजितवान् यत् अहं कदापि तस्य मुखस्य लक्षणानि दृष्टवान्विल्सनः यः अपि स्यात्, इदम् अत्यन्तं कृत्रिमं, अथवा मूर्खतायाः, आसीत्किम् सः क्षणमात्रं अपि मन्यते स्म यत्, एटन्नगरे मम उपदेष्टरि⁠—ऑक्सफर्डे मम मानस्य नाशकर्तरि⁠—रोमे मम महत्त्वाकाङ्क्षायाः विघ्नकर्तरि, पारिसे मम प्रतिशोधस्य, नेपल्से मम उत्कटप्रेमस्य, अथवा मिस्रे तस्य मिथ्या आलोचितस्य लोभस्य विघ्नकर्तरि⁠—अस्मिन्, मम प्रधानशत्रौ पापस्य प्रेरके , अहं मम विद्यालयकालस्य विलियं विल्सनं अभिजानीयाम्⁠—नामधेयं, सहचरं, प्रतिस्पर्धिनं⁠—ॉ. ब्रान्स्बीस्य विद्यालये घृणितं भीषणं प्रतिस्पर्धिनं? असम्भवम्!⁠—परं मां नाटकस्य अन्तिमं निर्णायकं प्रसंगं प्रति शीघ्रं गन्तुं दीयताम्

एतावता अहं एतस्य निरंकुशस्य प्रभुत्वस्य अधः निरुत्साहेन नमितवान् आसम्विल्सनस्य उच्चचरित्रस्य, गम्भीरबुद्धेः, सर्वत्रसत्त्वस्य सर्वशक्तिमत्त्वस्य प्रति मम गभीरं भयभक्तिभावः, तस्य स्वभावस्य किञ्चित् अन्यलक्षणानां प्रति मम भयभावः , मम स्वकीयस्य पूर्णदुर्बलतायाः असहायतायाः भावनां जनयितुं, तस्य स्वेच्छाचारिणः इच्छायाः प्रति एकां निहितां, यद्यपि कटुतया अनिच्छुकां, समर्पणं सूचयितुं प्रभावितवन्तःपरं अधुना, अहं पूर्णतया मद्यस्य आश्रितः अभवम्; तस्य उन्मादकप्रभावः मम आनुवंशिकं स्वभावं अधिकाधिकं नियन्त्रणात् अधीरं कृतवान्अहं मर्मरितुं आरब्धवान्⁠—संशयितुं⁠—प्रतिरोधं कर्तुं किम् एतत् केवलं कल्पना आसीत् यत् मम स्वकीयस्य दृढतायाः वृद्धौ, मम पीडकस्य दृढता अपि अनुपातेन ह्रासं प्राप्तवती? यदि एवं स्यात्, तर्हि अहं अधुना एकस्य उत्कटस्य आशायाः प्रेरणां अनुभूतवान्, अन्ततः मम गुप्तचिन्तने एकां कठोरां निराशां संकल्पं पोषितवान् यत् अहं अधुना दासत्वं स्वीकर्तुं इच्छामि

रोमे, १८⁠—स्य कार्निवालसमये, अहं नेपोलिटनड्यूक डि ब्रोग्लियोस्य प्रासादे एकां मुखवेषोत्सवे उपस्थितः आसम्अहं सामान्यतः अधिकं मद्यस्य अतिरेकेषु लीनः आसम्; ततः गृहस्य पूर्णकक्षाणां दमघोरः वातावरणः मां सहनातीतं क्रुद्धं कृतवान्समूहस्य गहनमार्गेषु मार्गं प्राप्तुं कठिनता अपि मम स्वभावस्य उत्तेजनायाः एकं कारणम् आसीत्; यतः अहं उत्कण्ठया (मम अयोग्यं प्रेरणां वदामि) वृद्धस्य मूढस्य डि ब्रोग्लियोस्य युवां, प्रमुदितां, सुन्दरीं पत्नीं अन्विष्यन् आसम्अत्यधिकं निर्लज्जविश्वासेन सा पूर्वं मां प्रति तस्याः वेषस्य रहस्यं सूचितवती आसीत्, ततः तस्याः व्यक्तित्वस्य एकां झलकां दृष्ट्वा, अहं तस्याः समक्षं प्रवेष्टुं शीघ्रं प्रयत्नं कुर्वन् आसम्तस्मिन् क्षणे अहं एकं लघुं हस्तं मम स्कन्धे स्थापितं अनुभूतवान्, तत् सर्वदा स्मरणीयं, नीचं, शापितं कर्णे कथनम् अनुभूतवान्

क्रोधस्य पूर्णोन्मादे, अहं तत्क्षणं एव तं प्रति आक्रान्तवान् यः मां तथा विघ्नितवान्, तं हिंसात्मकरूपेण कण्ठे गृहीतवान्सः मम अपेक्षानुसारं मम सदृशं वेषं धृतवान् आसीत्; नीलस्य मखमलस्य स्पेनीयचीरं धृतवान्, कटौ रक्तवर्णस्य मेखलया युक्तं, या एकं तीक्ष्णासिं धारयति स्मकृष्णस्य रेशमस्य मुखावरणं तस्य मुखं पूर्णतया आच्छादितवत् आसीत्

दुष्ट!” अहं क्रोधेन कर्कशस्वरेण उक्तवान्, यावत् मया उच्चारितं प्रत्येकं अक्षरं मम क्रोधस्य नूतनं इन्धनम् इव प्रतीतम् आसीत्, “दुष्ट! छद्मवेषधारिन्! शापितः दुरात्मन्! त्वं मां मृत्युपर्यन्तं अनुसर्तुं शक्ष्यसि! मम अनुसरणं कुरु, अथवा अहं त्वां तत्रैव तिष्ठन्तं छिद्रयामि!”⁠—ततः अहं नृत्यगृहात् एकां लघुं प्रकोष्ठं प्रति मार्गं भित्त्वा निर्गतवान्, तं अविरोधेन मया सह अनुसरन्तं कर्षन्

प्रविष्ट्वा, अहं तं क्रोधेन दूरं प्रेरितवान्सः भित्तिं प्रति लुठितवान्, यावत् अहं द्वारं शपथेन सहितं संवृतवान्, तं आकर्षितुं आदिष्टवान्सः क्षणमात्रं संशयितवान्; ततः, लघुनि निःश्वासेन, मौनं धारयन्, आकर्षितवान्, स्वकीयं रक्षणं कृतवान्

युद्धं निश्चयेन अल्पकालीनम् आसीत्अहं सर्वप्रकारस्य उन्मादेन उन्मत्तः आसम्, एकस्य बाहोः सामर्थ्यं बहूनां सामर्थ्यं अनुभूतवान्कतिपयक्षणेषु एव अहं तं बलेन भित्तिं प्रति प्रेरितवान्, ततः, तं दयायोग्यं कृत्वा, मम खड्गं पशुवत् क्रूरतया बारंबार तस्य हृदये प्रविष्टवान्

तस्मिन् क्षणे कश्चित् द्वारस्य कुण्डीं प्रयत्नितवान्अहं प्रवेशं निवारयितुं शीघ्रं प्रयत्नं कृतवान्, ततः तत्क्षणं एव मम मरणोन्मुखस्य प्रतिद्वन्द्विनः प्रति प्रत्यागतवान्परं कः मानवभाषायाः वर्णनं तस्य विस्मयस्य, तस्य भयस्य यथार्थरूपेण कर्तुं शक्ष्यति यत् मया तस्मिन् दृश्ये दृष्टम्? यत् लघुः क्षणः यावत् अहं मम दृष्टिं अपसारितवान्, तावत् गृहस्य उच्चे अथवा दूरस्थे अन्ते स्थितानां व्यवस्थानां मध्ये एकः स्पष्टः परिवर्तः उत्पन्नः आसीत्एकं विशालं दर्पणम्⁠—मम भ्रमे प्रथमं तत् मया दृष्टम्⁠—अधुना तत्र स्थितम् आसीत् यत्र पूर्वं किमपि दृश्यं आसीत्; ततः, अहं अत्यन्तभयेन तत्र उपगतवान्, मम स्वकीयं प्रतिबिम्बं, परं रक्तेन पलितं , दुर्बलं चलन्तं , मां प्रति समीपं आगतम्

एवं प्रतीतम्, अहं वदामि, किन्तु नासीत्सः मम प्रतिद्वन्द्वी आसीत्⁠—सः विल्सनः आसीत्, यः तदा मम समक्षे स्वस्य विलयस्य वेदनायां स्थितःतस्य मुखवेष्टनं चीरं , यत्र सः तानि क्षिप्तवान्, भूतले पतितानि आसन्तस्य वस्त्रेषु एकः अपि सूत्रः नासीत्⁠—तस्य चिह्नितेषु विचित्रेषु मुखाङ्गेषु एकः अपि रेखा नासीत् या , यावत् परमसाम्येऽपि, मम स्वकीया नासीत्!

सः विल्सनः आसीत्; किन्तु सः नूतनं कण्ठस्वरेण अवदत्, अहं मन्ये यत् अहं स्वयं वदन् अस्मि यदा सः अवदत्:

त्वं जितवान्, अहं च पराजितः। तथापि, अतः परं त्वमपि मृतोऽसि⁠—संसाराय, स्वर्गाय, आशाय च मृतोऽसि! मयि त्वं अवस्थितः आसीः⁠—च, मम मरणे, इमां प्रतिमां पश्य, या तव स्वकीया अस्ति, यथा त्वं स्वयं स्वं निहतवान् असि।


Standard EbooksCC0/PD. No rights reserved