॥ ॐ श्री गणपतये नमः ॥

न् केम्पेलेन् तस्य आविष्कारःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

आरागो-विरचितस्य सूक्ष्मस्य विस्तृतस्य लेखस्य अनन्तरं, सिलिमन्-जर्नल्-स्थितस्य सारांशस्य उल्लेखं विना, लेफ्टिनेन्ट् मौरी-प्रकाशितस्य विस्तृतविवरणस्य अनन्तरं, न् केम्पेलेन्-आविष्कारस्य विषये किञ्चित् शीघ्रं विचारं प्रस्तुतुं मया किमपि वैज्ञानिक दृष्टिकोणेन विषयं द्रष्टुं नैव प्रयोजनम् अस्तिमम उद्देश्यं प्रथमतः केवलं न् केम्पेलेन् स्वयम् (येन सह किञ्चित् वर्षेभ्यः पूर्वं मया साक्षात् परिचयस्य सौभाग्यं प्राप्तम्) विषये किञ्चित् वक्तुं, यतः तस्य विषये सर्वं किमपि अद्य अवश्यं रोचकं भवेत्; द्वितीयतः, सामान्यरूपेण चिन्तनपूर्वकं आविष्कारस्य परिणामान् द्रष्टुम्

तथापि, मया प्रस्तुतानां सरसानां विचाराणां पूर्वं, सामान्यधारणां (यथा सामान्यतः एतादृशे विषये समाचारपत्रेभ्यः प्राप्यते) निश्चयेन निराकर्तुं शक्यते, यत् एषः आविष्कारः, यद्यपि निश्चयेन आश्चर्यजनकः अस्ति, तथापि अप्रत्याशितः नास्ति

सर् हम्फ्री डेवी-दैनिकम् (टल् एवं मुन्रो, लण्डन्, पृष्ठं १५०) इति ग्रन्थस्य उल्लेखेन, पृष्ठे ५३ एवं ८२ इति स्थाने द्रष्टुं शक्यते, यत् एषः प्रख्यातः रसायनशास्त्रज्ञः केवलं प्रस्तुतविषयस्य विचारं चिन्तितवान्, अपि तु न किञ्चित् अल्पं प्रगतिं, प्रायोगिकरूपेण, एवं समानविश्लेषणे कृतवान्, यत् अद्य न् केम्पेलेन्-द्वारा सफलतापूर्वकं समाप्तं कृतम्, यः यद्यपि तस्य विषये किमपि उल्लेखं करोति, तथापि निश्चयेन (अहं निर्विचारेण वदामि, एवं यदि आवश्यकं तर्हि प्रमाणं दातुं शक्नोमि), दैनिकम् इति ग्रन्थस्य ऋणी अस्ति, यत् तस्य स्वकीयप्रयासस्य प्रथमसूचनां प्रदत्तवान्

कूरियर् एवं एन्क्वायरर् इति समाचारपत्रे प्रकाशितः अनुच्छेदः, यः अद्य प्रेस्-मध्ये प्रचलितः अस्ति, एवं यः ब्रन्स्विक्, मेन्-स्थितस्य श्रीकिसम्-नामकस्य व्यक्तेः आविष्कारस्य दावां करोति, मम मतेन, अहं स्वीकरोमि, किञ्चित् संदिग्धः प्रतीयते, यद्यपि तत्र किमपि असम्भवं वा अत्यन्तं असंभाव्यं वा नास्तिअहं विवरणेषु गच्छामिमम मतं अनुच्छेदस्य विषये प्रधानतः तस्य शैली इति आधारेण अस्तिसः सत्यं प्रतीयतेये जनाः तथ्यानि वर्णयन्ति, ते सामान्यतः श्रीकिसम्-इव दिने तिथौ स्थाने एतावत् सूक्ष्माः भवन्तिअपि , यदि श्रीकिसम् वस्तुतः कृतवान् यत् सः आविष्कारं कृतवान् इति वदति, निर्दिष्टकालेप्रायः अष्टवर्षेभ्यः पूर्वंकथं सः तत्क्षणात् एव विशाललाभान् प्राप्तुं प्रयत्नं कृतवान्, यत् सामान्यजनः अपि जानाति यत् तस्य व्यक्तिगतरूपेण, यदि तर्हि विश्वस्य सामान्यरूपेण, आविष्कारात् प्राप्तुं शक्यते इति? मम मतेन अत्यन्तं अविश्वसनीयं प्रतीयते यत् कश्चन सामान्यबुद्धिः जनः श्रीकिसम्-वदति यत् सः आविष्कारं कृतवान्, एवं तदनन्तरं शिशु-इवउलूक-इवश्रीकिसम्-इव स्वीकरोति यत् सः कृतवान्मार्गे, कः अस्ति श्रीकिसम्? एवं किम् कूरियर् एवं एन्क्वायरर् इति समाचारपत्रे प्रकाशितः सर्वः अनुच्छेदः "वार्तालापं कर्तुं" निर्मितः कल्पनामात्रः नास्ति? अवश्यं स्वीकर्तव्यं यत् तस्य अत्यन्तं चन्द्र-हूक-वायुः अस्तिमम विनम्रे मतेन, तस्मिन् अत्यल्पं विश्वासः कर्तव्यः; एवं यदि अहं अनुभवात् जानीयाम्, यत् वैज्ञानिकाः कथं सुगमतया मोहिताः भवन्ति, स्वसामान्यअन्वेषणात् बहिः स्थितेषु विषयेषु, तर्हि अहं अत्यन्तं आश्चर्यचकितः भवेयम्, यत् प्रोफेसर् ड्रेपर्-इव प्रख्यातः रसायनशास्त्रज्ञः श्रीकिसम्-स्य (अथवा श्रीक्विजम्-स्य?) आविष्कारस्य दावां एतावत् गम्भीरे स्वरेण विचारं करोति

किन्तु सर् हम्फ्री डेवी-दैनिकम् इति ग्रन्थं प्रति पुनः गच्छामःएषः पुस्तिका जनसामान्यस्य दृष्टये निर्मिता, यद्यपि लेखकस्य मृत्योः अनन्तरम्, यः कश्चन लेखनस्य विषये किञ्चित् अपि परिचितः अस्ति, सः तस्य शैल्याः अल्पतमं निरीक्षणेन एव तत् स्वीकर्तुं शक्नोतिपृष्ठे १३ इति स्थाने, उदाहरणार्थं, मध्ये, अजोट्-प्रोटोक्साइड्-विषये तस्य अन्वेषणस्य विषये पठामः: "अर्धमिनटात् अल्पे समये श्वासः अनवरतं स्थित्वा, क्रमेण क्षीणः अभवत् एवं अभवन् सर्वेषां स्नायूनां मृदुदाबस्य समानाः।" यत् श्वासः "क्षीणः" अभवत्, तत् केवलं परवर्ती संदर्भेण स्पष्टम्, अपि तु बहुवचनस्य "अभवन्" इति प्रयोगेणवाक्यं, निश्चयेन, एवं अभिप्रेतम् आसीत्: "अर्धमिनटात् अल्पे समये, श्वासः [अनवरतं स्थित्वा, एते भावाः] क्रमेण क्षीणाः अभवन्, एवं [एकं संवेदनं] सर्वेषां स्नायूनां मृदुदाबस्य समानाः अभवन्।" शतं समानानि उदाहरणानि दर्शयन्ति यत् एतत् अविचारेण प्रकाशितं पाण्डुलिपिः केवलं सरलं नोटबुक् आसीत्, यत् केवलं लेखकस्य स्वस्य दृष्टये निर्मितम् आसीत्, किन्तु पुस्तिकायाः निरीक्षणं कस्यापि चिन्तनशीलस्य जनस्य मम सूचनायाः सत्यतां प्रति विश्वासं जनयेत्तथ्यं तु एतत्, सर् हम्फ्री डेवी विश्वे अन्तिमः जनः आसीत् यः स्वयं प्रतिबद्धं कर्तुं वैज्ञानिकविषयेषु केवलं तस्य सामान्यात् अधिकं छद्मविद्यायाः प्रति अरुचिः आसीत्, अपि तु सः प्रतीयमानः प्रायोगिकः इति भयेन पीडितः आसीत्; यतः, यद्यपि सः पूर्णतया विश्वसितवान् यत् सः सम्यक् मार्गे अस्ति इति प्रस्तुतविषये, सः कदापि स्पष्टं वदति स्म, यावत् सर्वं प्रायोगिकप्रदर्शनाय सज्जं भवतिअहं निश्चयेन विश्वसिमि यत् तस्य अन्तिमक्षणाः दुःखिताः अभविष्यन्, यदि सः संदेहं कृतवान् यत् तस्य इच्छाः एतत् दैनिकम् (कच्चानां विचाराणां पूर्णम्) दग्धुं विषये अनादृताः अभविष्यन्; यथा, प्रतीयते, ताः अभवन्अहं "तस्य इच्छाः" इति वदामि, यतः तस्य अभिप्रायः आसीत् यत् एतत् नोटबुक् "दग्धुं" निर्दिष्टेषु विविधपत्रेषु समाविष्टं कर्तुम्, मम मतेन, किमपि संदेहः नास्तिकिम् एतत् अग्नेः सौभाग्यात् वा दुर्भाग्यात् वा मुक्तम् अभवत्, तत् अद्यापि द्रष्टव्यम् अस्तिउपर्युक्तानि उद्धरणानि, अन्येषु समानेषु उल्लेखितेषु , न् केम्पेलेन्-स्य सूचनां प्रदत्तवन्ति, इति मम मतेन किमपि संदेहः नास्ति; किन्तु अहं पुनः वदामि, अद्यापि द्रष्टव्यम् अस्ति यत् एषः महत्त्वपूर्णः आविष्कारः स्वयम् (महत्त्वपूर्णः कस्मिन् अपि परिस्थितौ) मानवजातेः सामान्यरूपेण लाभाय वा हानये वा भविष्यतिन् केम्पेलेन् एवं तस्य निकटमित्राणां समृद्धं फलं प्राप्स्यन्ति, इति क्षणमात्रं अपि संदेहः कर्तुं मूर्खता स्यात्ते एतावत् दुर्बलाः भविष्यन्ति यत् "यत् वोन् केम्पेलेन् तस्य तत्कालीनाः मित्राणि समृद्धं लाभं प्राप्स्यन्ति, तत् क्षणमात्रं संशयितुं मूर्खतायाः भवेत्ते नूनं दुर्बलाः भविष्यन्ति यत् साकारयन्तु,” काले, गृहाणां भूमीनां महत्क्रयैः, अन्यैः सारभूत मूल्यस्य सम्पत्तिभिः

वोन् केम्पेलेन् इति संक्षिप्ते वृत्तान्ते यः होम जर्नल् इति प्रकाशितः, ततः व्यापकतया अनुकृतः, जर्मनमूलस्य कतिपयाः भ्रान्त्यः अनुवादकेन कृताः इति प्रतीयन्ते, यः प्रस्बर्ग् श्नेल्पोस्ट् इति अन्तिमसंख्या इति प्रमाणयति। “विएलेइति स्पष्टतया भ्रान्तम् (यथा बहुधा भवति), यत् अनुवादकःशोकाःइति अनुवदति, तत् सम्भवतःलीडेन्इति, यत् तस्य सत्ये रूपे, “दुःखानि,” इति सर्वस्य वृत्तान्तस्य पूर्णतया भिन्नं रूपं दद्यात्; किन्तु, निश्चयेन, एतस्य बहुतांशं मम अनुमानमात्रम्

वोन् केम्पेलेन्, तथापि, नूनं मानवद्वेषी,” रूपेण, न्यूनातिन्यूनम्, यत् किमपि सः सत्ये भवेत्मम तेन सह सामान्यः परिचयः एव आसीत्; अहं नूनं प्रमाणितुं शक्नोमि यत् अहं तं जानामि एव; किन्तु तादृशस्य अत्यधिक प्रसिद्धेः पुरुषस्य दर्शनं संभाषणं कर्तुं, यः प्राप्तवान्, वा प्राप्स्यति अल्पकाले, तत् लघु विषयः, यथा समयः गच्छति

साहित्यिकजगत् तं प्रेस्बर्गस्य मूलनिवासी इति विश्वासेन कथयति (कदाचित् गृहपत्रिकायाः वृत्तान्तेन प्रभावितः) किन्तु अहं प्रसन्नः अस्मि यत् तस्य जन्म उटिकायां, न्यूयार्कराज्ये, इति निश्चितरूपेण कथयितुं शक्नोमि, यतः तत् तस्य स्वस्य वदनात् श्रुतवान्, यद्यपि तस्य उभौ पितरौ, मम विश्वासः, प्रेस्बर्गवंशजौ स्तःतस्य कुटुम्बः कथञ्चित् मेल्जेल्-सहितः, यः स्वयंचालित-चतुरङ्ग-खेलकस्य स्मृतौ अस्तितस्य शरीरेण सः ह्रस्वः स्थूलश्च, विशालैः, स्थूलैः, नीलैः नेत्रैः, रक्तकेशैः श्मश्रुभिः , विशालं किन्तु मनोहरं मुखं, सुशोभनानि दन्तानि, रोमन्-नासिकां अस्ति इति मन्येतस्य एकस्मिन् पादे कश्चित् दोषः अस्तितस्य व्यवहारः स्पष्टः, तस्य सम्पूर्णं व्यवहारं बोन्होमी इति विशेष्यतेसमग्रतः सः दृष्टः, उक्तः, कृतश्च यत् "मनुष्यद्वेषी" इति नाम्ना अल्पतमः यः कश्चित् मया दृष्टःवयं सप्ताहं यावत् सहवासिनः आस्मः षड्वर्षेभ्यः पूर्वं, अर्ल्-होटेल्-स्थाने, प्रोविडेन्स्-नगरे, रोड्-आयलैण्ड्-राज्ये; अहं तेन सह विविधसमयेषु त्रयः चतुरः वा घण्टान् संभाषितवान् इति अनुमानयामितस्य प्रमुखाः विषयाः तदानीन्तनाः आसन्; तस्य मुखात् निर्गतं किमपि तस्य वैज्ञानिकं ज्ञानं इति संशयितुं अकरोत्सः मया पूर्वं होटेल्-स्थानं त्यक्त्वा न्यूयार्क्-नगरं गन्तुं, ततः ब्रेमेन्-नगरं गन्तुं इच्छन् आसीत्; तत्रैव तस्य महान् आविष्कारः प्रथमं प्रकाशितः; अथवा, तत्रैव सः तं कृतवान् इति प्रथमं संशयितःएतत् सर्वं यत् अहं वर्तमाने अमरस्य वोन् केम्पेलेन्-विषये व्यक्तिगतरूपेण जानामि; किन्तु अहं मन्ये यत् एतावन्तः अल्पाः विवरणाः अपि जनानां कृते रोचकाः भवेयुः

अत्र नूनं सन्देहः नास्ति यत् अस्य विषये प्रचलिताः अधिकांशाः अद्भुताः किंवदन्त्यः शुद्धाः कल्पनाः सन्ति, याः अलादीन्-दीपकस्य कथायाः इव विश्वासार्हाः सन्ति; तथापि, अस्य प्रकारे, कैलिफोर्निया-आविष्काराणां प्रकारे इव, सत्यं कल्पनातः अद्भुततरं भवितुं शक्नोति इति स्पष्टम्अधोलिखितं कथांकं तु सुप्रमाणितं, यत् वयं तां निर्विवादरूपेण स्वीकुर्मः

वोन् केम्पेलेन् ब्रेमेन्-नगरे निवसन् कदापि सुखीः आसीत्; प्रायः, सर्वैः ज्ञातं, यत् सः अत्यल्पान् धनसंग्रहणाय अत्यन्तान् उपायान् अपि कृतवान्यदा गुट्स्मुथ् एण्ड् कम्पनी-गृहे कृतस्य जालस्वरूपस्य विषये महान् उत्तेजना अभवत्, तदा वोन् केम्पेलेन्-विषये संशयः उत्पन्नः, यतः सः गास्पेरिच्-लेन्-स्थाने विशालं सम्पत्तिं क्रीतवान्, तस्य क्रयधनस्य विषये पृष्टः सन् सः तत् व्याख्यातुं इच्छति स्मसः अन्ते बद्धः, किन्तु तस्य विरुद्धं किमपि निर्णायकं दृष्ट्वा, अन्ते मुक्तः कृतःपुलिसः तु तस्य गतिविधिषु सतर्कं निरीक्षणं करोति स्म, एवं ज्ञातवती यत् सः गृहात् बहिः गच्छति स्म, सदैव समानं मार्गं गच्छति स्म, तस्य निरीक्षकान् "डोण्डरगाट्" इति प्रसिद्धे संकीर्णकुटिलमार्गाणां भूलभूम्याः समीपे सदैव त्यजति स्मअन्ते, महता परिश्रमेण, ते तं सप्ततलानां प्राचीनगृहस्य एकस्मिन् अट्टालिकायां, फ्लाट्ज्प्लाट्ज् इति गल्यायां, अन्वेषितवन्तः; तं अकस्मात् प्राप्य, ते तं जालस्वरूपस्य कार्येषु मध्ये इति मन्यमानाः आसन्तस्य उत्तेजना इतिवृत्तेषु इतिवत् वर्णिता यत् अधिकारिणः तस्य दोषे न्यूनतमः अपि संशयः आसीत्तं हस्तबद्धं कृत्वा, ते तस्य कक्षं, अथवा कक्षान्, अन्वेषितवन्तः, यतः सः सर्वाः मान्सार्ड् आक्रान्तवान् आसीत्

तस्य अट्टालिकायाः एकः कोष्ठः आसीत्, यः दशपाददीर्घः अष्टपादविस्तृतः आसीत्, यस्मिन् किञ्चित् रासायनिकं साधनं स्थापितं आसीत्, यस्य उद्देशः अद्यापि ज्ञातःतस्य कोष्ठस्य एकस्मिन् कोणे अत्यल्पः भ्राष्ट्रः आसीत्, यस्मिन् प्रज्वलितः अग्निः आसीत्, तस्मिन् अग्नौ एकः द्विगुणः मूषः आसीत्⁠—द्वौ मूषौ नलिकया युक्तौतयोः मूषयोः एकः सीसेन पूर्णः आसीत्, यत् द्रवीभूतं आसीत्, किन्तु नलिकायाः छिद्रं प्राप्नोति, यत् तस्य किनारे समीपे आसीत्अन्यः मूषः किञ्चित् द्रवं धारयति स्म, यत्, अधिकारिणः प्रविष्टाः सन्तः, उग्रतया वाष्पीभवति स्म इति प्रतीतम्ते कथयन्ति यत्, स्वयं गृहीतः इति ज्ञात्वा, केम्पेलेन् मूषौ उभाभ्यां हस्ताभ्यां (यौ दस्तानाभ्याम् आवृतौ आस्ताम्, यौ पश्चात् अस्बेस्टिक् इति ज्ञातौ) गृहीत्वा तयोः सारं टाइल्-आच्छादिते भूतले निक्षिप्तवान्इदानीं ते तं हस्तबद्धं कृतवन्तः; तस्य गृहं अन्वेषितुं पूर्वं ते तस्य शरीरं अन्वेषितवन्तः, किन्तु तस्मिन् असामान्यं किमपि दृष्टम्, केवलं एकः कागदस्य पुटः, तस्य कोटस्य जेबे, यस्मिन् अन्तिमे काले अज्ञातेन पदार्थेन सह अन्तिमोनियम्-मिश्रणम् आसीत्, यत् समानप्रमाणेन आसीत्अज्ञातस्य पदार्थस्य विश्लेषणस्य सर्वे प्रयासाः, अद्यावधि, असफलाः सन्ति, किन्तु तस्य अन्ते विश्लेषणं भविष्यति इति संशयः

तस्य कोष्ठात् बन्दिना सह निर्गत्य, अधिकारिणः एकस्य प्रकोष्ठस्य माध्यमेन गतवन्तः, यस्मिन् किमपि महत्त्वपूर्णं दृष्टम्, रसायनज्ञस्य शयनकक्षं प्राप्तवन्तःतत्र ते किञ्चित् दराजान् पेटिकाः अन्वेषितवन्तः, किन्तु केवलं किञ्चित् महत्त्वहीनानि पत्राणि, किञ्चित् सुवर्णं रजतं दृष्टवन्तःअन्ते, शयनस्य अधः दृष्ट्वा, ते एकं विशालं सामान्यं केशपेटिकां, यस्य कब्जाः, हुकाः, कुंडी वा न आसीत्, तस्य उपरिभागः अधोभागस्य उपरि लापरवाह्यं पतितः आसीत्ते एतां पेटिकां शयनस्य अधः निष्कासयितुं प्रयत्नं कृतवन्तः, किन्तु तेषां सम्मिलितबलेन (तेषां त्रयः आसन्, सर्वे बलवन्तः पुरुषाः), ते "तां एकाङ्गुलमपि चालयितुं शक्तवन्तः"। एतत् दृष्ट्वा अत्यन्तं विस्मिताः सन्तः, तेषां एकः शयनस्य अधः प्रविष्टः, पेटिकां दृष्ट्वा, उक्तवान्:

आश्चर्यं नास्ति यत् वयं तां चालयितुं शक्तवन्तः⁠—किमर्थं सा पुरातनानां पित्तलखण्डानां पूर्णा अस्ति!”

इदानीं तस्य पादौ भित्तौ स्थापयित्वा यत् सः उत्तमं आधारं प्राप्नोति, तस्य सर्वबलेन प्रेरयन्, तस्य सहचराः तस्य सर्वबलेन आकर्षन्तः, पेटिका, बहु कष्टेन, शयनस्य अधः निष्कासिता, तस्य सारं परीक्षितम्यत् पित्तलं इति मन्यन्ते स्म, तत् सर्वं लघु, मृदूनि खण्डानि आसन्, येषां परिमाणं मटरस्य आकारात् लरस्य आकारं यावत् आसीत्; किन्तु तेषां खण्डानां आकाराः अनियमिताः आसन्, यद्यपि समग्रतः समतलप्रायाः आसन्, "अत्यधिकं यथा सीसं द्रवीभूतं भूतले निक्षिप्तं शीतलं भवति"। इदानीं, तेषां अधिकारिणां कस्यापि मनसि एतत् धातुं पित्तलं इति संशयः आसीत्तस्य सुवर्णं इति विचारः तेषां मनसि कदापि आगच्छत्, कथं एतादृशः विकृतविचारः तेषां मनसि आगच्छेत्? तेषां विस्मयः सुस्पष्टः, यदा अग्रिमे दिने सर्वत्र ब्रेमेन्-नगरे ज्ञातं यत् "पित्तलस्य समूहः" यं ते पुलिसकार्यालयं प्रति तिरस्कारेण नीतवन्तः, स्वयं किञ्चित् अपि गृहीत्वा, केवलं सुवर्णम् आसीत्⁠—वास्तविकं सुवर्णम्⁠—किन्तु सुवर्णं यत् मुद्रायां प्रयुक्तात् सुवर्णात् अत्यधिकं शुद्धम् आसीत्⁠—सुवर्णं, वस्तुतः, पूर्णतः शुद्धं, कन्यासमानं, न्यूनतमः अपि मिश्रणं विना!

अहं वोन् केम्पेलेन्-स्य स्वीकारस्य (यावत् सः कृतवान्) मुक्तेश्च विवरणानि पुनः वर्णयामि, यतः एतानि जनानां कृते परिचितानि सन्तियत् सः वास्तविकरूपेण, आत्मना प्रभावेण , यदि अक्षरशः, पुरातनस्य पारसस्य पाषाणस्य कल्पनां साकारितवान्, तत् कस्यापि विवेकवतः मनुष्यस्य संशयः अस्तिआरागोस्य मतानि, निश्चयेन, महत्त्वपूर्णानि सन्ति; किन्तु सः निश्चितरूपेण अच्युतः नास्ति; तेन अकादमी-प्रति प्रेषिते प्रतिवेदने बिस्मथ्-विषये यत् उक्तं, तत् सावधानतया ग्राह्यम्सरलं सत्यं यत् अद्यावधि सर्वं विश्लेषणं असफलम् अस्ति; यावत् वोन् केम्पेलेन् स्वस्य प्रकाशितस्य पहेल्याः कुञ्जिकां दातुं इच्छति, तावत् अधिकं सम्भाव्यं यत् एतत् विषयः वर्षाणां यावत् स्थितौ तिष्ठतिअद्यावधि यत् निश्चितरूपेण ज्ञातं, तत् एतत् यत् "शुद्धं सुवर्णं इच्छानुसारं, अत्यन्तं सुगमतया, सीसेन सह अन्यैः कैश्चित् पदार्थैः, प्रकारेण प्रमाणेन च, अज्ञातैः, निर्मातुं शक्यते।"

अनुमानं, निश्चयेन, व्यस्तं भवति तत्कालिकानां परिणामानां विषयेऽस्य प्रकटीकरणस्य⁠—प्रकटीकरणं यत् चिन्तनशीलाः जनाः अल्पाः सन्ति ये सन्देहं विना स्वर्णविषयेऽधिकरुचिं प्रति निर्दिशन्ति, कैलिफोर्नियायाः अन्तिमविकासैः; एतत् चिन्तनं नः अनिवार्यतया अन्यत् चिन्तनं प्रति नयति⁠—न् केम्पेलेनस्य विश्लेषणस्य अत्यन्तं असमयिकताम्यदि बहवः कैलिफोर्नियां प्रति प्रवासं कर्तुं निवारिताः अभवन्, केवलं भयेन यत् स्वर्णं तत्र खानिषु प्रचुरतया मूल्यं तावत् ह्रासयिष्यति यत् तत्प्राप्त्यर्थं दूरं गन्तुं सन्देहास्पदं भविष्यति⁠—किं प्रभावः अधुना भविष्यति, तेषां मनस्सु ये प्रवासं कर्तुं उद्यताः सन्ति, विशेषतया तेषां मनस्सु ये वास्तविकरूपेण खनिजप्रदेशे सन्ति, न् केम्पेलेनस्य अस्य आश्चर्यजनकस्य प्रकटीकरणस्य घोषणया? प्रकटीकरणं यत् स्पष्टतया कथयति, यत् निर्माणकार्येषु अन्तर्निहितमूल्यस्य (यत् किमपि तत् मूल्यं भवेत्) पारितः, स्वर्णं अधुना अस्ति, अथवा शीघ्रं भविष्यति (यत् शक्यते यत् न् केम्पेलेनः स्वस्य रहस्यं दीर्घकालं धारयितुं शक्नोति), सीसकस्य मूल्यात् अधिकं, रजतस्य मूल्यात् अत्यन्तं न्यूनंएतत्, निश्चयेन, अत्यन्तं कठिनं भवति प्रकटीकरणस्य परिणामानां विषये भविष्यवाणीं कर्तुं, किन्तु एकं वस्तु निश्चितरूपेण प्रतिपादितुं शक्यते⁠—यत् प्रकटीकरणस्य घोषणा षण्मासात् पूर्वं कैलिफोर्नियायाः निवासविषये महत्त्वपूर्णं प्रभावं अकरिष्यत्

यूरोपे, अद्यापि, सर्वाधिकं प्रत्यक्षं परिणामं अस्ति यत् सीसकस्य मूल्ये द्विशतप्रतिशतं वृद्धिः, रजतस्य मूल्ये सुमारं पञ्चविंशतिप्रतिशतं वृद्धिः


Standard EbooksCC0/PD. No rights reserved