॥ ॐ श्री गणपतये नमः ॥

व्यापारी पुरुषःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

व्यवस्था व्यापारस्य आत्मा अस्ति

प्राचीनोक्तिः

अहं व्यापारी पुरुषः अस्मिअहं व्यवस्थितः पुरुषः अस्मिव्यवस्था एव सर्वं भवतिपरं ये लोकाः व्यवस्थायाः विषये वदन्ति तेषां विषये अहं अत्यन्तं तिरस्कारं करोमि, ये तां जानन्ति; ते तस्याः अक्षरं पालयन्ति, परं तस्याः आत्मानं भञ्जन्तिएते जनाः सर्वदा अत्यन्तं विचित्राणि कर्माणि कुर्वन्ति यत् ते व्यवस्थितं इति कथयन्तिअत्र अहं एकं विरोधाभासं मन्येसत्यं व्यवस्था सामान्ये एव लागू भवति, तु विचित्रेकः निश्चितः अर्थः भवति यदि कोऽपि "व्यवस्थितः जैक् डाण्डी" इति वदति, अथवा "व्यवस्थितः विल् विस्प्" इति वदति?

मम विचाराः एतस्मिन् विषये एतावन्तः स्पष्टाः भवेयुः यदि मम बाल्ये एकं शुभं घटनं घटितं स्यात्एका दयालुः वृद्धा आयरलैण्ड्-देशीया धात्री (या मम वसीयते विस्मरिष्यामि) मां एकदा पादाभ्यां गृहीत्वा, यदा अहं अत्यधिकं शब्दं करोमि स्म, तदा मां द्वित्रिवारं परिभ्रम्य, मम नेत्रे "एकं क्रन्दन्तं शिशुं" इति शपथं कृत्वा, मम शिरः शय्यास्तम्भे आहत्यएतत् एव मम भाग्यं निर्णीतवान्, मम सम्पत्तिं कृतवान्मम शिरसि एकः उत्थानः तत्क्षणम् उत्पन्नः, यः ग्रीष्मकाले दृश्यमानः व्यवस्थायाः एकं सुन्दरं अङ्गं इति प्रतीतःअतः एव व्यवस्थायां प्रति मम अत्यन्तं रुचिः जाता, या मां एतावन्तं प्रसिद्धं व्यापारी पुरुषं कृतवती

यदि किमपि पृथिव्यां अस्ति यत् अहं द्वेष्मि, तत् प्रतिभा अस्तियुष्माकं प्रतिभावन्तः सर्वे अत्यन्तं मूर्खाः सन्ति⁠—यावती प्रतिभा तावान् मूर्खः⁠—एतस्मिन् नियमे कोऽपि अपवादः नास्तिविशेषतः, प्रतिभावन्तं पुरुषं व्यापारी पुरुषं कर्तुं शक्यते, यथा यहूदीतः धनं, अथवा पाइन्-कण्ठेभ्यः उत्तमानि जातीफलानिएते जनाः सर्वदा कस्यचित् विचित्रस्य व्यवसायस्य, अथवा हास्यास्पदस्य अनुमानस्य, दिशि गच्छन्ति, यत् "वस्तूनां योग्यतायाः" विरुद्धं भवति, तथा व्यवसायः इति मन्यते एव एवं युष्माभिः एतेषां चरित्राणां स्वभावेन तत्क्षणम् एव ज्ञातुं शक्यतेयदि कदापि युष्माभिः एकः पुरुषः वणिजः अथवा उत्पादकः इति स्थापयति, अथवा कपासस्य अथवा तमाखुस्य व्यापारे प्रविशति, अथवा एतेषां विचित्राणां व्यवसायानां कस्यचित्; अथवा शुष्कवस्तुविक्रेता, अथवा साबुननिर्माता, अथवा तादृशः कश्चित् भवति; अथवा वकीलः, अथवा लोहकारः, अथवा वैद्यः इति प्रतिज्ञां करोति⁠—सामान्यतः विचित्रं किमपि⁠—तर्हि यूयं तं तत्क्षणम् एव प्रतिभावन्तं इति निर्णेतुं शक्नुथ, तथा त्रैराशिकनियमेन सः मूर्खः इति

अधुना अहं कस्मिंश्चित् अपि प्रतिभावान् नास्मि, परं नियमितः व्यापारी पुरुषः अस्मिमम दैनन्दिनी-पुस्तकं लेखापुस्तकं एतत् एकक्षणे प्रमाणयिष्यतःते सुस्थिते सन्ति, यद्यपि अहम् एव वदामि; तथा मम सामान्ये अचूकतायाः समयनिष्ठायाः अभ्यासे अहं घटिकायाः अपि अजेयः अस्मितथा मम व्यवसायाः सर्वदा मम सहचराणां सामान्यान् अभ्यासान् अनुसरन्ति तु अहं एतस्मिन् विषये मम अत्यन्तं दुर्बलमनस्कौ मातापितरौ प्रति ऋणी अस्मि, यौ निश्चयेन अन्ते मां प्रतिभावन्तं कृतवन्तौ स्याताम् यदि मम रक्षकदेवता समये आगत्य उद्धारं कृतवती स्यात्चरित्रे सत्यं सर्वं भवति, आत्मचरित्रे तु विशेषतः⁠—तथापि अहं विश्वासं कर्तुं आशंसे यदि अहं घोषयामि, यद्यपि गम्भीरतया, यत् मम दरिद्रः पिता मां पञ्चदशवर्षीयं सति "एकस्य सम्माननीयस्य लोहवस्तुविक्रेतुः कमीशनव्यापारिणः गणनागृहे" स्थापितवान् यः "उत्तमं व्यापारं करोति" इति कथितवान्! उत्तमं व्यापारं इति मिथ्या! तथापि एतस्य मूर्खतायाः परिणामः अभवत् यत् द्वित्रिदिनेषु एव मां उच्चज्वरावस्थायां मम बटनशीर्षपरिवारं प्रति प्रेषितवन्तः, तथा मम शिरसि मम व्यवस्थायाः अङ्गस्य चतुर्दिक्षु अत्यन्तं तीव्रः भयङ्करः वेदना अभवत्तदा मम स्थितिः अत्यन्तं गम्भीरा आसीत्⁠—षड्वार्षिकं स्पर्श-गमनम् एव⁠—वैद्याः मां त्यक्तवन्तः इति सर्वंपरं यद्यपि अहं बहु कष्टं प्राप्तवान्, तथापि अहं मुख्यतः कृतज्ञः बालकः आसम्अहं "सम्माननीयः लोहवस्तुविक्रेता कमीशनव्यापारी यः उत्तमं व्यापारं करोति" इति भवितुं रक्षितः, तथा अहं तस्मै उत्थानाय कृतज्ञः अस्मि यः मम उद्धारस्य साधनम् आसीत्, तथा तस्यै दयालव्यै स्त्रियै या मूलतः एतानि साधनानि मम पुरतः स्थापितवती

बहवः बालकाः दशद्वादशवर्षीयाः सति गृहात् पलायन्ते, परं अहं षोडशवर्षीयः पर्यन्तम् अवैक्षि जानामि यदि अहं तदा अपि गच्छेयं यदि मम वृद्धा माता मां स्वस्य गृह्यव्यवसाये स्थापयितुं इति कथितवती स्यात्गृह्यव्यवसायः इति!⁠—एतत् चिन्तयतु! अहं तत्क्षणम् एव गन्तुं निश्चितवान्, तथा कस्यचित् सभ्यस्य व्यवसायस्य स्थापनां कर्तुं प्रयत्नं कर्तुं , तु एतेषां विचित्राणां वृद्धानां चापल्यानाम् अनुसरणं कर्तुं, तथा अन्ते प्रतिभावन्तः भवितुं जोखिमं वहितुंएतस्मिन् प्रयासे अहं प्रथमप्रयासे एव सफलः अभवम्, तथा अष्टादशवर्षीयः सति अहं स्वयं दर्जी-पादचारी-विज्ञापन-व्यवसाये विस्तृतं लाभदायकं व्यापारं कर्तुं प्राप्तवान्

अहं एतस्य व्यवसायस्य गुरुतराणि कर्तव्यानि केवलं व्यवस्थायाः कठोरानुसरणेन एव निर्वहितुं शक्तवान्एकं सूक्ष्मं व्यवस्था मम क्रियाः तथा मम लेखान् विशिष्टं कृतवतीमम विषये व्यवस्था एव पुरुषं कृतवती⁠— तु धनम्⁠—यत् मम सर्वं कृतवती यत् मया सेवितः दर्जी कृतवान्प्रातः नववादने, अहं तस्य पुरुषस्य समीपं गच्छामि यत् दिनस्य वस्त्राणि प्राप्नुयाम्दशवादने, अहं कस्यचित् फैशनेबलस्य प्रमोदस्थानस्य अथवा अन्यस्य सार्वजनिकमनोरञ्जनस्थानस्य समीपं भवामियत् अहं मम सुन्दरं शरीरं परिभ्रम्य, मम पृष्ठे स्थितस्य वस्त्रस्य प्रत्येकं भागं क्रमेण दर्शयामि, तत् व्यवसाये सर्वेषां ज्ञानिनां प्रशंसां प्राप्तवान्मध्याह्नः कदापि गतः यत् अहं मम नियोक्तृणां, मेसर्स् कट् & कम्अगेन्, गृहं प्रति एकं ग्राहकं आनयम्अहं एतत् गर्वेण वदामि, परं अश्रुभिः सह⁠—यत् ते स्वयं कृतघ्नतायाः अधमाः अभवन्यत् लघु लेखा, यत् वयं विवादितवन्तः तथा अन्ते विभक्ताः, तस्य कस्यचित् अपि मद्देये अतिरिक्तं इति मन्यते, यदि व्यवसायस्य स्वभावं जानन्तः सज्जनाः विचारयन्तिएतस्मिन् विषये तु अहं एकं गर्वितं सन्तोषं अनुभवामि यत् पाठकः स्वयं निर्णेतुं अनुमतिं ददामिमम बिल्लं एवं आसीत्:

मेसर्स् कट् & कम्अगेन्, व्यापारी दर्जी।
पीटर् प्रोफिट्, पादचारी-विज्ञापकः
डेबिट्जुलै १०।प्रमोदस्थानं, यथा सामान्यं तथा ग्राहकः आनीतः,$००२५जुलै ११।तथा तथा तथा२५जुलै १२।एकं मिथ्या, द्वितीयश्रेणी; क्षतिग्रस्तं कृष्णवस्त्रं अदृश्यहरितं इति विक्रीतम्,२५जुलै १३।एकं मिथ्या, प्रथमश्रेणी, अतिरिक्तगुणवत्ता आकारः च; मिलितसाटिनेटं ब्रॉडक्लॉथ् इति सिफारिशं कृतम्,७५जुलै २०।नूतनं कागजस्य शर्टकॉलर् अथवा डिक्की क्रीत्वा, ग्रे पीटरशैम् सज्जीकरणाय,अगस्त १५।द्विगुणपैडेड् बॉब्टेल् फ्रॉक् धारणं, (छायायां तापमानं १०६),२५अगस्त १६।एकं पादं त्रिघण्टं स्थापयित्वा, नूतनशैलीस्य स्ट्रैप्ड् पैण्ट् दर्शयितुं १२½ सेण्ट् प्रति पादं प्रति घण्टं।३७½अगस्त १७।प्रमोदस्थानं, यथा सामान्यं तथा बृहत् ग्राहकः आनीतः (स्थूलः पुरुषः),५०अगस्त १८।तथा तथा (मध्यमाकारः),२५अगस्त १९।तथा तथा (लघुः पुरुषः दुष्टं च भुक्तिः),$२९५½

अस्य विधेयकस्य प्रधानं विवाद्यं वस्तु द्विपैण्यमात्रं मूल्यं डिक्की इतिमम शपथेन, एतत् मूल्यं डिक्क्याः कृते अयुक्तं नासीत्एषा डिक्की मया दृष्टेषु स्वच्छतमेषु सुन्दरतमेषु डिक्कीषु अन्यतमा आसीत्; त्रयाणां पीटरशमानां विक्रयं कृतवती इति मम दृढं विश्वासः अस्तिकिन्तु फर्मस्य ज्येष्ठः सहभागी मम कृते एकपैण्यमात्रं मूल्यं दातुं इच्छति स्म, फुल्स्केपपत्रस्य एकस्मात् चतुः समानपरिमाणानां सुविधानां निर्माणं कर्तुं प्रदर्शितवान्किन्तु मया तत्त्वस्य आधारे स्थातव्यम् इति वक्तुं नावश्यकम्व्यापारः व्यापारः, व्यापारिकरीत्या कर्तव्यःमम कृते एकपैण्यं अपहर्तुं कस्यापि प्रणाली नासीत्⁠—पञ्चाशत्प्रतिशतं स्पष्टं छलम्⁠—कस्यापि प्रकारस्य प्रणाली नासीत्अहं तत्क्षणं कट्-एण्ड्-कम्अगेन् इति महाशयानां सेवां त्यक्त्वा स्वयम् आई-सोर्-व्यवसाये प्रवृत्तः⁠—सामान्यव्यवसायेषु अत्यधिकलाभदायकः, माननीयः, स्वतन्त्रः व्यवसायः

मम कठोरः ईमान्दारिता, मितव्ययिता, व्यापारिकरीतिः पुनः प्रभावं प्राप्तवतीअहं समृद्धं व्यापारं कर्तुं प्राप्तवान्, शीघ्रंचेन्ज्इति स्थाने प्रसिद्धः पुरुषः अभवम्सत्यम् एतत्, अहं कदापि चमत्कारिकविषयेषु प्रवृत्तः नास्मि, किन्तु सदृढं पुरातनरीत्या व्यवसाये प्रवृत्तः⁠—एतस्मिन् व्यवसाये अहं निश्चयेन अद्यतनसमयपर्यन्तं स्थातुं शक्तवान् अस्मि, किन्तु व्यवसायस्य एकस्मिन् सामान्ये कार्ये घटितः एकः लघुः अपघातः मम कृते अभवत्यदा कदापि धनिकः वृद्धः कृपणः, वा अपव्ययी उत्तराधिकारी, वा दिवालिया संस्था प्रासादनिर्माणस्य इच्छां करोति, तदा तेषां कस्यापि निवारणं कर्तुं नास्ति, एतत् प्रत्येकः बुद्धिमान् जनः जानातिएषः तथ्यः आई-सोर्-व्यवसायस्य आधारः अस्तिअतः, यदा एतेषां एकेन प्रासादनिर्माणप्रकल्पः आरब्धः भवति, तदा वयं व्यापारिणः चिन्तितभूमेः एकं सुन्दरं कोणं, वा समीपस्थं प्रधानं स्थानं, वा प्रासादस्य सम्मुखं स्थानं प्राप्नुमःएतत् कृतं सति, प्रासादः अर्धनिर्मितः भवति, तदा वयं कञ्चित् रुचिकरं वास्तुकारं नियुक्त्वा तस्य सम्मुखं एकं अलङ्कारिकं मृत्तिकानिर्मितं कुटीरं, वा डाउन्-ईस्ट् वा डच् पगोडा, वा शूकरशालां, वा किचित् कल्पनाशीलं कार्यं, एस्किमो, किकापू, वा टेन्टट् इति, निर्मापयामःनिश्चयेन वयं एतेषां संरचनानां प्रधानमूल्यस्य पञ्चशतप्रतिशतं बोनसम् अधः नेतुं शक्नुमःकिम् वयं शक्नुमः? अहं प्रश्नं पृच्छामिअहं व्यापारिजनान् पृच्छामिएतत् मनसि नेतुं अयुक्तं भवेत्किन्तु एका दुष्टा संस्था मां एतत् एव कर्तुं प्रार्थितवती⁠—एतत् एव! अहं तेषां अयुक्तं प्रस्तावं प्रति उत्तरं दत्तवान्, किन्तु तस्यैव रात्रौ गत्वा तेषां प्रासादस्य समग्रं कज्जलेन आच्छादितवान् इति मम कर्तव्यम् अमन्येएतस्य कृते अयुक्ताः दुष्टाः मां कारागारे निक्षिप्तवन्तः; आई-सोर्-व्यवसायस्य महाशयाः मम सम्बन्धं छेत्तुं शक्तवन्तः यदा अहं बहिः आगतवान्

आक्रमण--प्रहार-व्यवसायः, यस्मिन् अहं जीविकार्थं प्रवृत्तः अभवम्, मम सूक्ष्मशरीरस्य प्रकृतिं प्रति अल्पं अनुकूलः आसीत्; किन्तु अहं तस्मिन् उत्तमहृदयेन प्रवृत्तः, पूर्ववत् तेषु कठोरेषु व्यवस्थितसूक्ष्मतायाः आदत्सु आधारितः अस्मि याः मया तया मनोहरया वृद्धया धात्र्या पाठिताः⁠—अहं निश्चयेन तस्याः स्मरणं मम वसीयते कर्तुं शक्नोमि इति अधमः पुरुषः भवेयम्यथा अहं वदामि, मम सर्वेषु व्यवहारेषु कठोरतमां प्रणालीं पालयन्, सुव्यवस्थितानि पुस्तकानि रक्षन्, अहं बहून् गम्भीरान् कठिनाञ्जन् अतिक्रम्य, अन्ते स्वयं व्यवसाये सुस्थापितः अभवम्सत्यम् एतत्, कस्यापि व्यवसाये अल्पाः जनाः मम इव सुखदं व्यवसायं कृतवन्तःअहं मम दैनन्दिनीपुस्तकात् एकां पृष्ठिकां वा किञ्चित् प्रतिलिखामि; एतत् मम स्वस्य शंखध्वनिं कर्तुं आवश्यकतां निवारयिष्यति⁠—एतत् निन्दनीयं व्यवहारं यत् उच्चमनस्कः पुरुषः करिष्यतिअद्य, दैनन्दिनीपुस्तकं एतत् वस्तु यत् मृषा भवति

जनवरी १.⁠—नववर्षदिनम्स्नैप् इति सह पथि मिलितवान्, मत्तःस्मरणीयम्⁠—सः करिष्यतिततः अनन्तरं ग्रफ् इति सह मिलितवान्, अत्यन्तं मत्तःस्मरणीयम्⁠—सः अपि उत्तरं दास्यतिउभौ महाशयौ मम खातापुस्तके प्रविष्टवान्, प्रत्येकेन सह चालूखातं आरब्धवान्

जनवरी २.⁠—चेन्ज् इति स्थाने स्नैप् इति सह दृष्टवान्, उपगत्य तस्य पादाङ्गुष्ठं पादेन आक्रमितवान्सः मुट्ठिं द्विगुणीकृत्य मां पातितवान्शोभनम्!⁠—पुनः उत्थितवान्मम विधिज्ञेन बैग् इति सह किञ्चित् कठिनताअहं हानिं सहस्रं मूल्ये इच्छामि, किन्तु सः वदति यत् एतादृशस्य सरलस्य पातनस्य कृते पञ्चशतात् अधिकं शक्यतेस्मरणीयम्⁠—बैग् इति सह सम्बन्धं छेत्तव्यम्⁠—कस्यापि प्रणाली नास्ति

जनवरी ३.⁠—ग्रफ् इति सह अन्वेष्टुं नाट्यगृहं गतवान्तं द्वितीयस्तरे एकस्मिन् पार्श्वपेटिकायां स्थितं दृष्टवान्, एकया स्थूलया स्त्रिया एकया कृशया स्त्रिया मध्येओपेरा-दूरदर्शकेन सर्वां पार्टीं परीक्षितवान्, यावत् स्थूला स्त्री लज्जिता भूत्वा ग्रफ् इति सह किञ्चित् उपवदतिततः पेटिकायां प्रविष्टवान्, मम नासिकां तस्य हस्तस्य पहुँचे स्थापितवान्सः नाकर्षितवान्⁠— गतम्उच्चैः ध्वनिं कृत्वा पुनः प्रयत्नं कृतवान्⁠— गतम्ततः उपविष्टवान्, कृशां स्त्रीं प्रति इङ्गितं कृतवान्, यदा अहं तं मम ग्रीवायाः पृष्ठभागेन उत्थाप्य पिट् इति स्थाने क्षिप्तवन्तं दृष्टवान्ग्रीवा विच्छिन्ना, दक्षिणं पादं उत्तमरीत्या खण्डितम्उच्चहर्षेण गृहं गतवान्, चम्पेनस्य एकं बोतलं पीतवान्, तं युवकं पञ्चसहस्रं मूल्ये पुस्तके प्रविष्टवान्बैग् इति वदति यत् एतत् करिष्यति

फेब्रुअरी १५.⁠—श्रीमान् स्नैप् इति सह विवादं समाधानं कृतवान्राशिः दैनन्दिनीपुस्तके प्रविष्टः⁠—पञ्चाशत् पैण्याः⁠—यत् द्रष्टव्यम्

फेब्रुअरी १६.⁠—तेन दुष्टेन ग्रफ् इति सह निर्णयः कृतः, यः मम कृते पञ्चडलराणां उपहारं दत्तवान्मुद्दमस्य व्ययः, चतुर्डलराः पञ्चविंशतिः पैण्याःनिव्वलं लाभः⁠—दैनन्दिनीपुस्तकं द्रष्टव्यम्⁠—पञ्चसप्ततिः पैण्याः।”

अद्य, अत्र अल्पे समये एकस्य लरस्य पञ्चविंशतिः पैण्याः स्पष्टं लाभः अस्ति⁠—एतत् केवलं स्नैप्-ग्रफ् इति सह विवादेषु; अहं पाठकं गम्भीरतया आश्वासयामि यत् एते उद्धरणाः मम दैनन्दिनीपुस्तकात् यादृच्छिकरीत्या गृहीताः

एतत् पुरातनं वचनम्, सत्यम्, यत् धनं स्वास्थ्यस्य तुलनायां किञ्चित् नास्तिअहं व्यवसायस्य आवश्यकताः मम सूक्ष्मशरीरस्य प्रकृतिं प्रति अत्यधिकाः इति अनुभूतवान्; , अन्ते ज्ञातवान् यत् अहं सर्वतः विकृतरूपः अभवम्, यत् अहं तस्य विषये किं कर्तव्यम् इति ज्ञातवान्, यत् मम मित्राः पथि मां दृष्ट्वा पीटर् प्रोफिट् इति ज्ञातवन्तः, तदा मया चिन्तितं यत् उत्तमः उपायः यत् अहं स्वीकर्तुं शक्नोमि सः व्यवसायस्य परिवर्तनम् इतिअतः, अहं मृत्तिकासेचनव्यवसाये ध्यानं दत्तवान्, किञ्चित् वर्षाणि तस्मिन् प्रवृत्तः अभवम्

अस्य व्यवसायस्य सर्वाधिकं दुष्टं तत् अस्ति यत् बहवः जनाः तस्य प्रति रुचिं धरन्ति, तस्मात् प्रतिस्पर्धा अत्यधिका भवतिप्रत्येकः मूर्खः पुरुषः यः जानाति यत् तस्य मस्तिष्कं प्रचारकस्य, वा आई-सोर्-प्रिग्, वा लवण--प्रहार-पुरुषस्य रूपेण मार्गं कर्तुं नास्ति, सः निश्चयेन चिन्तयति यत् सः मृत्तिकासेचनव्यवसाये उत्तमः भविष्यतिकिन्तु एतत् सर्वाधिकं भ्रान्तं विचारं यत् मृत्तिकासेचनव्यवसाये मस्तिष्कं नावश्यकम् इतिविशेषतः, एतस्मिन् मार्गे प्रणाली विना किञ्चित् लभ्यतेअहं केवलं फुटकरव्यापारं कृतवान्, किन्तु मम पुरातनाः प्रणाली आदत्सु आधारितः अस्मिअहं प्रथमतः मम पथचतुष्कं सावधानतया चितवान्, नगरस्य कस्यापि भागे तत् विना कदापि झाडूं स्थापितवान्अहं एकं सुन्दरं लघुं पङ्कं समीपे रक्षितवान्, यत् अहं एकमिनटे प्राप्तुं शक्तवान्एतैः उपायैः अहं विश्वसनीयः पुरुषः इति प्रसिद्धः अभवम्; एतत् व्यापारे अर्धं युद्धम् इति वदामिकदापि कश्चित् मम कृते एकं ताम्रं दत्त्वा मम पथचतुष्कं स्वच्छवस्त्रैः अतिक्रमितवान् नास्ति, मम व्यापारिकरीतिः एतस्मिन् विषये सुप्रसिद्धा आसीत्, अतः अहं कस्यापि छलस्य प्रयत्नं अनुभूतवान्अहं तत् सहितुं शक्तवान् अस्मिस्वयं कस्यापि छलं कुर्वन्, अहं कस्यापि छलं सहितुं शक्तवान् अस्मिबैङ्कानां छलं निश्चयेन अहं निवारितुं शक्तवान् अस्मितेषां निलम्बनं मम कृते विनाशकारिणी असुविधां कृतवत्किन्तु एते व्यक्तयः , किन्तु संस्थाः; संस्थाः, इति सुप्रसिद्धम्, शरीरं यत् प्रहर्तुं शक्यते, आत्मा यत् शपथं कर्तुं शक्यते

अहं व्यापारे धनं कुर्वन्नासं यदा कदाचित् पापक्षणे प्रेरितः सन् तत् कुर्स्पैटरिंग-इत्यस्मिन् किञ्चित् सदृशे, किन्तु तथा माननीये व्यवसाये संयोजितवान्मम स्थानं निश्चयेन उत्तममासीत्, मध्यवर्ति, मम पास्ता-मलिनं कूर्चाः आसन्मम लघुः श्वा अपि स्निग्धः सर्वप्रकारस्य नस्यस्य उपयुक्तः आसीत्सः व्यापारे दीर्घकालं यावत् आसीत्, अहं वदामि यत् सः तत् अवगच्छति स्मअस्माकं सामान्यः क्रमः एवं आसीत्:—पोम्पेयः स्वयं मृदि सम्यक् लुठित्वा दुकानद्वारे अन्तः उपविष्टः, यावत् सः दण्डिनं प्रकाशमानेषु पादुकासु आगच्छन्तं दृष्टवान्ततः सः तं मिलितुं प्रवृत्तः, तस्य वेलिंग्टनस्य ऊर्णया एकं द्वौ वा घर्षणं दत्तवान्ततः दण्डी अत्यधिकं शपथं कृतवान्, पादुकामलिनस्य अन्वेषणं कृतवान्तत्र अहं पूर्णतः तस्य दृष्टौ, पास्ता-मलिनं कूर्चाः सह आसम्तत् केवलं एकस्य मिनटस्य कार्यम् आसीत्, ततः षट्पणः आगच्छति स्मइदं किञ्चित् कालं यावत् मध्यमतया साधु आसीत्;—वस्तुतः, अहं लोभी आसम्, किन्तु मम श्वा आसीत्अहं तस्य लाभस्य तृतीयांशं अनुमतवान्, किन्तु सः अर्धस्य आग्रहं कर्तुं परामर्शितः आसीत्इदं अहं सोढुं शक्तवान्तस्मात् अस्माभिः विवादः कृतः विभक्ताः अभवाम

अहं ततः किञ्चित् कालं यावत्र्गन-ग्राइण्डिंग्-इत्यस्मिन् प्रयत्नं कृतवान्, वदामि यत् अहं साधुतया सिद्धिं प्राप्तवान्इदं सरलः, सीधः व्यवसायः, कोऽपि विशेषः योग्यताः आवश्यकाःभवान् संगीतचक्रं केवलं गीतस्य मूल्येन प्राप्तुं शक्नोति, तत् व्यवस्थितं कर्तुं, भवता केवलं कार्याणि उद्घाटित्वा, तेषां त्रयः चतुरः वा प्रहाराः हथौडेन दातव्याःइदं व्यवसायप्रयोजनार्थं वस्तुनः स्वरं भवतः कल्पनातः अधिकं सुधारयतिइदं कृतं, भवता केवलं चक्रं पृष्ठे धृत्वा विचरणं कर्तव्यम्, यावत् भवान् वीथ्यां तन्बार्कं, बक्स्किनेन आवृतं करं दृष्टवान्ततः भवान् स्थित्वा पेषणं करोति; यथा भवान् स्थित्वा प्रलयपर्यन्तं पेषणं कर्तुं इच्छति इति दृश्यतेतत्क्षणे गवाक्षः उद्घाट्यते, कोऽपि भवते षट्पणं क्षिपति, "शान्तं भूत्वा गच्छ" इत्यादि निवेदनेनअहं जानामि यत् किञ्चित् पेषकाः वस्तुतः इदं मूल्यं प्राप्य "गन्तुं" समर्थाः अभवन्; किन्तु मम भागस्य, अहं पायस्य आवश्यकं मूलधनं अत्यधिकं इति अवगतवान् यत् अहं शिलिंगस्य अधः "गन्तुं" अनुमतुं शक्तवान्

अस्य व्यवसाये अहं बहु कृतवान्; किन्तु, कथंचित्, अहं पूर्णतः सन्तुष्टः आसम्, ततः अन्ततः तत् त्यक्तवान्सत्यम् एतत्, अहं वानरस्य अभावस्य असुविधायां श्रमितवान् अमेरिकीयाः वीथयः एवं मृदुलाः, प्रजातान्त्रिकः गणः एवं बाधकः, एवं बहवः नाशकारिणः लघवः बालकाः पूर्णाः

अहं इदानीं किञ्चित् मासान् यावत् निरुद्योगः आसम्, किन्तु अन्ते महता प्रयत्नेन सफलः भूत्वा शैम-पोस्ट्-इत्यस्मिन् स्थानं प्राप्तवान्कर्तव्यानि, अत्र, सरलाणि, पूर्णतः अलाभकराणिउदाहरणार्थम्:—प्रातःकाले एव अहं मम शैमपत्राणां पुटकं निर्मातव्यः आसम्एतेषां प्रत्येकस्य अन्तः अहं किञ्चित् पङ्क्तयः कस्यचित् विषयस्य उपरि लिखितवान् यत् मम मनसि पर्याप्तं गूढं इति उद्भूतम्सर्वाणि पत्राणि म् ब्सन्, वा बी म्प्किन्स्, वा तत्सदृशं किमपि इति हस्ताक्षरितवान्सर्वाणि मुडित्वा मुद्रित्वा , शैमपोस्टमार्कैः मुद्रित्वान्यूर्लिअन्स्, बङ्गाल्, बोटनी बे, वा अन्यत् किमपि दूरस्थं स्थानम्अहं तत्क्षणे मम दैनिकं मार्गं प्रति प्रस्थितवान्, यथा अत्यधिकं शीघ्रतयाअहं सदैव महागृहेषु पत्राणि प्रदातुं पोस्टेजं प्राप्तुं आह्वयितवान्कोऽपि पत्रस्य मूल्यं दातुं संकोचं करोतिविशेषतः द्विगुणस्यजनाः एवं मूर्खाः पत्राणि उद्घाटितुं पूर्वं कोणं परितः गन्तुं कोऽपि कष्टं आसीत्अस्य व्यवसायस्य सर्वाधिकं दुष्टं एतत् आसीत् यत् अहं एवं बहु चलितव्यः आसम् एवं शीघ्रं; एवं बहुधा मम मार्गं परिवर्तितव्यः आसीत्अतिरिच्य, अहं गम्भीरान् विवेकस्य संशयान् अनुभूतवान्अहं निर्दोषाणां व्यक्तीनां निन्दां श्रोतुं सहनं शक्नोमि समग्रस्य नगरस्य म् ब्सन् बी म्प्किन्स् इति शपथं कर्तुं प्रवृत्तिः श्रवणाय वस्तुतः भयानकम् आसीत्अहं घृणया तस्मात् विषयात् हस्तौ प्रक्षालितवान्

मम अष्टमः अन्तिमः उद्यमः कैट-ग्रोइंग्-मार्गे आसीत्अहं तत् अत्यन्तं सुखदं लाभदायकं व्यवसायं इति अवगतवान्, वस्तुतः कोऽपि कष्टं आसीत्देशः, इति सुप्रसिद्धम्, मार्जारैः आक्रान्तः अभवत्एवं बहु अर्वाचीनकाले, यत् उपशमनाय प्रार्थनापत्रं, अत्यधिकं संख्यया माननीयैः हस्ताक्षरितम्, विधानसभायाः समक्षं तस्य अर्वाचीनस्य स्मरणीयस्य सत्रस्य समये आनीतम् आसीत्सभा, अस्य काले, असामान्यतया सुशिक्षिता आसीत्, अन्यानि बहूनि बुद्धिमन्तानि हितकराणि अधिनियमानि पारितानि, तत् सर्वं कैट-एक्ट्-इत्यनेन समापितवतीतस्य मूलरूपे, इदं नियमः मार्जार-शिरसां (चतुष्पणः प्रतिवस्तु) प्रीमियमं प्रदत्तवान्, किन्तु सीनेटः मुख्यवाक्यं संशोधितुं सफलः अभवत्, यत् "पुच्छानि" इति पदं "शिरसां" इति पदस्य स्थाने प्रतिस्थापितवान्इदं संशोधनं एवं स्पष्टतया उचितम् आसीत्, यत् सदनः तस्मिन् नेम. कन्. इति सहमतम् अभवत्

यदा राज्यपालः विधेयकं हस्ताक्षरितवान्, अहं मम सम्पूर्णं सम्पत्तिं म्स् टैबीज्-इत्येषां क्रये निवेशितवान्प्रथमं अहं केवलं मूषकैः (ये सस्ताः) तान् पोषितुं समर्थः आसम्, किन्तु ते शास्त्रीयम् आदेशं एवं आश्चर्यजनकं दरेन पूरितवन्तः, यत् अहं अन्ते तत् मम उत्तमं नीतिः इति मन्यमानः उदारः भूत्वा तान् शुक्तिचर्मिणः कूर्ममांसेन प्रसादितवान्तेषां पुच्छानि, विधानमूल्येन, इदानीं मम कृते उत्तमं आयं आनयन्ति; यत् अहं एकं मार्गं अन्वेषितवान्, येन, मकास्सर् तैलस्य साहाय्येन, अहं वर्षे त्रयः फलानि बाधितुं शक्नोमिइदं मां प्रसन्नं करोति यत्, अपि, प्राणिनः शीघ्रं वस्तुना अभ्यस्ताः भवन्ति, अन्यथा अपेक्षया तेषां उपांगानि छेदितुं इच्छन्तिअहं स्वयं, तस्मात्, निर्मितः पुरुषः इति मन्ये, हड्सन्-नद्याः उपरि ग्रामीणस्थानं विक्रेतुं प्रयत्नं करोमि


Standard EbooksCC0/PD. No rights reserved