॥ ॐ श्री गणपतये नमः ॥

यः पुरुषः उपयुक्तः अभवत्बुगाबू-किकापू-युद्धस्य कथाकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

Pleurez, pleurez, mes yeux, et fondez vous en eau!
La moitié de ma vie a mis l’autre au tombeau.

Corneille

अहं स्मरामि कदा कुत्र वा प्रथमं तं सुन्दरं पुरुषं, ब्रेवेट् ब्रिगेडियर-जनरल् न् . बी. सी. स्मिथ्, सम्मिलितवान्कोऽपि मां तं महोदयं परिचितवान्, अहं निश्चितः अस्मि⁠—कस्मिंश्चित् सार्वजनिकसभायाम्, अहं सुस्पष्टं जानामि⁠—महत्त्वपूर्णविषये, निश्चयेन⁠—कस्मिंश्चित् स्थाने, अहं विश्वसिमि⁠—यस्य नाम अहं अकारणं विस्मृतवान्सत्यम् एतत्⁠—यत् परिचयः मम पक्षे चिन्ताकुलं लज्जायुक्तं आसीत्, यत् कालस्य स्थानस्य निश्चितप्रभावं निवारितवत्अहं स्वभावतः चिन्ताकुलः अस्मि⁠—एतत् मम कुटुम्बदोषः, अहं तत् निवारयितुं शक्नोमिविशेषतः, रहस्यस्य लेशः⁠—यत् अहं सम्यक् ग्रहीतुं शक्नोमि⁠—मां तत्क्षणं दयनीयावस्थां प्रति नयति

किमपि आसीत्, यथा, विशेषम्⁠—आम्, विशेषम्, यद्यपि एतत् मम पूर्णार्थं व्यक्तुं दुर्बलः शब्दः⁠—तस्य पुरुषस्य समग्रव्यक्तित्वेसः षड्ढस्तपरिमितः आसीत्, आकर्षकस्वरूपःतस्य सर्वत्र विशिष्टवायुः आसीत्, यत् उच्चकुलीनत्वं सूचयति स्म, उच्चजन्म सूचयति स्मअस्य विषये⁠—स्मिथस्य व्यक्तिगतस्वरूपस्य विषये⁠—अहं विस्तृतं वक्तुं मलिनं सन्तोषं अनुभवामितस्य केशाः ब्रूटसस्य गौरवं कर्तुं शक्नुवन्ति स्म; किमपि अधिकसमृद्धं प्रवाहितुं शक्नोति, वा अधिकदीप्तिमत् कान्तिं धारयितुं शक्नोतिते कृष्णवर्णीयाः आसन्;⁠—यत् तस्य अकल्पनीयश्मश्रूणाम् अपि वर्णः आसीत्, वा अधिकं युक्तं वक्तुं निर्वर्णःभवान् अनुभवति यत् अहं एतेषां विषये उत्साहं विना वक्तुं शक्नोमि; एतत् अतिशयोक्तिः भवति यत् ते सूर्यस्य अधः सर्वोत्तमश्मश्रूणी आस्ताम्सर्वथा, ते परिवेष्टितवन्तः, कदाचित् आंशिकरूपेण छादितवन्तः, अतुलनीयं मुखम्अत्र सर्वेषां सम्भाव्यदन्तानां सर्वोत्तमसमानता, सर्वोत्तमशुभ्रता आसीत्तेषां मध्ये, प्रत्येकं उचितप्रसंगे, अतिशयस्पष्टता, मधुरता, बलं युक्तः स्वरः निर्गच्छति स्मनेत्रविषये अपि, मम परिचयः अत्युत्तमः आसीत्एतयोः युग्मस्य एकं नेत्रं सामान्यनेत्रयोः मूल्यं धारयति स्मते गाढहरितवर्णीयाः, अत्यधिकविशालाः दीप्तिमन्तः आसन्; तेषु सर्वदा किञ्चित् रोचकवक्रता दृश्यते स्म, यत् अभिव्यक्तिं गर्भितां करोति

जनरलस्य बस्टः निश्चयेन सर्वोत्तमः बस्टः आसीत् यं अहं कदापि दृष्टवान्भवतः जीवनाय भवान् तस्य अद्भुतसमानुपाते दोषं अन्विषितुं शक्नोति स्मएतत् दुर्लभविशेषता अत्युत्तमं युग्मं स्कन्धयोः प्रदर्शितवती, यत् संगमरमरस्य अपोलोस्य मुखे चेतनन्यूनतायाः लज्जां आह्वयति स्मअहं सुन्दरस्कन्धेषु अनुरक्तः अस्मि, वक्तुं शक्नोमि यत् अहं तान् पूर्णतायां पूर्वं दृष्टवान्बाहवः सम्यक् निर्मिताः आसन्निम्नाङ्गानि अपि अत्युत्तमानि आसन्एते निश्चयेन उत्तमपादयोः ने प्लस अल्ट्रा आसन्एतादृशविषयेषु प्रत्येकं विशेषज्ञः पादौ उत्तमौ इति स्वीकृतवान् अत्यधिकमांसम्, अल्पमांसम्⁠— कठोरता, भङ्गुरताअहं ओस् फेमोरिस् इति अधिकं मनोहरं वक्रं कल्पयितुं शक्नोमि, फिबुलायाः पृष्ठे युक्तं मृदु उन्नतं आसीत्, यत् सम्यक् समानुपातितजङ्घायाः संरचनां गच्छतिअहं ईश्वरं प्रार्थये यत् मम युवा प्रतिभाशाली मित्रं चिपोन्चिपिनो, शिल्पी, ब्रेवेट् ब्रिगेडियर-जनरल् न् . बी. सी. स्मिथस्य पादौ दृष्टवान् भवेत्

किन्तु यद्यपि एतादृशाः पूर्णसुन्दराः पुरुषाः तर्काणां वा जम्बीराणां इव बहवः सन्ति, तथापि अहं स्वयं विश्वसितुं शक्नोमि यत् विशेषं किमपि यत् अहं इदानीं सूचितवान्⁠—यत् जे ने से क्वा इति विचित्रवायुः यत् मम नवपरिचयस्य परितः आसीत्⁠—तत् सम्पूर्णतया, वा निश्चयेन, तस्य शारीरिकगुणानां सर्वोत्तमतायाम् आसीत्सम्भवतः तत् रीतौ अन्विषितुं शक्यते;⁠—तथापि अत्र अपि अहं निश्चितं वक्तुं शक्नोमितस्य चालने किञ्चित् औपचारिकता, वक्तुं कठोरता, आसीत्⁠—मापितं, , यदि अहं एवं वक्तुं शक्नोमि, आयताकारसूक्ष्मता, तस्य प्रत्येकं चेष्टायां उपस्थिता, यत् अधिकलघुस्वरूपे दृष्टा, लेशमात्रं अपि आडम्बरस्य, गर्वस्य, वा बन्धनस्य सुगन्धं धारयेत्, किन्तु यत् तस्य निश्चितपरिमाणस्य महोदये दृष्टा, सहजं संयमस्य, हौटेर्⁠—युक्तं अर्थात्, यत् विशालसमानुपातस्य गौरवाय योग्यं इति भाव्यते

यः स्नेही मित्रः मां जनरल् स्मिथ् प्रति प्रस्तुतवान्, सः मम कर्णे तस्य पुरुषस्य किञ्चित् टिप्पणीं कथितवान्सः विशेषः पुरुषः आसीत्⁠—अत्यन्तं विशेषः पुरुषः⁠—निश्चयेन युगस्य सर्वाधिकं विशेषः पुरुषःसः महिलानां विशेषप्रियः आसीत्⁠—मुख्यतः तस्य साहसस्य उच्चप्रतिष्ठायाः कारणात्

तस्मिन् विषये सः अद्वितीयः आसीत्⁠—निश्चयेन सः पूर्णः निर्भयः आसीत्⁠—साक्षात् अग्निभक्षकः, कोऽपि भ्रमः,” इति मम मित्रः कथितवान्, अत्र अत्यधिकं नीचैः स्वरं कृत्वा, मां तस्य स्वरस्य रहस्येण स्पन्दितवान्

साक्षात् अग्निभक्षकः, कोऽपि भ्रमःएतत्, अहं वदामि, किञ्चित् प्रयोजनाय, अन्तिमे भीषणे दलदलीययुद्धे दक्षिणे, बुगाबू-किकापू-भारतीयैः सह।” [अत्र मम मित्रः किञ्चित् नेत्राणि उन्मीलितवान्।] “मम आत्मानं आशीर्वदतु!⁠—रुधिरं वज्रं , सर्वं !⁠—वीरत्वस्य अद्भुतानि!⁠—निश्चयेन तस्य विषये श्रुतवान्?⁠—भवान् जानाति यत् सः एव पुरुषः⁠—”

पुरुषः जीवन्, कथं करोषि? किमर्थं, कथं असि? अत्यन्तं हर्षितः अस्मि भवन्तं द्रष्टुं, निश्चयेन!” इति अत्र जनरलः स्वयं अवरुद्धवान्, मम सहचरं हस्ते गृहीत्वा समीपे आगच्छन्, कठोरं, किन्तु गम्भीरं, नमस्कृत्वा, यथा अहं प्रस्तुतःतदा अहं चिन्तितवान्, ( अद्यापि चिन्तयामि,) यत् अहं कदापि अधिकस्पष्टं वा अधिकबलवत् स्वरं श्रुतवान्, वा अधिकसुन्दरं दन्तयुग्मं दृष्टवान्: किन्तु अहं वक्तुं शक्नोमि यत् अहं तस्मिन् क्षणे अवरोधाय खेदितः आसम्, यत् पूर्वोक्तकर्णे कथनानां कारणात्, मम रुचिः बुगाबू-किकापू-युद्धस्य नायके अत्यधिकं उत्तेजिता आसीत्

तथापि, ब्रेवेट् ब्रिगेडियर-जनरल् न् . बी. सी. स्मिथस्य आनन्ददायकं प्रकाशमयं संवादः शीघ्रं एतं खेदं नष्टवान्मम मित्रः अस्मान् तत्क्षणं त्यक्त्वा, अस्माकं दीर्घं मुखामुखिसंवादः अभवत्, अहं केवलं प्रसन्नः, किन्तु निश्चयेन⁠—शिक्षितः अपिअहं कदापि अधिकप्रवाहितं वक्तारं श्रुतवान्, वा अधिकसामान्यज्ञानं युक्तं पुरुषंयोग्यं विनयेन, सः तथापि, तं विषयं स्पर्शितुं शक्नोति स्म यत् अहं तस्मिन् समये अत्यधिकं हृदये धारयामि स्म⁠—अहं वदामि बुगाबू-युद्धस्य रहस्यमयपरिस्थितयः⁠—, मम पक्षे, यत् अहं युक्तं सूक्ष्मताबोधं मन्ये, मां विषयं आरम्भितुं निवारितवान्; यद्यपि, सत्यम्, अहं एतत् कर्तुं अत्यधिकं प्रलोभितः आसम्अहं अपि अनुभूतवान् यत् वीरः सैनिकः दार्शनिकरुचिकरविषयान् प्राधान्येन पसन्दति स्म, सः विशेषतः यान्त्रिकआविष्कारस्य द्रुतगतिं टिप्पणीकर्तुं आनन्दति स्मनिश्चयेन, अहं यत्र अपि नेतुं शक्नोमि, एषः बिन्दुः यत्र सः सर्वदा पुनः आगच्छति स्म

तस्य सदृशं किमपि नास्ति,” सः वदति स्म; “वयं अद्भुताः जनाः स्मः, अद्भुते काले जीवामःपाराशूताः रेलमार्गाः⁠—मन्त्रपाशाः स्प्रिङ्गगनाः ! अस्माकं वाष्पनौकाः सर्वेषु समुद्रेषु सन्ति, नस्सौ-वायुयानपत्रं लण्डन-टिम्बक्टू-मध्ये नियमितयात्राः कर्तुं समीपे एव अस्ति (यात्रामूल्यं द्विशतं पौण्डमात्रम्)। सामाजिकजीवने⁠—कलासु⁠—वाणिज्ये⁠—साहित्ये विद्युत्-चुम्बकीयसिद्धान्तानां प्रभावः कः परिगणयेत्? एतत् एव , भवन्तं विश्वासयामि! आविष्काराणां गतिः निरवधिका अस्तिअत्यद्भुतानि⁠—अत्यन्तकौशलयुक्तानि⁠—, हे श्रीमन्⁠—श्रीमन्⁠—थाम्प्सन्, भवतः नाम इति मन्ये⁠—अहं वदामि, अत्यन्तं उपयोगीनि⁠—सत्यं उपयोगीनि⁠—यान्त्रिकसाधनानि, दिने दिने कुकुरमुत्तावत् उत्पद्यन्ते, यदि अहं एवं वक्तुं शक्नोमि, अथवा अधिकं रूपकतया⁠—अह⁠—शलभवत्⁠—शलभवत्, हे श्रीमन् थाम्प्सन्⁠—अस्माकं समीपे अह⁠—अह⁠—अह⁠—परितः!”

थाम्प्सन्, निश्चयेन, मम नाम नास्ति; किन्तु अहं जनरल् स्मिथ्-सहितं अधिकं रुचिं प्राप्य, तस्य वार्तालापशक्तेः उच्चमतिं प्राप्य, अस्मिन् यान्त्रिकाविष्कारयुगे जीवनस्य मूल्यवान् अधिकाराणां गहनं भावं प्राप्य, तं त्यक्तवान् इति वक्तुं नावश्यकम्मम जिज्ञासा तु सर्वथा तृप्ता, अतः अहं मम परिचितेषु तत्क्षणं अन्वेषणं कर्तुं निश्चितवान्, विशेषतः ब्रेवेट् ब्रिगेडियर्-जनरल् स्वयम्, तथा बुगाबू-किकापू-युद्धावधौ घटितानां महत्त्वपूर्णघटनानां विषये

प्रथमं अवसरः यः प्रदर्शितः, यः (होर्रेस्को रेफेरेन्स्) अहं अल्पमात्रं अपि संकोचं विना ग्रहीतुं निश्चितवान्, सः रेवरेण्ड् डाक्टर् ड्रम्मुम्मुप्-मन्दिरे अभवत्, यत्र अहं एकस्मिन् रविवासरे, प्रवचनसमये, केवलं पीठे एव , अपि तु मम स्नेहभाजनायाः सुशीलायाः सहायिकायाः मिस् टबिथा टी-सहितं स्थापितः अभवम्एवं उपविष्टः, अहं स्वयं प्रशंसां प्राप्तवान्, तथा युक्तं कारणं प्राप्तवान्, यत् स्थितिः अत्यन्तं प्रशंसनीया आसीत्यदि कश्चित् ब्रेवेट् ब्रिगेडियर्-जनरल् न् . बी. सी. स्मिथ्-विषये किमपि जानाति, तर्हि सः जनः, मम दृष्ट्या, मिस् टबिथा टी आसीत्वयं किञ्चित् संकेतान् प्रेषितवन्तः, ततः सोत्तो वोचे, एकं चटुलं संवादं आरब्धवन्तः

स्मिथ्!” सा मम अत्यन्तं गम्भीरप्रश्नस्य उत्तरे वदति; “स्मिथ्!⁠—किम्, जनरल् न् . बी. सी. ? भगवन्, अहं मन्ये यत् भवान् तस्य विषये सर्वं जानाति! एषः अद्भुताविष्कारयुगः! भीषणं घटनं तत्!⁠—रक्तपिपासवः दुष्टाः, ते किकापूजनाः!⁠—वीरवत् युद्धं कृतवन्तः⁠—पराक्रमस्य चमत्काराः⁠—अमरं यशःस्मिथ्!⁠—ब्रेवेट् ब्रिगेडियर्-जनरल् न् . बी. सी.! किम्, भवान् जानाति यत् सः जनः⁠—”

जनः,” अत्र डाक्टर् ड्रम्मुम्मुप्, स्वस्य उच्चतमस्वरेण, तथा एकेन प्रहारेण यः अस्माकं कर्णयोः समीपे प्रवचनमञ्चं पातयितुं समीपे आसीत्⁠—“स्त्रीजातः जनः अल्पकालं जीवितुं भवति; सः उत्थाय पुष्पवत् छिन्नः भवति!” अहं पीठस्य अन्तं प्रति धावितवान्, तथा दिव्यस्य उत्साहपूर्णदृष्ट्या अवगतवान् यत् प्रवचनमञ्चस्य प्राणान्तकं कोपः अस्माकं कान्तायाः तथा मम कण्ठस्वरेण उद्दीपितः आसीत्तस्य निवारणं नासीत्; अतः अहं सुशीलतया स्वीकृतवान्, तथा गम्भीरमौनस्य सर्वं कष्टं सहित्वा, तस्य अत्युत्तमप्रवचनस्य शेषं श्रुतवान्

अग्रिमसायंकाले अहं रान्टिपोल्-नाट्यगृहे किञ्चित् विलम्बेन आगतवान्, यत्र अहं निश्चितवान् यत् मम जिज्ञासां तत्क्षणं तृप्तुं शक्नोमि, केवलं तयोः सौम्यतायाः सर्वज्ञतायाः उत्कृष्टनिदर्शनयोः, मिसेस् अराबेला-मिराण्डा कोग्नोसेन्टी-मण्डपे प्रविश्यसः उत्तमनटः, क्लाइमैक्स्, इयागो-भूमिकां अत्यन्तं भीषणगृहे करोति स्म, तथा अहं मम इच्छां समझातुं किञ्चित् कठिनतां अनुभूतवान्; विशेषतः, यतः अस्माकं मण्डपः स्लिप्स्-समीपे आसीत्, तथा रङ्गमञ्चं पूर्णतया अवलोकयति स्म

स्मिथ्!” मिस् अराबेला, यदा सा अन्ततः मम प्रश्नस्य तात्पर्यं अवगतवती; “स्मिथ्!⁠—किम्, जनरल् न् . बी. सी. ?”

स्मिथ्!” मिराण्डा, चिन्तनशीलतया पृच्छति। “भगवन्, कदापि एतादृशं सुन्दरं रूपं दृष्टवान्?”

कदापि , मदम्, किन्तु कृपया मां कथयतु⁠—”

अथवा एतादृशं अनुपमं सौन्दर्यम्?”

कदापि , मम वचने!⁠—किन्तु प्रार्थये मां सूचयतु⁠—”

अथवा रङ्गप्रभावस्य एतादृशं न्याय्यं मूल्याङ्कनम्?”

मदम्!”

अथवा शेक्स्पियरस्य सत्यसौन्दर्याणां एतादृशं सूक्ष्मं बोधम्? कृपया तां पादं पश्यतु!”

असुरः!” अहं पुनः तस्याः भगिनीं प्रति मुखं परिवर्तितवान्

स्मिथ्!” सा वदति, “किम्, जनरल् न् . बी. सी. ? भीषणं घटनं तत्, वा?⁠—महान्तः दुष्टाः, ते बुगाबूजनाः⁠—क्रूराः ⁠—किन्तु वयं अद्भुताविष्कारयुगे जीवामः!⁠—स्मिथ्!⁠— हो! महापुरुषः!⁠—पूर्णः निर्भयः!⁠—अमरं यशः!⁠—पराक्रमस्य चमत्काराः! कदापि न श्रुतम्!” [एतत् एकस्मिन् चीत्कारे दत्तम्।] “भगवन्! किम्, सः जनः⁠—”

“⁠—मण्ड्रागोरा
न वा सर्वे लोकस्य निद्राकराः सिरपाः
त्वां तस्य मधुरनिद्रायाः औषधं कर्तुं शक्नुवन्ति
यां त्वं ह्यः अधिगतवान्!”

अत्र अस्माकं क्लाइमैक्स् मम कर्णे एव गर्जति स्म, तथा मम मुखे मुष्टिं प्रहारयन्, येन अहं सहितुं शक्नोमि, तथा इच्छामिअहं मिसेस् कोग्नोसेन्टी-मण्डपं तत्क्षणं त्यक्तवान्, तत्क्षणं एव पृष्ठभूमिं प्रति गतवान्, तथा तं भिक्षुकं दुष्टं एतादृशं प्रहारं दत्तवान् यत् सः स्वस्य मृत्युदिनपर्यन्तं स्मरिष्यति इति विश्वासयामि

सुन्दरविधवायाः, मिसेस् कैथलीन् ट्रम्प्-महोत्सवे, अहं निश्चितवान् यत् मम समानं निराशा भविष्यतिअतः, अहं तत्क्षणं एव तासपत्रक्रीडास्थले उपविष्टः, मम सुन्दर्या गृहस्वामिन्या सह सम्मुखे, तान् प्रश्नान् प्रस्तुतवान् येषां समाधानं मम शान्तेः विषये अत्यावश्यकं अभवत्

स्मिथ्!” मम सहक्रीडिका वदति; “किम्, जनरल् न् . बी. सी. ? भीषणं घटनं तत्, वा?⁠—हीरकाः, किम् उक्तवान्?⁠—भीषणाः दुष्टाः, ते किकापूजनाः!⁠—वयं व्हिस्ट् क्रीडामः, यदि कृपया, श्रीमन् टैटल्⁠—किन्तु एषः अविष्कारयुगः, निश्चयेन सः युगः, कश्चित् वदेत्⁠—सः युगः पर् एक्सेलेन्स्⁠—फ्रान्सीसीभाषां वदति?⁠—ओह, पूर्णः वीरः⁠—निर्भयः!⁠—न हृदयानि, श्रीमन् टैटल्? अहं विश्वसिमि।⁠—अमरं यशः सर्वं तत्!⁠—पराक्रमस्य चमत्काराः! कदापि न श्रुतम्!!⁠—भगवन्, सः जनः⁠—”

मान्!⁠—कैप्टन् मान्!” अत्र काचित् स्त्रीलिङ्गी अन्तरायः कक्षस्य दूरतमकोणात् चीत्करोति। “किम् भवन्तः कैप्टन् मान्-द्वन्द्वयुद्धं कथयन्ति?⁠—ओह, अहं अवश्यं श्रोतुं इच्छामि⁠—कृपया कथयतु⁠—गच्छतु, मिसेस् ट्रम्प्!⁠—कृपया गच्छतु!” तथा मिसेस् ट्रम्प् गच्छति स्म⁠—सर्वं कैप्टन् मान्-विषये, यः अस्ति वा अस्ति, यः गोलीप्रहारेण वा फांसीदण्डेन वा मृतः, अथवा उभाभ्यां गोलीप्रहारेण फांसीदण्डेन मृतःहो! मिसेस् ट्रम्प्, सा गच्छति स्म, तथा अहं⁠—अहं गतवान्तस्मिन् सायंकाले ब्रेवेट् ब्रिगेडियर्-जनरल् न् . बी. सी. स्मिथ्-विषये किमपि श्रोतुं अवसरः नासीत्

तथापि अहं स्वयं एतया चिन्तया सान्त्वनां प्राप्तवान् यत् दुर्भाग्यस्य प्रवाहः सर्वदा मम विरुद्धं गमिष्यति, तथा सुन्दर्याः दिव्यायाः, सुशीलायाः मिसेस् पिरुऐट्-महोत्सवे सूचनां प्राप्तुं साहसिकप्रयासं कर्तुं निश्चितवान्

स्मिथ्!” मिसेस् पि., यदा वयं एकत्र पा द जेफिर्-नृत्यं कुर्मः, “स्मिथ्!⁠—किम्, जनरल् न् . बी. सी. ? भीषणं व्यापारः तत् बुगाबूजनानां, वा?⁠—भीषणाः प्राणिनः, ते भारतीयाः!⁠—कृपया स्वस्य पादाङ्गुलीन् बहिः निर्गच्छतु! अहं त्वां प्रति लज्जिता अस्मि⁠—महान् साहसिकः, दीनः जनः!⁠—किन्तु एषः अविष्कारयुगः अद्भुतः अस्ति⁠—हे देव, अहं श्वासहीनः अस्मि⁠—पूर्णः निर्भयः⁠—पराक्रमस्य चमत्काराः⁠—कदापि न श्रुतम्!⁠—विश्वसितुं शक्नोमि⁠—अहं उपविश्य भवन्तं प्रकाशयिष्यामि⁠—स्मिथ्! किम्, सः जनः⁠—”

मनुष्य-फ्रेड, अहं त्वां कथयामि!” इति अत्र मिस् बास्-ब्ल्यू उच्चैः अक्रोशत्, यथा अहं मिसेस् पिरुऐट् आसनाय नीतवान्। “कदापि कश्चन एतादृशं श्रुतवान् किम्? एतत् मनुष्य-फ्रेड इति अहं वदामि, तु कदापि मनुष्य-फ्राइडे इति।” अत्र मिस् बास्-ब्ल्यू मां प्रति अत्यन्तं आज्ञापूर्णं प्रकारेण आह्वयत्; अहं इच्छया अनिच्छया वा मिसेस् पि. त्यक्त्वा कस्यचित् काव्यात्मकनाटकस्य शीर्षकविषये विवादं निर्णेतुं बाध्यः अभवम्यद्यपि अहं सत्यं शीर्षकं मनुष्य-फ्राइडे इति, तु कदापि मनुष्य-फ्रेड इति, शीघ्रतया उच्चारितवान्, तथापि यदा अहं मिसेस् पिरुऐट् अन्वेष्टुं प्रत्यागतवान्, सा प्राप्ता, अहं गृहात् अत्यन्तं क्रोधेन पूर्णः सन् सर्वेषां बास्-ब्ल्यूजातीनां प्रति द्वेषभावेन निर्गतवान्

अधुना विषयाः अत्यन्तं गम्भीरं रूपं धृतवन्तः, अहं मम विशिष्टमित्रं मि. थियोडोर् सिनिवेट् प्रति तत्कालं गन्तुं निश्चितवान्; यतः अहं जानामि यत्र अहं निश्चितं सूचनं प्राप्स्यामि

स्मिथ्!” इति सः स्वस्य प्रसिद्धं विशिष्टं प्रकारेण स्वराणां विस्तारं कृत्वा उक्तवान्; “स्मिथ्!⁠—किम् जनरल् न् . बी. सी.? किकापू---ओस् सह युद्धं साहसिकं आसीत्, वा? कथय! किम् त्वं एतत् मन्यसे?⁠—पूर्णः निराशः⁠—मम मानेन महान् दुःखः!⁠—अद्भुतं सृजनात्मकं युगम्!⁠—वीरस्य प्रो--दिगी! कथं, कदापि कप्तान् मा----न् इति श्रुतवान् किम्?”

कप्तान् मन् धिक्कृताः!” इति अहं उक्तवान्; “कृपया स्वस्य कथां प्रवर्तयतु।”

हें!⁠—अहो!⁠—निश्चयेन ला मेमे चो-ओ-से, यथा फ्रान्सदेशे वदामःस्मिथ्, किम्? ब्रिगेडियर-जनरल् न् ⁠—बी⁠—सी.? अहं वदामि”⁠—[अत्र मि. एस्. स्वस्य नासिकायाः पार्श्वे अङ्गुलिं स्थापयितुं उचितं मन्यते]⁠—“अहं वदामि, त्वं अधुना सत्येन सत्येन चेतसा सूचयितुं इच्छसि यत् त्वं स्मिथस्य तस्य विषये सर्वं जानासि, यथा अहं जानामि, किम्? स्मिथ्? न् ⁠—बी⁠—सी.? अहो, मां आशीर्वदतु, सः एव मा---न्⁠—”

मि. सिनिवेट्,” इति अहं प्रार्थनापूर्वकं उक्तवान्, “किम् सः मुखावरणधारी पुरुषः अस्ति?”

--!” इति सः बुद्धिमत् दृष्ट्वा उक्तवान्, “ चन्द्रस्य पुरुषः।”

इदं उत्तरं अहं स्पष्टं निश्चितं अपमानं मन्ये, अतः अहं तत्क्षणं गृहात् अत्यन्तं क्रोधेन निर्गतवान्, मम मित्रं मि. सिनिवेट् प्रति तस्य अशिष्टं आचरणं दुर्व्यवहारं शीघ्रं प्रतिवक्तुं दृढं निश्चयं कृतवान्

तथापि, अधुना अहं इच्छितां सूचनां प्रति विघ्नितुं इच्छामिमम एकः उपायः शेषः आसीत्अहं स्रोतः प्रति गमिष्यामिअहं तत्कालं जनरल् स्वयं प्रति गमिष्यामि, स्पष्टैः शब्दैः अस्य घृणितस्य रहस्यस्य समाधानं याचिष्येअत्र, निश्चयेन छलनायाः अवसरः भविष्यतिअहं सरलः, निश्चितः, आज्ञापूर्णः⁠—पिष्टकस्य इव लघुः⁠—टैसिटस् मोन्तेस्क्यू इव संक्षिप्तः भविष्यामि

अहं यदा आह्वयितवान्, तदा प्रातःकालः आसीत्, जनरल् वस्त्रधारणं करोति स्म; परं अहं आपत्कालीनं कार्यं प्रार्थितवान्, अहं तत्कालं तस्य शयनकक्षं प्रति नीतः, यत्र एकः वृद्धः नीग्रो सेवकः मम भ्रमणकाले उपस्थितः आसीत्यदा अहं कक्षं प्रविष्टवान्, तदा अहं स्वाभाविकतया निवासिनं अन्वेष्टुं दृष्टवान्, परं तं तत्कालं दृष्टवान्भूमौ मम पादस्य समीपे कस्यचित् विशालं अत्यन्तं विचित्रं गठनं आसीत्, यत् अहं सर्वोत्तमे मनोभावे आसम्, अतः अहं तत् पादेन प्रहृत्य दूरे नीतवान्

हें! अहें! अत्यन्तं सभ्यं तत्, अहं वदामि!” इति गठनं स्वस्य अत्यन्तं लघुतमे, समग्रेण हास्यास्पदे स्वरे, यत् अहं मम जीवने कदापि श्रुतवान्, उक्तवान्

अहें! अत्यन्तं सभ्यं तत्, अहं वदामि।”

अहं भयेन उच्चैः अक्रोशम्, अहं कोणस्य अत्यन्तं दूरस्थं भागं प्रति धावितवान्

ईश्वरः मां रक्षतु! मम प्रिय मित्र,” इति पुनः गठनं सीत्कारं कृत्वा उक्तवान्, “किम्⁠—किम्⁠—किम्⁠—किम्, किम् अस्ति विषयः? अहं सत्येन विश्वसिमि यत् त्वं मां जानासि।”

अस्य सर्वस्य प्रति अहं किं वक्तुं शक्नोमि⁠—किं वक्तुं शक्नोमि? अहं आसनं प्रति लुठितवान्, स्तब्धनेत्रः विवृतमुखः सन् आश्चर्यस्य समाधानं प्रतीक्षितवान्

विचित्रं यत् त्वं मां जानासि, किम्?” इति पुनः अज्ञातं गठनं सीत्कारं कृत्वा उक्तवान्, यत् अहं अधुना भूमौ कस्यचित् अवर्णनीयस्य क्रियायाः आचरणं करोति इति दृष्टवान्, यत् मोजायाः आकर्षणस्य इव आसीत्एकः एव पादः दृश्यमानः आसीत्

विचित्रं यत् त्वं मां जानासि, किम्? पोम्पे, मम तं पादं आनय!” इति पोम्पे गठनं प्रति एकं उत्तमं कार्कपादं, यत् पूर्वं एव वस्त्रधारितं आसीत्, प्रदत्तवान्, यत् तत्क्षणं स्थापितवान्; ततः तत् मम नेत्रयोः समक्षं उत्थितवान्

एतत् रक्तपातपूर्णं कार्यं आसीत्,” इति वस्तुः स्वगतं इव उक्तवान्; “परं तर्हि बुगाबूस् किकापूस् सह युद्धं कृत्वा केवलं खरोनेन निर्गन्तुं शक्यतेपोम्पे, अधुना मम तं बाहुं प्रति धन्यवादं दास्यामिमस्” [मां प्रति अवस्थित्वा] “निश्चयेन कार्कपादस्य उत्तमः कर्ता अस्ति; परं यदि त्वं कदापि बाहुं इच्छसि, मम प्रिय मित्र, त्वं निश्चयेन मां बिशप् प्रति प्रेषयितुं दास्यसि।” इति पोम्पे बाहुं स्थापितवान्

अस्माकं अत्यन्तं उष्णं कार्यं आसीत्, यत् त्वं वक्तुं शक्नोषिअधुना, त्वं श्वान, मम स्कन्धौ वक्षः आरोपय! पेटिट् उत्तमानि स्कन्धानि करोति, परं वक्षः प्रति त्वं डुक्रो प्रति गन्तुं दास्यसि।”

वक्षः!” इति अहं उक्तवान्

पोम्पे, किम् त्वं कदापि तस्य विगस्य प्रति सज्जः भविष्यसि? खरोनं कर्कशः प्रक्रिया अस्ति; परं तर्हि त्वं डे ओर्मे इत्यस्य समीपे उत्तमं खरोनं प्राप्तुं शक्नोषि।”

खरोनं!”

अधुना, त्वं नीग्रो, मम दन्तान्! उत्तमानां दन्तानां प्रति त्वं पार्म्ली इत्यस्य समीपं तत्कालं गन्तुं दास्यसि; उच्चमूल्यानि, परं उत्तमं कार्यम्यदा महान् बुगाबू स्वस्य बन्दुकस्य मूलेन मां नीतवान्, तदा अहं कानिचन उत्तमानि पदार्थान् निगलितवान्।”

मूलं! नीतवान्!! मम नेत्रम्!!”

अहो, कथं, मम नेत्रम्⁠—अत्र, पोम्पे, त्वं दुष्ट, तत् स्थापय! ते किकापूस् गोजे प्रति अत्यन्तं मन्दाः सन्ति; परं सः ॉ. विलियम्स्, सर्वेषां पश्चात्, मिथ्यापवादितः पुरुषः अस्ति; त्वं कल्पयितुं शक्नोषि यत् अहं तस्य निर्मितैः नेत्रैः कथं पश्यामि।”

अधुना अहं स्पष्टतया ज्ञातवान् यत् मम समक्षं स्थितः वस्तुः किमपि अन्यत् अपितु मम नूतनः परिचितः, ब्रेवेट् ब्रिगेडियर-जनरल् न् . बी. सी. स्मिथ्पोम्पेस्य क्रियाः, अहं स्वीकरोमि, व्यक्तिगतस्य पुरुषस्य रूपे अत्यन्तं विशिष्टं भेदं कृतवन्तःस्वरः तु मां अल्पं व्याकुलीकृतवान्; परं एतत् प्रत्यक्षं रहस्यं शीघ्रं निराकृतम्

पोम्पे, त्वं कृष्णः दुष्ट,” इति जनरल् सीत्कारं कृत्वा उक्तवान्, “अहं सत्येन विश्वसिमि यत् त्वं मां स्वस्य तालुं विना निर्गन्तुं दास्यसि।”

इत्युक्त्वा, नीग्रोः क्षमाप्रार्थनां कुर्वन् स्वस्य स्वामिनं प्रति गतवान्, अश्वविक्रेतुः इव ज्ञानपूर्णं वदनं विवृतवान्, तत्र किञ्चित् विचित्रं यन्त्रं अत्यन्तं निपुणतया स्थापितवान्, यत् अहं समग्रेण अवगन्तुं शक्तवान्तथापि, जनरलस्य मुखमुद्रायाः समग्रेण परिवर्तनं तत्क्षणं आश्चर्यजनकं आसीत्यदा सः पुनः उक्तवान्, तस्य स्वरः सर्वां तां समृद्धं मधुरतां बलं प्राप्तवान्, यत् अहं अस्माकं मूलपरिचये दृष्टवान्

धिक्कृताः दुष्टाः!” इति सः स्पष्टं स्वरे उक्तवान् यत् अहं परिवर्तनेन स्पष्टतया चकितः अभवम्, “धिक्कृताः दुष्टाः! ते केवलं मम मुखस्य छदं भित्त्वा, अपितु मम जिह्वायाः सप्ताष्टांशं छेदितुं कष्टं कृतवन्तःअमेरिकादेशे बोन्फान्टेः समः नास्ति, एतादृशानां उत्तमानां पदार्थानां प्रतिअहं त्वां तस्य प्रति विश्वासेन प्रेषयितुं शक्नोमि,” [अत्र जनरलः नमस्कृतवान्], “अहं तस्य प्रति महान्तं सन्तोषं अनुभवामि।”

अहं तस्य कृपां स्वस्य उत्तमेन प्रकारेण स्वीकृतवान्, अहं तत्क्षणं तस्य प्रति विदायं दत्तवान्, विषयाणां सत्यस्थितिं पूर्णतया अवगतवान्⁠—यत् मां इतिकालं व्याकुलीकृतवत् रहस्यं पूर्णतया अवगतवान्एतत् स्पष्टम् आसीत्एतत् निश्चितं विषयः आसीत्ब्रेवेट् ब्रिगेडियर-जनरल् न् . बी. सी. स्मिथ् एव सः पुरुषः आसीत्⁠—यः पुरुषः उपयुक्तः आसीत्


Standard EbooksCC0/PD. No rights reserved