“चलामः भित्तिषु शीघ्रम्,” इति अबेल्-फित्तिमः बुजि-बेन्-लेविं सिमेओनं च फरीसिनं उक्तवान्, तम्मूजमासस्य दशमे दिवसे, त्रयोदशसहस्रं नवशतं एकचत्वारिंशदधिकं संवत्सरे—“चलामः बिन्यामिन्-द्वारस्य समीपस्थाः प्राकाराः, ये दावीद्-नगरे सन्ति, अनाच्छादितानां शिबिरं च अवलोकयन्ति; चतुर्थप्रहरस्य अन्तिमः समयः, सूर्योदयः च; पोम्पेयस्य वचनपूर्तौ, यज्ञार्थं मेषान् प्रतीक्षमाणाः अस्माभिः सह स्युः।”
सिमेओनः, अबेल्-फित्तिमः, दुजि-बेन्-लेविः च यरूशलेमस्य पवित्रे नगरे गिज्बारिमः, यज्ञद्रव्याणां उपसंग्राहकाः आसन्।
“नूनम्,” इति फरीसीः उक्तवान्; “चलामः शीघ्रम्: अस्मिन् अनाच्छादितेषु उदारता असामान्या; चञ्चलचित्तता च बाल्-उपासकानां गुणः सदैव।”
“ते चञ्चलचित्ताः विश्वासघातकाः च इति पञ्चग्रन्थस्य समानं सत्यम्,” इति बुजि-बेन्-लेविः उक्तवान्, “किन्तु तत् केवलं अदोनाय्-जनानां प्रति। कदा अम्मोन्याः स्वहिते अल्पीभूताः इति ज्ञातम्? मम मते अस्माकं यज्ञवेद्यर्थं मेषान् दातुं त्रिंशत् रजतशेकेलान् प्रतिमेषं प्राप्य, उदारतायाः अतिशयः नास्ति।”
“त्वं तु विस्मरसि, बेन्-लेवे,” इति अबेल्-फित्तिमः उक्तवान्, “रोमनः पोम्पेयः, यः इदानीं अधर्मेण परमेश्वरस्य नगरं घेरति, अस्माभिः क्रीतान् मेषान् यज्ञवेद्यर्थं न, किन्तु शरीरपोषणार्थं प्रयुज्याम इति निश्चयः नास्ति।”
“अधुना, मम श्मश्रुणः पञ्चकोणैः!” इति फरीसीः अक्रन्दत्, यः दाशरनामकसम्प्रदायस्य आसीत् (सन्तानां सा लघुसमूहः, येषां पादानां प्राकारेषु प्रहारः दीर्घकालं कण्टकः निन्दा च अल्पोत्साहिनां भक्तानां, अल्पप्रतिभानां चलितृणां प्रतिबन्धकः आसीत्)—“यत् श्मश्रु, यत् पुरोहितत्वेन मया मुण्डितुं निषिद्धम्!—किं वयं तं दिनं द्रक्ष्यामः, यदा रोमस्य निन्दकः मूर्तिपूजकः अस्मान् शरीरस्य भूतानां प्रति पवित्रतमानि पवित्रीकृतानि तत्त्वानि आदातुम् आक्षिपति? किं वयं तं दिनं द्रक्ष्यामः यदा—”
“फिलिष्टीयानां प्रेरणां न प्रश्नयामः,” इति अबेल्-फित्तिमः अवदत्, “अद्य अस्माभिः तस्य लोभेन उदारतया च प्रथमवारं लाभः; किन्तु चलामः प्राकारेषु शीघ्रम्, यत् यज्ञवेद्याः अग्निं स्वर्गस्य वृष्टिः न शमयितुं शक्नोति, यस्य धूमस्तम्भान् वायुः न विक्षेप्तुं शक्नोति, तस्य यज्ञद्रव्याणि न्यूनानि न स्युः।”
यत् नगरस्य भागं अस्माकं गिज्बारिमः इदानीं शीघ्रं गच्छन्ति, यत् तस्य निर्मातुः राज्ञः दावीदस्य नाम्ना प्रसिद्धम्, यरूशलेमस्य सर्वाधिकं दृढं दुर्गीकृतं प्रदेशम् आसीत्; सियोनस्य उच्चे प्रपाते स्थितम्। अत्र, शिलायाः खनितः विस्तृतः गभीरः परिखा, तस्य अन्तःप्रान्ते महाबलेन निर्मितः प्राकारः आसीत्। एषः प्राकारः नियमितान्तरालेषु श्वेतमार्मराणां चतुरस्राणां गोपुराणां अलङ्कृतः आसीत्; न्यूनतमः षष्टिः, उच्चतमः च शतविंशतिः हस्तमितः। किन्तु, बिन्यामिन्-द्वारस्य समीपे, प्राकारः परिखायाः प्रान्तात् न उद्भवति। अपि तु, परिखायाः तलात् प्राकारस्य आधारात् द्विशतपञ्चाशत् हस्तमितः उत्तुङ्गः शिलाखण्डः उद्भवति, यः मोरियापर्वतस्य प्रपातस्य भागः आसीत्। यतः सिमेओनः तस्य सहयोगिनः च अदोनि-बेजेक्-नामके गोपुरे आगताः, यत् यरूशलेमस्य सर्वेषां गोपुराणां उच्चतमम्, घेरन्त्या सेनया सह सामान्यः सभास्थानम् आसीत्—ते शत्रोः शिबिरं चेओप्स्-पिरामिडस्य मन्दिरस्य चोपरि अनेकपादैः उच्चतरात् उच्चस्थात् अवलोकयन्ति।
“नूनम्,” इति फरीसीः उक्तवान्, यः प्रपाते अवलोक्य चकितः आसीत्, “अनाच्छादिताः समुद्रतीरस्य वालुकासमाः—मरुभूमेः टिट्टिभसमाः! राज्ञः घाटी अदोम्मिन्-घाटी अभवत्।”
“अपि च,” बेन्-लेविः अवदत्, “त्वं मां एकं फिलिष्टीयं न दर्शयसि—न, एकं अपि न—अलेफ्-तः तौ-पर्यन्तम्—मरुभूमेः प्राकारेषु पर्यन्तम्—यः जोद्-अक्षरात् अधिकः दृश्यते!”
“रजतशेकेलानां टोकरीं अधः प्रक्षिपत!” इति रोमनसैनिकः कर्कशकण्ठेन अक्रन्दत्, यः प्लूटोस्य प्रदेशात् आगतः इव प्रतीयते—“रजतशेकेलानां शापितं मुद्रां यत् रोमनस्य महान् जनः उच्चारितुं दन्तभङ्गं कृतवान्! किं एवं अस्माकं स्वामिनः पोम्पेयस्य प्रति कृतज्ञतां प्रकटयथ? फोएबस्-देवः, यः सत्यः देवः, एकं घण्टां रथेन गतः—सूर्योदये प्राकारेषु न भवन्तः? एडेपोल्! किं वयं, जगतः जेतारः, पृथिव्याः श्वानैः सह व्यापारं कर्तुं प्रत्येकं कुक्कुरगृहस्य प्राकारेषु प्रतीक्षां कर्तुं न किमपि श्रेयः अस्ति इति मन्यध्वे? अधः प्रक्षिपत! अहं वदामि—यत् तव तुच्छं वस्तु उज्ज्वलवर्णं न्यूनवजनं च स्यात्!”
“एल् एलोहिम्!” इति फरीसीः उक्तवान्, यदा सैनिकस्य विषमस्वराः प्रपातस्य शिलाः आरोहन्ति, मन्दिरे च क्षीणाः भवन्ति—“एल् एलोहिम्!—कः फोएबस्-देवः?—कं निन्दकः आह्वयति? त्वं, बुजि-बेन्-लेवे! यः अनाच्छादितानां नियमेषु पठितः, तेराफिम्-सह वर्तमानेषु च निवसितः!—किं निन्दकः नेर्गल्-देवस्य उक्तवान्?—अथवा अशिमः?—निभाजः?—तर्तकः?—अद्रामलेकः?—अनामलेकः?—सुक्कोथ्-बेनिथः?—डागोन्?—बेलियल्?—बाल्-पेरिथः?—बाल्-पेओर्?—बाल्-जेबुब्?”
“नूनम् न—किन्तु सावधानं भव यत् रज्जुं तव अङ्गुलिभ्यः अतिशीघ्रं न स्रंसयसि; यदि टोकरी तस्य शिलायाः प्रक्षेपे अवलम्बेत, तर्हि पवित्रस्थानस्य पवित्राणां वस्तूनां दुःखदं निर्गमनं भविष्यति।”
किञ्चित् कर्कशनिर्मितं यन्त्रं साहाय्येन, गुरुभारिता टोकरी सावधानेन अधः जनसमूहे प्रक्षिप्ता; चकिते शिखरे, रोमनाः तस्य समीपे अस्पष्टं एकत्रिताः दृश्यन्ते; किन्तु महती उच्चता धूम्रस्य च प्रभावात्, तेषां क्रियाणां स्पष्टं दर्शनं न प्राप्यते।
अर्धघण्टा पूर्वं एव व्यतीता।
“वयं विलम्बिताः भविष्यामः!” इति फरीसीः उक्तवान्, यदा एतस्य कालस्य समाप्तौ सः अगाधं अवलोकयति—“वयं विलम्बिताः भविष्यामः! वयं कथोलिमैः पदच्युताः भविष्यामः।”
“न अधिकम्,” इति अबेल्-फित्तिमः उक्तवान्—“न अधिकं वयं भूमेः स्नेहेन भोक्ष्यामः—न अधिकं अस्माकं श्मश्रु धूपेन सुगन्धितं भविष्यति—अस्माकं कटिः मन्दिरस्य सूक्ष्मवस्त्रेण आबद्धा भविष्यति।”
“राका!” इति बेन्-लेविः उक्तवान्, “राका! किं ते अस्माकं क्रयमूल्यं अपहर्तुं इच्छन्ति? अथवा, हे पवित्र मोशे! किं ते तबर्नाकलस्य शेकेलान् तोलयन्ति?”
“ते अन्ततः संकेतं दत्तवन्तः!” इति फरीसीः अक्रन्दत्—“ते अन्ततः संकेतं दत्तवन्तः!—आकृष्य, अबेल्-फित्तिमे!—त्वं च, बुजि-बेन्-लेवे, आकृष्य!—नूनम् फिलिष्टीयाः टोकरीं धारयन्ति, अथवा प्रभुः तेषां हृदयं कोमलं कृतवान् यत् तत्र उत्तमवजनस्य पशुं स्थापयन्तु!” इति गिज्बारिमः आकृष्य, यावत् तेषां भारः धूम्रस्य वर्धमानस्य मध्ये गुरुतया उर्ध्वं प्रेरितः।
“बूशो हे!”—यदा एकघण्टायाः समाप्तौ, रज्जोः अन्ते किञ्चित् वस्तु अस्पष्टं दृश्यते—“बूशो हे!” इति बेन्-लेवेः ओष्ठात् निर्गतम्।
“बूशो हे!—लज्जा!—एषः एङ्गेदी-घाट्याः मेषः, यः यहोशापाट्-घाट्याः इव कर्कशः!”
“एषः पशूनां प्रथमजः,” इति अबेल्-फित्तिमः उक्तवान्, “अहं तस्य ओष्ठस्य मेषध्वनिना, निर्दोषं च अङ्गानां संवरणेन जानामि। तस्य नेत्रे पेक्टोरलस्य मणिभ्यः अधिकं सुन्दरं, तस्य मांसं च हेब्रोनस्य मधु इव।”
“बशानस्य गोष्ठेभ्यः स्थूलः वत्सः अस्ति,” इति फरीसी अवदत्, “अस्मान् विदेशिनः अद्भुतं व्यवहरन्ति—श्लोकं गायाम—शङ्खे झल्लर्यां च धन्यवादं दद्मः—वीणायां हुग्गबे च—सितारे सकबुते च!”
यावत् पेटिका गिज्बारिम् प्रति किञ्चित् पादान्तरं प्राप्ता तावत् एकः नीचः गर्जनः तेषां प्रज्ञायै एकं सामान्यात् अधिकं महिषं प्रकटयामास।
“अधुना एल एमानु!” इति मन्दं मन्दं उन्नतनेत्रैः त्रयः उद्गिरन्ति, यथा, तेषां ग्रहणं त्यक्त्वा, मुक्तः शूकरः फिलिष्टिनेषु मूर्ध्वं पतति, “एल एमानु!—ईश्वरः अस्मान् सह अस्तु—अवाच्यं मांसम् अस्ति!”