कियत्कालं भण्डारगृहस्य भूमौ शयितवानस्मि न जानामि, परं बहवः घटिकाः भवितव्याः।
अचानकं भयस्य आर्तनादैः प्रबुद्धः अस्मि, नेत्रे उन्मीलिते सन्ति, न च मम बुद्धिः समाहिता अस्ति यत्र अस्मि इति ज्ञातुं, तदैव गोलकानां वर्षा प्रारब्धा, भूगर्भस्य गलियारेषु प्रतिध्वनयः श्रूयन्ते स्म।
क्षणेन एव उत्थितवान् अस्मि। भण्डारगृहस्य प्रवेशद्वारस्य विपरीतं दिशि महाद्वारात् द्वादश अल्पथेर्नाः अस्मान् प्रत्यक्षीकृतवन्तः। मम सहचराणां शवानि मम परितः पतितानि आसन्, थुविया तार्स तर्कस् च विना, यौ मम इव भूमौ शयितौ आस्ताम्, तथा प्रथमं वर्षायाः अग्निं परिहृतवन्तौ।
यदा अहं उत्थितवान्, तदा थेर्नाः स्वकीयान् दुष्टान् बन्दूकान् अवनमितवन्तः, तेषां मुखानि मिश्रिताः खेदः, भयः, चिन्ता च विकृताः आसन्।
तत्क्षणम् एव अहं प्रसंगम् आरब्धवान्।
“इदं किमर्थम्?” इति अहं क्रोधेन उक्तवान्। “किं सातोर् थ्रोगः स्वकीयैः दासैः हन्तव्यः?”
“कृपां कुरु, हे दशमचक्रस्य स्वामिन्!” इति एकः जनः आर्तनादं कृतवान्, अन्ये च द्वारं प्रति अगच्छन् यथा शक्तिशालिनः साक्षात्कारात् गुप्तं पलायनं कर्तुम्।
“तेषां कार्यं पृच्छतु,” इति थुविया मम कर्णे उक्तवती।
“भोः जनाः, यूयं इह किं करोथ?” इति अहं उक्तवान्।
“बाह्यलोकात् द्वौ जनौ थेर्नानां अधिकारे विचरन्तौ स्तः। थेर्नानां पितुः आज्ञया तौ अन्वेष्टुं प्रयत्नः कृतवन्तः। एकः श्वेतः कृष्णकेशः, अपरः विशालः हरितः योद्धा,” इति उक्त्वा सः तार्स तर्कस् प्रति सन्देहपूर्णं दृष्टिं कृतवान्।
“अत्र तर्हि तयोः एकः अस्ति,” इति थुविया थार्कं निर्दिश्य उक्तवती, “यदि द्वारस्य समीपे मृतं जनं पश्यथ, तर्हि अपरं ज्ञातुं शक्नुथ। सातोर् थ्रोगः तस्य दीनाः दासाः च यत् अल्पथेर्नाः रक्षकाः कर्तुं असमर्थाः आसन्, तत् कर्तुं शक्ताः अभवन्—अस्माभिः एकः हतः, अपरः गृहीतः; एतत् कृत्वा सातोर् थ्रोगः अस्मभ्यं स्वातन्त्र्यं दत्तवान्। इदानीं यूयं मूर्खतया आगत्य सर्वान् हतवन्तः, केवलं अहं जीविता अस्मि, शक्तिशाली सातोर् थ्रोगः स्वयं अपि हन्तुम् उद्यतः आसीत्।”
ते जनाः अत्यन्तं लज्जिताः भीताः च आसन्।
“हे शक्तिशालिन्, किं एते शवान् वृक्षमानवेभ्यः दातुं न गच्छन्ति, ततः स्वकीयान् स्थानानि प्रति न गच्छन्ति?” इति थुविया मां पृष्टवती।
“आम्; थुविया यत् आज्ञापयति तत् कुरुत,” इति अहं उक्तवान्।
यदा ते जनाः शवान् उद्धृतवन्तः, तदा अहं अवलोकितवान् यत् सातोर् थ्रोगस्य शवं ग्रहीतुं नमितः जनः तस्य उन्नतं मुखं दृष्ट्वा चकितः अभवत्, ततः सः मम दिशि चोरितां सन्देहपूर्णां दृष्टिं कृतवान्।
सः सत्यस्य किञ्चित् सन्देहं कृतवान् इति अहं शपथं कर्तुं शक्नोमि; परं सः मौनं धृतवान् इति तस्य सन्देहः एव आसीत्, न तु सः तं वक्तुं साहसं कृतवान्।
पुनः, सः शवं कक्षात् बहिः नीत्वा मम प्रति द्रुतं परन्तु गहनं दृष्टिं कृतवान्, ततः तस्य नेत्रे पुनः मृतस्य जनस्य मुण्डितं चकचकितं शिरः प्रति पतिते। यदा सः कक्षात् बहिः गच्छन् मम दृष्टेः अन्तिमं क्षणं प्राप्तवान्, तदा तस्य ओष्ठेषु विजयस्य चतुरः स्मितः दृष्टः।
केवलं तार्स तर्कस्, थुविया, अहं च शेषाः आस्म। थेर्नानां घातकं लक्ष्यं अस्माकं सहचराणां किञ्चित् अपि स्वातन्त्र्यस्य अवसरं हृतवत्।
यदा भीषणस्य जनसमूहस्य अन्तिमः जनः अदृश्यः अभवत्, तदा बाला अस्मान् पुनः पलायनं कर्तुं प्रेरितवती।
सा अपि सातोर् थ्रोगस्य शवं नीत्वा गतस्य थेर्नस्य प्रश्नपूर्णं भावं अवलोकितवती।
“अस्माकं कृते शुभं नास्ति, हे राजन्,” इति सा उक्तवती। “यद्यपि एषः जनः त्वां दोषारोपणं कर्तुं न साहसं कृतवान्, तथापि उपरि शक्तिशालिनः सन्ति ये गहनतरं परीक्षणं कर्तुं शक्ताः सन्ति, तत् च, हे राजन्, निश्चयेन घातकं भवेत्।”
अहं स्कन्धौ कम्पितवान्। अस्माकं दुर्दशायाः परिणामः मृत्युः एव भवितव्यः इति प्रतीतम्। अहं निद्रायाः पश्चात् पुनर्जीवितः अस्मि, परं रक्तक्षयेन दुर्बलः अस्मि। मम व्रणाः पीडादायकाः आसन्। औषधसाहाय्यं अशक्यम् इति प्रतीतम्। हरितमङ्गलयोषितां विचित्राणां लेपानां तैलानां च अद्भुतं रोगनिवारणशक्तिं कियत् इच्छामि। एकघण्टायां ताः मां नूतनं कर्तुं शक्ताः आसन्।
अहं निराशः आसम्। संकटस्य सम्मुखे इतादृशः निराशायाः भावः कदापि न आगतः। तदा पवनस्य प्रवाहेण पवित्रथेर्नस्य दीर्घाः पीताः केशाः मम मुखं प्रति प्रसारिताः।
किं ते अपि स्वातन्त्र्यस्य मार्गं न उद्घाटयन्ति? यदि अस्माभिः समये कार्यं कृतम्, तर्हि किं अस्माभिः सामान्यभयस्य घोषणायाः पूर्वं पलायितुं शक्यम्? अस्माभिः न्यूनातिन्यूनं प्रयत्नं कर्तुं शक्यम्।
“एषः जनः प्रथमं किं करिष्यति, थुविया?” इति अहं पृष्टवान्। “कियत्कालं यावत् ते अस्मान् पुनः अन्वेष्टुं आगमिष्यन्ति?”
“सः सीधं थेर्नानां पितुः, वृद्धस्य मातै शङ्गस्य, समीपं गमिष्यति। सः दर्शनस्य प्रतीक्षां कर्तुं शक्नोति, परं यतः सः अल्पथेर्नेषु अत्यन्तं उच्चः अस्ति, वस्तुतः थोरियन् इव, तस्मात् मातै शङ्गः तं दीर्घकालं प्रतीक्षां न करिष्यति।
“ततः यदि थेर्नानां पिता तस्य कथायां विश्वासं करिष्यति, तर्हि अपरः घण्टः गलियारान् कक्षान्, प्राङ्गणान् उद्यानान् च अन्वेषकैः पूरयिष्यति।”
“यत् अस्माभिः कर्तव्यम्, तत् एकघण्टायां कर्तव्यम्। कः उत्तमः मार्गः, थुविया, अस्मात् दिव्यनरकात् निर्गमनस्य लघुतमः मार्गः?”
“सीधं शिखराणां शिखरं प्रति, हे राजन्,” इति सा उत्तरं दत्तवती, “ततः उद्यानानि प्रति अन्तःप्राङ्गणानि प्रति। ततः अस्माकं मार्गः थेर्नानां मन्दिरेषु भविष्यति, तेषु च प्रविश्य बाह्यप्राङ्गणं प्रति। ततः प्राचीराः—हे राजन्, निराशा एव। दशसहस्रं योद्धाः अपि अस्मात् भीषणस्थानात् स्वातन्त्र्यं प्राप्तुं मार्गं कर्तुं न शक्नुवन्ति।
“कालस्य आरम्भात्, क्रमेण, प्रस्तरं प्रस्तरं च थेर्नाः स्वकीयस्य दुर्गस्य रक्षां वर्धयन्ति स्म। ओत्ज् पर्वतानां बाह्यढालानां परितः अभेद्यदुर्गाणां सततं पङ्क्तिः अस्ति।
“प्राचीराणां पृष्ठे स्थितेषु मन्दिरेषु दशलक्षं योद्धाः सदैव सज्जाः सन्ति। प्राङ्गणानि उद्यानानि च दासैः, स्त्रीभिः, बालकैः च पूर्णानि सन्ति।
“कोऽपि प्रस्तरप्रक्षेपमात्रं गच्छन् अपि अदृश्यः न भवति।”
“यदि अन्यः मार्गः नास्ति, थुविया, तर्हि एतेषां कठिनाङ्गानां विषये किमर्थं चिन्तयामः। अस्माभिः तानि सम्मुखीकर्तव्यानि।”
“किं अस्माभिः अन्धकारे प्रयत्नः न श्रेयान्?” इति तार्स तर्कस् पृष्टवान्। “दिवसे तु कोऽपि अवसरः न प्रतीयते।”
“अन्धकारे किञ्चित् श्रेयान् अवसरः भवेत्, परं तदा अपि प्राचीराः सुरक्षिताः सन्ति; सम्भवतः दिवसात् अपि अधिकं सुरक्षिताः। प्राङ्गणेषु उद्यानेषु च कमजनाः सन्ति,” इति थुविया उक्तवती।
“कः समयः?” इति अहं पृष्टवान्।
“मध्यरात्रिः आसीत् यदा त्वं मां शृङ्खलातः मुक्तवान्,” इति थुविया उक्तवती। “द्विघण्टापश्चात् भण्डारगृहं प्राप्तवन्तः। तत्र त्वं चतुर्दशघण्टाः शयितवान्। इदानीं सूर्यास्तः समीपे एव अस्ति। आगच्छतु, अस्माभिः समीपस्थं गवाक्षं प्रति गच्छामः येन निश्चितं कर्तुं शक्नुमः।”
इति उक्त्वा सा वक्रगलियारेषु मार्गं दर्शयित्वा अचानकं वक्रे दोर् घाटीं दर्शयन्तं द्वारं प्रति नीतवती।
अस्माकं दक्षिणे सूर्यः अस्तं गच्छन् आसीत्, विशालः रक्तः गोलकः, ओत्ज् पर्वतश्रेण्याः पश्चिमे। अस्माकं अधः पवित्रथेर्नः स्वस्य बाल्कनीतः प्रहरी आसीत्। तस्य कार्यस्य रक्तवर्णं वस्त्रं अन्धकारेण सह आगच्छन्तं शीतं प्रति आशंसया दृढं आवृतम् आसीत्। मङ्गलस्य वायुमण्डलं अत्यन्तं विरलम् अस्ति, तस्मात् सूर्यात् अल्पं उष्णतां गृह्णाति। दिवसस्य घटिकासु सर्वदा अत्यन्तं उष्णं भवति; रात्रौ अत्यन्तं शीतं भवति। तथा विरलं वायुमण्डलं सूर्यस्य किरणान् अपवर्तयति न वा प्रकाशं विस्तारयति यथा पृथिव्याम्। मङ्गले सन्ध्याकालः नास्ति। यदा दिवसस्य विशालः गोलकः क्षितिजं प्रति अदृश्यः भवति, तदा गृहस्य एकस्य दीपस्य निर्वापणस्य प्रभावः एव भवति। प्रकाशात् अचानकं घोरान्धकारे पतिताः भवन्ति। ततः चन्द्राः आगच्छन्ति; मङ्गलस्य रहस्यमयाः, मायाविनः चन्द्राः, ग्रहस्य मुखं प्रति निम्नं प्रवहन्तः विशालाः उल्काः इव।
अस्तं गच्छन् सूर्यः कोरसस्य पूर्वतीरान्, रक्तवर्णं तृणं, विचित्रं वनं च प्रकाशितवान्। वृक्षाणां अधः अस्माभिः बहवः वृक्षमानवानां समूहाः भक्षयन्तः दृष्टाः। प्रौढाः स्वकीयेषु अङ्गुलीषु शक्तिशालिषु पुच्छेषु च उन्नताः स्थित्वा प्रत्येकं पर्णं शाखां च छेदयन्तः आसन्। तदा अहं अवगतवान् यत् वृक्षाणां सावधानं छेदनं कृतम् आसीत्, येन प्रथमं वने नेत्रे उन्मीलिते सति सभ्यजनानां क्रीडास्थलम् इति भ्रान्तिः उत्पन्ना आसीत्।
यावत् अस्माभिः दृष्टम्, अस्माकं नेत्राणि प्रवहन्तीम् ईस् नदीम् अगच्छन्, या अस्माकम् अधः शैलानाम् आधारात् निर्गच्छति। ततः पर्वतात् एकः नौकायाः प्रादुर्भावः अभवत्, या बहिःलोकात् विलुप्तानाम् आत्मनाम् भारेण पूर्णा आसीत्। तेषां द्वादश जनाः आसन्। सर्वे अत्यन्तं सुसंस्कृताः संस्कारवन्तः च लोहितवर्णीयाः मानवाः आसन्, ये मङ्गलग्रहे प्रभावशालिनः सन्ति।
अस्माकम् अधः स्थितस्य उच्चस्थानस्य दूतः नेत्राणि दुर्भाग्यशालिनाम् समूहस्य उपरि अस्माकम् इव एव पतितानि। सः शिरः उन्नम्य, स्वस्य चक्रवत् स्थानस्य निम्नं वेष्टनं प्रति अत्यधिकं प्रसार्य, तीक्ष्णं विचित्रं च रुदनं उच्चारितवान्, येन अस्मिन् नरकीये स्थाने दानवाः आक्रमणाय आहूताः।
क्षणं यावत् ते क्रूराः स्थिरं उन्नतकर्णाः स्थितवन्तः, ततः ते वनात् नदीतीरं प्रति प्रवहन्तः, महान्तः अव्यवस्थिताः च उछलनानि कुर्वन्तः दूरं व्याप्तवन्तः।
समूहः तीरं प्राप्तवान् आसीत् तथा तृणभूमौ स्थितवान् यावत् भीषणः समूहः दृष्टिपथे आगतः। तत्र अल्पं निष्फलं च रक्षणस्य प्रयासः अभवत्। ततः मौनं यदा विशालाः घृणास्पदाः आकृतयः स्वस्य शिकारस्य शरीराणि आच्छादितवन्तः तथा अनेकाः चूषणमुखाः स्वस्य शिकारस्य मांसं प्रति आसक्ताः अभवन्।
अहं घृणया परावृत्तः।
“तेषां भागः शीघ्रं समाप्तः भविष्यति,” इति थुविया अवदत्। “महान्तः श्वेताः वानराः मांसं प्राप्नुवन्ति यदा वृक्षमानवाः धमनीः शोषितवन्तः। पश्य, ते इदानीं आगच्छन्ति।”
अहं यस्यां दिशि बालिका सूचितवती, तां दिशि द्वादश महान्तः श्वेताः राक्षसाः दृष्टवान्, ये घाटीं प्रति धावन्तः आसन्। ततः सूर्यः अस्तं गतः तथा स्पर्शेन्द्रियग्राह्यः तमः अस्मान् आवृणोत्।
थुविया अस्मान् प्रति गलियारं नेतुं विलम्बं न अकरोत्, यः पार्श्वतः पार्श्वतः शैलानाम् मध्ये वक्रितः भूत्वा सहस्राधिकाः पादानाम् उपरि सतलात् उपरि गच्छति।
द्विवारं महान्तः बन्थाः, ये गलियारेषु मुक्ताः भ्रमन्तः, अस्माकं प्रगतिं अवरुद्धवन्तः, किन्तु प्रत्येकं प्रसंगे थुविया आज्ञायाः निम्नं शब्दं उक्तवती तथा गर्जन्तः पशवः क्रोधेन दूरं गतवन्तः।
“यदि त्वं अस्माकं सर्वाणि अवरोधानि एतान् क्रूरान् पशून् इव सुकरं निवारयितुं शक्नोषि, तर्हि अस्माकं मार्गे किमपि कठिनाइ न दृश्यते,” इति अहं बालिकां प्रति स्मित्वा अवदम्। “कथं त्वं एतत् करोषि?”
सा अहसत्, ततः कम्पितवती।
“अहं न जानामि,” इति सा अवदत्। “प्रथमं यदा अहं अत्र आगतवती, अहं सातोर् थ्रोग् कोपितवती, यतः अहं तं प्रतिरोधितवती। सः मां अन्तः उद्यानेषु एकस्य महतः गर्तस्य मध्ये निक्षेप्तुं आदिष्टवान्। सः बन्थैः पूर्णः आसीत्। स्वस्य देशे अहं आज्ञापनस्य अभ्यस्ता आसम्। मम स्वरे किमपि, यत् न जानामि, तत् पशून् भीतान् अकरोत् यदा ते मां आक्रमणाय उत्पतितवन्तः।
“सातोर् थ्रोग् यत् इच्छति स्म, तत् मां खण्डशः कर्तुं स्थाने, ते मम पादेषु लीनाः अभवन्। सातोर् थ्रोग् तस्य मित्राणि च दृश्येन अत्यधिकं प्रमुदिताः अभवन् यत् ते मां भयङ्कराणां प्राणिनां प्रशिक्षणं नियन्त्रणं च कर्तुं रक्षितवन्तः। अहं तान् सर्वान् नाम्ना जानामि। एतेषां बहवः एतेषां निम्नप्रदेशेषु भ्रमन्ति। ते मलसंस्कारकाः सन्ति। बहवः बन्दिनः स्वस्य शृङ्खलासु अत्र म्रियन्ते। बन्थाः स्वच्छतायाः समस्यां निवारयन्ति, अत्र तु न्यूनातिन्यूनम्।
“उपरि उद्यानेषु मन्दिरेषु च ते गर्तेषु रक्षिताः सन्ति। थेर्नाः तान् बिभ्यति। बन्थाः एव कारणं यत् ते भूमेः अधः कदाचित् एव गच्छन्ति, यावत् तेषां कर्तव्यानि तान् आह्वयन्ति।”
मम मनसि एकः विचारः उत्पन्नः, यः थुविया यत् अवदत् तेन प्रेरितः आसीत्।
“किमर्थं न बन्थानां संख्या स्वीकृत्य तान् अस्माकम् अग्रे भूमेः उपरि मुक्तान् न कुर्मः?” इति अहं पृष्टवान्।
थुविया अहसत्।
“तत् अस्माकं प्रति ध्यानं विक्षेपयेत्, अहं निश्चिता अस्मि,” इति सा अवदत्।
सा निम्नं गीतवत् स्वरं उच्चारयितुं आरब्धवती, यत् अर्धं गर्जनम् आसीत्। सा एतत् यावत् अस्माभिः भूमेः अधः गलियाराणां कक्षाणां च भूलभूलैय्यां कठिनं मार्गं गच्छामः तावत् अनुवर्तितवती।
ततः मृदुः पादध्वनिः अस्माकं पृष्ठतः श्रुतः, तथा अहं परावृत्तः यदा अस्माकं पृष्ठे अन्धकारे एकस्य महतः हरितनेत्रस्य दीप्तिं दृष्टवान्। एकस्य विभाजितस्य सुरङ्गात् एकः सर्पिलः पीतवर्णः आकृतिः अस्मान् प्रति गुप्तं आगच्छत्।
निम्नाः गर्जनाः क्रोधिताः च गर्जनाः अस्माकं कर्णान् प्रति आक्रान्तवन्तः यदा अस्माभिः शीघ्रं गच्छामः तथा एकैकशः क्रूराः प्राणिनः स्वस्य स्वामिन्याः आह्वानं प्रत्युत्तरं दत्तवन्तः।
सा प्रत्येकं प्रति एकं शब्दं उक्तवती यदा तत् अस्माभिः सह सम्मिलितम् अभवत्। सुशिक्षिताः कुक्कुराः इव, ते गलियारेषु अस्माभिः सह गतवन्तः, किन्तु अहं फेनिलं जत्रुं तृष्णापूर्णं च अभिव्यक्तिं न अलक्षितवान्, येन ते तार्स् टार्कस् मां च अवलोकितवन्तः।
शीघ्रं एव अस्माभिः पञ्चाशत् क्रूराणां प्राणिनां परिवृत्ताः अभवाम। द्वौ थुवियाः समीपे यथा रक्षकौ गच्छेताम् इव गतवन्तौ। अन्येषां मृदूनः पार्श्वाः कदाचित् मम नग्नाङ्गान् स्पृष्टवन्तः। एतत् विचित्रं अनुभवः आसीत्; नग्नमानवपादानां मृदुपादानां च प्रायः नीरवः गमनः; रत्नैः सिक्ताः स्वर्णभित्तयः; छादने दूरदूरं स्थापितानां लघूनां रेडियमदीपानां मन्दः प्रकाशः; महान्तः केशयुक्ताः मांसभक्षकाः निम्नगर्जनैः अस्मान् परिवृत्य; महान् हरितवर्णः योद्धा अस्माकं सर्वेषाम् उपरि उन्नतः; अहं पवित्रस्य थेर्नस्य अमूल्यं मुकुटं धारयन्; तथा प्रक्रियां नयन्ती सुन्दरी बालिका थुविया।
अहं शीघ्रं न विस्मरिष्यामि।
ततः अस्माभिः एकः महान् कक्षः समीपितः, यः गलियारेभ्यः अधिकं प्रकाशितः आसीत्। थुविया अस्मान् अवरुद्धवती। सा शान्तं प्रवेशद्वारं प्रति गतवती तथा अन्तः अवलोकितवती। ततः सा अस्मान् स्वस्य अनुसरणाय सूचितवती।
कक्षः विचित्राणां प्राणिनां नमूनैः पूर्णः आसीत्, ये अस्य अधोलोकस्य निवासिनः सन्ति; बहिर्लोकात् बन्दिनां संकराणां विविधः संग्रहः—लोहितहरितवर्णीयाः मङ्गलग्रहीयाः श्वेतवर्णीयाः च थेर्नाः।
भूमेः अधः निरन्तरं निरोधः तेषां त्वचासु विचित्रान् विकारान् उत्पादितवान्। ते जीवितानां स्थाने शवानाम् इव दृश्यन्ते। बहवः विकृताः, अन्ये विकलाङ्गाः, यावत् बहुसंख्या, थुविया व्याख्यातवती, अन्धाः सन्ति।
यदा ते भूमौ विस्तृताः, कदाचित् एकस्य उपरि अन्यस्य, पुनः बहूनां शरीराणां ढेरेषु, ते तत्क्षणं मम प्रति विचित्राणां चित्राणां स्मरणं कारितवन्तः, यानि अहं दान्तेस्य इन्फर्नो प्रतिलिपिषु दृष्टवान्, तथा किमपि अधिकं उपयुक्तं तुलनं? किम् एतत् न सत्यं नरकं, यत् विलुप्तात्मभिः, मृतैः निराशैः च पूर्णं अस्ति?
सावधानं मार्गं चिन्तयित्वा अस्माभिः कक्षस्य मध्ये वक्रितं मार्गं गतवन्तः, महान्तः बन्थाः तृष्णापूर्वकं आकर्षकं शिकारं घ्राणं कुर्वन्तः, यत् तेषां समक्षं एतावत् लुब्धकं निर्बलं च प्रचुरतया विस्तृतम् आसीत्।
अनेकवारं अस्माभिः अन्येषां कक्षाणां प्रवेशद्वाराणि गतवन्तः, ये समानरूपेण जनैः पूर्णाः आसन्, तथा द्विवारं पुनः अस्माभिः तेषां मध्ये प्रत्यक्षं गन्तुं बाध्याः अभवाम। अन्येषु बन्दिनः पशवः च शृङ्खलाबद्धाः आसन्।
“किमर्थं न थेर्नान् पश्यामः?” इति अहं थुवियां प्रति पृष्टवान्।
“ते अधोलोकं रात्रौ कदाचित् एव गच्छन्ति, यतः तदा महान्तः बन्थाः मन्दगलियारेषु भ्रमन्तः स्वस्य शिकारं अन्विष्यन्ति। थेर्नाः एतस्य क्रूरस्य निराशस्य च लोकस्य भयङ्करान् निवासिन् बिभ्यति, यं ते स्वस्य पादेषु वर्धितवन्तः अनुमतवन्तः च। बन्दिनः कदाचित् तेषां उपरि आक्रमणं कुर्वन्ति तेषां च विदारयन्ति। थेर्नः कदापि न जानाति यत् कस्य अन्धकारस्य छायातः एकः घातकः तस्य पृष्ठे उत्पतिष्यति।
“दिवसे भिन्नं भवति। तदा गलियाराः कक्षाः च रक्षकैः आगच्छद्भिः गच्छद्भिः च पूर्णाः भवन्ति; मन्दिरेभ्यः उपरि दासाः शतशः धान्यागाराणां भण्डारगृहाणां च प्रति आगच्छन्ति। सर्वं जीवनं भवति। त्वं न दृष्टवान् यतः अहं त्वां प्रचलितमार्गेषु न नीतवती, किन्तु वक्रितेषु गलियारेषु, येषु कदापि उपयोगः न भवति। तथापि सम्भवं यत् अस्माभिः एकः थेर्नः अपि मिलिष्यति। ते कदाचित् सूर्यस्य अस्तं गतं यावत् अत्र आगन्तुं आवश्यकं मन्यन्ते। एतस्य कारणात् अहं एतावत् महत् सावधानतया गतवती।”
किन्तु अस्माभिः उपरि गलियाराः प्राप्ताः बिना अनावृताः तथा ततः परं थुविया अस्मान् एकस्य लघोः उन्नतस्य आरोहणस्य पादे अवरुद्धवती।
“अस्माकं उपरि,” इति सा अवदत्, “एकं द्वारं अस्ति, यत् अन्तः उद्यानेषु उद्घाटते। अहं त्वां एतावत् दूरं नीतवती। अत्रतः चतुःमीलपर्यन्तं बहिरङ्गप्राचीरं प्रति अस्माकं मार्गः असंख्यैः संकटैः परिवृतः भविष्यति। रक्षकाः प्रांगणानि, मन्दिराणि, उद्यानानि च पतरुलन्ति। प्राचीराणाम् स्वयं प्रत्येकं अङ्गुलं प्रहरीस्य नेत्रस्य अधः अस्ति।”
अहं एतस्य महतः सशस्त्रजनस्य आवश्यकतां न अवगच्छम्, यः रहस्येन अंधविश्वासेन च परिवृतः स्थानस्य समीपे आसीत्, यत् बार्सूमस्य कस्यापि आत्मनः स्पर्शितुं साहसं न अभविष्यत् यदि ते तस्य स्थानस्य स्थानं जानीयुः। अहं थुवियां प्रति पृष्टवान्, यत् थेर्नाः कान् शत्रून् बिभ्यति स्वस्य अभेद्ये दुर्गे।
अस्माभिः द्वारं प्राप्तवन्तः तथा थुविया तत् उद्घाटयन्ती आसीत्।
“ते बार्सूमस्य कृष्णसमुद्रीचोरान् बिभ्यति, हे राजन्,” इति सा अवदत्, “येषां प्रति अस्माकं प्रथमाः पूर्वजाः अस्मान् रक्षन्तु।”
द्वारं उद्घाटितम् अभवत्; वर्धमानानां वस्तूनां गन्धः मम नासिकां प्रति आगतः; शीतलः निशावायुः मम गण्डं प्रति प्रवहितः। महान्तः बन्थाः अपरिचितान् गन्धान् घ्राणं कुर्वन्तः, ततः एकेन वेगेन ते अस्माकं पार्श्वात् निम्नगर्जनैः प्रवहन्तः, उद्यानेषु निकटतमस्य चन्द्रस्य लोहितप्रकाशे व्याप्तवन्तः।
अकस्मात् महान् कोलाहलः मन्दिराणां छादनेभ्यः उत्थितः; स च भयस्य सूचनायाः च कोलाहलः, स्थाने स्थाने गृहीतः, पूर्वदिशि पश्चिमदिशि च प्रसृतः, मन्दिरात्, प्रासादात्, प्राकारात् च, यावत् दूरस्थः प्रतिध्वनिरिव श्रूयते।
महतः थार्कस्य दीर्घः खड्गः कोशात् निष्क्रान्तः; थुविया कम्पमाना मम पार्श्वे संकुचिता।