अहं कतिपयक्षणानामधिकं मूर्च्छितः न भवेयम्, तथापि अहं जानामि यत् अहं मूर्च्छितः आसम्, यतः अग्रिमं यत् अहं अवगतवान् तत् एतत् आसीत् यत् वर्धमानं प्रकाशं मार्गं मम परितः प्रकाशयति स्म तथा नेत्राणि गतानि आसन्।
अहं अक्षतः आसम् यावत् ललाटे लघुः क्षतं यत् शिलापट्टे पतितः समये आघातेन उत्पन्नम् आसीत्।
अहं प्रकाशस्य कारणं निश्चितुं पादौ उत्पतितवान्। सः एकस्य हरितवर्णस्य योद्धुः हस्तस्थितः मशालातः आगतः आसीत्, यः चत्वारः हरितवर्णाः योद्धाः मार्गेण शीघ्रं मम दिशि आगच्छन्ति स्म। ते मां दृष्टवन्तः न आसन्, अतः अहं प्रथमं छेदनमार्गं प्रविष्टवान् यं प्राप्तुं शक्नोमि स्म। परन्तु इदानीं अहं मुख्यमार्गात् दूरं न अगच्छम् यथा पूर्ववारं तर्स तर्कस् तस्य च रक्षकान् हातुं प्रवृत्तः आसम्।
समूहः शीघ्रं मार्गस्य प्रवेशद्वारं प्रति आगच्छत् यत्र अहं भित्तौ लीनः आसम्। ते गच्छन्तः समये अहं निश्वासं मुक्तवान्। अहं अनाविष्कृतः आसम्, तथा च श्रेष्ठतमं तत् आसीत् यत् समूहः एव आसीत् यं अहं गर्तेषु अनुगतवान् आसम्। सः तर्स तर्कस् तस्य च त्रयः रक्षकाः आसन्।
अहं तेषु पृष्ठतः पतितवान् तथा शीघ्रं एव वयं कोष्ठके आगतवन्तः यत्र महान् थार्कः शृङ्खलाभिः बद्धः आसीत्। द्वौ योद्धौ बहिः स्थितवन्तौ यावत् कुञ्चिकाधारी पुरुषः थार्केन सह प्रविष्टवान् तस्य लोहबन्धनानि पुनः दृढीकर्तुम्। बहिः स्थितौ द्वौ योद्धौ मन्दं मन्दं सर्पिलप्रस्थानमार्गं प्रति गतवन्तौ यः उपरितलानि प्रति नयति स्म, तथा क्षणेन मार्गस्य वक्रे परे दृष्टेः अन्तर्हितौ अभवताम्।
मशालः द्वारस्य पार्श्वे स्थिते स्थाने स्थापितः आसीत्, येन तस्य किरणाः मार्गं कोष्ठकं च समकालं प्रकाशयन्ति स्म। यदा अहं द्वौ योद्धौ अदृश्यौ अभवताम् तदा अहं कोष्ठकस्य प्रवेशद्वारं प्रति अगच्छम्, पूर्वनिर्धारितेन योजनेन सह।
यद्यपि अहं तत् कार्यं कर्तुं न इच्छामि यत् अहं निश्चितवान् आसम्, तथापि तर्स तर्कस् अहं च सह मम लघुशिबिरं प्रति पुनः गन्तुं यदि कोऽपि अन्यः उपायः न आसीत्।
भित्तेः समीपे स्थित्वा अहं तर्स तर्कसस्य कोष्ठकस्य द्वारस्य अत्यन्तं समीपं आगच्छम्, तत्र च अहं मम दीर्घखड्गं मूर्ध्नि उपरि धृतवान्, द्वाभ्यां हस्ताभ्यां गृहीत्वा, येन अहं तं एकेन शीघ्रघातेन कारागृहाध्यक्षस्य मस्तके पातयेयम् यदा सः निर्गच्छति।
अहं तत् वर्णयितुं न इच्छामि यत् अनन्तरं अभवत् यदा अहं पुरुषस्य पदचारं श्रुतवान् यदा सः द्वारं प्रति अगच्छत्। एतावत् एव यत् अन्ये कतिपयक्षणेषु, तर्स तर्कस्, वार्हूनस्य प्रमुखस्य धातुं धृतवान्, सर्पिलप्रस्थानमार्गं प्रति शीघ्रं गच्छन् आसीत्, वार्हूनस्य मशालं धृतवान् स्वमार्गं प्रकाशयितुम्। तस्य पृष्ठतः दशपदानि अन्तरे जॉन कार्टरः, हेलियमस्य राजकुमारः, अनुगच्छति स्म।
द्वौ सहचरौ यः कोष्ठकस्य द्वारस्य समीपे शयितः आसीत् यः तर्स तर्कसस्य कोष्ठकः आसीत्, सर्पिलप्रस्थानमार्गं आरोढुं प्रारब्धवन्तौ यदा थार्कः दृष्टिपथे आगच्छत्।
“किमर्थं इतं दीर्घं, तन गम?” इति एकः पुरुषः अक्रन्दत्।
“मम कुञ्चिकायां समस्या आसीत्,” इति तर्स तर्कसः उत्तरितवान्। “अधुना च अहं मम लघुखड्गं थार्कस्य कोष्ठके त्यक्तवान् इति पश्यामि। यूयं गच्छत, अहं पुनः गत्वा तं आनयामि।”
“यथा त्वं इच्छसि, तन गम,” इति पूर्वं वदितवानः उत्तरितवान्। “वयं त्वां उपरि शीघ्रं द्रक्ष्यामः।”
“आम्,” इति तर्स तर्कसः उत्तरितवान्, तथा च कोष्ठकं प्रति पुनः गन्तुं प्रवृत्तः इव आसीत्, परन्तु सः केवलं प्रतीक्षितवान् यावत् द्वौ उपरितले अदृश्यौ अभवताम्। तदा अहं तस्य सहितः अभवम्, वयं मशालं निर्वापितवन्तः, तथा च सहितं सर्पिलप्रस्थानमार्गं प्रति सञ्चरितवन्तः यः भवनस्य उपरितलानि प्रति नयति स्म।
प्रथमतले वयं अवगतवन्तः यत् प्रकोष्ठः अर्धमार्गं एव गच्छति, येन पृष्ठभागस्य कक्षः हरितजनैः पूर्णः आसीत्, यावत् वयं अन्तः प्राङ्गणं प्राप्नुमः, अतः वयम् एकमेव कार्यं कर्तुं शेषम् आसीत्, तत् च द्वितीयं तलं प्राप्तुं प्रकोष्ठं च येन अहं भवनस्य दीर्घतां प्राप्तवान् आसम्।
सावधानतया वयं आरूढवन्तः। वयं उपरितलस्य कक्षातः संभाषणस्य ध्वनिं श्रुतवन्तः, परन्तु प्रकोष्ठः अद्यापि अप्रकाशितः आसीत्, न कोऽपि दृष्टिपथे आसीत् यदा वयं प्रस्थानमार्गस्य शिखरं प्राप्तवन्तः। सहितं वयं दीर्घं प्रकोष्ठं प्राप्तवन्तः तथा प्राङ्गणस्य उपरि स्थितं बाल्कनीं प्राप्तवन्तः, अनाविष्कृताः भूत्वा।
अस्माकं दक्षिणे कक्षस्य गवाक्षः आसीत् यत्र अहं तन गमं अन्यान् योद्धान् च दृष्टवान् आसम् ये पूर्वसायंकाले तर्स तर्कसस्य कोष्ठकं प्रति प्रस्थितवन्तः आसन्। तस्य सहचराः अत्र पुनः आगतवन्तः, तथा च वयम् अधुना तेषां संभाषणस्य अंशं श्रुतवन्तः।
“किं तन गमं विलम्बयति?” इति एकः पृष्टवान्।
“सः निश्चयेन इतं दीर्घं समयं थार्कस्य कोष्ठकात् स्वलघुखड्गं आनेतुं न शक्नोति,” इति अन्यः अवदत्।
“तस्य लघुखड्गः?” इति स्त्री पृष्टवती। “किं त्वं वदसि?”
“तन गमः स्वलघुखड्गं थार्कस्य कोष्ठके त्यक्तवान्,” इति प्रथमवक्ता व्याख्यातवान्, “तथा अस्मान् प्रस्थानमार्गे त्यक्त्वा पुनः गत्वा तं आनेतुम्।”
“तन गमः अद्य रात्रौ लघुखड्गं न धृतवान्,” इति स्त्री अवदत्। “सः अद्य युद्धे थार्केन सह भग्नः आसीत्, तथा तन गमः तं मम पासे संशोधयितुं दत्तवान्। पश्य, अहं तं अत्र धृतवती अस्मि,” इति सा वदन्ती तन गमस्य लघुखड्गं स्वनिद्रासूत्राणि फराणि च अधः आकृष्य दर्शितवती।
योद्धाः पादौ उत्पतितवन्तः।
“अत्र किमपि अनिष्टं वर्तते,” इति एकः अक्रन्दत्।
“एतत् एव यत् अहं स्वयं चिन्तितवान् आसम् यदा तन गमः अस्मान् प्रस्थानमार्गे त्यक्तवान्,” इति अन्यः अवदत्। “तदा अहं चिन्तितवान् यत् तस्य स्वरः विचित्रः आसीत्।”
“आगच्छत! वयं गर्तान् प्रति शीघ्रं गच्छामः।”
वयम् अधिकं श्रोतुं न प्रतीक्षितवन्तः। मम योजनां दीर्घैकसूत्रे स्थापयित्वा, अहं तर्स तर्कसं प्राङ्गणस्य अधः अवतारितवान्, तथा क्षणेन तस्य पार्श्वे पतितवान्।
वयम् अल्पान् एव शब्दान् उक्तवन्तः यावत् अहं तन गमं कोष्ठकस्य द्वारे पातितवान् तथा मशालस्य प्रकाशे महतः थार्कस्य मुखे पूर्णविस्मयस्य भावं दृष्टवान् आसम्।
“इदानीं तक,” इति सः उक्तवान्, “अहं जॉन कार्टरस्य सिद्धयः विषये किमपि आश्चर्यं न कर्तुं शिक्षितवान् अस्मि।” एतावत् एव। सः मम मित्रतां प्रशंसितुं न आवश्यकवान् या मम जीवनं जोखिमे स्थापयित्वा तं मोचयितुं प्रेरितवती, न वा सः मां दृष्ट्वा प्रसन्नः इति वक्तुं आवश्यकवान्।
एषः उग्रः हरितवर्णः योद्धः तदिने प्रथमः मां अभिवादितवान् आसीत्, यत् अधुना विंशतिवर्षाणि गतानि, यत् मम प्रथमं मङ्गलग्रहं प्रति आगमनं दृष्टवत् आसीत्। सः मां निम्नीकृतशूलेन क्रूरद्वेषेण च हृदये मिलितवान् आसीत् यदा सः मम उपरि आक्रमणं कृतवान् आसीत्, स्वस्य महतः थोअटस्य पार्श्वे नम्रः भूत्वा यदा अहं कोराडस्य परे मृतसागरतले तस्य समूहस्य इन्क्यूबेटरस्य समीपे स्थितः आसम्। अधुना च द्वयोः लोकयोः निवासिषु मम कस्यापि श्रेष्ठः मित्रः न आसीत् यथा तर्स तर्कसः, थार्कानां जेद्दकः।
प्राङ्गणं प्राप्य वयम् बाल्कनीस्य छायायां क्षणं स्थित्वा अस्माकं योजनाः विचारितवन्तः।
“अधुना पञ्च जनाः समूहे सन्ति, तर्स तर्कस,” इति अहं उक्तवान्; “थुविया, जोदार, कार्थोरिस्, तथा अस्माकं स्वयम्। अस्मभ्यं पञ्च थोअटाः आवश्यकाः सन्ति ये अस्मान् वहन्तु।”
“कार्थोरिस्!” इति सः अक्रन्दत्। “त्वत्पुत्रः?”
“आम्। अहं तं शादोरस्य कारागृहे, ओमियानस्य सागरे, प्रथमजातानां देशे प्राप्तवान्।”
“अहं एतेषां स्थानानां विषये न जानामि, जॉन कार्टर। किं ते बार्सूमे सन्ति?”
“उपरि अधश्च, मम मित्र; परन्तु प्रतीक्षतु यावत् वयम् अस्माकं पलायनं सफलं कुर्मः, तथा च त्वं विचित्रतमं वृत्तान्तं श्रोष्यसि यत् कदापि बाह्यलोकस्य बार्सूमीयः श्रुतवान्। अधुना वयम् अस्माकं थोअटान् चोरयित्वा उत्तरदिशि शीघ्रं गच्छामः यावत् एते जनाः जानन्ति यत् वयम् तान् छलितवन्तः।”
सुरक्षितं वयम् प्राङ्गणस्य दूरस्थानि महाद्वाराणि प्राप्तवन्तः, येषु अस्माकं थोअटान् गृहीत्वा बहिः मार्गं प्रति गन्तुं आवश्यकम् आसीत्। पञ्च एतेषां महतां उग्राणां पशूनां नियन्त्रणं कर्तुं सुकरं न आसीत्, ये स्वभावतः स्वामिनः इव उग्राः क्रूराः च सन्ति, तथा च केवलं निर्दयतया बलेन च नियन्त्रिताः सन्ति।
यदा वयम् तेषां समीपं आगच्छाम तदा ते अस्माकं अपरिचितं गन्धं आघ्रातवन्तः तथा क्रोधस्य चीत्कारैः अस्मान् परितः परिभ्रमितवन्तः। तेषां दीर्घाः महाकायाः ग्रीवाः उन्नताः भूत्वा तेषां विशालाः विवृताः मुखाः अस्माकं शिरसः उपरि उन्नताः अभवन्। ते सर्वथा भयङ्कराः पशवः सन्ति, परन्तु यदा ते उत्तेजिताः भवन्ति तदा ते यथा दृश्यन्ते तथा एव भयङ्कराः सन्ति। थोअटः स्कन्धे दशपादोन्नतः भवति। तस्य त्वचा मृदुः केशरहितः च अस्ति, तथा च पृष्ठे पार्श्वे च गाढनीलवर्णः, अष्टपादेषु विविधपीतवर्णः विशालपादेषु च, उदरं शुद्धश्वेतवर्णम्। विशालः समतलः पुच्छः, मूले अपेक्षया अग्रे बृहत्तरः, एतस्य उग्रस्य हरितमङ्गलग्रहीयस्य वाहनस्य चित्रं पूर्णयति—एतेषां युद्धप्रियजनानां योग्यः युद्धाश्वः।
यथा थोटाः केवलं मानसिकमार्गेण नीयन्ते, तस्मात् रज्जुबन्धनस्य आवश्यकता नास्ति, तस्मात् अस्माकं लक्ष्यं द्वौ थोटौ प्राप्तुं यौ अस्माकं अवाच्याज्ञां पालयेताम्। यदा ते अस्मान् आक्रम्यन्ति, तदा अस्माभिः तेषां नियन्त्रणं प्राप्तं यत् तेषां सम्मिलितः आक्रमणः अस्मासु न भवेत्, किन्तु तेषां क्रन्दनस्य कोलाहलः निश्चितं यत् अन्वेषणकारिणः योधाः प्रांगणं प्रविशेयुः यदि एतत् अधिकं दीर्घं चलति।
अन्ते अहं एकस्य महतः थोटस्य पार्श्वं प्राप्तुं सफलः अभवम्, तथा च सः ज्ञातुं पूर्वम् एव अहं तस्य दीप्तस्य पृष्ठस्य उपरि दृढतया आरूढः अभवम्। क्षणान्तरे तार्स तर्कसः अन्यं गृहीत्वा आरूढः अभवत्, ततः अस्माभिः मध्ये त्रयः चतुरः वा थोटाः महाद्वारं प्रति नीताः।
तार्स तर्कसः अग्रे अश्वारूढः अभवत्, तथा च अधः झुक्य लाठं प्रति द्वाराणि उद्घाटितवान्, यदा अहं मुक्तान् थोटान् पश्चात् गच्छतः पशुसमूहं प्रति निवारयन् आसम्। ततः अस्माभिः सह द्वाराणि उद्घाट्य नगरस्य दक्षिणसीमां प्रति शीघ्रं प्रस्थितवन्तः।
अद्यावधि अस्माकं पलायनम् अद्भुतं आसीत्, तथा च अस्माकं शुभं भाग्यं अस्मान् न त्यक्तवत्, यतः अस्माभिः मृतनगरस्य बाह्यप्रदेशान् अतिक्रम्य अस्माकं शिविरं प्रति गतवन्तः, अनुसरणस्य अल्पतमं शब्दं अपि न श्रुत्वा।
अत्र निम्नः श्वासः, पूर्वनिर्धारितः संकेतः, अस्माकं दलस्य शेषं सूचितवान् यत् अहं प्रत्यागच्छामि, तथा च अस्माभिः त्रयः उत्साहपूर्णं आनन्दं प्रदर्शयन्तः मिलितवन्तः।
किन्तु अस्माकं साहसस्य वर्णने अल्पं समयः व्ययितः। तार्स तर्कसः च कार्थोरिसः बार्सूमे सामान्याः गौरवपूर्णाः औपचारिकाः अभिवादनानि अकुरुताम्, किन्तु अहं अन्तर्ज्ञानेन ज्ञातवान् यत् थार्कः मम पुत्रं प्रेम करोति तथा च कार्थोरिसः तस्य प्रेमं प्रतिदत्तवान्।
जोदारः हरितः जेद्दकः च औपचारिकतया परस्परं प्रस्तुताः। ततः थुविया अल्पतमं उग्रं थोटं प्रति उत्थापिता, जोदारः कार्थोरिसः च अन्यौ द्वौ आरूढौ, तथा च अस्माभिः पूर्वं प्रति शीघ्रगत्या प्रस्थितवन्तः। नगरस्य दूरस्थे अन्ते अस्माभिः उत्तरं प्रति परिवृत्त्वा, द्वयोः चन्द्रयोः दीप्तकिरणेषु मृतसागरस्य तलं अतिक्रम्य, वार्हूनान् प्रथमजातान् च त्यक्त्वा, किन्तु कानि नवानि संकटानि साहसानि च इति न ज्ञातवन्तः।
अग्रिमदिनस्य मध्याह्नसमये अस्माभिः अस्माकं वाहनानि स्वयं च विश्रान्तुं विरामं दत्तवन्तः। पशून् अस्माभिः बद्धवन्तः, यत् ते मन्दं मन्दं चलित्वा पीतं शैवालसदृशं वनस्पतिं खादेयुः यत् तेषां मार्गे भोजनं पेयं च भवति। थुविया प्रहरीत्वेन स्थातुं स्वेच्छया अगच्छत् यदा दलस्य शेषः एकं घण्टां निद्रां कृतवन्तः।
मम नेत्राणि मुद्रितानि इति मया अनुभूतं यदा तस्याः हस्तः मम स्कन्धे स्पृष्टवान् तस्याः मृदुः वाणी च नवं संकटं सूचितवती।
“उत्तिष्ठ, हे राजन्,” सा उपांशु उक्तवती। “अस्माकं पृष्ठे महान् अनुसरणकारिणां समूहः दृश्यते।”
सा यतः अस्माभिः आगतवन्तः तस्य दिशायां स्थित्वा सूचितवती, तथा च अहं उत्थाय दृष्ट्वा, अहं अपि दूरस्थे क्षितिजे एकं सूक्ष्मं कृष्णं रेखां दृष्टवान्। अहं अन्यान् प्रबोधितवान्। तार्स तर्कसः, यस्य विशालः कदः अस्माकं शेषेभ्यः उच्चः आसीत्, सः दूरतमं द्रष्टुं शक्तवान्।
“एषः महान् अश्वारूढानां समूहः,” सः उक्तवान्, “तथा च ते उच्चगत्या गच्छन्ति।”
समयः नष्टुं न शक्यते। अस्माभिः अस्माकं बद्धान् थोटान् प्रति उत्थाय, तान् मुक्त्वा, आरूढवन्तः। ततः अस्माभिः पुनः उत्तरं प्रति मुखानि प्रत्यावृत्य, अस्माकं मन्दतमस्य पशोः उच्चतमगत्या पलायनं कृतवन्तः।
दिनस्य शेषं सम्पूर्णं च रात्रिं अस्माभिः तस्य पीतस्य वनस्य अतिक्रमणं कृतवन्तः, अनुसरणकारिणः अस्माकं पृष्ठे सन्तः अस्मान् प्रति निरन्तरं समीपं गच्छन्तः। मन्दं किन्तु निश्चितं ते अस्माकं मध्ये दूरीं क्षीणं कुर्वन्तः आसन्। अन्धकारात् पूर्वं ते अस्माकं समीपं आसन् यत् अस्माभिः स्पष्टतया ज्ञातं यत् ते हरिताः मार्टियनाः आसन्, तथा च दीर्घायां रात्रौ अस्माभिः स्पष्टतया तेषां आयुधानां झणझणं श्रुतवन्तः।
अस्माकं पलायनस्य द्वितीये दिने सूर्यः उदितः यदा ते अनुसरणकारिणः अस्माकं पृष्ठे अर्धमीलं दूरे आसन्। यदा ते अस्मान् दृष्टवन्तः, तदा तेषां पङ्क्तेः उन्मत्तः विजयस्य आरवः उत्थितः।
अग्रे अनेकाः मीलाः पर्वतश्रेणी आसीत्—मृतसागरस्य दूरस्थः तीरः यं अस्माभिः अतिक्रमितवन्तः। यदि अस्माभिः एतान् पर्वतान् प्राप्तुं शक्नुमः, तर्हि अस्माकं पलायनस्य सम्भावना अत्यधिकं वर्धेत, किन्तु थुवियायाः वाहनं, यद्यपि लघुतमं भारं वहति, पूर्वं एव श्रान्तस्य चिह्नानि दर्शयति आसीत्। अहं तस्याः पार्श्वे अश्वारूढः आसम् यदा सहसा तस्याः पशुः लड्डयित्वा मम पशुं प्रति झुकितवान्। अहं दृष्टवान् यत् सः पतिष्यति, किन्तु सः पतितुं पूर्वम् एव अहं तां तस्य पृष्ठात् गृहीत्वा मम स्वस्य थोटस्य पृष्ठे स्थाने स्विङ्गितवान्, यत्र सा मम स्कन्धे बाहुभिः आलिङ्ग्य स्थितवती।
एषः द्विगुणः भारः शीघ्रं एव मम पूर्वं एव अतिभारितस्य पशोः अत्यधिकः अभवत्, तथा च अस्माकं गतिः भीषणतया क्षीणा अभवत्, यतः अन्ये अस्माकं मन्दतमस्य गतिं अतिक्रम्य न गच्छन्ति। तस्मिन् लघुदले न कोऽपि अन्यं त्यक्तुं इच्छति स्म; किन्तु अस्माभिः भिन्नाः देशाः, भिन्नाः वर्णाः, भिन्नाः जातयः, भिन्नाः धर्माः—तथा च अस्माकं एकः भिन्नस्य लोकस्य आसीत्।
अस्माभिः पर्वतानां समीपं आगतवन्तः, किन्तु वार्हूनाः तीव्रगत्या समीपं आगच्छन्तः यत् अस्माभिः समये तान् प्राप्तुं सर्वाः आशाः त्यक्तवन्तः। थुविया अहं च पृष्ठे आस्म, यतः अस्माकं पशुः अधिकाधिकं पश्चात् पतति स्म। सहसा अहं तस्याः उष्णाः ओष्ठाः मम स्कन्धे चुम्बनं दत्त्वा अनुभूतवान्। “त्वत्कृते, हे मम राजन्,” सा मर्मरितवती। ततः तस्याः बाहुः मम कटिप्रदेशात् स्खलित्वा सा गतवती।
अहं परिवृत्य दृष्टवान् यत् सा जानबूझकरं भूमौ स्खलितवती यत् तस्याः मम वाहनस्य भारं लघुत्वेन अस्माकं पशुः मां पर्वतानां सुरक्षायां नेतुं शक्तः भवेत्। हे दीनः बालः! सा जॉन कार्टरं ततः अधिकं ज्ञातवती आसीत्।
मम थोटं परिवर्त्य, अहं तस्याः पश्चात् प्रेरितवान्, तस्याः पार्श्वं प्राप्तुं आशां कुर्वन् यत् अस्माकं निराशापूर्णे पलायने तां पुनः वहिष्यामि। कार्थोरिसः अपि तदैव पृष्ठे दृष्ट्वा स्थितिं गृहीत्वा आसीत्, यतः अहं थुवियायाः पार्श्वं प्राप्तवान् तदा सः अपि तत्र आसीत्, तथा च स्वस्य वाहनात् उत्थाय, तां तस्य पृष्ठे क्षिप्त्वा, पशोः मुखं पर्वतानां प्रति प्रत्यावृत्य, तस्य खड्गस्य फलकेन तस्य पश्चात् भागे एकं तीक्ष्णं प्रहारं दत्तवान्। ततः सः मम वाहनेन अपि एवं कर्तुं प्रयतितवान्।
साहसिकस्य बालकस्य एषः शिष्टाचारपूर्णः आत्मत्यागः मयि गर्वं पूरितवान्, तथा च अहं न चिन्तितवान् यत् एतत् अस्माकं अन्तिमं क्षीणं पलायनस्य अवसरं हृतवत्। वार्हूनाः अस्माकं समीपं आगच्छन्तः आसन्। तार्स तर्कसः जोदारः च अस्माकं अनुपस्थितिं ज्ञात्वा शीघ्रं अस्माकं समर्थनं प्रति आक्रमणं कुर्वन्तः आसन्। सर्वं मम द्वितीयस्य बार्सूमयात्रायाः शोभनं अन्तं सूचयति स्म। अहं मम दिव्यां राजकुमारीं दृष्ट्वा, तां पुनः मम बाहुभिः आलिङ्ग्य, विना गन्तुं न इच्छितवान्; किन्तु यदि एतत् भाग्यस्य पुस्तके न लिखितं आसीत्, तर्हि अहं यत् आगच्छति तत् स्वीकरिष्यामि, तथा च एतेषु अन्तिमेषु क्षणेषु ये मम पूर्वं अज्ञातं भविष्यं प्रति गमनात् पूर्वं प्रदत्ताः आसन्, तेषु अहं स्वस्य चितिते व्यवसाये स्वस्य एवं वर्णनं करिष्यामि यत् दक्षिणस्य वार्हूनाः अग्रिमाः विंशतिः पीढ्यः वार्तायाः विषयः भविष्यन्ति।
यतः कार्थोरिसः अश्वारूढः न आसीत्, अहं मम स्वस्य वाहनस्य पृष्ठात् स्खलित्वा तस्य पार्श्वे स्थित्वा अस्मान् प्रति आक्रमणं कुर्वतां उन्मत्तानां दानवानां प्रतिग्रहणं कृतवान्। क्षणान्तरे तार्स तर्कसः जोदारः च द्वयोः पार्श्वयोः स्थित्वा, स्वस्य थोटान् मुक्त्वा यत् अस्माभिः सर्वेः समानः आधारः भवेत्।
वार्हूनाः अस्माकं शतं यार्डाः दूरे आसन् यदा उपरि अस्माकं पृष्ठे च एकः महान् ध्वनिः श्रुतः, तथा च तदैव एकः गोलकः तेषां अग्रेसराणां पङ्क्तौ विस्फोटितः। तत्क्षणात् सर्वं विभ्रमः अभवत्। शतं योधाः भूमौ पतिताः। अश्वारूढरहिताः थोटाः मृतानां मरणशीलानां च मध्ये इतस्ततः धावन्तः। अश्वारूढाः योधाः पलायनस्य मध्ये पादैः कुचलिताः। हरितमानवानां पङ्क्तेः सर्वः क्रमः गतवान्, तथा च ते अस्माकं शिरसः उपरि दृष्ट्वा एतस्य आकस्मिकस्य आक्रमणस्य उत्पत्तिं अन्वेष्टुं, विभ्रमः पलायने परिवर्तितः, पलायनं च उन्मत्तं भये। अन्ये क्षणे ते अस्माकं प्रति यथा पूर्वं आक्रमणं कुर्वन्तः आसन् तथा एव उन्मत्ततया अस्माकं पृष्ठात् धावन्तः आसन्।
अस्माभिः प्रथमस्य ध्वनेः दिशायां दृष्ट्वा, तत्र अस्माभिः दृष्टवन्तः यत् निकटतमानां पर्वतानां शिखराणि अतिक्रम्य, एकः महान् युद्धनौः गगने मार्जितं गच्छति। तस्याः धनुर्गुणः पुनः अस्माकं दृष्ट्वा एव उक्तवान्, तथा च अन्यः गोलकः पलायमानानां वार्हूनानां मध्ये विस्फोटितः।
सा समीपं आगच्छन्ती यदा अहं एकं उन्मत्तं हर्षस्य आरवं निरोद्धुं न शक्तवान्, यतः तस्याः धनुषि अहं हेलियमस्य चिह्नं दृष्टवान्।