तस्य भीषणस्य हासस्य शब्दः शिलामये कोष्ठके प्रतिध्वनितः सन् विरमति स्म, तर्स तर्कस् अहं च तनावपूर्णे प्रतीक्षापूर्णे च मौने स्थितवन्तौ। परं न कश्चन शब्दः शान्तिम् अभिदुद्राव, न च दृष्टिपथे किमपि चलितम्।
अन्ते तर्स तर्कस् मृदुं हसितवान्, स्वस्य विचित्रस्य जातेः प्रकारेण यदा भयंकरं वा भीषणं वा दृश्यते। नायं उन्मादपूर्णः हासः, किन्तु तेषां सुखस्य वास्तविकः अभिव्यक्तिः यत् ते प्राप्नुवन्ति तेषां वस्तूनां दर्शनेन यानि पृथिवीस्थान् मनुष्यान् घृणां वा अश्रूणि वा प्रति प्रेरयन्ति।
अहं बहुवारं दृष्टवान् अस्मि यत् ते भूमौ उन्मत्ताः असंयतहासेन लुठन्ति स्म यदा स्त्रीणां शिशूनां च मरणवेदनाः तस्य नरकीयस्य हरितमङ्गलस्य यातनायां दृश्यन्ते स्म—महान् क्रीडाः।
अहं थार्कं प्रति उन्नतदृष्टिः स्मितं च कृतवान्, यतः अत्र वास्तविकरूपेण स्मितमुखस्य आवश्यकता आसीत् न तु कम्पमानचिबुकस्य।
“किं त्वं तस्य सर्वस्य अर्थं करोषि?” अहं पृष्टवान्। “कुत्र वयं स्मः?”
सः मां आश्चर्येण अवलोकितवान्।
“कुत्र वयं स्मः?” सः पुनरुक्तवान्। “त्वं मां कथयसि, जॉन कार्टर, यत् त्वं न जानासि यत्र त्वं असि?”
“यत् अहं बार्सूमे अस्मि इति एव अहं अनुमातुं शक्नोमि, त्वं च महान् श्वेतवानराः च न भवेयुः चेत् अहं तत् अपि न अनुमातुं शक्नोमि, यतः अद्य दृष्टानि दृश्यानि मम प्रियस्य बार्सूमस्य वस्तूनां सदृशानि न सन्ति यथा अहं तत् दश दीर्घवर्षेभ्यः पूर्वं जानामि स्म, यथा च ते मम जन्मभूमेः जगतः सदृशानि न सन्ति।
“न, तर्स तर्कस्, अहं न जानामि यत्र वयं स्मः।”
“त्वं कुत्र आसीः यदा त्वं वायुमण्डलस्य विशालद्वाराणि वर्षेभ्यः पूर्वं उद्घाटितवान्, यदा रक्षकः मृतः अभवत् यन्त्राणि च विरमितानि सन्ति सर्वं च बार्सूमं मृतं विना मृतं प्रायः श्वासरोधेन म्रियमाणम् आसीत्? तव शरीरं अपि न कदापि प्राप्तम्, यद्यपि समग्रस्य जगतः मनुष्याः वर्षेभ्यः तत् अन्विष्यन्ति स्म, यद्यपि हेलियमस्य जेद्दकः तस्य च पौत्री, तव राजकुमारी, एतादृशान् अद्भुतान् पुरस्कारान् अयच्छत् यत् राजवंशीयाः अपि राजकुमाराः अन्वेषणे सम्मिलिताः अभवन्।
“एकः एव निष्कर्षः आसीत् यदा त्वां प्रति सर्वे प्रयत्नाः विफलाः अभवन्, सः च, यत् त्वं दीर्घं अन्तिमं यात्रां गतवान् असि रहस्यमयस्य ईश् नद्याः प्रवाहेण, क्षीणस्य कोरस् समुद्रस्य तीरे दोर् घाट्यां सुन्दरां देजा थोरिस्, तव राजकुमारीं, प्रतीक्षितुम्।
“त्वं किमर्थं गतवान् इति कोऽपि अनुमातुं न शक्तवान्, यतः तव राजकुमारी अद्यापि जीवति स्म—”
“देवाय धन्यवादः,” अहं तं व्यवधानं कृतवान्। “अहं त्वां पृच्छितुं न साहसम्, यतः अहं भीतः आसम् यत् अहं तां रक्षितुं अतिविलम्बितः भवेयम्—सा अतीव दुर्बला आसीत् यदा अहं तां तार्दोस् मोर्सस्य राजकीयोद्यानेषु तस्य दीर्घगते रात्रौ त्यक्तवान्; एतावती दुर्बला यत् अहं तदा अपि न आशासे यत् वायुमण्डलस्य यन्त्रागारं प्राप्नोमि यावत् तस्याः प्रियः आत्मा मत् सर्वदा पलायितः। सा अद्यापि जीवति वा?”
“सा जीवति, जॉन कार्टर।”
“त्वं मां न कथितवान् यत्र वयं स्मः,” अहं तं स्मारितवान्।
“वयं यत्र अहं त्वां प्राप्तुं प्रतीक्षितवान् अस्मि, जॉन कार्टर—अन्यं च। बहुवर्षेभ्यः पूर्वं त्वं कथां श्रुतवान् असि यस्याः स्त्रियाः मां शिक्षितवत्याः यत् हरितमङ्गलाः घृणां कर्तुं पालिताः सन्ति, यस्याः स्त्रियाः मां प्रेम कर्तुं शिक्षितवत्याः। त्वं जानासि यत् क्रूराः यातनाः भीषणं च मरणं तस्याः प्रेमः तस्याः कर्तुं प्राप्तवान् यत् पशोः, ताल् हजस्, हस्ते।
“सा, अहं मन्ये, कोरस् समुद्रस्य तीरे मां प्रतीक्षितवती आसीत्।
“त्वं जानासि यत् अन्यस्य जगतः मनुष्यस्य, तव, जॉन कार्टर, कर्तुं शिष्टं यत् मैत्री किम् इति; त्वं च, अहं मन्ये, अपि निर्व्यसनं दोर् घाट्यां भ्रमितवान् असि।
“एतौ द्वौ यौ अहं अत्यन्तं इच्छितवान् अस्मि दीर्घस्य यात्रायाः अन्ते यां अहं कदाचित् कर्तुं अवश्यं भवेत्, एवं यदा समयः व्यतीतः यत् देजा थोरिस् आशासे यत् त्वं पुनः तस्याः पार्श्वं प्रति आगच्छेत्, यतः सा सर्वदा विश्वसितुं प्रयतितवती यत् त्वं केवलं क्षणिकरूपेण स्वस्य ग्रहं प्रति प्रत्यागतवान् असि, अहं अन्ते मम महतीं इच्छां प्रति समर्पितवान् मासात् पूर्वं यात्रां आरब्धवान्, यस्याः अन्तं त्वं अद्य दृष्टवान् असि। किं त्वं अधुना जानासि यत्र त्वं असि, जॉन कार्टर?”
“सः च ईश् नदी आसीत्, कोरस् समुद्रस्य तीरे दोर् घाट्यां प्रविशन्ती?” अहं पृष्टवान्।
“एषा प्रेमस्य शान्तेः विश्रामस्य च घाटी यां प्रत्येकः बार्सूमीयः स्मृतिकालात् प्राक् घृणायाः संघर्षस्य रक्तपातस्य च जीवनस्य अन्ते यात्रां कर्तुं इच्छितवान् आसीत्,” सः उत्तरितवान्। “एतत्, जॉन कार्टर, स्वर्गः।”
तस्य स्वरः शीतलः व्यङ्ग्यपूर्णः च आसीत्; तस्य कटुता केवलं तस्य भीषणं निराशां प्रतिफलितवती। एतादृशः भयंकरः विपर्ययः, एतादृशः जीवनपर्यन्तस्य आशानां आकांक्षाणां च विध्वंसः, एतादृशः प्राचीनपरम्परायाः उन्मूलनः थार्कस्य पक्षे अत्यधिकं प्रदर्शनं क्षमितुं शक्तवान् आसीत्।
अहं मम हस्तं तस्य स्कन्धे स्थापितवान्।
“अहं खेदितः अस्मि,” अहं उक्तवान्, न च अन्यत् किमपि वक्तुं प्रतीतम्।
“चिन्तय, जॉन कार्टर, बार्सूमीयानां असंख्यानां कोटीनां ये कालस्य आरम्भात् एतस्य क्रूरस्य नद्याः प्रवाहेण स्वेच्छया यात्रां कृतवन्तः, केवलं तेषां भीषणानां प्राणिनां घातकेषु पाशेषु पतितुं ये अद्य अस्मान् आक्रान्तवन्तः।
“एका प्राचीनाः कथा अस्ति यत् एकः रक्तमानवः कोरस् समुद्रस्य तीरात् प्रत्यागतवान्, दोर् घाट्यात् प्रत्यागतवान्, रहस्यमयस्य ईश् नद्याः प्रवाहेण प्रत्यागतवान्, च कथा अस्ति यत् सः भीषणं निन्दां वर्णितवान् यत् भयंकराः पशवः आश्चर्यजनकसौन्दर्यस्य घाट्यां निवसन्ति स्म, पशवः ये प्रत्येकं बार्सूमीयं यात्रायाः अन्ते आक्राम्यन्ति स्म तं च कोरस् समुद्रस्य तीरे भक्षयन्ति स्म यत्र सः प्रेमं शान्तिं सुखं च प्राप्तुं आशासे। परं प्राचीनाः निन्दकं हतवन्तः, यत् परम्परया निर्दिष्टम् आसीत् यत् कोऽपि यः रहस्यस्य नद्याः गर्भात् प्रत्यागच्छेत् सः हन्तव्यः।
“परं अधुना वयं जानीमः यत् सा निन्दा न आसीत्, यत् कथा सत्यम् आसीत्, यत् सः मनुष्यः केवलं यत् दृष्टवान् तत् वर्णितवान्; परं किं तत् अस्माकं लाभः, जॉन कार्टर, यतः यदि वयं अपि पलायेमहि, वयं अपि निन्दकाः इति व्यवहारं प्राप्नुमः? वयं निश्चितस्य वन्यस्य थोअतस्य वास्तविकस्य च उन्मत्तस्य जितिदारस्य च मध्ये स्मः—वयं न कस्यापि पलायितुं शक्नुमः।”
“पृथिवीस्थाः मनुष्याः यथा वदन्ति, वयं दैत्यस्य गभीरस्य च समुद्रस्य मध्ये स्मः, तर्स तर्कस्,” अहं उत्तरितवान्, न च अहं अस्माकं दुर्दशायां स्मितं कर्तुं न शक्तवान्।
“न किमपि कर्तुं शक्नुमः यत् वयं वस्तूनि यथा आगच्छन्ति तथा गृह्णीमः, न्यूनातिन्यूनं तत् ज्ञात्वा सन्तोषं प्राप्नुमः यत् यः कोऽपि अस्मान् अन्ते हन्ति सः स्वस्य मृतानां संख्यायां अत्यधिकानां मृतानां संख्यां गणयितुं शक्नोति यत् ते प्रतिफलं प्राप्तुं शक्नुवन्ति। श्वेतवानरः वा वृक्षमानवः, हरितबार्सूमीयः वा रक्तमानवः, यः कोऽपि अस्माकं अन्तिमं करं गृह्णाति सः जानाति यत् जॉन कार्टरं, तार्दोस् मोर्सस्य गृहस्य राजकुमारं, तर्स तर्कस् च, थार्कस्य जेद्दकं, एकस्मिन् समये नाशयितुं जीवनेषु मूल्यवान् अस्ति।”
अहं तस्य कठोरस्य विनोदस्य प्रति हसितुं न शक्तवान्, सः च मया सह सम्मिलितवान् तेषु दुर्लभेषु हासेषु ये वास्तविकस्य आनन्दस्य अभिव्यक्तिः आसीत् यत् एतस्य उग्रस्य थार्कीयस्य नायकस्य लक्षणम् आसीत् यत् तं स्वस्य जातेः अन्येभ्यः चिह्नितं करोति स्म।
“परं त्वयि विषये, जॉन कार्टर,” सः अन्ते उक्तवान्। “यदि त्वं इतानि वर्षाणि अत्र न आसीः तर्हि वास्तविकरूपेण कुत्र आसीः, कथं च अहं त्वां अत्र अद्य प्राप्नोमि?”
“अहं पृथिवीं प्रत्यागतवान्,” अहं उत्तरितवान्। “दश दीर्घानि पृथिवीवर्षाणि अहं प्रार्थितवान् आशासे च यत् दिनं आगच्छेत् यत् मां पुनः एतस्य तव कठोरस्य प्राचीनस्य ग्रहस्य प्रति नयेत्, यस्य क्रूराणि भीषणानि च रीतिः सन्ति, अहं तस्य प्रति सहानुभूतेः प्रेमस्य च बन्धनं अनुभवामि यत् मम जन्मभूमेः जगतः अपेक्षया अधिकम्।
“दश वर्षाणि अहं अनिश्चिततायाः संशयस्य च जीवनमरणं सहितवान् अस्मि यत् देजा थोरिस् जीवति वा न इति, अधुना च प्रथमवारं इतानि वर्षाणि मम प्रार्थनाः उत्तरिताः सन्ति मम च संशयः निवारितः अहं स्वयं, भाग्यस्य क्रूरस्य विकल्पेन, बार्सूमस्य एकस्य लघुस्थाने प्रक्षिप्तः अस्मि यतः कोऽपि मार्गः न प्रतीयते, यदि च भवेत्, मूल्येन यत् अन्तिमं मम आशायाः चिन्ताग्निं सर्वदा निर्वापयेत् यत् अहं मम राजकुमारीं पुनः द्रष्टुं शक्नोमि इति—त्वं अद्य दृष्टवान् असि यत् कियत् निरर्थकं मनुष्यः भौतिकस्य परलोकस्य प्रति आकाङ्क्षति।
“केवलं अर्धघण्टापूर्वं यदा अहं त्वां वृक्षमानवैः सह युद्धं कुर्वन्तं दृष्टवान् अस्मि तदा अहं चन्द्रिकायां स्थितवान् अस्मि विशालस्य नद्याः तीरे यत् पृथिव्याः पूर्वस्य तीरस्य सर्वाधिकं धन्यं भूमिं स्पृशति। अहं त्वां उत्तरितवान्, मम मित्र। किं त्वं विश्वसिसि?”
“अहं विश्वसिमि,” तर्स तर्कस् उत्तरितवान्, “यद्यपि अहं न समझामि।”
यावत् वयं वार्तालापं कुर्मः तावत् अहं कोष्ठकस्य अन्तः मम दृष्टिभिः अन्विष्यन् आसम्। सः, सम्भवतः, द्विशतपादं दीर्घः अर्धं च विस्तृतम् आसीत्, यत् द्वारं प्रतीयते स्म भित्तेः मध्ये यत् अस्माभिः प्रविष्टस्य भित्तेः सम्मुखम् आसीत्।
अपार्टमेन्टं शिलायाः सामग्रीतः खनितम्, मन्दप्रकाशे मुख्यतया मलिनसुवर्णवर्णं दर्शयति, यत् एकं लघु रेडियमप्रकाशकं छतस्य मध्ये विस्तारितं महत्परिमाणेषु व्याप्तम्। इतस्ततः मरकतमणिः, पद्मरागः, वज्रमणिः च संस्कृताः पृष्ठभागाः सुवर्णभित्तिषु छादेषु च पट्टिकाः दृश्यन्ते। भूतलम् अन्यस्मात् सामग्रीतः निर्मितम्, अतीव कठिनम्, अधिकप्रयोगेण काचस्य स्निग्धतां प्राप्तम्। द्वारद्वयं विना अन्यस्य छिद्रस्य चिह्नं न दृष्टम्, एकं द्वारं नः प्रति बद्धम् इति ज्ञात्वा अहम् अन्यं द्वारं प्रति अगच्छम्।
अहं नियन्त्रणकुण्डिकां अन्वेष्टुं हस्तं प्रसारयन्, तत् क्रूरं व्यङ्ग्यं च हास्यं पुनः निनादितम्, इदानीं मम समीपे इत्थं यत् अहम् अनिच्छया पृष्ठतः सङ्कुचितः, महच्छत्रुधारायाः मुष्टिं दृढीकुर्वन्।
ततः महागृहस्य दूरकोणात् एकः शून्यवाणी उच्चैः उक्तवान्: “नास्ति आशा, नास्ति आशा; मृताः न पुनरागच्छन्ति, मृताः न पुनरागच्छन्ति; न च काचित् पुनरुत्थानम्। मा आशां कुरु, यतः नास्ति आशा।”
यद्यपि अस्माकं नेत्राणि तत्क्षणं तस्य स्थानं प्रति अभिमुखीभूतानि, यतः वाणी प्रतीयते, तथापि तत्र कश्चन न दृष्टः, अहं स्वीकरोमि यत् शीतकम्पाः मम पृष्ठवंशे प्रवहन्ति, मूर्ध्नः लघुकेशाः स्तब्धाः उत्थिताः च, यथा श्वानस्य ग्रीवायां ते भवन्ति यदा रात्रौ तस्य नेत्राणि तानि अद्भुतानि दृश्यानि पश्यन्ति यानि मनुष्यदृष्टेः गुप्तानि सन्ति।
शीघ्रं अहं शोकवाणीं प्रति अगच्छम्, किन्तु सा दूरभित्तिं प्राप्तुं पूर्वं एव विरता, ततः गृहस्य अन्यतः एका वाणी उत्थिता, तीक्ष्णा भेदिनी च:
“मूर्खाः! मूर्खाः!” इति सा क्रन्दितवती। “किं त्वं जीवनमरणयोः शाश्वतनियमान् पराजेतुं चिन्तयसि? किं त्वं मृत्युदेवतायाः गूढायाः ईश्वर्याः यथायोग्यं दायं छलयितुं इच्छसि? किं न सा तस्याः प्रबलदूतायाः प्राचीनायाः ईश्वर्याः सीसकवक्षस्थले स्वेच्छया त्वां दोर्-घाटीं प्रति न निनाय?
“किं त्वं चिन्तयसि, हे मूर्ख, यत् ईश्वरी स्वकीयं त्यक्ष्यति? किं त्वं पलायितुं चिन्तयसि यतः अनन्तकालेषु एकमात्रा आत्मा एव पलायिता?
“येन मार्गेण आगतवान् असि तेन मार्गेण पुनः गच्छ, जीवनवृक्षस्य शिशूनां करुणायुक्तमुखानि प्रति वा महतां श्वेतवानराणां दीप्तदंष्ट्राः प्रति, यतः तत्र दुःखात् शीघ्रं विरामः अस्ति; किन्तु ओट्ज्-पर्वतानां सुवर्णशिखराणां जटिलमार्गान् अतिक्रम्य, पवित्रथेर्नानाम् अजेयदुर्गाणां प्राकारान् अतिक्रम्य, तव मार्गे मृत्युः तस्याः भीषणतमरूपेण त्वां प्राप्स्यति—एकः मृत्युः यः इतोऽपि भीषणः यत् पवित्रथेर्नाः अपि, ये जीवनमरणे उभे अपि चिन्तितवन्तः, तस्याः दानवीयतायाः नेत्राणि अपसारयन्ति, तस्याः पीडितानां भीषणक्रन्दनानां कर्णानि अपिदधति।
“हे मूर्ख, येन मार्गेण आगतवान् असि तेन मार्गेण पुनः गच्छ।”
ततः भीषणं हास्यं गृहस्य अन्यभागात् उत्थितम्।
“अतीव अद्भुतम्,” अहं तार्स् तर्कस् प्रति उक्तवान्।
“किं करवाणि?” सः पृष्टवान्। “वयं शून्यवायुं योद्धुं न शक्नुमः; अहं प्रायः पुनः गत्वा तान् शत्रून् प्रति स्थातुं इच्छामि येषां मांसे मम खड्गस्य दंशं अनुभवितुं शक्नोमि, ज्ञात्वा यत् अहं मम शवं मह्यं विक्रीयामि पूर्वं यावत् तां शाश्वतां विस्मृतिं प्रति गच्छामि या स्पष्टतया सर्वोत्तमा सर्वेप्सिता च शाश्वतता यां मर्त्यः मनुष्यः आशां कर्तुं अधिकारं प्राप्नोति।”
“यदि, यथा त्वं वदसि, वयं शून्यवायुं योद्धुं न शक्नुमः, तार्स् तर्कस्,” अहं उत्तरितवान्, “तथापि, अन्यथा, शून्यवायुः अस्मान् योद्धुं न शक्नोति। अहं, यः मम काले सहस्रशः स्नायुबद्धयोद्धान् तीक्ष्णखड्गांश्च प्रतिगृह्य विजितवान्, वायुना पृष्ठतः निवर्तितः न भविष्यामि; न च त्वं, हे थार्क।”
“किन्तु अदृश्याः वाण्यः अदृश्यैः अदृश्यैः च प्राणिभिः उत्पद्यन्ते ये अदृश्यान् खड्गान् धारयन्ति,” हरितयोद्धा उत्तरितवान्।
“मूर्ख, तार्स् तर्कस्,” अहं क्रन्दितवान्, “ताः वाण्यः त्वं यथा अहं यथा च वास्तविकाः प्राणिभ्यः उत्पद्यन्ते। तेषां शिरासु जीवरक्तं प्रवहति यत् अस्माकं रक्तं यथा सुखेन स्रावितुं शक्यते, तेषां अस्माकं दृष्टेः अदृश्यत्वं एव मम मते तेषां मर्त्यत्वस्य सर्वोत्तमं प्रमाणम्; न च ते अत्यधिकं साहसिकाः मर्त्याः। किं त्वं चिन्तयसि, तार्स् तर्कस्, यत् जॉन् कार्टरः प्रथमं कापुरुषशत्रोः क्रन्दनं प्रति पलायिष्यते यः उद्घाटने आगत्य उत्तमं खड्गं प्रति स्थातुं न साहसते?”
अहं उच्चैः वाण्या उक्तवान् यत् अस्माकं भयप्रदर्शकाः मां श्रोतुं न शङ्केरन्, यतः अहम् अस्मिन् स्नायुक्षोभकारके विफले व्यापारे क्लान्तः आसम्। मम मनसि अपि आगतं यत् सम्पूर्णं व्यापारः अस्मान् मृत्युघाटीं प्रति पुनः भयभीतान् कर्तुं योजना आसीत्, येन वयं तत्रस्थाः क्रूराः प्राणिनः शीघ्रं नाशयितुं शक्नुयुः।
दीर्घकालं यावत् मौनम् आसीत्, ततः एकदा मम पृष्ठतः मृदुः गुप्तः च शब्दः मां प्रति मुखं परिवर्तयितुं कारितवान्, येन अहं एकं बहुपादं बन्थं सर्पन्तं दृष्टवान्।
बन्थः एकः क्रूरः मांसाहारी प्राणी यः प्राचीनमङ्गलस्य मृतसागराणां निम्नपर्वतान् परितः भ्रमति। मङ्गलस्य प्रायः सर्वेषु प्राणिषु इव सः प्रायः केशरहितः, तस्य स्थूलग्रीवायां केवलं एकं महत् कर्कशकेशपट्टं भवति।
तस्य दीर्घं सुगतं शरीरं दशभिः बलवद्भिः पादैः धृतम्, तस्य विशालजत्रुणि मङ्गलश्वानस्य (कलोट्) इव अनेकपङ्क्तयः दीर्घसूच्याकारदंष्ट्राः सन्ति; तस्य मुखं तस्य लघुकर्णयोः पृष्ठतः दूरं यावत् विस्तृतम्, तस्य विशालं प्रोत्थितं हरितनेत्रं च तस्य भीषणस्वरूपस्य अन्तिमं स्पर्शं योजयति।
यदा सः मां प्रति सर्पति स्म, तदा सः तस्य पीतपार्श्वेषु बलवत् पुच्छं प्रहरति स्म, यदा च सः ज्ञातवान् यत् सः अनावृतः अस्ति, तदा सः भीषणं गर्जनं कृतवान् यत् प्रायः तस्य शिकारं क्षणिकं स्तम्भयति यस्मिन् क्षणे सः उत्प्लुत्य आक्रमणं करोति।
तथा सः तस्य महत् शरीरं मां प्रति प्रक्षिप्तवान्, किन्तु तस्य बलवत् वाणी मम प्रति स्तम्भनभयानि न आनीतवती, सः कोमलमांसस्य स्थाने शीतलायसम् एव प्राप्तवान् यत् तस्य क्रूरजत्रुणि व्याप्तुं इत्थं विस्तृतम् आसीत्।
तत्क्षणात् अहं तस्य महतः बार्सूमियसिंहस्य निश्चलहृदयात् खड्गं निष्कासितवान्, तार्स् तर्कस् प्रति मुखं परिवर्त्य तं समानं राक्षसं प्रति स्थितं दृष्ट्वा आश्चर्यचकितः अभवम्।
यावत् सः तं नाशितवान्, तावत् अहं, मम रक्षकस्य अवचेतनमनसः प्रवृत्त्या आकृष्टः इव, मङ्गलवनस्य अन्यं क्रूरं निवासिनं गृहं प्रति उत्प्लुत्य आगच्छन्तं दृष्टवान्।
ततः एकस्य घण्टायाः अधिकभागं यावत् एकः भीषणः प्राणी अन्येन प्राणिना अस्मान् प्रति प्रक्षिप्तः, अस्माकं परितः शून्यवायुतः उत्प्लुत्य आगच्छन् इव।
तार्स् तर्कसः सन्तुष्टः आसीत्; अत्र किञ्चित् स्पर्शनीयं आसीत् यत् सः तस्य महता खड्गेन छेदितुं प्रहर्तुं च शक्नोति स्म, अहं च, मम पक्षे, वदामि यत् एषः विविधः अदृश्योष्ठेभ्यः अद्भुतवाणीभ्यः स्पष्टं सुधारः आसीत्।
यत् अस्माकं नूतनशत्रुषु किमपि अलौकिकं नासीत् तत् तेषां क्रोधदुःखयोः आर्तनादैः सुस्पष्टं प्रमाणितम् आसीत् यदा ते तीक्ष्णायसस्य तीक्ष्णतां तेषां प्राणेषु अनुभूतवन्तः, तेषां छिन्नधमनीभ्यः प्रवहन्तं वास्तविकं रक्तं च यदा ते वास्तविकं मरणं प्राप्तवन्तः।
अस्मिन् नूतनउत्पीडनकाले अहं अवलोकितवान् यत् प्राणिनः केवलं यदा अस्माकं पृष्ठानि परिवर्तितानि भवन्ति तदा एव प्रकटन्ते; वयं कदापि एकं प्राणिनं वास्तविकरूपेण शून्यवायुतः मूर्तीभवन्तं न दृष्टवन्तः, न च अहं क्षणमात्रं यावत् मम उत्तमतर्कशक्तिं पर्याप्तरूपेण हातुं शक्तवान् यत् प्राणिनः गृहं प्रति कस्यचित् गुप्तस्य सुयोजितस्य च द्वारमार्गेण आगच्छन्ति इति विश्वासं कर्तुं मोहितः अभवम्।
तार्स् तर्कस्-स्य चर्मनिर्मितसज्जायाः आभरणेषु, या मङ्गलवासिनां एकमात्रं वस्त्रं भवति, रेशमच्छत्राणि रेशमरोममयानि च वस्त्राणि रात्रौ शीतात् रक्षणाय विना, एकः लघुः दर्पणः आसीत्, यः महिलायाः हस्तदर्पणस्य आकारस्य आसीत्, यः तस्य स्कन्धयोः कट्याः च मध्ये तस्य विशालपृष्ठे लम्बमानः आसीत्।
एकदा यदा सः नूतनपतितशत्रुं प्रति अवलोकयन् आसीत्, तदा मम नेत्राणि तस्य दर्पणे पतितानि, तस्य दीप्तपृष्ठे च एकं दृश्यं दृष्ट्वा अहं क्षिप्रं उक्तवान्:
“मा चल, तार्स् तर्कस्! मांसं अपि मा चालय!”
सः किमर्थम् इति न पृष्टवान्, किन्तु एकः उत्कीर्णप्रतिमा इव स्थितवान् यावत् मम नेत्राणि तत् विचित्रं दृश्यं पश्यन्ति यत् अस्माकं प्रति बहु महत्त्वपूर्णम् आसीत्।
यत् अहं दृष्टवान् सा मम पृष्ठतः भित्तेः एकस्य भागस्य शीघ्रगतिः आसीत्। सा आधारेषु परिवर्तमाना आसीत्, तया सह तस्याः सम्मुखे भूतलस्य एकः भागः अपि परिवर्तमानः आसीत्। यथा यदि त्वं एकं भ्रमणपत्रं एकस्य रूप्यकस्योपरि स्थापयसि यत् त्वं मेजोपरि समतलं स्थापितवान् असि, येन पत्रस्य किनारः मुद्रायाः पृष्ठभागं सम्पूर्णतया द्विधा विभजति।
पत्रं भित्तेः परिवर्तमानं भागं प्रतिनिधत्तुं शक्नोति, रूप्यकं च भूतलस्य भागं। उभे अपि भूतलभित्त्योः समीपस्थभागेषु इत्थं योजिते आस्तां यत् गृहस्य मन्दप्रकाशे कश्चन विदारः दृश्यः न आसीत्।
यदा परिवर्तनं अर्धसमाप्तम् आसीत्, तदा एकः महान् प्राणी तस्य परिवर्तमानभूतलस्य भागे उपविष्टः प्रकटितः यः भित्तेः गतिपूर्वं विपरीतपार्श्वे आसीत्; यदा भागः स्थगितः, प्राणी विभाजनस्य अस्माकं पार्श्वे मां प्रति अभिमुखः आसीत्—अतीव सरलम् आसीत्।
किन्तु यत् माम् अतीव आकर्षितवत् तत् अर्धावर्तितभागेन कृतायाः छिद्रद्वारा दृष्टं दृश्यम् आसीत्। महती कोष्ठिका, सुप्रकाशिता, यस्यां बहवः पुरुषाः स्त्रियश्च भित्तौ बद्धाः आसन्, तेषां सम्मुखं च, स्पष्टतया गुप्तद्वारस्य चालनं निर्देशयन् संचालयन् च, एकः क्रूराकृतिः पुरुषः, न लोहितः यथा मङ्गलस्य लोहिताः जनाः, न हरितः यथा हरिताः जनाः, किन्तु श्वेतः, मम इव, महता प्रवाहमानेन पीतकेशेन सह।
तस्य पृष्ठतः बद्धाः कैदिनः लोहितमङ्गलजनाः आसन्। तैः सह बद्धाः आसन् बहवः उग्राः पशवः, ये अस्मासु प्रहर्तुं प्रेषिताः आसन्, अन्ये च तादृशाः एव उग्राः।
यदा अहं नवं शत्रुं प्रति प्रत्युत्तरं दातुं प्रावर्ते, तदा मम हृदयं बहुधा लघुतरम् आसीत्।
“तव कोष्ठिकायाः अन्ते भित्तिं पश्य, तार्स तार्कस,” अहं सावधानतां कृतवान्, “भित्तौ गुप्तद्वारेषु एते क्रूराः अस्मासु मोच्यन्ते।” अहं तस्य समीपे आसम्, नीचैः कण्ठेन उक्तवान् यत् तेषां गुप्तज्ञानं अस्माकं पीडकानां प्रति प्रकटं न भवेत्।
यावत् वयं प्रत्येकं कोष्ठिकायाः विपरीतान्तं प्रति अभिमुखाः आस्म, तावत् अस्मासु नूतनाः आक्रमणाः न कृताः, अतः मम कृते स्पष्टम् आसीत् यत् भित्तयः कथञ्चित् छिद्रिताः आसन् यत् अस्माकं क्रियाः बहिः दृष्टुं शक्याः स्युः।
अन्ते मम कृते एकः कार्ययोजनायाः विचारः आगतः, तार्स तार्कसस्य समीपं पृष्ठतः गत्वा अहं स्वस्य योजनां नीचैः कण्ठेन व्यक्तवान्, मम नेत्राणि तु कोष्ठिकायाः अन्ते एव स्थापितवान्।
महान् थार्कः मम प्रस्तावं स्वीकृत्य गुर्रायितवान्, मम योजनानुसारं च भित्तिं प्रति पृष्ठतः गच्छन् आसीत् यां अहं सम्मुखं प्रति मन्दं मन्दं अग्रे गच्छन् आसम्।
यदा वयं गुप्तद्वारात् दशपाददूरे स्थानं प्राप्तवन्तः, तदा अहं स्वस्य सहचरं स्थगितवान्, सावधानतां च कृतवान् यत् सः पूर्वनिर्धारितं संकेतं यावत् निश्चलः तिष्ठेत्, अहं शीघ्रं द्वारस्य पृष्ठतः प्रत्यावर्ते यस्य द्वारा अस्माकं घातकस्य दहनशीलाः दुष्टाः नेत्राणि प्रायः अनुभवितुं शक्नोमि स्म।
तत्क्षणम् एव मम नेत्राणि तार्स तार्कसस्य पृष्ठे स्थितं दर्पणं प्रति गतानि, अन्यस्मिन् क्षणे च अहं भित्तेः तं भागं सावधानतया पश्यन् आसम् यः अस्मासु उग्राः भयानकान् मोचयन् आसीत्।
मया बहुकालं प्रतीक्षितुं न आवश्यकम्, यतः शीघ्रम् एव सुवर्णमयं पृष्ठं वेगेन चलितुं प्रारभत। तस्य चलनारम्भे एव अहं तार्स तार्कसाय संकेतं दत्तवान्, तत्क्षणम् एव च पिवोटद्वारस्य पृष्ठतः भागं प्रति उत्प्लुत्य गतवान्। तथैव थार्कः परिवर्त्य अन्तर्मुखभागेन कृतायाः छिद्रस्य प्रति उत्प्लुत्य गतवान्।
एकः उत्प्लुत्य एव अहं समीपस्थं कोष्ठं प्रविश्य तस्य पुरुषस्य सम्मुखम् आगतवान् यस्य क्रूरं मुखं पूर्वं दृष्टवान् आसम्। सः मम इव उन्नतः सुविकसितस्नायुः च आसीत्, सर्वेषु बाह्यविवरणेषु पृथिवीजनानाम् इव निर्मितः आसीत्।
तस्य पार्श्वे दीर्घखड्गः, लघुखड्गः, कृपाणः, मङ्गलस्य सामान्याः विनाशकाः रेडियमरिवाल्वराः च लम्बमानाः आसन्।
यत् अहं केवलं दीर्घखड्गेन सशस्त्रः आसम्, अतः बार्सूमस्य सर्वत्र युद्धस्य नियमैः नीतिभिः च समानेन अथवा न्यूनेन आयुधेन एव सम्मुखीकरणीयः आसम्, इति तथ्यं मम शत्रोः नैतिकबुद्धौ कोऽपि प्रभावः न आसीत्, यतः सः स्वस्य रिवाल्वरं निष्कासितवान् यावत् अहं तस्य पार्श्वे भूमिं स्पृष्टवान्, किन्तु मम दीर्घखड्गस्य उर्ध्वाघातेन तत् तस्य ग्रहणात् उत्प्लावितम् अभवत् यावत् सः तत् प्रयोक्तुं शक्नोति स्म।
तत्क्षणम् एव सः स्वस्य दीर्घखड्गं निष्कासितवान्, एवं समानायुधौ सन्तौ वयं गम्भीरतया युद्धं प्रारभाम, यत् मया कदापि लडितं न आसीत्।
सः अद्भुतः खड्गयोद्धा आसीत्, स्पष्टतया अभ्यासी च, यदा अहं तस्य प्रातः पूर्वं दशवर्षाणि यावत् खड्गस्य मुष्टिं न गृहीतवान् आसम्।
किन्तु मया बहुकालं न आवश्यकम् यत् युद्धगतिं प्रति सहजतया प्रविशेयम्, अतः कतिपयक्षणेषु एव सः ज्ञातवान् यत् सः अन्ते स्वस्य समकक्षं प्राप्तवान्।
मम रक्षां अभेद्यां दृष्ट्वा तस्य मुखं क्रोधेन विवर्णम् अभवत्, यदा तस्य मुखे शरीरे च बहवः लघुव्रणाः रुधिरं प्रवहन्ति स्म।
“त्वं कः असि, श्वेतपुरुष?” सः फुफुकारितवान्। “त्वं बाह्यजगतः बार्सूमीयः न असि इति तव वर्णात् स्पष्टम्। त्वं अस्माकं न असि।”
तस्य अन्तिमं वचनं प्रायः प्रश्नः आसीत्।
“यदि अहं इस्सुस्य मन्दिरात् आगतः स्याम्?” अहं एकस्य उन्मत्तस्य अनुमानस्य आधारेण प्रयत्नवान्।
“भाग्यं निवारयतु!” सः उक्तवान्, तस्य मुखं रुधिरेण आच्छादितं सत् श्वेतम् अभवत्।
मया न ज्ञातं यत् मम प्रगतिं कथं अनुसरणीयम्, किन्तु अहं सावधानतया तां विचारं भविष्यत्काले उपयोगाय स्थापितवान् यदि परिस्थितयः तत् आवश्यकं कुर्युः। तस्य उत्तरं सूचितवत् यत् सः जानाति स्म यत् अहं इस्सुस्य मन्दिरात् आगतः स्याम्, तत्र च मम इव पुरुषाः स्युः, अथवा सः मन्दिरस्य निवासिनः भीतवान् आसीत्, अथवा तेषां व्यक्तित्वं शक्तिं वा तादृक् श्रद्धया पश्यति स्म यत् तेषां एकस्य उपरि कृतानां हानीनाम् अपमानानां च चिन्तया कम्पितः अभवत्।
किन्तु तेन सह मम वर्तमानं व्यवहारः भिन्नप्रकृतेः आसीत् यत् कस्यापि महतः अमूर्ततर्कस्य आवश्यकता न आसीत्; तत् आसीत् मम खड्गं तस्य पर्शुकेषु प्रवेशयितुम्, एतत् च अहं अग्रे कतिपयक्षणेषु सफलतया कृतवान्, न च अहं एकक्षणम् अपि अतिरिच्ये।
बद्धाः कैदिनः तीव्रनिस्तब्धतायां युद्धं पश्यन्तः आसन्; कोष्ठिकायाम् अन्यत् किमपि शब्दः न पतितः यत् अस्माकं संघर्षशीलखड्गानां टंकारः, अस्माकं नग्नचरणानां मृदुः शब्दः, अस्माकं दन्तेषु दृढीकृतेषु मध्ये एकस्य अन्यस्य प्रति फुफुकारितानि कतिपयानि शब्दाः च आसन् यावत् वयं अस्माकं मारणकरं द्वन्द्वं प्रचालयाम।
किन्तु यदा मम प्रतिद्वन्द्विनः शरीरं भूमौ निष्क्रियं पतितम्, तदा एकस्याः स्त्रीकैदिन्याः चेतावनीः आर्तनादः निर्गतः।
“परिवर्तय! परिवर्तय! तव पृष्ठतः!” सा चीत्कारितवती, यदा च अहं तस्याः तीक्ष्णस्य आर्तनादस्य प्रथमस्वरे परिवर्तितवान्, तदा अहं द्वितीयस्य पुरुषस्य सम्मुखम् आगतवान् यः मम पादयोः पतितस्य तस्यैव जातेः आसीत्।
सः पुरुषः अन्धकारमयात् गलियारात् गुप्ततया आगतवान् आसीत्, उन्नतखड्गेन च मम समीपम् आगतवान् यावत् अहं तं दृष्टवान्। तार्स तार्कसः कुत्रापि दृश्यमानः न आसीत्, भित्तौ स्थितं गुप्तपट्टं च, येन अहं आगतवान् आसम्, निरुद्धम् आसीत्।
किं मया इच्छितं यत् सः इदानीं मम पार्श्वे स्यात्! अहं बहुकालं यावत् निरन्तरं युद्धं कृतवान् आसम्; अहं तादृशान् अनुभवान् साहसान् च प्राप्तवान् आसम् ये मनुष्यस्य जीवनशक्तिं क्षीणां कुर्युः, एतत् सर्वं च अहं प्रायः चतुर्विंशतिघण्टायाः यावत् न भुक्तवान् आसम्, न निद्रितवान् च।
अहं श्रान्तः आसम्, वर्षाणां प्रथमवारं च मम क्षमतायाः विषये प्रश्नः अनुभूतः यत् किम् अहं प्रतिद्वन्द्विना सह सामना कर्तुं शक्नोमि; किन्तु अन्यत् किमपि न आसीत् यत् मम पुरुषेण सह संलग्नं भवेयम्, तत् च यथा शीघ्रं यथा उग्रं च मम शक्त्यनुसारं, यतः मम एकमात्रं मोक्षः आसीत् यत् मम आक्रमणस्य वेगेन तं पादच्युतं कृत्वा पलाययेयम्—अहं दीर्घकालिकं युद्धं जेतुं आशां न कृतवान् आसम्।
किन्तु सः पुरुषः स्पष्टतया अन्यमनस्कः आसीत्, यतः सः पृष्ठतः गत्वा प्रतिघातं कृतवान्, प्रतिघातं कृतवान्, पार्श्वतः च गतवान् यावत् अहं तं समापयितुं प्रयत्नस्य परिश्रमात् प्रायः पूर्णतया श्रान्तः अभवम्।
सः यदि शक्यम्, मम पूर्वशत्रोः अपेक्षया अधिकः निपुणः खड्गयोद्धा आसीत्, अहं च स्वीकर्तुं बाध्यः अस्मि यत् सः मां सुन्दरं पीछा कृतवान्, अन्ते च मां मूर्खं कर्तुं समीपम् आगतवान्—मृतं च।
अहं स्वयं दुर्बलतरः भवन् अनुभवितुं शक्नोमि स्म, यावत् अन्ते वस्तूनि मम नेत्रेषु अस्पष्टानि भवितुं प्रारभन्त, अहं च लड्डयन् भ्रमन् च निद्रातः अपेक्षया अधिकः जागरितः आसम्, तदा एव सः स्वस्य सुन्दरं छलं कृतवान् यत् मम जीवनं हातुं समीपम् आगतवान्।
सः मां परिवर्त्य कृतवान् यत् अहं तस्य सहचरस्य शवस्य सम्मुखं स्थितः आसम्, ततः सः मां अकस्मात् आक्रमितवान् यत् अहं तस्य उपरि पृष्ठतः गतवान्, मम पार्ष्णिः च तं स्पृष्टवती यदा मम शरीरस्य वेगः मां मृतपुरुषस्य उपरि पृष्ठतः प्रक्षिप्तवान्।
मम शिरः कठिनायां भूमौ प्रतिध्वनिकरं शब्दं कृतवत्, तस्मै एव अहं मम जीवनं ऋणी अस्मि, यतः तत् मम मस्तिष्कं निर्मलं कृतवत्, वेदना च मम क्रोधं जागृतवती, यत् क्षणस्य कृते अहं मम शत्रुं मम नग्नहस्ताभ्यां खण्डशः कर्तुं समर्थः आसम्, अहं च विश्वसिमि यत् अहं तत् प्रयत्नं कृतवान् स्याम् यदि मम दक्षिणहस्तः, भूमेः उपरि शरीरं उत्थापयितुं क्रियायां, शीतलधातोः खण्डेन सह सम्पर्कं न कृतवान् स्यात्।
यथा सामान्यजनस्य नेत्राणि, तथा युद्धपुरुषस्य हस्तः यदा तस्य व्यवसायस्य साधनेन सह सम्पर्कं करोति, अतः मया द्रष्टुं तर्कयितुं वा न आवश्यकम् आसीत् यत् मृतपुरुषस्य रिवाल्वरः, यत् मया तस्य ग्रहणात् उत्प्लावितं सत् यत्र पतितम् आसीत्, मम उपयोगाय उपलब्धम् आसीत्।
यः पुरुषः स्वस्य छलेन मां भूमौ पातितवान् आसीत्, सः मम प्रति उत्प्लुत्य आगच्छन् आसीत्, तस्य दीप्तिमतः खड्गस्य अग्रं मम हृदयं प्रति निर्दिष्टम् आसीत्, यदा च सः आगच्छन् आसीत्, तस्य ओष्ठयोः क्रूरः उपहासपूर्णः हास्यध्वनिः निर्गतः यं अहं रहस्यकोष्ठिकायाम् आकर्णितवान् आसम्।
एवं सः मृतवान्, तस्य कृशौ ओष्ठौ घृणायाः हास्यस्य वक्रतायां स्थितौ, तस्य मृतसहचरस्य रिवाल्वरस्य गोली च तस्य हृदये विस्फोटिता।
तस्य शरीरं, तस्य प्रचण्डधावनस्य प्रेरणया, मयि निपतितम्। तस्य खड्गस्य मुष्टिः मम शिरसि आहतवती, मृतशरीरस्य संघट्टनेन चेतनां विहाय।