॥ ॐ श्री गणपतये नमः ॥

इस्सुः, शाश्वतजीवनस्य देवीकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

प्रेमस्य स्वीकारः यं बालिकायाः भयेन निष्पादितः सः मां गभीरतया स्पृष्टवान्; परं तेन मां लज्जितमपि कृतवान्, यतः अहं अनुभवं यत् कस्यचित् अविचारितस्य शब्दस्य क्रियायाः वा कारणेन अहं तस्याः प्रेमं प्रतिदातुं कारणं दत्तवान् इति

अहं कदापि स्त्रीणां प्रियः नास्मि, यतः अहं युद्धेन तत्सम्बद्धकलाभिः अधिकं चिन्तितवान्, याः मम मनसि पुरुषस्य योग्याः इति प्रतीयन्ते, तु सुगन्धितस्य हस्तकवचस्य चिन्तनेन यत् तस्य आकारात् चतुर्गुणं लघुः अस्ति, तु मृतस्य पुष्पस्य चुम्बनेन यत् शाकस्य गन्धं प्राप्तवान् अस्तिअतः अहं किं कर्तव्यं किं वक्तव्यं इति जानामि स्मसहस्रगुणं श्रेयः मृतसागरस्य वन्यसमूहान् प्रति सामना कर्तुं तु एतस्याः सुन्दर्याः युवत्याः नेत्राणि प्रति सामना कर्तुं यत् अहं तस्यै वक्तव्यं वदामि

परं अन्यत् किमपि कर्तव्यं नासीत्, अतः अहं तत् अकरवम्अतिशयेन अकुशलतया, इति मम भयः

मृदुतया अहं तस्याः हस्तौ मम ग्रीवायाः परितः विमुक्तवान्, तौ मम हस्तयोः धृत्वा अहं तस्यै देवजा थोरिस् प्रति मम प्रेमकथां कथितवान्यत् द्वयोः लोकयोः सर्वासां स्त्रीणां मध्ये याः अहं ज्ञातवान् प्रशंसितवान् तासु सा एव मया प्रेम कृतम्

सा कथा तस्याः रोचकं प्रतीतवतीसिंहीव सा श्वसन्ती पादयोः उत्प्लुत्य स्थितवतीतस्याः सुन्दरं मुखं भयङ्करस्य द्वेषस्य भावेन विकृतं जातम्तस्याः नेत्राणि मम नेत्रेषु प्रज्वलन्ति स्म

श्वन्,” सा उच्चैः उक्तवती। “निन्दकस्य श्वन्! किं त्वं मन्यसे यत् फैडोर्, मतै शङ्गस्य पुत्री, प्रार्थयते? सा आज्ञां ददातितस्यै किं तव बाह्यलोकस्य तुच्छः प्रेमः यं त्वं तव अन्यजीवने चितवानः असि?

फैडोर् त्वां स्वप्रेमेन गौरवितवती, त्वं तां तिरस्कृतवान्दशसहस्राणि अचिन्त्यानि नृशंसानि मृत्यवः तव कृतस्य अपमानस्य प्रायश्चित्तं कर्तुं शक्नुवन्तियत् त्वं देवजा थोरिस् इति कथयसि सा सर्वेषां मध्ये भयङ्करतमं मृत्युं प्राप्स्यतित्वं तस्याः वधस्य आदेशं मुद्रितवान्

त्वं ! त्वं देव्याः सेवायां निकृष्टतमः दासः भविष्यसि यां त्वं अपमानितुं प्रयत्नं कृतवान्यातनाः अपमानाः त्वयि निक्षिप्ताः भविष्यन्ति यावत् त्वं मम पादयोः प्रणम्य मृत्योः वरं याचिष्यसे

मम उदारतायां अन्ते अहं तव प्रार्थनां स्वीकरिष्यामि, सुवर्णशिखराणां उच्चप्रासादात् अहं महतां श्वेतानां वानराणां त्वां विदारयतां द्रक्ष्यामि।”

सा सर्वं निश्चितं कृतवतीआरम्भात् अन्तं यावत् सम्पूर्णं मनोहरं कार्यक्रमम्एतत् मां विस्मयेन आकृष्टवान् यत् एतादृशी दिव्यसुन्दरी सहसा एतादृशी नृशंसप्रतिशोधिनी भवितुं शक्नोतिमम मनसि आगतं यत् सा स्वप्रतिशोधे एकं लघुतत्त्वं विस्मृतवती, अतः तस्याः अस्वस्थतां वर्धयितुं , अपितु तस्याः योजनाः अधिकं व्यावहारिकाः कर्तुं अनुमतिं दातुं, अहं निकटतमं गवाक्षं दर्शितवान्

प्रत्यक्षतः सा स्वपरिस्थितिं स्ववर्तमानपरिस्थितिं पूर्णतया विस्मृतवती, यतः बहिः अंधकारे घूर्णमानां जलानां एकं दृष्टिपातं कृत्वा सा निम्नासने पतितवती, यत्र सा स्वहस्तयोः मुखं निधाय रुरोद, अतिशयेन दुःखिता लघुबालिकेव, तु गर्विता सर्वशक्तिमती देवी

अधः, अधः वयं निमज्जिताः भवामः यावत् गवाक्षानां गुरुकाचः बहिः जलस्य उष्णतया स्पष्टतया उष्णः जातःप्रत्यक्षतः वयं मङ्गलस्य सतलस्य अधः अतिदूरे आस्म

इदानीं अस्माकं अधोगतिः विरता, अहं प्रोपेलरानां जले घूर्णमानानां शब्दं श्रुतवान् ये अस्माकं पृष्ठभागे उच्चवेगेन अस्मान् अग्रे प्रेरयन्ति स्मतत्र अतिशयेन अंधकारः आसीत्, परं अस्माकं गवाक्षानां प्रकाशः, जलयानस्य नासिकायां स्थितस्य प्रबलस्य प्रकाशस्य प्रतिबिम्बं दर्शयति स्म यत् वयं एकस्य संकीर्णस्य मार्गस्य मध्ये अग्रे गच्छामः, शिलामयस्य नलिकाकारस्य

कतिपयानां मिनिटानां अनन्तरं प्रोपेलराः स्वघूर्णनं विरतवन्तःवयं पूर्णतया स्थिताः, ततः शीघ्रं सतलं प्रति उत्थिताःशीघ्रं बहिः प्रकाशः वृद्धिं प्राप्तवान्, वयं स्थिताः

क्षोदरः स्वजनैः सह केबिनं प्रविष्टवान्

आगच्छत,” सः उक्तवान्, वयं तं अनुसृत्य हैच्वे मार्गेण गतवन्तः यः एकेन नाविकेन उद्घाटितः आसीत्

वयं एकस्य लघोः भूगर्भस्थस्य गृहस्य मध्ये स्वयम् आस्म, यस्य मध्ये जलाशयः आसीत् यस्मिन् अस्माकं जलयानः तैरति स्म, यथा प्रथमं दृष्टवन्तः तथा केवलं तस्य कृष्णं पृष्ठं दृश्यते स्म

जलाशयस्य किनारे एकः समतलः मंचः आसीत्, ततः गुहायाः भित्तयः कतिपयानि पादानि उर्ध्वं गताः, निम्नस्य छादस्य मध्यं प्रति मण्डलाकारेण वक्रिताःमंचस्य परितः भित्तयः अनेकैः प्रवेशद्वारैः छिद्रिताः आसन् ये मन्दप्रकाशितान् मार्गान् प्रति गच्छन्ति स्म

एतानां मध्ये एकं प्रति अस्माकं ग्राहकाः अस्मान् नीतवन्तः, अल्पं चलित्वा एकस्य स्टीलस्य पिंजरस्य सम्मुखे स्थिताः यः एकस्य शाफ्टस्य अधः आसीत् यः अस्माकं उपरि यावत् दृश्यते तावत् उर्ध्वं गच्छति स्म

पिंजरः बार्सूमस्य अन्येषु भागेषु दृष्टानां सामान्यानां एलिवेटरकाराणां एकः आसीत्ते विशालैः चुम्बकैः संचालिताः भवन्ति ये शाफ्टस्य शीर्षे निलम्बिताः भवन्तिविद्युतयन्त्रेण चुम्बकत्वस्य परिमाणं नियन्त्रितं भवति, कारस्य वेगः परिवर्तितः भवति

दीर्घेषु मार्गेषु ते एकस्य रोगजनकस्य वेगेन गच्छन्ति, विशेषतः उर्ध्वगमने, यतः मङ्गलस्य न्यूनः गुरुत्वाकर्षणः उपरि स्थितस्य प्रबलस्य बलस्य प्रति अल्पं प्रतिरोधं करोति

अस्माकं कारस्य द्वारं अस्माकं पृष्ठे सम्पूर्णतया निमीलितं , वयं उपरि स्थितस्य लैण्डिङ्गस्य सम्मुखे स्थिताः, अस्माकं दीर्घस्य शाफ्टस्य उर्ध्वगमनं एतावत् शीघ्रं आसीत्

यदा वयं लघुभवनात् निर्गताः यत् एलिवेटरस्य उच्चतमं स्थानं धारयति, वयं सौन्दर्यस्य एकस्य परीकथायाः मध्ये स्वयम् आस्मपृथिव्याः मनुष्याणां संयुक्ताः भाषाः मनसि प्रेषयितुं शब्दाः धारयन्ति ये दृश्यस्य भव्यसौन्दर्यं वर्णयितुं शक्नुवन्ति

कोऽपि रक्तवर्णस्य तृणभूमिं हस्तिदन्तकाण्डान् वृक्षान् दीप्तैः पार्वतीयैः पुष्पैः अलंकृतान् वर्णयितुं शक्नोति; मार्गान् ये कुट्टितैः माणिक्यैः, मरकतैः, वैडूर्यैः, वज्रैः अपि पृष्ठिताः सन्ति; एकस्य भव्यस्य सुवर्णस्य मन्दिरस्य यत् हस्तनिर्मितं आश्चर्यजनकैः डिजाइनैः सह आसीत्; परं कुत्र सन्ति शब्दाः ये पृथिव्याः नेत्रेभ्यः अज्ञातान् गौरवान् वर्णयितुं शक्नुवन्ति? कुत्र मनः कल्पना वा ये बार्सूमस्य सहस्राणां अनामकाणां रत्नानां अज्ञातानां किरणानां दीप्तिं ग्रहीतुं शक्नुवन्ति?

मम नेत्राणि अपि, दीर्घकालं यावत् मङ्गलस्य जेद्दकस्य दरबारस्य बर्बरस्य वैभवस्य अभ्यस्तानि, दृश्यस्य गौरवेण विस्मितानि आसन्

फैडोरस्य नेत्राणि विस्मयेन विस्फारितानि आसन्

इस्सुस्य मन्दिरम्,” सा स्वयं प्रति मन्दं उक्तवती

क्षोदरः अस्मान् स्वकठोरस्मितेन दृष्टवान्, आनन्दस्य द्वेषस्य मिश्रितेन

उद्यानाः दीप्तैः वस्त्रैः आच्छादितैः कृष्णैः पुरुषैः स्त्रीभिः आकीर्णाः आसन्तेषु मध्ये रक्ताः श्वेताः स्त्रियः तेषां सर्वेषां आवश्यकताः पूरयन्त्यः आसन्बाह्यलोकस्य स्थानानि थर्न्सस्य मन्दिराणि तेषां राजकुमारीभिः देवीभिः लुण्ठितानि आसन् यत् कृष्णाः तेषां दासान् प्राप्नुयुः

अनेन दृश्येन वयं मन्दिरं प्रति गतवन्तःमुख्यप्रवेशद्वारे वयं सशस्त्ररक्षकाणां एकेन कर्डनेन निवारिताःक्षोदरः एकस्य अधिकारिणः प्रति कतिपयान् शब्दान् उक्तवान् यः अस्मान् प्रश्नं कर्तुं अग्रे आगतवान्तौ सह मन्दिरं प्रविष्टवन्तौ, यत्र तौ किञ्चित् कालं स्थितवन्तौ

यदा तौ प्रत्यागतवन्तौ, तदा इस्सुः मतै शङ्गस्य पुत्रीं, अन्यलोकस्य विचित्रं प्राणिनं यः हेलियमस्य राजकुमारः आसीत् इति द्रष्टुं इच्छति इति घोषितवन्तौ

मन्दे मन्दे वयं अचिन्त्यसौन्दर्यस्य अनन्ताः गलियार्यः, भव्याः कक्षाः, उदाराः लाः गतवन्तःअन्ते वयं मन्दिरस्य मध्ये एकस्य विशालस्य कक्षस्य मध्ये स्थिताःअस्मान् अनुगतवतां अधिकारिणां एकः कक्षस्य दूरस्थे एकस्य महतः द्वारस्य सम्मुखे अग्रे गतवान्अत्र सः कस्यचित् प्रकारस्य संकेतं कृतवान्, तत्क्षणं द्वारं उद्घाटितं, अन्यः समृद्धवस्त्रधारी दरबारीः निर्गतवान्

ततः वयं द्वारस्य सम्मुखे नीताः, यत्र अस्मभ्यं हस्तपादाभ्यां नमस्कृत्य पृष्ठेन कक्षं प्रति गन्तुं आदिष्टम्द्वारे उद्घाटिते, अस्माकं शिरः वर्तयितुं सावधानीकरणं दत्त्वा, अस्मभ्यं इस्सुः सम्मुखे पृष्ठेन गन्तुं आदिष्टम्

मम जीवने कदापि एतादृशं लज्जाकरं स्थानं नासीत्, केवलं देवजा थोरिस् प्रति मम प्रेमः, तस्याः पुनः द्रष्टुं मम आशा मां धारयन्ति स्म यत् अहं प्रथमजातायाः देव्याः सम्मुखे उत्थाय सज्जनवत् मृत्युं प्राप्नुयाम्, मम शत्रून् प्रति सामना कृत्वा तेषां रक्तं मम रक्तेन मिश्रितं कृत्वा

अस्माभिः एतादृशेन घृणास्पदेन प्रकारेण कतिपयानां शतानां पादानां यावत् रेंगित्वा, अस्माकं अनुचरैः स्थिताः

ते उत्थाप्यन्ताम्,” अस्माकं पृष्ठतः एकः स्वरः उक्तवान्; एकः तनुः, कम्पमानः स्वरः, परं यः दीर्घकालं यावत् आज्ञापनस्य अभ्यस्तः आसीत्

उत्तिष्ठत,” अस्माकं अनुचरः उक्तवान्, “परं इस्सुः सम्मुखं वर्तयत।”

स्त्री मां प्रीणाति,” इति पुनः किञ्चित्कालं मौनानन्तरं तनुः कम्पमानः स्वरः उक्तवान्। “सा मां नियतकालं सेविष्यतेपुरुषं त्वं शादोरद्वीपं प्रत्यावर्तय, यत् ओमीनसागरस्य उत्तरतीरस्य समीपे अस्तिस्त्री प्रत्यावर्त्य इस्यां दृष्ट्वा जानातु यत् निम्नवर्गीयाः ये तस्याः दिव्यं तेजः दृष्ट्वा जीवन्ति, ते केवलं एकं वर्षं जीवन्ति।”

अहं फैडोरं कोणेन दृष्टवान्सा भीषणवर्णा अभवत्मन्दं मन्दं सा प्रत्यावर्तत, यथा अदृश्येन तु बलवता शक्त्या आकृष्टासा मम समीपे स्थिता, यावत् तस्याः नग्नं बाहुः मम बाहुं स्पृष्टवान् यदा सा अन्ततः इस्यां, अनन्तजीवनस्य देवीं, अभिमुखी अभवत्

अहं तस्याः मुखं दृष्टवान् यदा तस्याः नेत्राणि प्रथमवारं मङ्गलस्य परमदेवतां दृष्टवन्ति, किन्तु तस्याः बाहोः कम्पमानं मांसं स्पृष्ट्वा तस्याः कम्पं अनुभूतवान्

अवश्यं तेजस्विनी सुन्दरी अस्ति,” इति अहं चिन्तितवान्, “यत् फैडोरस्य हृदये एतादृशं भावं जनयति, या मातैशङ्गस्य पुत्री अस्ति।”

स्त्री तिष्ठतुपुरुषं नयतुगच्छतु।” इति इस्याः उक्तवती, तथा अधिकारिणः गुरुः हस्तः मम स्कन्धे पतितःतस्य निर्देशानुसारं अहं पुनः हस्तपादाभ्यां पतित्वा प्रस्थानं कृतवान्एषः मम प्रथमः देवतासमागमः आसीत्, किन्तु अहं स्वीकरोमि यत् अहं बहु प्रभावितः अभवम्⁠—यतोहि अहं मम मज्जास्थिषु विचरन् हास्यास्पदः आसम्

एकवारं कक्षात् बहिः गत्वा द्वारं अस्माकं पृष्ठतः अवरुद्धं, अहं उत्थातुं आदिष्टःजोदारः मया सह अयुत्, तथा अस्माभिः मन्दं मन्दं उद्यानानां दिशि पदचिह्नानि अनुसृतवन्तः

त्वं मम जीवनं रक्षितवान् यदा त्वं सहजेन तत् ग्रहीतुं शक्नोषि,” इति सः अस्माभिः किञ्चित् मौनानन्तरं उक्तवान्, “तथा अहं त्वां साहाय्यं करोमि यदि शक्नोमिअहं तव जीवनं इह सहनीयं कर्तुं शक्नोमि, किन्तु तव भाग्यं अवश्यंभावि अस्तित्वं बाह्यजगत् प्रत्यावर्तितुं आशंसे।”

मम भाग्यं किं भविष्यति?” इति अहं पृष्टवान्

तत् बहुधा इस्याः उपरि निर्भरं भविष्यतियावत् सा त्वां आह्वयति तथा तव मुखं प्रकटयति, तावत् त्वं वर्षाणि यावत् जीवितुं शक्नोषि, यथा अहं तव बन्धनं सौम्यं कर्तुं शक्नोमि।”

किमर्थं सा मां आह्वयेत्?” इति अहं पृष्टवान्

सा निम्नवर्गीयान् पुरुषान् बहुधा विविधान् मनोरञ्जनार्थं उपयुक्तान् करोतियथा त्वं योद्धा, उदाहरणार्थं, मासिकेषु मन्दिरस्य अनुष्ठानेषु उत्तमं क्रीडां प्रदातुं शक्नोषितत्र पुरुषाः पुरुषैः सह, तथा पशुभिः सह युद्धं कुर्वन्ति, इस्याः उपदेशार्थं तथा तस्याः भोजनागारस्य पूर्त्यर्थं।”

सा मानवमांसं खादति?” इति अहं पृष्टवान्किन्तु भयेन , यतः अहं पवित्रथेर्नानां विषये अधिगतज्ञानेन सिद्धः आसम्, यत् इह अधिकं दुर्गमे स्वर्गे सर्वं एकस्यैव सर्वशक्तिमतः आदेशेन निर्दिष्टं भवति; यत्र संकीर्णं कट्टरतावादं स्वाराधनं युगान्तराणि मानवतावादस्य सर्वाणि विस्तृतानि प्रवृत्तीनि नष्टानि अभवन्, याः जातिः कदाचित् अधिगतवती आसीत्

ते शक्त्या सफलतया मत्ताः जनाः आसन्, ये मङ्गलस्य अन्यान् निवासिनः यथा वयं क्षेत्रस्य वनस्य पशून् पश्यामःतर्हि किमर्थं ते निम्नवर्गीयानां मांसं खादेयुः, येषां जीवनानि चरित्राणि ते जानन्ति, यथा वयं गोमांसस्य अन्तरङ्गानि विचारान् संवेदनाश्च जानीमः, यत् वयं पृथिव्यां स्वस्य भोजनार्थं वधं कुर्मः

सा केवलं पवित्रथेर्नानां श्रेष्ठवंशीयानां रक्तबार्सूमियनानां मांसं खादतिअन्येषां मांसं अस्माकं भोजनार्थं गच्छतिपशूनां मांसं दासाः खादन्तिसा अन्यानि स्वादिष्टानि अपि खादति।”

अहं तदा अवगतवान् यत् तस्य अन्येषु स्वादिष्टेषु उल्लेखे किञ्चित् विशेषं महत्त्वं अस्तिअहं चिन्तितवान् यत् इस्याः भोजनसूच्यां घोरतायाः सीमा प्राप्ता आसीत्अहं अधिकं ज्ञातुं आवश्यकं आसीत् यत् सर्वशक्तिमता स्वस्य धारकं क्रूरतायाः पाशवतायाः गहनतां प्रति आकर्षितुं शक्नोति

अस्माभिः बहूनां कक्षाणां गलियाराणां अन्तिमं प्राप्तं यदा एकः अधिकारी अस्मान् अग्रे गतवान्

इस्याः पुनः एतं पुरुषं द्रष्टुं इच्छा अस्ति,” इति सः उक्तवान्। “कन्या तस्यै उक्तवती यत् सः अद्भुतसौन्दर्ययुक्तः अस्ति तथा एतादृशः पराक्रमी यत् एकाकी सः प्रथमजातानां सप्तानां वधं कृतवान्, तथा निरस्त्रः जोदारं बद्धवान्, स्वस्यैव योक्त्रैः बद्धवान्।”

जोदारः अस्वस्थः अभवत्स्पष्टं यत् सः इच्छति यत् इस्याः तस्य अगौरवपूर्णं पराजयं ज्ञातवती

विना वचनं सः प्रत्यावर्तत, तथा अस्माभिः अधिकारिणं पुनः अनुसृतवन्तः यावत् इस्याः, अनन्तजीवनस्य देव्याः, सभाकक्षस्य पूर्वं अवरुद्धानि द्वाराणि प्राप्तवन्तः

अत्र प्रवेशस्य अनुष्ठानं पुनः कृतम्पुनः इस्याः मां उत्थातुं आदिष्टवतीकिञ्चित्कालं यावत् सर्वं मौनं यथा समाधिः आसीत्देवतायाः नेत्राणि मां मूल्याङ्कनं कुर्वन्ति आसन्

तत्कालं तनुः कम्पमानः स्वरः नीरवतां भेदितवान्, गीतिवत् गायन् तानि वचनानि यानि असंख्यानां शताब्दीनां यावत् असंख्यानां पीडितानां विनाशं सीलितवन्ति

पुरुषः प्रत्यावर्त्य इस्यां दृष्ट्वा जानातु यत् निम्नवर्गीयाः ये तस्याः दिव्यं तेजः दृष्ट्वा जीवन्ति, ते केवलं एकं वर्षं जीवन्ति।”

अहं यथा आदिष्टः तथा प्रत्यावर्तितवान्, यत् दिव्यतेजः मर्त्यनेत्रेभ्यः प्रकटितं यत् एतादृशं आनन्दं प्रदातुं शक्नोतियत् अहं दृष्टवान् तत् आसीत् सशस्त्राणां पुरुषाणां घनः समूहः यः मम तथा सोरापुसकाष्ठस्य महतीं आसनं धारयन्तीं वेदिकां मध्ये आसीत्अस्मिन् आसने, अथवा सिंहासने, एका कृष्णवर्णा स्त्री उपविष्टा आसीत्सा स्पष्टं बहु वृद्धा आसीत्तस्याः सङ्कुचिते शिरसि एकं केशः अपि आसीत्द्वयोः पीतदन्तयोः व्यतिरिक्तं सा सर्वथा दन्तहीना आसीत्तस्याः तनुः श्येनतुल्यः नासिका इति द्वयोः पार्श्वयोः तस्याः नेत्राणि भीषणं सङ्कुचिते गर्तेभ्यः प्रज्वलन्ति आसन्तस्याः मुखस्य त्वचा असंख्यैः गहनैः रेखाभिः सीविता आसीत्तस्याः शरीरं तस्याः मुखवत् सङ्कुचितं आसीत्, तथा घृणास्पदं आसीत्

क्षीणाः बाहवः पादाः विकृतं उदरं प्रधानं यत् तस्याः शरीरं आसीत्, तत्तस्याः तेजस्विन्याः सौन्दर्यस्य दिव्यं दर्शनंपूर्णं कृतवन्तः

तस्याः परितः बहवः स्त्रीदासाः आसन्, तेषु फैडोरः, श्वेतः कम्पमानः

एषः पुरुषः यः प्रथमजातानां सप्तानां वधं कृतवान्, तथा निरस्त्रः दातोर् जोदारं स्वस्यैव योक्त्रैः बद्धवान्?” इति इस्याः पृष्टवती

दिव्यसौन्दर्यस्य अत्यन्तं तेजस्विनी दृष्टिः, एषः अस्ति,” इति मम पार्श्वे स्थितः अधिकारी उत्तरितवान्

दातोर् जोदारं प्रस्तुतं करोतु,” इति सा आदिष्टवती

जोदारः समीपस्थात् कक्षात् आनीतः

इस्याः तं दृष्ट्वा, तस्याः भीषणे नेत्रे भयङ्करं प्रकाशं प्रकाशितवन्ति

तथा त्वं प्रथमजातस्य दातोर् असि?” इति सा कर्कशं उक्तवती। “अमरजातेः यत् अपमानं त्वं आनीतवान्, तस्य कारणेन त्वं निम्नतमात् अपि निम्नतरं पदं प्राप्स्यसित्वं दातोर् भविष्यसि, किन्तु सर्वदा दासानां दासः भविष्यसि, यः उद्यानेषु सेवन्तीनां निम्नवर्गीयानां कृते वहनं वहिष्यतितस्य योक्त्राणि अपनयतुकायराः दासाः आभरणानि धारयन्ति।”

जोदारः स्थिरः उन्नतः स्थितः एकः स्नायुः चलितः, एकः कम्पः तस्य विशालं शरीरं कम्पितवान् यदा रक्षकस्य सैनिकः तस्य भव्याणि आभरणानि कर्कशं अपनयत्

गच्छतु,” इति क्रुद्धा वृद्धा स्त्री कर्कशं उक्तवती। “गच्छतु, किन्तु इस्याः उद्यानानां प्रकाशस्य स्थाने त्वं एतस्य दासस्य दासः भविष्यसि, यः त्वां शादोरद्वीपस्य कारागारे ओमीनसागरे पराजितवान्तं मम दिव्यनेत्रेभ्यः दूरं नयतु।”

मन्दं मन्दं उच्चं धृतशिराः गर्वितः जोदारः प्रत्यावर्तत तथा कक्षात् निर्गतवान्इस्याः उत्थाय अन्येन निर्गमनेन कक्षात् निर्गन्तुं प्रत्यावर्तत

मां प्रति प्रत्यावर्त्य, सा उक्तवतीःत्वं शादोरं प्रत्यावर्तिष्यसेपश्चात् इस्याः तव युद्धस्य प्रकारं द्रष्टुं इच्छतिगच्छतु।” ततः सा तस्याः परिवारेण अनुगतवतीकेवलं फैडोरः पृष्ठतः अवशिष्टः, तथा अहं मम रक्षकं अनुसृत्य उद्यानानां दिशि गच्छन् आसम्, तदा कन्या मम पृष्ठतः धावन्ती आगच्छत्

अहो, मां इह भीषणे स्थाने त्यजतु,” इति सा प्रार्थितवती। “त्वं मम प्रति उक्तानि वचनानि क्षमस्व, हे मम राजन्अहं तानि अभिप्रेतवतीकेवलं मां त्वया सह नयतुमां शादोरस्य कारागारे तव सह भागिनीं करोतु।” तस्याः वचनानि अव्यवस्थितानि विचाराणां वर्षाः आसन्, यतोहि सा शीघ्रं वदन्ती आसीत्। “त्वं तत् मानं अवगतवान् यत् अहं तव कृते कृतवतीथेर्नेषु विवाहः अस्ति, यथा बाह्यजगति निम्नवर्गीयेषुअस्माभिः सह सर्वदा प्रेमे सुखे जीवितुं शक्नुमःअस्माभिः द्वाभिः इस्यां दृष्ट्वा एकं वर्षं मरिष्यामःअस्माभिः तत् वर्षं यावत् सुखे जीवितुं दीयतां यत् नियतानां कृते शेषं अस्ति।”

यदि मम कृते त्वां बोधयितुं दुष्करम् आसीत्, फैडोर,” अहम् उक्तवान्, “किं त्वं बुध्यसे यत् सम्भवतः तव कृते अपि मम प्रेरणाः, चरित्राणि, सामाजिकनियमाः बोधयितुं दुष्करं भवेत्? अहं त्वां पीडयितुं इच्छामि, अपि त्वया कृतं सम्मानं अल्पीकर्तुम् इच्छामि, किन्तु यत् त्वं इच्छसि तत् भवितुम् अर्हतिबाह्यजगतः जनानां मूढविश्वासान्, पवित्रथर्नान्, कृष्णप्रथमजातान् वा अविचार्य, अहं मृतः अस्मियावत् अहं जीवामि, मम हृदयं एकस्यै एव नार्यै स्पन्दते⁠—अतुलनीया देजा थोरिस्, हेलियमस्य राजकुमारीयदा मृत्युः मां आवृणोति, तदा मम हृदयं स्पन्दितुं विरमिष्यति; किन्तु ततः परं किं भवति इति जानामितत्र अहं मतै शङ्ग इव ज्ञानवान् अस्मि, बार्सूमे जीवनमृत्युयोः स्वामी; अथवा इस्सुस्, शाश्वतजीवनस्य देवी।”

फैडोर् क्षणम् एकं मां सावधानं दृष्ट्वा स्थितवतीइदानीं तस्याः नेत्रेषु क्रोधः दृश्यते, केवलं निराशाशोकस्य करुणं भावम् एव

अहं बुध्ये,” सा उक्तवती, चत्वं परिवृत्य इस्सुस् तस्याः परिजनाः येन द्वारेण गतवन्तः तस्याः दिशायां मन्दं मन्दं चलितवतीक्षणान्तरे सा मम दृष्टेः अपसृता


Standard EbooksCC0/PD. No rights reserved