“जॉन कार्टर, जॉन कार्टर,” सा मम स्कन्धे स्वस्य प्रियशिरः स्थापयित्वा रुरोद; “अद्यापि स्वस्य नेत्राणां साक्ष्यं विश्वसितुं न शक्नोमि। यदा थुविया नामिका कन्या मां कथयति स्म यत् त्वं बार्सूमं प्रत्यागतवान्, अहं श्रुतवती, किन्तु नावबोधं, यतः एतादृशं सुखं दुर्लभं प्रतीतवत् यः एतावत्कालं मौननिर्जनतायां दुःखं सोढवान्। अन्ते, यदा अहं ज्ञातवती यत् एतत् सत्यम्, तदा च अहं ज्ञातवती यत् अहं यस्मिन् भयङ्करे स्थाने बद्धा आसम्, तत्रापि त्वं मां प्राप्तुं शक्नोषि इति विश्वासः नाभवत्।
“दिनेषु गच्छत्सु, चन्द्रश्चन्द्रेण गच्छति सति, त्वं सम्बद्धं किमपि श्रुतं नासीत्, अहं स्वस्य भाग्यं स्वीकृतवती। अधुना त्वं आगतवान्, अहं तु एतत् विश्वसितुं न शक्नोमि। एकं घण्टां यावत् अहं राजप्रासादे युद्धस्य शब्दान् श्रुतवती। अहं न ज्ञातवती यत् ते किमर्थम्, किन्तु अहं आशां कृतवती यत् एतत् हेलियमस्य सैनिकाः भवेयुः ये मम प्रिन्सेन नेतृत्वं कुर्वन्ति।
“च कथय, अस्माकं पुत्रः कार्थोरिसः किं करोति?”
“सः मया सह एकं घण्टां पूर्वम् आसीत्, देजाह थोरिस,” अहं प्रत्युत्तरं दत्तवान्। “सः एव भवितुं अर्हति यस्य सैनिकाः त्वं मन्दिरस्य प्रांगणे युद्धं कुर्वतः श्रुतवती।
“इस्सुः कुत्र अस्ति?” अहं सहसा पृष्टवान्।
देजाह थोरिसः स्वस्य स्कन्धौ कम्पितवती।
“सा मां रक्षकैः सह एतस्मिन् कक्षे प्रेषितवती युद्धं मन्दिरस्य प्रकोष्ठेषु आरभ्यमाणे। सा कथयति स्म यत् सा मां पश्चात् प्रेषयिष्यति। सा अतीव क्रुद्धा आसीत् किञ्चित् भीतापि। अहं न कदापि तां एतादृशं अनिश्चितं प्रायः भीतं च आचरणं कुर्वतीं दृष्टवती। अधुना अहं जानामि यत् एतत् अवश्यं भवितव्यं यतः सा ज्ञातवती यत् जॉन कार्टरः, हेलियमस्य प्रिन्सः, स्वस्य राजकुमार्याः बन्धनस्य हेतोः तस्याः समक्षं प्रश्नं कर्तुं आगच्छति।”
युद्धस्य शब्दाः, शस्त्राणां संघर्षः, कोलाहलः च बहूनां पादचारिणां धावनं च मन्दिरस्य विविधेषु भागेषु आगच्छन्ति स्म। अहं ज्ञातवान् यत् मम आवश्यकता तत्र आसीत्, किन्तु अहं देजाह थोरिसं त्यक्तुं न शक्तवान्, न च अहं तां युद्धस्य अशान्तिं संकटं च सहितं स्वसहितं नेतुं शक्तवान्।
अन्ते अहं स्वस्य यावत् निर्गतवान् तान् गर्तान् स्मृतवान्। किमर्थं न तां तत्र गोपयामि यावत् अहं प्रत्यागत्य तां सुरक्षितं नित्यं च एतस्मात् भयङ्करात् स्थानात् नेतुं शक्नोमि। अहं स्वस्य योजनां तस्यै व्याख्यातवान्।
क्षणं यावत् सा मम सन्निकटं आलिङ्गितवती।
“अहं इदानीं त्वां त्यक्तुं न शक्नोमि, यावत् क्षणं अपि, जॉन कार्टर,” सा अवदत्। “अहं पुनः एकाकिनी भवितुं चिन्तयित्वा कम्पितवती यत्र सा भयङ्करा प्राणी मां प्राप्तुं शक्नोति। त्वं तां न जानासि। न कोऽपि तस्याः क्रूरतां कल्पयितुं शक्नोति यः अर्धवर्षं यावत् तस्याः दैनन्दिनक्रियाः न दृष्टवान्। अहं एतावत्कालं यावत् स्वस्य नेत्राभ्यां दृष्टानि अपि अवबोद्धुं न शक्तवती।”
“अहं त्वां न त्यक्ष्यामि, तर्हि, मम राजकुमारि,” अहं प्रत्युत्तरं दत्तवान्।
सा क्षणं यावत् मौनं धृतवती, तदा सा मम मुखं स्वस्य मुखं प्रति आकृष्य मां चुम्बितवती।
“गच्छ, जॉन कार्टर,” सा अवदत्। “अस्माकं पुत्रः तत्र अस्ति, हेलियमस्य सैनिकाः च, हेलियमस्य राजकुमार्याः हेतोः युद्धं कुर्वन्तः। यत्र ते सन्ति तत्र त्वं भवितुं अर्हसि। अहं इदानीं स्वस्य चिन्तां न कर्तुं अर्हामि, किन्तु तेषां चिन्तां कर्तुं अर्हामि मम पत्युः कर्तव्यस्य च। अहं तस्य मार्गे न स्थातुं अर्हामि। मां गर्तेषु गोपय, गच्छ च।”
अहं तां द्वारं प्रति नीतवान् येन अहं अधःस्थात् कक्षं प्रविष्टवान्। तत्र अहं तस्याः प्रियं शरीरं मम सन्निकटं आलिङ्गितवान्, तदा, यद्यपि एतत् मम हृदयं विदारयति स्म, मां केवलं भयङ्करस्य पूर्वाभासस्य काले छायाः पूरयति स्म, अहं तां द्वारस्य अतिक्रमणं प्रति नीतवान्, तां पुनः चुम्बितवान्, तस्याः उपरि द्वारं सम्पादितवान्।
अधिकं विलम्बं विना, अहं कक्षात् महतीं कोलाहलं प्रति धावितवान्। अर्धदर्जनं कक्षान् अतिक्रम्य अहं एकस्य उग्रस्य संघर्षस्य रङ्गभूमिं प्राप्तवान्। कृष्णाः एकस्य महतः कक्षस्य प्रवेशद्वारे समूहीभूताः आसन् यत्र ते रक्तवर्णानां सैनिकानां मन्दिरस्य अन्तः पवित्रप्रांगणं प्रति अग्रे गमनं प्रतिबन्धितुं प्रयत्नं कुर्वन्तः आसन्।
अन्तः आगच्छन् यथा अहं, अहं कृष्णानां पृष्ठतः स्वयं प्राप्तवान्, तेषां संख्यां वा स्वस्य प्रयासस्य मूर्खतां वा गणयितुं अपि प्रतीक्षां विना, अहं कक्षं तीव्रं धावित्वा तेषां पृष्ठतः स्वस्य तीक्ष्णदीर्घखड्गेन आक्रमितवान्।
प्रथमं प्रहारं कुर्वन् अहं उच्चैः अवदं, “हेलियमस्य हेतोः!” तदा अहं आश्चर्यचकितान् योद्धान् प्रति छेदनं छेदनं वर्षितवान्, यावत् रक्तवर्णाः बाह्यतः मम वाण्याः शब्देन उत्साहिताः भूत्वा “जॉन कार्टर! जॉन कार्टर!” इति कोलाहलं कृत्वा तेषां प्रयासान् द्विगुणीकृतवन्तः येन कृष्णाः तेषां क्षणिकं नैराश्यात् पूर्वं तेषां पङ्क्तयः भग्नाः भूत्वा रक्तवर्णाः कक्षं प्रति प्रविष्टवन्तः।
तस्य कक्षस्य अन्तः युद्धं, यदि तस्य कश्चित् योग्यः वृत्तान्तलेखकः आसीत्, बार्सूमस्य इतिहासे तस्य युद्धप्रियजनानां भयङ्करक्रूरतायाः स्मारकं भवेत्। पञ्चशतं जनाः तत्र तस्मिन् दिने युद्धं कृतवन्तः, कृष्णाः रक्तवर्णैः सह। न कश्चित् क्षमां याचितवान् न वा दत्तवान्। सामान्यसहमत्या इव ते युद्धं कृतवन्तः, यथा एकवारं सर्वदा च तेषां जीवितुं अधिकारं निर्णेतुं, योग्यतमस्य उत्तरजीवित्वस्य नियमानुसारम्।
अहं मन्ये यत् अस्माभिः सर्वैः ज्ञातं यत् एतस्य युद्धस्य परिणामे बार्सूमस्य एतयोः द्वयोः जातीनां सापेक्षस्थानं सर्वदा निर्भरं भविष्यति। एतत् पुरातनस्य नूतनस्य च मध्ये युद्धम् आसीत्, किन्तु अहं एकवारम् अपि तस्य परिणामं प्रति प्रश्नं न कृतवान्। कार्थोरिसेन सह अहं बार्सूमस्य रक्तवर्णानां हेतोः तेषां पूर्णमुक्त्यर्थं च भयङ्करस्य अंधविश्वासस्य श्वासरोधकबन्धनात् युद्धं कृतवान्।
अग्रे पृष्ठं च कक्षे अहं प्रवाहितवान्, यावत् भूमिः रुधिरेण गुल्फपर्यन्तं पूर्णा अभवत्, मृताः जनाः तत्र इतिस्थूलं शयिताः आसन् यत् अर्धसमयम् अहं तेषां शरीरेषु स्थित्वा युद्धं कृतवान्। यदा अहं महावातायनान् प्रति प्रवाहितवान् ये इस्सुस्य उद्यानान् अवलोकयन्ति स्म, एकं दृश्यं मम दृष्टिपथे आगतं येन मम उपरि उल्लासस्य तरङ्गः प्रवाहितः।
“पश्यत!” अहं अवदं। “प्रथमजातस्य जनाः, पश्यत!”
क्षणं यावत् युद्धं विरतम् अभवत्, एकस्मात् सर्वे नेत्राणि अहं यत् निर्दिष्टवान् तस्य दिशायां प्रवृत्तानि, ते यत् दृष्टवन्तः तत् प्रथमजातस्य कस्यापि जनस्य कल्पनायां न आसीत्।
उद्यानेषु, पार्श्वतः पार्श्वं यावत्, कृष्णयोद्धानां एका अस्थिरा पङ्क्तिः स्थिता आसीत्, तेषां पृष्ठतः च तान् सर्वदा पृष्ठं प्रति बलात् नयन्तः महती हरितसैनिकानां सेना आसीत् ये स्वस्य भयङ्करैः थोटैः आरूढाः आसन्। यावत् अहं अवलोकयामः, एकः, तेषां सहोदरात् अधिकं भयङ्करः च, पृष्ठतः आगच्छन्, यावत् सः आगच्छति स्म सः स्वस्य भयङ्करस्य सेनायाः किमपि उग्रं आदेशं दत्तवान्।
सः तार्स तार्कसः, थार्कस्य जेद्दकः, यावत् सः स्वस्य महत् चत्वारिंशत्पादमितं धातुनिर्मितं शूलं स्थापितवान्, अहं तस्य सैनिकान् अपि तथैव कर्तुं दृष्टवान्। तदा अहं तस्य आदेशं व्याख्यातवान्। विंशतियार्डाः अधुना हरितसैनिकानां कृष्णपङ्क्तेः मध्ये आसन्। महतः थार्कस्य अन्यं वचनं, यावत् एकेन विकटेन भयङ्करेण च युद्धनादेन हरितसैनिकाः आक्रमितवन्तः। क्षणं यावत् कृष्णपङ्क्तिः स्थिरा आसीत्, किन्तु केवलं क्षणं यावत्—तदा भयङ्कराः प्राणिनः ये समानभयङ्कराः आरोहकाः वहन्ति स्म तां पूर्णतः अतिक्रमितवन्तः।
तेषां पश्चात् रक्तसैनिकानां उतनः उतनः च आगच्छन्ति स्म। हरितसेना मन्दिरं परितः विभक्ता अभवत्। रक्तसैनिकाः अन्तः प्रति आक्रमितवन्तः, तदा अहं अस्माकं विच्छिन्नं युद्धं पुनः आरभितुं प्रवृत्तः; किन्तु अस्माकं शत्रवः अदृश्याः अभवन्।
मम प्रथमं चिन्तनं देजाह थोरिसस्य अभवत्। कार्थोरिसं आह्वयित्वा यत् अहं तस्य मातरं प्राप्तवान्, अहं तस्याः कक्षं प्रति धावितवान् यत्र अहं तां त्यक्तवान्, मम पुत्रः मम समीपे स्थितः। अस्माकं लघुसेनायाः ये रुधिरमयं संघर्षं सोढवन्तः ते अस्माकं पश्चात् आगच्छन्ति स्म।
क्षणं यावत् अहं कक्षं प्रविष्टवान्, अहं दृष्टवान् यत् कश्चित् तत्र आगतवान् यतः अहं तां त्यक्तवान्। एकं रेशमं भूमौ स्थितम् आसीत्। तत् पूर्वं न आसीत्। एकं कटारः च अनेकं धातुनिर्मितं आभूषणं च विकीर्णानि आसन् यथा तानि तेषां धारकात् संघर्षे विच्छिन्नानि। किन्तु सर्वाधिकं भयङ्करं यत्, गर्तानां द्वारं यत्र अहं मम राजकुमारीं गोपितवान् तत् अर्धमुक्तम् आसीत्।
एकेन उत्प्लुत्य अहं तस्याः समक्षं आगतवान्, तत् उद्घाट्य, अन्तः धावितवान्। देजाह थोरिसः अदृश्यः अभवत्। अहं तस्याः नाम उच्चैः आह्वयितवान् पुनः पुनः, किन्तु कोऽपि प्रत्युत्तरं नासीत्। अहं मन्ये यत् तस्मिन् क्षणे अहं उन्मादस्य सीमायां आसम्। अहं न स्मरामि यत् अहं किम् अवदं वा किम् अकरवं, किन्तु अहं जानामि यत् क्षणं यावत् अहं उन्मत्तस्य क्रोधेन गृहीतः आसम्।
“इस्सुः!” अहं अवदं। “इस्सुः! इस्सुः कुत्र अस्ति? मन्दिरे तां अन्विष्यतु, किन्तु न कोऽपि जनः तां हिंसितुं शक्नोति यावत् जॉन कार्टरः। कार्थोरिस, इस्सुस्य कक्षाः कुत्र सन्ति?”
“अत्र मार्गः,” बालः अवदत्, यावत् अहं तं श्रुतवान् इति ज्ञातुं अपि प्रतीक्षां विना, सः अत्यधिकवेगेन मन्दिरस्य अन्तः प्रति धावितवान्। यावत् सः गच्छति स्म, तथापि अहं तस्य समीपे आसम्, तं अधिकवेगाय प्रेरयन्।
अन्ते वयं महाकायं शिल्पितं द्वारं प्राप्तवन्तः, तत्र च कार्थोरिसः मम पुरतः धावित्वा प्रविष्टवान्। अन्तः वयं तादृशं दृश्यं प्राप्तवन्तः यत् अहं पूर्वं मन्दिरे एकवारं दृष्टवान् आसीत्—इस्सुस्याः सिंहासनं, शयानाः दासाः, तस्य च परितः सैनिकानां पङ्क्तयः।
वयं तेषां पुरुषाणां आकर्षणाय अवसरं अपि न दत्तवन्तः, यतः वयं तेषां उपरि अतीव शीघ्रं आगतवन्तः। एकेन छेदनेन अहं अग्रपङ्क्तौ द्वौ पुरुषौ पातितवान्। ततः मम शरीरस्य भारेण गतिशक्त्या च अहं शेषपङ्क्तिद्वयं अतिक्रम्य शिल्पितस्य सोरापुस-सिंहासनस्य समीपे प्रासादे उत्प्लुत्य आगतवान्।
सा घृणास्पदा प्राणिनी, भयेन तत्र उपविष्टा, मां विहाय पलायितुं तस्याः पृष्ठतः स्थितं जालं प्रति उत्प्लुतुं प्रयतितवती। किन्तु इदानीं अहं तादृशेन लघुप्रयोगेन न वञ्चितः। सा अर्धोत्थिता एव आसीत् यावत् अहं तस्याः बाहुं गृहीतवान्, ततः अहं दृष्टवान् यत् रक्षकाः सर्वतः मम उपरि एकत्रिताः धावन्तः। अहं मम छुरिकां निष्कास्य तस्याः घृणास्पदं वक्षः समीपे धृत्वा तान् स्थगितुं आदिष्टवान्।
“पृष्ठतः!” अहं तेषां उक्तवान्। “पृष्ठतः! प्रथमं कृष्णं पादं यदि अस्याः प्रासादस्य उपरि स्थापितं भवति तर्हि मम छुरिका इस्सुस्याः हृदयं प्रविशति।”
क्षणं यावत् ते सन्दिग्धाः आसन्। ततः एकः अधिकारी तान् पृष्ठतः गन्तुं आदिष्टवान्, यावत् बाह्यप्रकोष्ठात् सिंहासनकक्षं प्रति मम लघुसमूहस्य अवशिष्टानां पृष्ठतः कान्तोस् कान्, होर् वास्तुस्, जोदार् च इत्येतैः नेतृत्वेन पूर्णसहस्रं रक्तपुरुषाः प्रविष्टवन्तः।
“देजाह् थोरिस् कुत्र अस्ति?” अहं मम हस्तेषु स्थितां प्राणिनीं प्रति उक्तवान्।
क्षणं यावत् तस्याः नेत्राणि तस्याः अधःस्थितं दृश्यं विचित्रं परिभ्रमितवन्ति। मम मतं यत् तस्याः वास्तविकं स्थितिं ग्रहीतुं क्षणं यावत् कालः अभवत्—सा प्रथमं न अवगतवती यत् बाह्यलोकस्य पुरुषाणां आक्रमणेन मन्दिरं पतितम् आसीत्। यदा सा अवगतवती, तदा तस्याः कृते भयङ्करं ज्ञानम् अपि आगतं अभवत्—शक्तेः हानिः—अपमानः—तस्याः स्वजनानां प्रति दीर्घकालं यावत् कृतस्य छलस्य प्रकटीकरणम्।
तस्याः दृष्टस्य दृश्यस्य वास्तविकतां पूर्णं कर्तुं एकं वस्तु आवश्यकम् आसीत्, तत् च तस्याः राज्यस्य उच्चतमेन नृपेण—तस्याः धर्मस्य उच्चपुरोहितेन—तस्याः सरकारस्य प्रधानमन्त्रिणा च योजितम् आसीत्।
“इस्सु, मृत्योः अनन्तजीवनस्य च देवि,” सः उक्तवान्, “तव धर्मयुतकोपस्य शक्तौ उत्थाय तव सर्वशक्तिमतः हस्तस्य एकेनैव तरङ्गेण तव निन्दकान् मृतान् कुरु! एकः अपि न पलायेतुम्। इस्सु, तव जनाः त्वयि निर्भराः। लघुचन्द्रस्य पुत्रि, त्वम् एव सर्वशक्ता असि। त्वम् एव तव जनान् रक्षितुं शक्नोषि। अहं समाप्तवान्। वयं तव इच्छां प्रतीक्षामहे। प्रहर!”
ततः सा उन्मादं प्राप्तवती। एका चीत्कारिणी, अस्पष्टवाचा उन्मत्ता मम ग्रहणे विकृतवती। सा दन्तैः नखैः च क्रोधेन क्षीणशक्त्या दंशितवती खण्डितवती च। ततः सा एकं विचित्रं भयङ्करं च हास्यं कृतवती यत् रुधिरं शीतलं कृतवत्। प्रासादे स्थिताः दास्यः चीत्कृतवत्यः दूरं सङ्कुचितवत्यः च। सा च ताः प्रति उत्प्लुत्य दन्तैः चर्वितवती ततः फेनिलौष्ठाभ्यां तासु थूतवती। देव, किन्तु इदं भयङ्करं दृश्यम् आसीत्।
अन्ते, अहं तां प्राणिनीं कम्पितवान्, आशां कुर्वन् यत् सा क्षणं यावत् विवेकं प्राप्स्यति।
“देजाह् थोरिस् कुत्र अस्ति?” अहं पुनः उक्तवान्।
मम ग्रहणे स्थिता भयङ्करा प्राणिनी क्षणं यावत् अस्पष्टं मर्मरितवती, ततः तस्याः घृणास्पदेषु निकटस्थेषु नेत्रेषु चतुरतायाः एकः किरणः प्रविष्टवान्।
“देजाह् थोरिस्? देजाह् थोरिस्?” ततः सः तीक्ष्णः, अलौकिकः हास्यः अस्माकं कर्णौ पुनः भेदितवान्।
“आम्, देजाह् थोरिस्—अहं जानामि। तथा च थुविया, माताइ शङ्गस्य पुत्री फैडोर्। ताः प्रत्येकं जोन् कार्टरं प्रेम कुर्वन्ति। हा-आह्! किन्तु इदं हास्यास्पदम् अस्ति। एकवर्षं यावत् ताः सूर्यमन्दिरे ध्यानं करिष्यन्ति, किन्तु वर्षं पूर्णं भवितुं पूर्वम् एव तासां कृते आहारः न भविष्यति। हो-ओह्! किं दिव्यं मनोरञ्जनम्,” सा च तस्याः क्रूरौष्ठाभ्यां फेनं लेढितवती। “आहारः न भविष्यति—परस्परं विना। हा-आह्! हा-आह्!”
तस्याः सूचनायाः भयः मां प्रायः स्तम्भितवान्। मम राजकुमारीं मम अधीनस्था प्राणिनी इदं भयङ्करं भाग्यं प्रति निर्दिष्टवती। अहं मम क्रोधस्य उग्रतायां कम्पितवान्। यथा एकः कुक्कुरः मूषकं कम्पयति तथा अहं इस्सुं, अनन्तजीवनस्य देवीं, कम्पितवान्।
“तव आदेशान् निरस्तं कुरु!” अहं उक्तवान्। “निर्दिष्टान् स्मारय। शीघ्रं, अन्यथा त्वं मरिष्यसि!”
“अतीव विलम्बः अस्ति। हा-आह्! हा-आह्!” ततः सा पुनः अस्पष्टं चीत्कृतवती।
स्वयमेव मम छुरिका तस्याः पूतिहृदयस्य उपरि उत्प्लुतवती। किन्तु किमपि मम हस्तं स्थगितवत्, अहं च इदानीं प्रसन्नः अस्मि यत् तत् कृतवत्। स्वहस्तेन एकां स्त्रियं पातयितुं भयङ्करं वस्तु आसीत्। किन्तु इदं मिथ्यादेवतायाः कृते उचितं भाग्यं मम मनसि आगतम्।
“प्रथमजाताः,” अहं कक्षे स्थितान् प्रति उक्तवान्, “अद्य यूयं इस्सुस्याः अशक्ततां दृष्टवन्तः—देवाः अशक्ताः सन्ति। इस्सुः देवी न अस्ति। सा एका क्रूरा दुष्टा च वृद्धा स्त्री अस्ति, या युष्मान् युगानां यावत् छलितवती प्रलोभितवती च। तां गृह्णन्तु। जोन् कार्टरः, हेलियमस्य राजकुमारः, तस्याः रुधिरेण स्वहस्तं दूषयितुं न इच्छति,” इति उक्त्वा अहं उन्मत्तां पशुं, यां अर्धघण्टापूर्वम् एकः सम्पूर्णः लोकः दिव्यां इति पूजितवान् आसीत्, तस्याः सिंहासनस्य प्रासादात् तस्याः विश्वासघातकानां प्रतिशोधपराणां जनानां प्रतीक्षमाणानां ग्रहणेषु प्रेरितवान्।
रक्तपुरुषाणां अधिकारिषु जोदारं दृष्ट्वा अहं तं शीघ्रं सूर्यमन्दिरं प्रति नेतुं आहूतवान्, तथा च प्रथमजाताः स्वदेवतायाः कृते किं भाग्यं करिष्यन्ति इति ज्ञातुं प्रतीक्षां विना अहं जोदारेण, कार्थोरिसेन, होर् वास्तुसा, कान्तोस् कानेन, अन्यैः च रक्तनृपैः सह कक्षात् धावितवान्।
कृष्णः अस्मान् मन्दिरस्य अन्तःकक्षेषु शीघ्रं नीतवान्, यावत् वयं मध्यमं प्रांगणं प्राप्तवन्तः—एकं विशालं वृत्ताकारं स्थानं उत्कृष्टशुभ्रस्य पारदर्शकस्य मार्बलस्य आस्तरणेन निर्मितम्। अस्माकं पुरतः एकं स्वर्णमन्दिरम् उदितम् आसीत्, अतीव आश्चर्यजनकैः कल्पनाशीलैः च रचनैः निर्मितम्, हीरकैः, माणिक्यैः, नीलमणिभिः, फिरोजैः, मरकतैः, मङ्गलस्य सहस्रनामधेयैः रत्नैः च जडितम्, ये पृथिव्याः अमूल्यतमैः रत्नैः अपि सौन्दर्ये कान्तौ च अतीव अधिकाः सन्ति।
“अनेन मार्गेण,” जोदारः उक्तवान्, अस्मान् मन्दिरस्य समीपे प्रांगणे स्थितस्य सुरङ्गस्य प्रवेशद्वारं प्रति नीत्वा। यावत् वयं अवरोहणस्य सीमायां आस्म, तावत् अस्माभिः एव त्यक्तस्य इस्सुस्य मन्दिरात् एकं गम्भीरस्वरं गर्जनं श्रुतवन्तः, ततः एकः रक्तपुरुषः, जोर् कान्तोसः, पञ्चमस्य उतानस्य पद्वारः, समीपस्थात् द्वारात् निष्क्रम्य अस्मान् पुनः आगन्तुं आहूतवान्।
“कृष्णाः मन्दिरं दग्धवन्तः,” सः उक्तवान्। “सहस्रस्थानेषु इदानीं दह्यते। बाह्योद्यानेषु शीघ्रं गच्छन्तु, अन्यथा यूयं नष्टाः भविष्यथ।”
यदा सः उक्तवान् तदा अस्माभिः धूमः सूर्यमन्दिरस्य प्रांगणं प्रति दृष्टिपातं कुर्वतां द्वादशानां गवाक्षानां मध्ये निर्गच्छन्तं दृष्टवन्तः, तथा च इस्सुस्याः उच्चतमस्य मीनारस्य उपरि धूमस्य एकः सततं वर्धमानः आवरणः लम्बमानः आसीत्।
“पुनः गच्छन्तु! पुनः गच्छन्तु!” अहं मया सह गतानां प्रति उक्तवान्। “मार्गः! जोदार; मार्गं दर्शय मां च त्यज। अहं मम राजकुमारीं प्राप्स्यामि एव।”
“मम अनुगच्छ, जोन् कार्टर,” जोदारः उत्तरितवान्, तथा च मम उत्तरं प्रतीक्षां विना सः अस्माकं पादेषु स्थितां सुरङ्गां प्रति धावितवान्। तस्य पृष्ठतः अहं अर्धदर्जनं यावत् गलरियाणां मध्ये धावितवान्, यावत् सः मां एकस्य समतलस्य भूमेः अन्ते नीतवान् यस्य अन्ते अहं एकं प्रकाशितं कक्षं दृष्टवान्।
भार्याः स्तम्भाः अस्माकं अग्रगमनं अवरुद्धवन्तः, किन्तु तेषां पारे अहं तां—मम अतुलनीयां राजकुमारीं, तया सह थुवियां फैडोर् च दृष्टवान्। यदा सा मां दृष्टवती तदा सा अस्माकं मध्ये स्थितान् स्तम्भान् प्रति धावितवती। पूर्वम् एव कक्षः तस्याः मन्दिरस्य भित्तौ स्थितं छिद्रं स्तम्भितस्य गलरियस्य अन्तं प्रति मन्दं मन्दं परिवर्तितः आसीत्। मन्दं मन्दं अन्तरालं संवृत्तं भवति स्म। अल्पकाले एव एकः लघुः विदारः एव शेषः भविष्यति, ततः अपि सः संवृत्तः भविष्यति, तथा च एकस्य दीर्घस्य बार्सूमियवर्षस्य यावत् कक्षः मन्दं मन्दं परिवर्तिष्यते यावत् पुनः एकस्य लघुदिनस्य कृते तस्य भित्तौ स्थितं छिद्रं गलरियस्य अन्तं प्रति गमिष्यति।
किन्तु एतावत्काले तस्य कक्षस्य अन्तः कानि भयङ्कराणि वस्तूनि भविष्यन्ति!
“जोदार!” अहं उक्तवान्। “किमपि शक्तिः इदं भयङ्करं परिवर्तमानं वस्तुं स्थगयितुं न शक्नोति? किमपि अस्ति यः इमान् भयङ्करान् स्तम्भानां रहस्यं जानाति?”
“न कोऽपि, अहं भीतोऽस्मि, यं वयं समये आनेतुं शक्नुमः, यद्यपि अहं गत्वा प्रयत्नं करिष्यामि। मां प्रतीक्षस्व अत्र।”
सः गतवान् इति उपरि अहं देजाह् थोरिसा सह स्थित्वा वार्तालापं कृतवान्, सा च तस्याः प्रियं हस्तं तेषां क्रूराणां स्तम्भानां मध्ये प्रसारितवती यत् अहं तं अन्तिमक्षणं यावत् धारयितुं शक्नुयाम्।
थुविया फैडोर् च समीपम् आगतवत्यौ, किन्तु यदा थुविया अवगतवती यत् वयं एकाकिनौ भविष्यावः तदा सा कक्षस्य दूरस्थं पार्श्वं प्रति निवृत्तवती। माताइ शङ्गस्य पुत्री तु न एवम्।
“जॉन कार्टर,” सा अवदत्, “एतत् अन्तिमं समयः यत् त्वं अस्माकं कञ्चित् अपश्यसि। कथय मां प्रति प्रेमासि, येनाहं सुखेन मृत्युं प्राप्नुयाम्।”
“अहं केवलं हेलियमस्य राजकुमारीं प्रेमामि,” अहं शान्तेन उक्तवान्। “अहं खेदं प्रकटयामि, फैडोर, किन्तु एतत् यथा अहं आरम्भात् त्वां कथितवान्।”
सा स्वस्य ओष्ठं दशित्वा परावृत्ता, किन्तु न तावत् यावत् अहं तां कृष्णां कुत्सितां क्रुद्धां दृष्टिं दृष्ट्वा यां सा देजाह थोरिस् प्रति प्रकटितवती। ततः सा किञ्चित् दूरे स्थितवती, किन्तु न तावत् दूरे यावत् अहं इच्छेयं, यतः मम दीर्घकालात् विलुप्तप्रेमाय बहवः गूढवचनाः प्रेषितुम् इच्छामि।
किञ्चित् कालं यावत् वयं एवं नीचैः स्वरेण वार्तालापं कुर्मः। छिद्रं क्रमेण लघुतरं लघुतरं च अभवत्। अल्पकाले एव तत् इतोऽपि लघुतरं भविष्यति यत् मम राजकुमार्याः सूक्ष्मं रूपं अपि न प्रवेशयितुं शक्नोति। अहो, किमर्थं जोदारः शीघ्रं न करोति। उपरि वयं महान् कोलाहलस्य मन्दप्रतिध्वनिं श्रोतुं शक्नुमः। सा इस्यस्-मन्दिरस्य अग्नेः मध्ये कृष्ण-रक्त-हरित-वर्णानां जनानां समूहः युद्धं कुर्वन् आसीत्।
उपरितनः वायुः धूमस्य गन्धं अस्माकं नासिकायां आनयत्। वयं जोदारं प्रतीक्षमाणाः स्थितवन्तः यावत् धूमः सघनतरः सघनतरः च अभवत्। तत्क्षणे वयं गलियारस्य दूरस्थे अन्ते आक्रोशं शुश्रुवामः, च शीघ्रगतिं चरणानां ध्वनिं च।
“पुनरागच्छ, जॉन कार्टर, पुनरागच्छ!” इति एकः स्वरः आक्रन्दत्, “अपि गर्ताः दह्यन्ते।”
क्षणेन एकादश जनाः अधुना अन्धकारं कर्तुं धूमं भित्त्वा मम पार्श्वे आगतवन्तः। तत्र आसीत् कार्थोरिस्, कान्तोस् कान्, होर् वास्तुस्, जोदारः च, अन्ये च किञ्चित् ये मां मन्दिरप्राङ्गणं प्रति अनुगतवन्तः।
“न कोऽपि आशा अस्ति, जॉन कार्टर,” जोदारः आक्रन्दत्। “कुञ्जिकापालः मृतः अस्ति तस्य च कुञ्जिकाः तस्य शवे न सन्ति। अस्माकं एकमात्रा आशा अस्ति यत् एतां दावानलं शमयित्वा भाग्याय विश्वसितुं यत् एकवर्षे तव राजकुमारी जीविता स्वस्था च भविष्यति। अहं तेषां पोषणाय पर्याप्तं भोजनं आनीतवान्। यदा एतत् छिद्रं संवृणोति तदा न कोऽपि धूमः तान् प्राप्तुं शक्नोति, यदि वयं शीघ्रं शिखाः निर्वापयितुं प्रयतामहे तर्हि अहं विश्वसिमि यत् ते सुरक्षिताः भविष्यन्ति।”
“गच्छ, तर्हि, स्वयं गच्छ एतान् अन्यान् अपि स्वसहितं नय,” अहं उक्तवान्। “अहं मम राजकुमार्याः पार्श्वे एव स्थास्यामि यावत् कृपालुः मृत्युः मां मम दुःखात् मोचयति। अहं जीवितुं न इच्छामि।”
यावत् अहं वदामि तावत् जोदारः बहवः लघुकलशान् कारागारकोष्ठे प्रक्षिप्तवान्। शेषं छिद्रं एकाङ्गुलमात्रं विस्तारं न अतिक्रान्तवत्। देजाह थोरिस् यावत् समीपे स्थितवती यावत् सा शक्नोति, मां प्रति आशायाः साहसस्य च वचनानि कथयन्ती, मां च स्वयं रक्षितुं प्रेरयन्ती।
अकस्मात् तस्याः पार्श्वे अहं फैडोरस्य सुन्दरं मुखं दुष्टद्वेषस्य भावेन विकृतं दृष्टवान्। यदा मम दृष्टिः तस्याः दृष्टिं मिलितवती तदा सा अवदत्।
“मा मन्यस्व, जॉन कार्टर, यत् त्वं एतावत् सहजेन फैडोरस्य, मतै शङ्गस्य पुत्र्याः, प्रेमं त्यक्तुं शक्नोषि। न अपि कदापि आशां कुरु यत् तव देजाह थोरिस् तव बाहुभ्यां धारयिष्यसि। त्वं दीर्घं दीर्घं वर्षं प्रतीक्षस्व; किन्तु जानीहि यत् यदा प्रतीक्षा समाप्ता भविष्यति तदा फैडोरस्य बाहवः एव त्वां स्वागतं करिष्यन्ति—न तु हेलियमस्य राजकुमार्याः। पश्य, सा म्रियते!”
यावत् सा वदति तावत् अहं तां उच्चैः खड्गं उत्थापयन्तीं दृष्टवान्, ततः अन्यं रूपं दृष्टवान्। सा आसीत् थुवियाः। यदा खड्गः मम प्रेमायाः अरक्षितं वक्षः प्रति पतितवान् तदा थुविया तयोः मध्ये आसीत्। अन्धकारं कर्तुं धूमस्य एकः झंझावातः तस्य भयानकस्य कोष्ठस्य अन्तः त्रासदायकं घटनां आच्छादितवान्—एकः आक्रोशः निस्सृतवान्, एकः आक्रोशः, यदा खड्गः पतितवान्।
धूमः अपसृतवान्, किन्तु वयं एकं शून्यं भित्तिं प्रति दृष्ट्वा स्थितवन्तः। अन्तिमं छिद्रं संवृतवत्, च दीर्घं वर्षं यावत् सा भयानका कोष्ठः मनुष्याणां दृष्टेः गोपनीयं रक्षिष्यति।
ते मां गन्तुं प्रेरितवन्तः।
“क्षणेन एतत् अतिविलम्बितं भविष्यति,” जोदारः आक्रन्दत्। “वस्तुतः, अल्पा एव आशा अस्ति यत् वयं बाह्योद्यानं प्रति जीविताः आगन्तुं शक्नुमः। अहं पम्पानां प्रारम्भं आदिष्टवान्, च पञ्चमिनटेषु गर्ताः जलेन पूर्णाः भविष्यन्ति। यदि वयं मूषकाः इव जाले मग्नाः न भवितुम् इच्छामः तर्हि वयं उपरि शीघ्रं गन्तव्यं च दग्धमन्दिरं मध्ये सुरक्षितं प्रति धावितव्यम्।”
“गच्छत,” अहं तान् प्रेरितवान्। “मां मम राजकुमार्याः पार्श्वे म्रियमाणं त्यजत—मम कृते अन्यत्र न कोऽपि आशा सुखं वा अस्ति। यदा ते तस्याः प्रियं शरीरं तस्मात् भयानकात् स्थानात् एकवर्षे नेष्यन्ति तदा ते तस्याः स्वामिनः शरीरं तां प्रतीक्षमाणं प्राप्स्यन्ति।”
ततः यत् घटितवत् तस्य अहं केवलं मिश्रितं स्मरणं धारयामि। एवं प्रतीयते यत् अहं बहुभिः जनैः सह संघर्षं कृतवान्, ततः यत् अहं भूमेः उत्थापितः च नीतः। अहं न जानामि। अहं न कदापि पृष्टवान्, न अपि अन्यः कश्चित् यः तस्मिन् दिने तत्र आसीत् मम दुःखे हस्तक्षेपं कृतवान् वा तान् घटनानां स्मरणं कृतवान् यत् ते जानन्ति यत् केवलं मम हृदये भयानकं व्रणं पुनः उद्घाटयितुं शक्नोति।
अहो! यदि अहं एकं वस्तु ज्ञातुं शक्नुयाम्, तर्हि कियत् भारः अनिश्चिततायाः मम स्कन्धात् अपसृतवान् भवेत्! किन्तु हत्यारस्य खड्गः एकं सुन्दरं वक्षः प्रति प्राप्तवान् वा अन्यं, केवलं कालः एव प्रकटयिष्यति।