“किम् इदम्?” अहं कन्याम् अपृच्छम्।
उत्तराय सा आकाशं निर्दिदेश।
अहं अपश्यम्, तत्र, अस्माकम् उपरि, छायावत् शरीराणि उच्चैः मन्दिरम्, प्रांगणम्, उद्यानं च अतिक्रम्य इतस्ततः धावन्ति दृष्टवान्।
तत्क्षणम् एव तेषां विचित्राणां वस्तूनां प्रकाशस्य उद्गाराः प्रादुर्बभूवुः। मुस्केटानां गर्जना अभवत्, ततः मन्दिरात् प्राकारात् च उत्तरोद्गाराः गर्जनाश्च प्रादुर्बभूवुः।
“बार्सूमस्य कृष्णाः समुद्रचोराः, हे राजन्,” इति थुविया अवदत्।
महत् वृत्तेषु मारणकर्तृणां वायुयानानि तेर्नानां रक्षकसैन्यानां दिशि निम्नतरं निम्नतरं च प्रवहन्ति स्म।
वोलिः वोलिः ते मन्दिररक्षकेषु उद्गिरन्ति स्म; वोलिः वोलिः तेषां तनुवायौ धावन्तः अस्थिराः च वायुयानानि प्रति प्रहरन्ति स्म।
यदा चोराः भूमेः समीपं धावन्ति स्म, तदा तेर्नसैनिकाः मन्दिरेभ्यः उद्यानानि प्रांगणानि च प्रविष्टाः। तेषां दर्शनम् उन्मुक्ते सति सर्वतः अस्मान् प्रति वायुयानानां विंशतिः धावन्ति स्म।
तेर्नाः तेषु राइफलानां आरोपितैः ढालैः प्रहरन्ति स्म, किन्तु गम्भीराः कृष्णाः वायुयानानि स्थिरं स्थिरं च आगच्छन्ति स्म। तानि अधिकतरं लघुवायुयानानि आसन्, द्वित्रयोः पुरुषाणां निर्मितानि। किञ्चित् बृहत्तराणि अपि आसन्, किन्तु तानि उच्चैः स्थित्वा मन्दिरेषु केलबैटरीभ्यः बम्बानि पातयन्ति स्म।
अन्ते, आज्ञायाः संकेताय एकीकृतं धावन्तः, अस्माकम् आसन्ने चोराः तेर्नसैनिकानां मध्ये एव अविवेकपूर्वकं भूमौ पतिताः।
तानि वायुयानानि स्पृशन्ति एव तेषां नियन्तारः तेर्नेषु दानवानाम् इव क्रोधेन प्रविष्टाः। एतादृशं युद्धम्! अहं पूर्वं तस्य समानं न दृष्टवान् आसम्। अहं हरितमङ्गलान् विश्वस्य अत्यन्तं भीषणान् योद्धान् मन्ये स्म, किन्तु कृष्णचोराणां युद्धे स्वस्य शत्रुषु प्रहरणस्य भयङ्करं त्यागं यत् अहं पूर्वं दृष्टवान् तत् सर्वं अतिक्रान्तम्।
मङ्गलस्य द्वयोः दिव्यचन्द्रयोः प्रकाशे सम्पूर्णं दृश्यं स्पष्टतया प्रकटितम् आसीत्। सुवर्णकेशाः श्वेतचर्माणः तेर्नाः निराशायाः साहसेन हस्तयुद्धे कृष्णचर्मभिः शत्रुभिः सह युद्धं कुर्वन्तः।
अत्र संघर्षशीलानां योद्धानां लघुसमूहः सुन्दरं पिमालियाप्रसूनशय्यां पादैः कुट्टितवान्; तत्र कृष्णस्य वक्रखड्गः तेर्नस्य हृदयं प्राप्तवान् तस्य मृतशत्रुं जीवन्तरत्ननिर्मितस्य आश्चर्यमूर्तेः पादे त्यक्तवान्; अत्र द्वादश तेर्नाः एकं चोरं पृष्ठतः मरकतमये आसने प्रतिपीडयन्ति, यस्य इन्द्रधनुष्याः पृष्ठे विचित्रं सुन्दरं बार्सूमियनं नकाशं हीरकैः निर्मितम् आसीत्।
एकस्य पार्श्वे थुविया, थार्कः, अहं च स्थितवन्तः। युद्धस्य प्रवाहः अस्मान् न प्राप्तवान्, किन्तु योद्धाः कदाचित् समीपं धावन्ति स्म यत् अस्माभिः तान् स्पष्टतया निरूपयितुं शक्यते स्म।
कृष्णाः समुद्रचोराः माम् अत्यन्तं रोचयन्ति स्म। अहं मङ्गले पूर्वजीवने अस्पष्टाः अफवाः श्रुतवान् आसम्, याः कथाः एव आसन्; किन्तु अहं तान् न दृष्टवान्, न वा तैः सह कथितवान् यः तान् दृष्टवान् आसीत्।
ते लघुचन्द्रे निवसन्ति इति प्रसिद्धम् आसीत्, यतः ते दीर्घान्तरालेषु बार्सूमं प्रति अवरोहन्ति स्म। यत्र ते गच्छन्ति स्म तत्र भीषणतमानि अत्याचाराणि कुर्वन्ति स्म, यदा च ते गच्छन्ति स्म तदा आग्नेयास्त्राणि गोलिकाश्च, युवतयः च बन्दिनः स्वीकृत्य गच्छन्ति स्म। एताः युवतयः, अफवा आसीत्, ते कस्यचित् भयङ्करस्य देवस्य उपरि यज्ञे बलिदानं कुर्वन्ति स्म, यत् तेषां शिकाराणां भक्षणेन समाप्तम् भवति स्म।
अहं तान् परीक्षितुं उत्तमं अवसरं प्राप्तवान्, यतः संघर्षः कदाचित् एकं कदाचित् अन्यं मम स्थानस्य समीपं आनयति स्म। ते महापुरुषाः आसन्, सम्भवतः षड्ढातुः अधिकं च उन्नताः। तेषां मुखाकृतयः स्पष्टाः सुन्दराश्च आसन्; तेषां नेत्राणि सुस्थापितानि विशालानि च आसन्, यद्यपि लघुसंकीर्णता तेषां कपटं दर्शयति स्म; तारा, चन्द्रप्रकाशेन यावत् निरूपयितुं शक्यते स्म, अत्यन्तं कृष्णा आसीत्, यदा तु नेत्रगोलकः श्वेतः स्पष्टश्च आसीत्। तेषां शरीराणां भौतिकसंरचना तेर्नानां, रक्तमानवानां, मम च समाना एव आसीत्। केवलं तेषां त्वचावर्णे ते अस्मत् भिन्नाः आसन्; सा पॉलिशितकृष्णवर्णस्य आभा आसीत्, यत् दक्षिणीयस्य कथनाय विचित्रं भवेत्, तेषां अद्भुतं सौन्दर्यं वर्धयति न तु ह्रासयति।
किन्तु यदि तेषां शरीराणि दिव्यानि, तेषां हृदयानि, प्रत्यक्षतः, तद्विपरीतानि एव। अहं कदापि एतादृशं रक्तस्य दुष्टं लोभं न दृष्टवान् यत् एते बाह्यवायोः दानवाः तेर्नैः सह उन्मत्तयुद्धे प्रदर्शयन्ति स्म।
अस्माकम् उद्याने सर्वतः तेषां अशुभानि वायुयानानि शयितानि आसन्, येषु तेर्नाः कस्यचित् कारणात्, यत् मम कृते अगम्यम् आसीत्, हिंसां कर्तुं प्रयत्नं न कृतवन्तः। कदाचित् कृष्णयोद्धा समीपस्थात् मन्दिरात् युवतीं बाहुभ्यां धृत्वा धावति स्म। स्वस्य वायुयानं प्रति सः उत्प्लुत्य गच्छति स्म यदा तस्य सहयोद्धाः समीपे युद्धं कुर्वन्तः तस्य पलायनं आच्छादयितुं धावन्ति स्म।
तेर्नाः स्वपक्षे युवतीं रक्षितुं शीघ्रं गच्छन्ति स्म, तत्क्षणे च द्वौ चिल्लन्तानां दानवानां भञ्जनहेतोः वर्तुले निगीर्णौ भवतः।
किन्तु सर्वदा, इति प्रतीयते स्म, बार्सूमस्य कृष्णाः समुद्रचोराः विजयिनः भवन्ति स्म, युवती च युद्धेन अचमत्कारिकरूपेण अनाहता भूत्वा शीघ्रवायुयानस्य पृष्ठे बाह्यतमसि नीता भवति स्म।
अस्मान् परितः युद्धस्य समानं युद्धं ध्वनिप्रसारस्य यावत् दिशोः श्रूयते स्म, थुविया च माम् अवदत् यत् कृष्णसमुद्रचोराणाम् आक्रमणाः सामान्यतः तेर्नानाम् अखण्डसदृशस्य प्रदेशस्य सम्पूर्णे ओट्ज्पर्वतानाम् बाह्यढलानेषु घटन्ते स्म।
यदा युद्धं अस्माकं स्थानात् क्षणं विरमति स्म, थुविया प्रश्नेन माम् प्रति अवर्तत।
“अधुना किं त्वं अवगच्छसि, हे राजन्,” सा अवदत्, “यत् दिवानिशं दशलक्षयोद्धाः पवित्रतेर्नानां प्रदेशान् रक्षन्ति?”
“यत् त्वं इदानीं पश्यसि तत् एव यत् अहं पञ्चदशवर्षेषु अस्मिन् बन्दिनी भूत्वा विंशतिवारं दृष्टवती अस्मि। अनादिकालात् बार्सूमस्य कृष्णाः समुद्रचोराः पवित्रतेर्नानाम् उपरि आक्रमणं कुर्वन्ति स्म।
“किन्तु ते कदापि स्वस्य अभियानानि तावत् न नयन्ति स्म, यावत् तेर्नजातेः विनाशः भवेत्, यत् तेषां शक्तौ आसीत् इति सहजं विश्वसितुं शक्यते स्म। यथा ते तेषां युद्धस्य क्रूरलोभस्य सन्तोषाय खेलनकानि उपयुज्य, येषां समीपात् आयुधानि गोलिकाश्च बन्दिनः च संगृह्णन्ति स्म।”
“किमर्थं ते एतेषु वायुयानेषु प्रविश्य तानि नाशयन्ति न?” अहं अपृच्छम्। “तत् शीघ्रम् एव आक्रमणानां अन्तं करिष्यति, अथवा कृष्णाः तावत् साहसिनः न भवेयुः। किमर्थं, पश्य यत् ते स्वस्य वायुयानानि कथं निरापदं त्यजन्ति, यथा ते स्वस्य गृहेषु स्वस्य हैंगारेषु सुरक्षितानि स्थापितवन्तः स्युः।”
“तेर्नाः न साहसन्ते। ते एकवारं प्राचीनकाले प्रयत्नं कृतवन्तः, किन्तु अग्रिमरात्रौ चन्द्रस्य सम्पूर्णं मासं यावत् सहस्रं महाकृष्णयुद्धनौकाः ओट्ज्पर्वतान् परितः परिभ्रमन्ति स्म, मन्दिरेषु उद्यानेषु प्रांगणेषु च टनपरिमितान् प्रक्षेप्यान् पातयन्ति स्म, यावत् प्रत्येकः तेर्नः यः न हतः आसीत् सः सुरक्षायाः कृते भूगर्भीयगलर्यां प्रविष्टः।
“तेर्नाः जानन्ति यत् ते केवलं कृष्णमानवानां अनुग्रहेण एव जीवन्ति। ते एकवारं विनाशस्य समीपम् आसन् ते च पुनः तस्य जोखिमं स्वीकर्तुं न साहसन्ते।”
यदा सा वक्तुं विरमति स्म, तदा संघर्षे नूतनं तत्त्वं प्रविष्टम्। तत् तेर्नैः चोरैः च अपेक्षितं स्रोतः आसीत्। यानि महाबन्थानि अस्माभिः उद्याने मुक्तानि आसन् तानि प्रथमं युद्धस्य ध्वनिना, योद्धानां चिल्लनेन, राइफलबम्बयोः च उच्चध्वनिना च भीतानि आसन्।
किन्तु इदानीं ते निरन्तरध्वनिना क्रुद्धाः नूतनरक्तस्य गन्धेन च उत्तेजिताः अभवन्, यतः एकस्मिन् क्षणे महत् रूपं नीचघनझाडीतः मानवानां संघर्षशीलसमूहस्य मध्ये प्रविष्टम्। भीषणः पशुक्रोधस्य चीत्कारः बन्थेन उत्पादितः यदा सः स्वस्य शक्तिशालिनः नखेषु उष्णं मांसं अनुभूतवान्।
यथा तस्य चीत्कारः अन्येषां संकेतः आसीत्, तथा सम्पूर्णं महत् समूहं योद्धानां मध्ये प्रविष्टम्। तत्क्षणे आतङ्कः व्याप्तः। तेर्नाः कृष्णमानवाः च समानशत्रुं प्रति परिवर्तिताः, यतः बन्थाः कस्यचित् पक्षस्य प्रति पक्षपातं न दर्शयन्ति स्म।
भयङ्कराः पशवः स्वस्य महत् शरीरस्य भारेण एव शतं मानवान् पातयन्ति स्म यदा ते युद्धस्य घने प्रविष्टाः। उत्प्लुत्य नखैः च ते योद्धान् स्वस्य शक्तिशालिनः पादैः मार्गे पातयन्ति स्म, क्षणं यावत् स्वस्य शिकारान् भयङ्करैः दन्तैः विदारयन्ति स्म।
दृश्यं भयङ्करतायां मोहकम् आसीत्, किन्तु एकस्मिन् क्षणे मम मनसि आगतं यत् अस्माभिः मूल्यवान् समयः व्यर्थः क्रियते एतं संघर्षं दृष्ट्वा, यः स्वयं अस्माकं पलायनस्य साधनं भवेत्।
तेर्नाः स्वस्य भयङ्करैः आक्रमकैः सह एवं व्यस्ताः आसन् यत् इदानीं, यदि कदापि, पलायनं सापेक्षतया सरलं भवेत्। अहं संघर्षशीलसमूहेषु मार्गं अन्वेष्टुं परिवर्तितः। यदि अस्माभिः प्राकारान् प्राप्तुं शक्यते तर्हि अस्माभिः लब्धुं शक्यते यत् चोराः कुत्रचित् रक्षकसैन्यानि विरलानि कृतवन्तः अस्माकं कृते बाह्यजगति मार्गं मुक्तं कृतवन्तः स्युः।
मम नेत्राणि उद्याने परिभ्रमन्ति स्म, तदा शतशः वायुयानानि असुरक्षितानि अस्मान् परितः पतितानि दृष्ट्वा मोक्षस्य सरलतमः मार्गः सूचितः। किमर्थं मम मनसि पूर्वं न आगतः? अहं बार्सूमस्य प्रत्येकं प्रसिद्धं वायुयानस्य यन्त्रणां सर्वथा परिचितः आसम्। नव वर्षाणि यावत् हेलियमस्य नौसेनया सह अहं नौकायां चलितवान् युद्धं च कृतवान्। अहं लघुतमस्य एक-पुरुषस्य वायु-स्काउटस्य माध्यमेन अन्तरिक्षे धावितवान्, तथा च महान्तं युद्धनौकां नियन्त्रितवान् या कदापि मरुस्थलस्य पतितस्य मङ्गलस्य सूक्ष्मवायौ प्रवहन्ती आसीत्।
मम सह चिन्तनं क्रियायाः समानम्। थुवियां बाहुं गृहीत्वा, अहं तार्स तर्कसम् अनुगच्छतु इति मर्मरितवान्। शीघ्रं वयं युद्धरतानां योद्धृणां दूरतमे स्थितं लघु वायुयानं प्रति सर्पितवन्तः। अन्यत् क्षणं वयं लघुतले समूहिताः। मम हस्तः प्रारम्भ-लीवर्-उपरि आसीत्। अहं मम अङ्गुष्ठं बटन्-उपरि न्यस्तवान् यत् प्रतिकर्षण-किरणं नियन्त्रयति, मङ्गलवासिनां तत् श्रेष्ठं आविष्कारं यत् तेषां ग्रहस्य सूक्ष्मवायौ विशालनौकाः चालयितुं अनुमति ददाति, याः अस्माकं पृथिव्याः नौसेनायाः भयङ्करनौकाः लघुतां प्रति नीत्वा गच्छन्ति।
वायुयानं सूक्ष्मं कम्पितम्, किन्तु सा न चलिता। तदा नूतनं सावधानतायाः आर्तनादः अस्माकं कर्णयोः आपतितः। परावृत्य, अहं द्वादश कृष्णसागर-चोरान् युद्धकाण्डात् अस्मान् प्रति धावतः दृष्टवान्। वयं आविष्कृताः आस्म। क्रोधस्य आर्तनादैः ते राक्षसाः अस्मान् प्रति उत्पतिताः। उन्मादेन अहं लघु बटन् दबाति स्म यत् अस्मान् अन्तरिक्षे धावयितुम् अपेक्षितम्, किन्तु अद्यापि नौका चलितुं न इच्छति स्म। तदा मम मनसि आगतम्—कारणं यत् सा उत्थातुं न इच्छति स्म।
वयं द्वि-पुरुष-वायुयाने आपतिताः। तस्य किरण-ताङ्काः केवलं द्वयोः सामान्ययोः पुरुषयोः उत्थापनाय पर्याप्तं प्रतिकर्षण-ऊर्जां धारयन्ति स्म। थार्कस्य महत् भारः अस्मान् विनाशाय आकर्षति स्म।
कृष्णाः अस्मान् प्रति समीपम् आगताः। सन्देहे विलम्बे वा क्षणमात्रं न शक्यते।
अहं बटन् दूरं दबाति स्म तत् च लॉक् कृतवान्। तदा अहं लीवर् उच्चगतौ स्थापितवान्, यथा कृष्णाः आर्तनादं कुर्वन्तः अस्मान् प्रति आगच्छन्ति, तथा अहं वायुयानस्य तलात् सर्पित्वा, निष्कृष्टं दीर्घखड्गं गृहीत्वा आक्रमणं प्रत्यग्रहीत्।
तस्मिन् एव क्षणे मम पृष्ठतः कस्याश्चित् कन्यायाः आर्तनादः उत्थितः, तथा च क्षणान्तरे, यथा कृष्णाः मयि आपतिताः, अहं मम शिरः उपरि दूरतः, मन्दं च, थुवियायाः वाचि श्रुतवान्: “मम राजकुमार, हे मम राजकुमार; अहं त्वया सह मरणं इच्छामि—” किन्तु शेषः मम आक्रमकाणां कोलाहले नष्टः।
अहं ज्ञातवान् यत् मम छलः सफलः आसीत्, तथा च क्षणमात्रं यावत् थुविया तार्स तर्कसः च सुरक्षितौ आस्ताम्, तथा च मोक्षस्य साधनं तयोः आसीत्।
क्षणमात्रं यावत् अहं मन्ये यत् मया सामना कृतानां संख्यायाः भारं सोढुं न शक्यते, किन्तु पुनः, यथा अन्येषु अनेकेषु अवसरेषु येषु अहं योद्धृणां भयङ्कराणां च पशूनां अस्मिन् ग्रहे भीषणानां विषमतानां सामना कर्तुं आहूतः आसम्, तथा अहं अवगच्छम् यत् मम पार्थिवं बलं मम प्रतिद्वन्द्विनां बलात् अत्यधिकं आसीत्, यत् विषमताः तथा भीषणाः न आसन् यथा प्रतीयन्ते स्म।
मम उत्तप्तः खड्गः मम परितः मृत्योः जालं विरचितवान्। क्षणमात्रं यावत् कृष्णाः मया सह संयोजयितुं तेषां लघुखड्गैः समीपम् आगताः, किन्तु शीघ्रं ते पृष्ठतः गताः, तथा च तेषां प्रत्येकं मुखे मम खड्गबाहोः प्रति तेषां आकस्मिकं सम्मानं स्पष्टं लिखितम् आसीत्।
अहं ज्ञातवान् यत् एतत् केवलं मिनटानां प्रश्नः आसीत् यावत् तेषां अधिकसंख्या मां श्रान्तं करिष्यति, वा मम रक्षां भेत्तुं शक्ष्यति। अहं अन्ततः निश्चितमृत्युं प्रति गन्तुम् अपेक्षितः आसम्। अहं तस्य चिन्तया कम्पितः, एतस्मिन् भीषणे स्थाने मरणं यत् मम अन्तस्य किमपि वचनं मम देजा थोरिस् प्रति न गच्छेत्। क्रूराणां थर्नानां उद्यानेषु अनामकृष्णपुरुषाणां हस्तैः मरणम्।
तदा मम पुरातनं साहसं पुनः प्रकटितम्। मम वर्जिनियन् पूर्वजानां युद्धरक्तं मम शिरासु उष्णं प्रवहितम्। युद्धस्य उन्मादः आनन्दः च मयि उत्पन्नः। युद्धस्य स्मितं यत् सहस्रशः शत्रून् भयभीतान् कृतवान्, तत् मम ओष्ठयोः स्पृष्टवान्। अहं मरणस्य चिन्तां मनसः निष्कासितवान्, तथा च मम प्रतिद्वन्द्विनः प्रति क्रोधेन पतितवान् यत् ये पलायिताः ते तेषां मरणदिनपर्यन्तं स्मरिष्यन्ति।
अन्ये ये मया सामना कृतानां समर्थनाय आगच्छन्ति इति अहं ज्ञातवान्, अतः यथा अहं युद्धं कृतवान्, तथा अहं मम बुद्धिं कार्ये न्यस्तवान्, मोक्षस्य मार्गं अन्विष्यन्।
तत् मम पृष्ठतः कृष्णरात्रितः आकस्मिकदिशातः आगतम्। अहं एव महान्तं पुरुषं निरस्त्रं कृतवान् यः मया सह निराशं संघर्षं कृतवान्, तथा च क्षणमात्रं यावत् कृष्णाः श्वासग्रहणाय पृष्ठतः स्थिताः।
ते मां दुष्टक्रोधेन अवलोकितवन्तः, किन्तु तेषां आचरणे सम्मानस्य स्पर्शः अपि आसीत्।
“थर्न,” एकः उक्तवान्, “त्वं डेटर् इव युद्धं करोषि। तव घृणितं पीतकेशं श्वेतचर्म च न भवेत् चेत्, त्वं बार्सूमस्य प्रथमजातानां गौरवं भविष्यसि।”
“अहं थर्नः न अस्मि,” अहं उक्तवान्, तथा च अन्यलोकात् आगतवान् इति व्याख्यातुम् उद्यतः आसम्, चिन्तयन् यत् एतैः सह संधिं कृत्वा थर्नानां विरुद्धं युद्धं कुर्वन् अहं तेषां साहाय्यं प्राप्तुं शक्ष्यामि यत् मम स्वातन्त्र्यं पुनः प्राप्तुं साहाय्यं करिष्यति। किन्तु तस्मिन् एव क्षणे गुरुवस्तु मम पृष्ठयोः प्रहारं कृतवान् यत् मां भूमौ पातयितुम् अत्यन्तं समीपम् आसीत्।
यथा अहं एतस्य नूतनशत्रोः सामना कर्तुं परावृतः, तथा वस्तु मम स्कन्धं अतिक्रम्य, मम आक्रमकाणां एकस्य मुखे प्रहारं कृतवान् यत् तं मूर्च्छितं भूमौ पातितवान्। तस्मिन् एव क्षणे अहं दृष्टवान् यत् अस्मान् प्रहृतवान् वस्तु नौकायाः पश्चात्-आकर्षकः आसीत्; सम्भवतः दश-पुरुष-क्रूजर्।
नौका अस्माकं उपरि मन्दं प्रवहन्ती आसीत्, अस्माकं शिरः उपरि पञ्चाशत् पादानाम् अधिकं न आसीत्। तत्क्षणे एव मोक्षस्य एकः अवसरः मम समक्षं प्रकटितः। नौका मन्दं उत्थायमाना आसीत्, तथा च आकर्षकः मया सामना कृतानां कृष्णानां पृष्ठतः गतवान्, तेषां शिरः उपरि किञ्चित् पादानाम् उपरि आसीत्।
एकेन उत्थानेन यत् तान् विस्मयेन विस्फारितनेत्रान् कृतवान्, अहं तेषां उपरि सम्पूर्णतया उत्थितवान्। द्वितीयं उत्थानं मां केवलं तावत् उच्चं नीतवान् यत् अहं शीघ्रं पलायमानं आकर्षकं ग्रहीतुं शक्ष्यामि।
किन्तु अहं सफलः आसम्, तथा च तत्र अहं एकहस्तेन लम्बमानः आसम्, उद्यानस्य उच्चतरसस्यानां शाखाः माध्यमेन घृष्यमाणः, यथा मम पूर्वशत्रवः मम अधः आर्तनादं कुर्वन्तः आसन्।
शीघ्रं नौका पश्चिमं प्रति वक्रिता, ततः दक्षिणं प्रति मनोहरं वक्रिता। अन्यत् क्षणं यावत् अहं स्वर्णशिखराणां शिखरं अतिक्रम्य, वैली डोर् उपरि नीतः, यत्र षट्सहस्रपादानाम् अधः, कोरस्-स्य हृतसागरः चन्द्रिकायां दीप्यमानः आसीत्।
सावधानेन अहं आकर्षकस्य बाहुभ्यां उपविष्टस्थितिं प्रति आरोहितवान्। अहं चिन्तितवान् यत् सम्भवतः नौका परित्यक्ता भवेत्। अहं तथा आशासे। वा सम्भवतः सा मैत्रीपूर्णजनानां भवेत्, तथा च दुर्घटनया चोराणां थर्नानां च आकर्षणस्य समीपं भ्रमितवती भवेत्। युद्धस्थलात् पलायनं करोति इति तथ्यः एतस्याः परिकल्पनायाः रङ्गं ददाति।
किन्तु अहं निश्चितं ज्ञातुं निर्णीतवान्, तथा च तत्क्षणे एव, अत्यन्तं सावधानेन, अहं आकर्षकशृङ्खलायां मन्दं आरोहितुं प्रारब्धवान्, उपरिस्थितं तलं प्रति।
एकः हस्तः एव नौकायाः रेल् प्रति प्रसारितः, तस्य च स्पर्शः प्राप्तः, यदा एकः भीषणः कृष्णमुखः पार्श्वात् उत्थितः, तथा च विजयघृणापूर्णनेत्राणि मम नेत्रेषु अवलोकितवन्तः।