“अहो,” इति उक्तवान् जत् अर्रसः, “कस्य कृपायाः परिस्थितेः कृते अहं हेलियमस्य राजकुमारस्य अस्य अप्रत्याशितस्य भ्रमणस्य सुखं प्राप्नोमि?”
सः वदन् आसीत्, मम एकः रक्षकः मम मुखात् गागं निष्कासितवान्, परं अहं जत् अर्रसाय उत्तरं न दत्तवान्: केवलं तत्र मौनं स्थित्वा समतलदृष्ट्या जोडांगस्य जेडं प्रति निरीक्ष्य। अहं न संशययामि यत् मम भावः तस्य प्रति मम तिरस्कारेण रञ्जितः आसीत्।
कक्षे अन्तः स्थितानां नेत्राणि प्रथमं मयि ततः जत् अर्रसाय च स्थिरीभूतानि, यावत् अन्ते क्रोधस्य लालिमा मन्दं मन्दं तस्य मुखे प्रसृतवती।
“यूयं गच्छत,” इति सः मां आनीतवन्तं प्रति उक्तवान्, यदा केवलं तस्य द्वौ सहचरौ स्वयं च कक्षे अवशिष्टाः, सः पुनः मां प्रति हिमवत् स्वरेण अवदत्—अतीव मन्दं सावधानं च, बहुभिः विरामैः, यथा सः स्वशब्दान् सावधानेन चिन्तयेत्।
“जॉन् कार्टर,” इति सः अवदत्, “प्रथायाः आदेशेन, अस्माकं धर्मस्य नियमेन, निरपेक्षस्य न्यायालयस्य निर्णयेन च, त्वं मरणाय दण्डितः असि। जनाः त्वां न रक्षितुं शक्नुवन्ति—अहं एकः एव तत् कर्तुं शक्नोमि। त्वं मम शक्तौ पूर्णतः असि यत् मम इच्छानुसारं कर्तुं—अहं त्वां हन्तुं शक्नोमि, वा मुक्तं कर्तुं शक्नोमि, यदि अहं त्वां हन्तुं निर्वाचयेयम्, कः अपि न ज्ञास्यति।
“यदि त्वं हेलियमे एकं वर्षं यावत् मुक्तः भवेः, तव क्षमायाः शर्तानुसारं, लोकाः त्वयि निर्दिष्टं दण्डं कारयितुं निर्बन्धं कर्तुं न शङ्केरन्।
“त्वं द्वयोः मिनटयोः अन्तः मुक्तः भवितुं शक्नोषि, एकस्य शर्तस्य अधीनः। तार्दोस् मोर्सः हेलियमं न पुनः आगमिष्यति। न मोर्स् काजकः, न देजाह् थोरिस्। हेलियमे एकस्य वर्षस्य अन्तः नवः जेद्दकः निर्वाचितव्यः। जत् अर्रसः हेलियमस्य जेद्दकः भवितुम् इच्छति। वद यत् त्वं मम कारणं समर्थयिष्यसि। एषः तव मुक्तेः मूल्यः। अहं समाप्तवान्।”
अहं जानामि यत् जत् अर्रसस्य क्रूरहृदये मां नाशयितुं शक्तिः आसीत्, यदि अहं मृतः भवेयम्, तर्हि अहं न संशययामि यत् सः सहजेन हेलियमस्य जेद्दकः भवितुं शक्नुयात्। मुक्तः, अहं देजाह् थोरिसस्य अन्वेषणं प्रचालयितुं शक्नोमि। यदि अहं मृतः भवेयम्, मम वीराः सहचराः अस्माकं योजनाः कारयितुं न शक्नुवन्ति। अतः, तस्य अनुरोधं स्वीकर्तुं निराकृत्य, न केवलं अहं तं हेलियमस्य जेद्दकः भवितुं निवारयितुं न शक्नोमि, अपि तु अहं देजाह् थोरिसस्य भाग्यं मुद्रयितुं साधनं भवेयम्—मम निराकरणेन तां इस्सुस्य अखाडायाः भयानकतायै समर्पयितुं।
क्षणं यावत् अहं विमूढः आसम्, परं क्षणं यावत् एव। सहस्रजेद्दकानाम् अभिमानिनी पुत्री एतादृशस्य अनुचितस्य मैत्र्याः अपेक्षया मरणं निर्वाचयेत्, न जॉन् कार्टरः हेलियमाय तत् अल्पं कर्तुं शक्नोति यत् तस्य राजकुमारी कर्तुं शक्नुयात्।
तदा अहं जत् अर्रसाय प्रति अवर्ते।
“न कोऽपि मैत्री भवितुं शक्नोति,” इति अहं अवदम्, “हेलियमस्य द्रोहिणः तार्दोस् मोर्सस्य गृहस्य राजकुमारस्य च मध्ये। अहं न विश्वसिमि, जत् अर्रस, यत् महान् जेद्दकः मृतः अस्ति।”
जत् अर्रसः स्कन्धौ कम्पितवान्।
“न चिरं भविष्यति, जॉन् कार्टर,” इति सः अवदत्, “यत् तव मतानि स्वयं तव अपि रुचिकराणि भविष्यन्ति, अतः यावत् शक्नोषि तावत् तेषां उत्तमं करोतु। जत् अर्रसः त्वां योग्ये काले तस्य उदारप्रस्तावस्य विषये पुनः चिन्तयितुं अनुमतिं दास्यति। अद्य रात्रौ त्वं तिमिरस्य मौनस्य च गर्तेषु तव चिन्तनाय प्रवेष्टुं प्रवेक्ष्यसि, एतत् ज्ञानेन सह यत् यदि त्वं युक्तिसंगतसमये अन्तः तव प्रस्तावितविकल्पं स्वीकर्तुं असफलः भवेः, तर्हि त्वं पुनः तिमिरात् मौनात् च न निर्गमिष्यसि। न च त्वं ज्ञास्यसि यस्मिन् क्षणे हस्तः तिमिरे मौने च प्रसारितः भविष्यति तीक्ष्णेन छुरिकेन सह यत् तव अन्तिमं अवसरं हरिष्यति येन त्वं पुनः बाह्यजगतः उष्णतां स्वातन्त्र्यं हर्षं च प्राप्नुयाः।”
जत् अर्रसः वदन् समाप्तवान्। रक्षकाः पुनः आगतवन्तः।
जत् अर्रसः मम दिशायां हस्तं प्रसारितवान्।
“गर्तेषु,” इति सः अवदत्। एतत् एव। चत्वारः पुरुषाः मया सह कक्षात् निर्गतवन्तः, रेडियमहस्तप्रकाशेन मार्गं प्रकाशयन्तः, मां हेलियमनगरस्य अधः अनन्तप्रायान् सुरङ्गान् अधः अधः च नीतवन्तः।
अन्ते ते एकस्य सुविस्तृतस्य कक्षस्य अन्तः स्थगितवन्तः। तत्र शिलायुक्तभित्तिषु वलयाः स्थापिताः आसन्। तेषु शृङ्खलाः बद्धाः आसन्, बहूनां शृङ्खलानां अन्तेषु मानवकङ्कालाः आसन्। तेषु एकं ते अपसारितवन्तः, एकस्य मानवगुल्फस्य चतुर्दिशां बद्धायाः शृङ्खलायाः विशालं तालं मोचयित्वा, ते लौहबन्धं मम स्वकीये पादे स्थापितवन्तः। ततः ते मां त्यक्त्वा, प्रकाशं स्वीकृत्य गतवन्तः।
पूर्णं तिमिरं व्याप्तम् आसीत्। कतिपयानि मिनटानि यावत् अहं आयुधानां झणझणं श्रुतवान्, परं एतत् अपि मन्दं मन्दं दुर्बलं जातम्, यावत् अन्ते मौनं तिमिरं इव पूर्णम् आसीत्। अहं मम भयानकैः सहचरैः सह एकाकी आसम्—मृतमानवानां अस्थिभिः सह येषां भाग्यं सम्भवतः मम स्वकीयस्य सूचकम् आसीत्।
कियत्कालं यावत् अहं तिमिरे श्रुत्वा स्थितवान् इति न जानामि, परं मौनं अखण्डम् आसीत्, अन्ते अहं मम कारागारस्य कठिनभूमौ पतितवान्, यत्र शिलायुक्तभित्तिं प्रति शिरः आधाय, अहं निद्रितवान्।
अवश्यं बहवः घण्टाः अनन्तरम् अहं प्रबुद्धवान् यत् एकः युवकः मम सम्मुखे स्थितः आसीत्। एके हस्ते सः प्रकाशं धृतवान्, अपरे पात्रे सः एकं यूषसदृशं मिश्रणं धृतवान्—बार्सूमस्य सामान्यं कारागारभोजनम्।
“जत् अर्रसः त्वां नमस्करोति,” इति युवकः अवदत्, “मां आदिशति यत् त्वां हेलियमस्य जेद्दकः कर्तुं योजना विषये सः पूर्णतः अवगतः अस्ति, परं सः तव प्रस्तावं निवर्तयितुं न इच्छति। तव मुक्त्यर्थं त्वं मां केवलं आदिश यत् त्वं तस्य प्रस्तावस्य शर्ताः स्वीकरोषि इति जत् अर्रसाय सूचयितुम्।”
अहं केवलं शिरः कम्पितवान्। युवकः न किमपि अवदत्, भोजनं मम पार्श्वे भूमौ स्थापयित्वा, प्रकाशं स्वीकृत्य, सुरङ्गायां उपरि गतवान्।
बहूनां दिनानां यावत् द्विवारं प्रतिदिनम् एषः युवकः मम कारागारं भोजनेन सह आगच्छत्, सदैव जत् अर्रसस्य समानाः नमस्काराः। दीर्घकालं यावत् अहं तं अन्यविषयेषु संवादं कर्तुं प्रयतितवान्, परं सः न वदति स्म, अतः अन्ते अहं त्यक्तवान्।
मासान् यावत् अहं कार्थोरिसाय मम स्थानं सूचयितुं उपायान् चिन्तितवान्। मासान् यावत् अहं मम बन्धनस्य विशालशृङ्खलायाः एकस्य कडिकायाः उपरि खनित्वा खनित्वा, अन्ते तां छिद्रयितुं आशां कृतवान्, येन अहं युवकं अनुसृत्य वक्रसुरङ्गाभ्यः मुक्त्यर्थं प्रस्थानं कर्तुं शक्नुयाम्।
अहं देजाह् थोरिसस्य उद्धारयात्रायाः प्रगतिविषये ज्ञानाय चिन्तया व्याकुलः आसम्। अहं अनुभवामि यत् कार्थोरिसः विषयं न त्यजेत्, यदि सः कार्यं कर्तुं मुक्तः भवेत्, परं यावत् अहं जानामि, सः अपि जत् अर्रसस्य गर्तेषु बन्दी भवितुं शक्नुयात्।
यत् जत् अर्रसस्य गूढचरः अस्माकं संवादं नवस्य जेद्दकस्य निर्वाचनविषये श्रुतवान्, अहं जानामि, तथा अस्माभिः देजाह् थोरिसस्य उद्धारयोजनायाः विवरणानि अपि अर्धदशमिनटात् पूर्वं चर्चितानि। सम्भावना आसीत् यत् सः अपि तत् विषयं सुज्ञातं कृतवान्। कार्थोरिसः, कान्तोस् कान्, तार्स् तार्कस्, होर् वास्तुस्, जोदारः च इदानीं अपि जत् अर्रसस्य हत्याराणां शिकाराः भवितुं शक्नुवन्ति, वा तस्य बन्दिनः।
अहं निश्चितवान् यत् किमपि ज्ञातुं एकं प्रयत्नं कर्तुं, अतः अग्रिमे युवके मम कारागारं आगच्छति तदा अहं युक्तिं प्रयुक्तवान्। अहं अवलोकितवान् यत् सः सुन्दरः युवकः आसीत्, कार्थोरिसस्य आकारस्य वयसः च। अहं अपि अवलोकितवान् यत् तस्य जीर्णवस्त्राणि तस्य गम्भीरस्य उदात्तस्य च आचरणेन सह न समं युज्यन्ते।
एताभिः अवलोकनैः आधारितः अहं तस्य अग्रिमे भ्रमणे तेन सह मम वार्तालापं आरब्धवान्।
“मम कारागारकाले त्वं मम प्रति अतीव दयालुः आसीः,” इति अहं तं प्रति अवदम्, “यत् अहं अनुभवामि यत् मम जीवनस्य अत्यल्पः समयः एव अस्ति, अतः अहं इदानीं एव तव कृतस्य सर्वस्य कार्यस्य प्रशंसायाः साक्ष्यं दातुम् इच्छामि येन मम कारागारं सहनीयं कृतवान्।
“त्वं प्रतिदिनं मम भोजनं शीघ्रं आनीतवान्, यत् शुद्धं पर्याप्तं च आसीत्। न कदापि वचनेन कर्मणा वा त्वं मम असुरक्षितस्थितेः लाभं गृहीत्वा मां अपमानितुं यातनां दातुं वा प्रयतितवान्। त्वं सदैव सभ्यः विचारशीलः च आसीः—एतत् अन्यत् किमपि अपेक्षया अधिकं मम कृतज्ञताभावं प्रेरितवत् यत् अहं तुभ्यं किञ्चित् लघुं प्रमाणं दातुम् इच्छामि।
“मम राजप्रासादस्य रक्षककक्षे बहूनि सुन्दराणि वस्त्राणि सन्ति। त्वं तत्र गच्छ यत् तव सर्वाधिकं रोचते तत् वस्त्रं चिनु—तत् तव भविष्यति। अहं केवलं यत् त्वं तत् धारयसि इति इच्छामि, येन अहं जानीयाम् यत् मम इच्छा सिद्धा अस्ति। मां कथय यत् त्वं तत् करिष्यसि।”
बालकस्य नेत्रे मम वचनैः प्रसन्ने अभवताम्, तस्य जीर्णायुधानि मम वैभवं च अवलोकितवान्। सः क्षणं चिन्तायां स्थित्वा उक्तवान्, तस्मिन् क्षणे मम हृदयं प्रायः स्थगितम्—मम प्रश्नस्य उत्तरस्य सारः एव मम प्राणानां आधारः आसीत्।
“अहं हेलियमस्य राजकुमारस्य प्रासादं गच्छेयं, ते मां परिहस्येयुः, अधिकं च मां मार्गे प्रक्षिपेयुः। न, एतत् न शक्यते, यद्यपि अहं तव प्रस्तावं कृतज्ञतया स्वीकरोमि। यदि जत् अर्रासः एतत् चिन्तयेत्, सः मम हृदयं छिन्द्यात्।”
“एतस्मिन् कोऽपि अनिष्टं नास्ति, बालक,” अहं प्रबोधितवान्। “रात्रौ त्वं मम प्रासादं गच्छ, मम पुत्रं कार्थोरिं प्रति मम लेखं नय। त्वं लेखं पठित्वा ज्ञास्यसि यत् तस्मिन् जत् अर्रासस्य हानिः नास्ति। मम पुत्रः विवेकी भविष्यति, अतः अस्माकं त्रयाणां विना कोऽपि न ज्ञास्यति। एतत् अतीव सरलं, निर्दोषं च कर्म, यत् कस्यापि निन्दां न प्राप्नोति।”
सः पुनः मौनं चिन्तायां स्थितः।
“अस्ति च मया उत्तरस्य जेद्दकस्य शरीरात् गृहीतः मणिमयः खड्गः। यदा त्वं आयुधं प्राप्स्यसि, तदा कार्थोरिः तवैतत् अपि ददातु। तेन खड्गेन त्वं यत् आयुधं चिनोषि, तेन सह त्वं सर्वेषु जोडांगेषु सर्वाधिकं शोभनं योद्धा भविष्यसि।
“त्वं मम कारागारं पुनः आगच्छन् लेखनसामग्रीं आनय, अल्पकालेन त्वं तव जन्मश्रेष्ठतां योग्यं वेषं धारयिष्यसि।”
सः चिन्तायां स्थितः, विना वचनं, मां परित्यज्य गतः। अहं तस्य निर्णयं न ज्ञातवान्, घण्टाः यावत् अहं तस्य परिणामं चिन्तयन् उपविष्टः आसम्।
यदि सः कार्थोरिं प्रति सन्देशं स्वीकरोति, तर्हि मम पुत्रः जीवति स्वतन्त्रः च इति मम अर्थः। यदि युवकः आयुधं खड्गं च धारयन् आगच्छति, तर्हि अहं ज्ञास्यामि यत् कार्थोरिः मम लेखं प्राप्तवान्, सः ज्ञातवान् यत् अहं जीवामि। सन्देशवाहकः जोडांगनः इति कार्थोरिं प्रति स्पष्टीकरणं भविष्यति यत् अहं जत् अर्रासस्य बन्दी अस्मि।
अहं उत्साहेन पूर्णः आसम्, यत् अहं युवकस्य आगमनं श्रुतवान्। अहं तं केवलं नित्यवत् अभिवादितवान्। सः मम पार्श्वे भोजनं स्थापयन् लेखनसामग्रीं अपि स्थापितवान्।
मम हृदयं आनन्देन उत्प्लुतम्। अहं मम प्रयोजनं साधितवान्। क्षणं यावत् अहं सामग्रीं आश्चर्येण अवलोकितवान्, परं शीघ्रं एव मम मुखे ज्ञानस्य भावः आगतः, ततः तां गृहीत्वा अहं कार्थोरिं प्रति लेखं लिखितवान् यत् सः पार्थकाय स्वस्य चयनस्य आयुधं मम वर्णितं खड्गं च ददातु। एतत् एव। परं एतत् मम कार्थोरेश्च प्रति सर्वं आसीत्।
अहं लेखं भूमौ उन्मुक्तं स्थापितवान्। पार्थकः तं गृहीत्वा, विना वचनं, मां परित्यज्य गतः।
यावत् अहं अनुमानं कर्तुं शक्नोमि, अहं तस्मिन् समये कारागारे त्रिशतदिनानि आसम्। यदि देजाह थोरिस् रक्षितव्या, तर्हि शीघ्रं कार्यं कर्तव्यम्, यतः सा यदि न मृता, तर्हि तस्याः अन्तः शीघ्रं भविष्यति, यतः इस्सुसः यान् चिनोति, ते केवलं एकं वर्षं जीवन्ति।
अग्रिमवारं यदा अहं पदचारं श्रुतवान्, तदा अहं पार्थकः आयुधं खड्गं च धारयति इति द्रष्टुं प्रतीक्षां न कर्तुं शक्तवान्। परं मम निराशां कल्पय, यदा अहं दृष्टवान् यत् भोजनं नयन् पार्थकः न आसीत्।
“पार्थकः कुत्र गतः?” अहं पृष्टवान्, परं सः उत्तरं न दत्तवान्, भोजनं स्थापयित्वा शीघ्रं गतः।
दिनानि आगच्छन्ति गच्छन्ति च, परं मम नवः कारागारपालः स्वकर्तव्यं करोति, सः मम प्रश्नानां उत्तरं न ददाति, स्वतः अपि न वदति।
अहं केवलं पार्थकस्य हरणस्य कारणं चिन्तयितुं शक्तवान्, परं मम दत्तेन लेखेन सः सम्बद्धः इति स्पष्टम्। मम सर्वेषां आनन्दानां पश्चात्, अहं पूर्ववत् एव आसम्, यतः अहं न जानामि यत् कार्थोरिः जीवति, यतः यदि पार्थकः जत् अर्रासस्य प्रियः भवितुम् इच्छति, तर्हि सः मां लेखं दातुं अनुमतिं दद्यात्, येन सः स्वस्य निष्ठां भक्तिं च प्रमाणितं कर्तुं शक्नोति।
अहं युवकाय लेखं दत्तवान् त्रिंशद्दिनानि अतीतानि। मम कारागारे त्रिशतत्रिंशद्दिनानि अतीतानि। यावत् अहं अनुमानं कर्तुं शक्तवान्, तावत् देजाह थोरिस् इस्युसस्य क्रियाकलापानां प्रति आहूता भविष्यति इति त्रिंशद्दिनानि शेषाणि आसन्।
यदा भीषणं चित्रं मम कल्पनायां आगतम्, अहं मम मुखं बाहुभ्यां आच्छादितवान्, मम प्रयत्नानां विना अपि अश्रूणि निरुद्धुं शक्तवान्। तां सुन्दरां प्राणिनीं क्रूरैः श्वेतवानरैः विदारितां चिन्तयितुं अशक्यम्। एतत् भीषणं सत्यं न भवेत्; परं मम बुद्धिः मां कथयति यत् त्रिंशद्दिनेषु मम अतुलनीया राजकुमारी प्रथमजातानां क्रीडाङ्गणे तैः वन्यपशुभिः युद्धं करिष्यति; तस्याः रक्तसिक्तं शरीरं मलिने धूले च घृष्टं भविष्यति, यावत् अन्ते तस्याः अंशः कालेयानां नृपाणां भोजनं भविष्यति।
अहं विचारयामि यत् अहं उन्मत्तः अभविष्यम्, यदि मम कारागारपालस्य पदचारं न श्रुतवान्। तत् मम चिन्तां विच्छेदितवान्। अधुना मम मनसि नूतनं निर्णयं आगतम्। अहं एकं महाप्रयत्नं करिष्यामि यत् पलायनं करोमि। कारागारपालं छलेन हन्मि, भाग्यं च विश्वसिमि यत् सः मां बाह्यजगति सुरक्षितं नयति।
चिन्तया सह क्रिया आगता। अहं मम कारागारस्य भूमौ भित्तेः समीपं पतितवान्, यथा अहं मृतवान् संघर्षेण वा आक्षेपेण। यदा सः मम उपरि झुके, तदा अहं तस्य कण्ठं एकेन हस्तेन गृहीत्वा मम शृङ्खलायाः शिथिलेन भागेन तं प्रहरिष्यामि, यत् अहं दक्षिणहस्ते दृढं गृहीतवान्।
निकटं निकटं च सः आगच्छति। अधुना अहं श्रुतवान् यत् सः मम सम्मुखे स्थितः। सः मम पार्श्वे आगच्छन् पदचारं कृतवान्। अहं अनुभूतवान् यत् सः मम समीपे उपविष्टः। मम शृङ्खलायाः ग्रहणं दृढतरं अभवत्। सः मम समीपे आगतः। अहं मम नेत्रे उन्मील्य तस्य कण्ठं गृहीत्वा एकं महाप्रहारं कर्तुं इच्छितवान्।
मम योजना यथावत् सिद्धा अभवत्। मम नेत्राणां उन्मीलनं शृङ्खलायाः पतनं च मध्ये अल्पः कालः आसीत्, येन अहं तं निरोद्धुं न शक्तवान्, यद्यपि तस्मिन् क्षणे अहं मम पुत्रस्य कार्थोरेश्च मुखं पहिचानम्।
हे देव! कः क्रूरः भाग्यः एतावत् भीषणं परिणामं नीतवान्! कः घटनाक्रमः मम पुत्रं मम समीपं नीतवान् यस्मिन् क्षणे अहं तं हन्तुं शक्तवान्, तस्य परिचयं अज्ञात्वा! एकः दयालुः परं विलम्बितः प्रभुः मम दृष्टिं मनः च अस्पष्टं कृतवान्, यदा अहं मम एकमात्रपुत्रस्य निर्जीवशरीरे मूर्च्छितः अभवम्।
यदा अहं चेतनां प्राप्तवान्, तदा अहं अनुभूतवान् यत् एकः शीतलः दृढः हस्तः मम ललाटे स्थापितः। क्षणं यावत् अहं मम नेत्रे न उन्मीलितवान्। अहं बहूनां चिन्तानां स्मृतीनां च अन्तान् संग्रहीतुं प्रयत्नं करोमि, याः मम श्रान्तं चिन्तितं च मस्तिष्कं विहरन्ति।
अन्ते मम अन्तिमचेतनक्रियायाः स्मृतिः आगता, ततः अहं मम नेत्रे उन्मीलितुं न शक्तवान्, यतः अहं भीतः आसम् यत् मम पार्श्वे किं द्रक्ष्यामि। अहं चिन्तयामि यत् मम सेवां कर्तुं कः शक्तवान्। कार्थोरिः सहचरं गृहीतवान् इति, यं अहं न दृष्टवान्। अहं निश्चितं कदापि सामना कर्तव्यः, तर्हि किमर्थं न इदानीं, इति निश्वस्य अहं मम नेत्रे उन्मीलितवान्।
मम उपरि कार्थोरिः आसीत्, तस्य ललाटे शृङ्खलायाः प्रहारेण महान् नीलः आसीत्, परं सः जीवति, धन्यवादः देवाय, जीवति! तस्य सह कोऽपि न आसीत्। मम बाहुं प्रसार्य, अहं मम पुत्रं आलिङ्गितवान्, यदि कस्यापि ग्रहात् कृतज्ञतायाः प्रार्थना उत्थिता, तर्हि सा मृतमङ्गलस्य अधः आसीत्, यदा अहं शाश्वतरहस्यं मम पुत्रस्य जीवनाय धन्यवादं दत्तवान्।
मम नेत्रे उन्मील्य कार्थोरिं पहिचानं यावत् शृङ्खलायाः पतनं यावत् अल्पः कालः आसीत्, येन अहं प्रहारस्य बलं निरुद्धुं शक्तवान्। सः मां कथितवान् यत् सः कालं यावत् मूर्च्छितः आसीत्—कियत्कालं सः न जानाति।
“त्वं कथम् इह आगतः?” अहं पृष्टवान्, आश्चर्येण यत् सः मां मार्गदर्शकं विना प्राप्तवान्।
“तव बुद्ध्या मां सूचितवान् यत् त्वं बद्धोऽसि पार्थकेन नाम युवकेन। यावत् सः स्वायुधं खड्गं च प्राप्तुं नागच्छत् तावत् वयं त्वां मृतं मन्यामहे। तव पत्रं पठित्वा यथा त्वया निर्दिष्टं तथा अकरवं, पार्थकाय रक्षागृहेषु यद् यद् आयुधं रोचते तत् दत्त्वा, पश्चात् मणिमयः खड्गः अपि दत्तः; किन्तु यदा त्वया तस्मै कृतं वचनं पूर्णं कृतवान् तदा मम तस्य प्रति कर्तव्यं समाप्तम्। ततः अहं तं प्रश्नान् पृष्टवान्, किन्तु सः तव स्थानं न अकथयत्। सः जट् आरसस्य प्रति अत्यन्तं निष्ठावान् आसीत्।
“अन्ते अहं तस्मै स्वतन्त्रतायाः गर्तानां च मध्ये निर्णयं दत्तवान्—स्वतन्त्रतायाः मूल्यं यत् त्वं कुत्र बद्धः असि इति पूर्णं सूचनं दातव्यं, येन वयं त्वां प्राप्नुयामः; किन्तु सः स्वस्य दृढनिष्ठां न त्यक्तवान्। निराशः भूत्वा अहं तं गर्तेषु प्रेषितवान्, यत्र सः अद्यापि अस्ति।
“न यातनायाः भयेन, न मृत्योः, न च प्रलोभनेन, यद्यपि सः अतिशयितः भवेत्, सः चलितः न। अस्माकं सर्वेषां प्रार्थनानां प्रति सः एकमेव उत्तरं ददाति स्म यत् यदा पार्थकः मरिष्यति, श्वः वा सहस्रवर्षेषु अपि, न कोऽपि मनुष्यः वक्तुं शक्नोति, ‘द्रोही स्वस्य फलं प्राप्तवान्।’
“अन्ते, जोदरः, यः कुटिलबुद्धेः दानवः अस्ति, एकं योजनां कृतवान् येन वयं तस्मात् सूचनां प्राप्नुयाम। ततः अहं होर् वस्तुं जोदङ्गनसैनिकस्य धातुवस्त्रेण आच्छादितवान् तं च पार्थकस्य कोष्ठके बद्धवान्। पञ्चदशदिनानि यावत् उदारः होर् वस्तुः गर्तेषु अन्धकारे क्लेशं प्राप्तवान्, किन्तु न व्यर्थम्। क्रमेण सः जोदङ्गनस्य विश्वासं मित्रतां च प्राप्तवान्, यावत् अद्य पार्थकः, यत् सः केवलं स्वदेशीयेन न अपितु प्रियमित्रेण सह वदति इति मत्वा, होर् वस्तवे तव स्थानं निर्दिष्टवान्।
“हेलियमस्य गर्तानां योजनाः अधिकृतलेखेषु प्राप्तुं मम अल्पकालः एव अभवत्। त्वां प्रति आगन्तुं तु किञ्चित् कठिनं कार्यम् आसीत्। यथा त्वं जानासि, नगरस्य अधः सर्वे गर्ताः संयुक्ताः सन्ति, किन्तु प्रत्येकं भागस्य अधः तस्य पार्श्वस्य च गर्तेषु एकमेव प्रवेशद्वारम् अस्ति, यत् भूमेः अधः उच्चस्थले एव अस्ति।
“निश्चयेन, एतानि द्वाराणि यानि सन्निकटगर्तेभ्यः सरकारीभवनाधःस्थगर्तेषु गच्छन्ति तानि सदा रक्षितानि सन्ति, अतः यद्यपि अहं सुगमतया जट् आरसस्य अधःस्थगर्तेषु प्रवेशं प्राप्तवान्, तत्र जोदङ्गनसैनिकः रक्षकः आसीत्। तत्र अहं तं त्यक्तवान् यदा अहं गतवान्, किन्तु तस्य आत्मा तस्य सह न आसीत्।
“अत्र अहं अस्मि, समये एव यत् त्वया मारितः भवेयम्,” इति सः हसन् अवदत्।
सः वदन् कार्थोरिसः मम बन्धनानां तालं छेदयितुं प्रयत्नं करोति स्म, इदानीं च सः सन्तोषस्य उद्गारं कृत्वा शृङ्खलायाः अन्तं भूमौ पातितवान्, अहं च पुनः उत्थितवान्, यं वर्षं यावत् मया धारितानि कष्टदायकानि लोहानि त्यक्त्वा।
सः मम कृते दीर्घखड्गं कृपाणं च आनीतवान्, एवं सशस्त्रौ वयं मम प्रासादं प्रति प्रत्यावर्तनयात्रां प्रारभामहे।
यत्र वयं जट् आरसस्य गर्तान् त्यक्तवन्तः तत्र कार्थोरिसः हतस्य रक्षकस्य शवं प्राप्तवन्तः। तत् अद्यापि न प्राप्तम्, अन्वेषणं विलम्बयितुं जेदस्य जनान् च विस्मययितुं वयं शवं स्वसहितं किञ्चित् दूरं नीत्वा समीपस्थभूमेः अधःस्थगर्तेषु मुख्यगल्यां लघुकोष्ठके गुप्तं स्थापितवन्तः।
अर्धघण्टापरं वयं स्वप्रासादाधःस्थगर्तेषु आगतवन्तः, ततः शीघ्रं एव सभागृहे प्रविष्टवन्तः, यत्र कान्तोस् कान्, तार्स् तार्कस्, होर् वस्तुः, जोदरः च अस्मान् अत्यन्तं अधीराः प्रतीक्षमाणाः आसन्।
मम बन्धनस्य निरर्थकं वर्णनं न कृतम्। यत् अहं ज्ञातुम् इच्छामि तत् यत् वयं योजनां कृतवन्तः तत् कथं कृतम् इति।
“अस्माभिः अपेक्षितात् अधिकं कालः गतः,” इति कान्तोस् कान् उक्तवान्। “यत् अस्माभिः पूर्णं गोपनीयता रक्षितव्या आवश्यकता आसीत् तत् अस्मान् अत्यन्तं बाधितवती। जट् आरसस्य गूढचराः सर्वत्र सन्ति। तथापि, मम ज्ञानानुसारं अस्माकं वास्तविकयोजनायाः किञ्चित् अपि शब्दः तस्य दुष्टस्य कर्णं न प्राप्तवान्।
“अद्य रात्रौ हस्तोरस्य महानौकास्थानेषु बार्सूमस्य अधः कदापि नौकायितानां सहस्रं महासमरनौकानां नौकासमूहः अस्ति, प्रत्येकं ओमियानस्य वायुं जलं च नौकायितुं सज्जिताः। प्रत्येकं समरनौकायां पञ्च दशमाननौकाः, दश पञ्चमाननौकाः, शतं एकमाननौकाः च सन्ति; सर्वे मिलित्वा एकलक्षषोडशसहस्रं नौकाः वायुजलचालकैः सज्जिताः।
“थार्के तार्स् तार्कसस्य हरितसैनिकानां वाहननौकाः सन्ति, नवशतं महावाहननौकाः, तेषां सहगामिन्यः च। सप्तदिनात् पूर्वं सर्वं सज्जम् आसीत्, किन्तु वयं प्रतीक्षां कृतवन्तः येन त्वं प्राप्तः भवेः इति आशया यत् त्वं अभियानं नेतुं शक्नुयाः। सुष्ठु प्रतीक्षितवन्तः, मम राजकुमार।”
“कथम् अस्ति, तार्स् तार्कस,” इति अहं पृष्टवान्, “यत् थार्कस्य जनाः इषस्य उदरेभ्यः आगतस्य प्रति सामान्यक्रियां न कुर्वन्ति?”
“ते मम सह वक्तुं पञ्चाशत् मुख्यानां समितिं प्रेषितवन्तः,” इति थार्कः उक्तवान्। “वयं न्यायप्रियाः जनाः स्मः, यदा अहं तेभ्यः सम्पूर्णं कथां कथितवान् तदा ते एकमनसः भूत्वा स्वक्रियां हेलियमस्य जॉन् कार्टरस्य प्रति क्रियया निर्देशयिष्यन्ति इति अङ्गीकृतवन्तः। एतावता तेषां प्रार्थनानुसारं अहं थार्कस्य जेदकः इति पदं पुनः गृहीतवान्, येन समीपस्थसमूहेभ्यः सैनिकान् आहूय भूसैन्यं संगठयितुं शक्नुयाम्। अहं यत् अङ्गीकृतवान् तत् कृतवान्। द्विसप्ततिसहस्रं योद्धारः, उत्तरस्य हिमशिखरात् दक्षिणस्य हिमशिखरं यावत्, सहस्रं विभिन्नसमुदायेषु, शतं वन्ययुद्धप्रियसमूहेभ्यः, अद्य रात्रौ थार्कस्य महानगरे सन्ति। ते प्रथमजातस्य देशं प्रति यदा अहं आदेशं ददामि तदा नौकायितुं सज्जाः सन्ति, यावत् अहं तान् निवारयामि तावत् युद्धं करिष्यन्ति। ते याचन्ते यत् ते यत् लूतां गृह्णन्ति तत् स्वस्य प्रदेशेषु प्रेषयिष्यन्ति इति। अहं समाप्तवान्।”
“त्वं च, होर् वस्तो,” इति अहं पृष्टवान्, “तव सफलता किम् आसीत्?”
“हेलियमस्य तनुजलमार्गेभ्यः दशलक्षं अनुभवी योद्धारः समरनौकाः, वाहननौकाः, सहगामिन्यः च आरोहन्ति,” इति सः उक्तवान्। “प्रत्येकः निष्ठां गोपनीयतां च शपथं कृतवान्, न च एकस्मात् प्रदेशात् यावत् संख्याः आहूताः येन सन्देहः उत्पद्यते।”
“साधु!” इति अहं उक्तवान्। “प्रत्येकः स्वकर्तव्यं कृतवान्, इदानीं च, कान्तोस् कान्, किं वयं हस्तोरं प्रति त्वरितं गत्वा श्वः सूर्योदयात् पूर्वं प्रस्थानं न कुर्मः?”
“वयं कालं न हापयेम, राजकुमार,” इति कान्तोस् कान् उक्तवान्। “अद्यापि हस्तोरस्य जनाः एतादृशस्य महानौकासमूहस्य उद्देश्यं प्रति प्रश्नान् कुर्वन्ति। अहं अत्यन्तं आश्चर्यं मन्ये यत् तस्य शब्दः जट् आरसस्य कर्णं न प्राप्तवान्। तव स्वस्य नौकास्थाने एका नौका प्रतीक्षते; वयं प्रस्थानं कुर्मः—” प्रासादस्य उद्यानात् गोलिकानां वर्षा तस्य वचनानि छिन्नवती।
सहिताः वयं बालकनीं प्रति धावितवन्तः यावत् दूरस्थे कुजे छायायां मम प्रासादस्य द्वादश रक्षकाः एकस्य पलायमानस्य पश्चात् गच्छन्तः दृष्टवन्तः। अस्माकं अधः रक्तभूमौ किञ्चित् रक्षकाः एकस्य निश्चलस्य शरीरस्य उपरि झुकिताः आसन्।
यावत् वयं पश्यामः तावत् ते शरीरं स्वबाहुभ्यां उत्थाप्य मम आदेशेन सभागृहं प्रति नीतवन्तः यत्र वयं मन्त्रणायां आस्मः। यदा ते शवं अस्माकं पादयोः स्थापितवन्तः तदा वयं दृष्टवन्तः यत् तत् एकस्य रक्तमनुष्यस्य आसीत् यः यौवनस्य मध्ये आसीत्—तस्य धातुः सामान्यः आसीत्, यथा सामान्यसैनिकाः धारयन्ति, ये वा स्वपरिचयं गोपयितुम् इच्छन्ति।
“जट् आरसस्य अन्यः गूढचरः,” इति होर् वस्तुः उक्तवान्।
“तथा प्रतीयते,” इति अहं उक्तवान्, ततः रक्षकेभ्यःः “शवं नेष्टुं शक्नुथ।”
“प्रतीक्षत!” इति जोदरः उक्तवान्। “यदि त्वं इच्छसि, राजकुमार, वस्त्रं थोअत् तैलं च आनेतुं आदेशं ददातु।”
अहं एकस्मै सैनिकाय सङ्केतं कृतवान्, यः शीघ्रं एव जोदरस्य याचितानि वस्तूनि आनीतवान्। कृष्णः शवस्य पार्श्वे उपविष्टः, वस्त्रस्य कोणं थोअत् तैले निमज्ज्य मृतस्य मुखे किञ्चित् समयं मर्दितवान्। ततः सः मां प्रति स्मित्वा स्वकर्मं निर्दिष्टवान्। अहं पश्यामि यत् यत्र जोदरः थोअत् तैलं लगितवान् तत्र मुखं श्वेतम् आसीत्, मम इव श्वेतम्, ततः जोदरः शवस्य कृष्णकेशान् गृहीत्वा एकेन झटिति आकर्षणेन सर्वान् उत्पाटितवान्, येन केशरहितं मस्तकं प्रकटितम्।
रक्षकाः नृपाः च मार्मरभूमौ स्थितस्य मूकसाक्षिणः समीपं आगतवन्तः। जोदरस्य क्रियाः यत् सः सन्देहं धारयति तत् निश्चितं कृतवन्तः इति अनेकाः आश्चर्यस्य प्रश्नस्य च उद्गाराः आसन्।
“एकः थर्नः!” इति तार्स् तार्कसः उक्तवान्।
“ततोऽपि गर्हितं, भीतोऽस्मि,” इति उक्तवान् Xodar। “किन्तु पश्यामः।”
ततः सः स्वं खङ्गं निष्कास्य तस्य थर्नस्य यन्त्रात् लम्बमानं तालाबद्धं कोषं छित्त्वा, तस्मात् सुवर्णनिर्मितं महारत्नयुक्तं कङ्कणं निष्कासितवान्—तत् Sator Throg-तः मया गृहीतस्य तस्य सहोदरम् आसीत्।
“सः पवित्रः थर्नः आसीत्,” इति Xodar उक्तवान्। “अस्माकं कृते सत्यमेव सौभाग्यं यत् सः न पलायितः।”
अत्रान्तरे रक्षकाधिकारी कक्षं प्रविष्टवान्।
“मम राजकुमार,” इति सः उक्तवान्, “अहं निवेदयामि यत् अस्य सहचरः अस्मान् पलायितः। मम मतं यत् तत् द्वारस्थैः एकेन वा अधिकैः वा सह सहकारेण अभवत्। अहं तान् सर्वान् बन्धने आदिष्टवान्।”
Xodar तस्मै थोअत् तैलं वस्त्रं च प्रदत्तवान्।
“अनेन युष्माकं मध्ये गूढचरं अन्विष्यामः,” इति सः उक्तवान्।
अहं तत्क्षणं नगरे गूढान्वेषणं आदिष्टवान्, यतः प्रत्येकः मार्टियनः कुलीनः स्वस्य गूढसेवां पालयति।
अर्धघण्टानन्तरं रक्षकाधिकारी पुनः निवेदनाय आगतवान्। इदानीं अस्माकं भीषणतमं भयम् अङ्गीकर्तुम्—तस्य रात्रेः द्वारस्थाः अर्धे रक्षकाः थर्नाः आसन्, रक्तमानववेषधारिणः।
“आगच्छतु!” इति अहं आह्वयितवान्। “अस्माभिः कालः न हातव्यः। तत्क्षणं Hastor-प्रति। यदि थर्नाः अस्मान् दक्षिणस्य हिमशिखरस्य प्रान्ते निवारयितुं प्रयत्नन्ते, तर्हि अस्माकं सर्वेषां योजनानां विध्वंसः अभियानस्य च पूर्णं विनाशः भवितुं शक्यते।”
दशमिनटानन्तरं वयं Hastor-प्रति रात्रौ वेगेन गच्छन्तः, Dejah Thoris-स्य रक्षणाय प्रथमं प्रहारं कर्तुं सज्जाः आस्म।