॥ ॐ श्री गणपतये नमः ॥

मृत्युदण्डःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अग्रे नियतकालस्य कतिपयक्षणात्पूर्वं जट् आरसस्य अधिकारिणां बलवत् रक्षकाः अस्माकं निवासस्थाने समागताः येन अस्मान् मन्दिरस्य महासभायां नेतुं शक्नुयुः

द्वौ द्वौ प्रविश्य कक्षं प्रविश्य आशा-मार्गं इति नाम्ना प्रसिद्धं विस्तृतं मार्गं गत्वा सभायाः मध्ये स्थितं मञ्चं प्राप्तवन्तःअस्माकं पुरतः पृष्ठतः सशस्त्राः रक्षकाः चलन्ति स्म, त्रयः दृढाः पङ्क्तयः जोडाङ्गानां सैनिकानां मार्गस्य उभयतः प्रवेशद्वारात् मञ्चपर्यन्तं व्याप्ताः आसन्

उन्नतं परिवेष्टनं प्राप्तवन्तः अस्माभिः अस्माकं न्यायाधीशाः दृष्टाःबार्सूमे प्रथानुसारं एकत्रिंशत् न्यायाधीशाः आसन्, ये कथितरूपेण कुलीनवर्गस्य पुरुषेभ्यः यादृच्छिकरूपेण चिताः आसन्, यतः कुलीनाः परीक्षणे आसन्किन्तु मम आश्चर्याय तेषु एकमपि मित्रवत् मुखं दृष्टम्प्रायः सर्वे जोडाङ्गानाः आसन्, येषां पराजयं हरितसेनायाः हस्ते मया कारितं, ततः ते हेलियमस्य अधीनाः अभवन्अत्र न् कार्टरस्य, तस्य पुत्रस्य, महान् थार्कस्य न्यायः भविष्यति, यः जोडाङ्गानां विस्तृतमार्गान् अतिक्रम्य लुण्ठनं दहनं हिंसां कृतवान् आसीत्

अस्माकं परितः विशालं वृत्ताकारं कोलिसियमं पूर्णं जनैः व्याप्तम् आसीत्सर्वे वर्गाःसर्वे आयुवर्गाः, उभयलिङ्गाः प्रतिनिधित्वं कृतवन्तःअस्माभिः सभां प्रविष्टवत्सु मन्दं संभाषणं विरतं, यावत् अस्माभिः मञ्चे, धर्मासनं इति नाम्ना प्रसिद्धे, स्थितवत्सु मृत्युसदृशं मौनं दशसहस्रं दर्शकान् आवृतवत्

न्यायाधीशाः वृत्ताकारमञ्चस्य परिधौ महति वृत्ते उपविष्टाः आसन्अस्माकं पृष्ठतः लघुमञ्चस्य अग्रे उपवेशनं दत्तं, यत् महत्तरमञ्चस्य मध्ये स्थितम् आसीत्एतत् अस्मान् न्यायाधीशान् दर्शकांश्च अभिमुखान् करोति स्मलघुमञ्चे प्रत्येकः स्वस्थानं गृह्णाति स्म यदा तस्य विषयः श्रूयते स्म

जट् आरसः स्वयं अध्यक्षस्य सुवर्णासने उपविष्टः आसीत्अस्माभिः उपविष्टवत्सु अस्माकं रक्षकाः मञ्चस्य सोपानस्य पादं प्रति प्रतिनिवृत्तवत्सु, सः उत्थाय मम नाम आह्वयत्

न् कार्टर,” सः अक्रन्दत्, “सत्यस्य पीठिकायां स्वस्थानं गृह्णातु, येन तव कृत्यानुसारं निष्पक्षतया न्यायः क्रियते, ततः त्वं तव प्राप्तं फलं ज्ञास्यसि।” ततः सः दर्शकान् प्रति आवर्त्य तानि कृत्यानि वर्णयत्, येषां मूल्येन मम फलं निर्धार्येत

हे न्यायाधीशाः हेलियमजनाः , जानीत, यत् न् कार्टरः, कदाचित् हेलियमस्य राजकुमारः, स्वकथनानुसारं डोर् घाटीतः इस्युस् मन्दिरात् प्रत्यागतःयत्, हेलियमस्य बहूनां पुरुषाणां समक्षं सः पवित्रं इस्युं, डोर् घाटीं, कोरस् ह्रदं, पवित्रान् थर्न्स्, इस्युं मृत्युजीवनयोः देवीं निन्दितवान्तथा जानीत, यत् यूयं तं सत्यस्य पीठिकायां इह दृष्ट्वा जानीथ यत् सः वस्तुतः एतेषां पवित्रस्थानेभ्यः प्रत्यागतः, अस्माकं प्राचीनाचाराणां विरुद्धं, अस्माकं प्राचीनधर्मस्य पवित्रतां भङ्क्त्वा

यः एकवारं मृतः सः पुनः जीवतियः एतत् प्रयतते सः सदैव मृतं करणीयःन्यायाधीशाः, युष्माकं कर्तव्यं युष्माकं अग्रे स्पष्टम् अस्तिअत्र सत्यस्य विरुद्धं किमपि प्रमाणं भवितुं शक्यतेन् कार्टरस्य कृत्यानुसारं किं फलं दातव्यम्?”

मृत्युः!” इति एकः न्यायाधीशः अक्रन्दत्

ततः एकः पुरुषः दर्शकेषु उत्थाय, स्वहस्तं उन्नत्य, अक्रन्दत्: “न्यायः! न्यायः! न्यायः!” सः कान्तोस् कान् आसीत्, सर्वे नेत्राणि तं प्रति आवृत्तवत्सु सः जोडाङ्गानां सैनिकान् अतिक्रम्य मञ्चं प्रति उत्प्लुत्य आगच्छत्

कः एषः न्यायः?” इति सः जट् आरसं प्रति अक्रन्दत्। “प्रतिवादी श्रुतः, अन्यान् स्वपक्षे आह्वयितुं अवसरं प्राप्तवान्हेलियमजनानां नाम्नि अहं हेलियमस्य राजकुमारस्य निष्पक्षं न्यायं याचे।”

ततः दर्शकेषु महान् आक्रोशः उत्पन्नः: “न्यायः! न्यायः! न्यायः!” इति, जट् आरसः तान् निराकर्तुं शक्तवान्

वद, तर्हि,” इति सः मां प्रति गर्जितवान्; “किन्तु बार्सूमे पवित्राणि विषयान् निन्दतु।”

हे हेलियमजनाः,” इति अहं दर्शकान् प्रति अक्रन्दम्, न्यायाधीशानां शिरसि उपरि वदन्, “न् कार्टरः जोडाङ्गानां पुरुषेभ्यः न्यायं कथं अपेक्षेत? सः शक्नोति याचतेसः हेलियमजनेभ्यः स्वविषयं वर्णयति; कस्यचित् दयां याचतेसः स्वविषये वदतिसः युष्माकं विषये वदतियुष्माकं पत्नीनां पुत्रीणां , अजातानां पत्नीपुत्रीणां कृतेतान् असह्यात् अत्याचारात् रक्षितुं, यान् अहं बार्सूमस्य सुन्दरीणां स्त्रीणां विषये इस्युस् मन्दिरे दृष्टवान्तान् पादपपुरुषाणां चूषणात्, डोर् महाश्वेतवानराणां दंष्ट्राभ्यः, पवित्रथर्न्स् क्रूरकामात्, मृतशीतलायाः इस्युः यत् तान् प्रेमजीवनसुखगृहेभ्यः नयति तस्मात् रक्षितुं

अत्र कोऽपि पुरुषः नास्ति यः न् कार्टरस्य इतिहासं जानातिकथं सः अन्यलोकात् युष्माकं मध्ये आगतः, हरितपुरुषाणां बन्दी भूत्वा, यातनां उत्पीडनं सहित्वा, बार्सूमस्य उच्चतमेषु उच्चतमं स्थानं प्राप्तवान् कदापि न् कार्टरः स्वपक्षे मिथ्या वदति, यत् बार्सूमजनानां हानिं करोति, यत् अज्ञातधर्मस्य विषये लघुतया वदति, यं सः सम्यक् जानन् अपि आदरं करोति

अत्र कोऽपि पुरुषः नास्ति, यः बार्सूमे अद्य स्वजीवनं मम एकस्य कृत्यस्य कृते ऋणी अस्ति, यत्र अहं स्वयं मम राजकुमार्याः सुखं त्यक्त्वा युष्माकं जीवनं रक्षितवान्तस्मात्, हे हेलियमजनाः, अहं मन्ये यत् मम अधिकारः अस्ति यत् अहं श्रूये, विश्वस्ये, युष्माकं सेवां करोमि, डोर् इस्युः मिथ्यापरलोकात् युष्मान् रक्षामि, यथा अहं युष्मान् वास्तविकमृत्योः अन्यदिने रक्षितवान्

अहं हेलियमजनेभ्यः वदामिमम वचनं समाप्ते सति जोडाङ्गानां पुरुषाः मयि स्वेच्छां कुर्वन्तुजट् आरसः मम खड्गं गृहीतवान्, अतः जोडाङ्गानां पुरुषाः मां बिभ्यतिकिं यूयं श्रोष्यथ?”

वद, न् कार्टर, हेलियमस्य राजकुमार,” इति दर्शकेषु एकः महान् कुलीनः अक्रन्दत्, जनसमूहः तस्य अनुमतिं अनुकृतवान्, यावत् भवनं तेषां प्रदर्शनस्य ध्वनिना कम्पितम् अभवत्

जट् आरसः एतादृशं भावं यत् अद्य फलमन्दिरे व्यक्तं तस्य विघ्नं कर्तुं श्रेयः ज्ञातवान्, तस्मात् द्वौ घण्टौ यावत् अहं हेलियमजनेभ्यः संभाषितवान्

किन्तु मम वचनं समाप्ते सति, जट् आरसः उत्थाय, न्यायाधीशान् प्रति आवृत्य, मन्दस्वरेण उक्तवान्: “हे कुलीनाः, यूयं न् कार्टरस्य याचनां श्रुतवन्तः; सः निर्दोषः इति सिद्धं कर्तुं सर्वाः संभावनाः दत्ताः; किन्तु सः तु समयं निन्दनाय एव उपयुक्तवान्हे सज्जनाः, युष्माकं निर्णयः कः?”

निन्दकस्य मृत्युः!” इति एकः उत्थाय अक्रन्दत्, तत्क्षणमेव एकत्रिंशत् न्यायाधीशाः उत्थाय उन्नतखड्गाः तेषां निर्णयस्य एकमतत्वं प्रदर्शयन्तः

यदि जनाः जट् आरसस्य आरोपं श्रुतवन्तः, तर्हि न्यायालयस्य निर्णयं निश्चयेन श्रुतवन्तःकोलिसियमे व्याप्तेषु जनेषु मन्दः गर्जनः उत्पन्नः, यः क्रमेण प्रबलः अभवत्, ततः कान्तोस् कान्, यः मम समीपे प्रथमं स्वस्थानं गृहीत्वा मञ्चं त्यक्तवान्, शान्तिं याचितुं स्वहस्तं उन्नत्ययदा सः श्रुतः अभवत्, सः जनेभ्यः शीतलस्वरेण उक्तवान्

यूयं जोडाङ्गानां पुरुषैः हेलियमस्य महावीराय यत् दण्डं दातुम् इच्छन्ति तत् श्रुतवन्तःहेलियमजनानां कर्तव्यं भवितुं शक्यते यत् ते निर्णयं अन्तिमं स्वीकुर्वन्तुप्रत्येकः पुरुषः स्वहृदयानुसारं कार्यं करोतुअत्र कान्तोस् कानस्य, हेलियमस्य नौसेनाध्यक्षस्य, जट् आरसस्य तस्य न्यायाधीशानां उत्तरम् अस्ति,” इति उक्त्वा सः स्वखड्गं मम पादयोः न्यस्यत्

तत्क्षणमेव सैनिकाः नागरिकाः, अधिकारिणः कुलीनाः जोडाङ्गानां सैनिकान् अतिक्रम्य धर्मासनं प्रति गच्छन्तःशतं पुरुषाः मञ्चं प्रति उत्प्लुत्य आगच्छन्तः, शतं खड्गाः मम पादयोः पतिताःजट् आरसः तस्य अधिकारिणः क्रुद्धाः आसन्, किन्तु ते निरुपायाः आसन्एकैकं खड्गं मम ओष्ठे उन्नत्य पुनः स्वामिने प्रदत्तवान्

आगच्छत,” इति कान्तोस् कान् उक्तवान्, “वयं न् कार्टरं तस्य सहचरांश्च स्वप्रासादं प्रति नेष्यामः,” इति ते अस्मान् परितः व्यूहं कृत्वा आशामार्गस्य सोपानान् प्रति प्रस्थिताः

तिष्ठत!” इति जट् आरसः अक्रन्दत्। “हे हेलियमस्य सैनिकाः, कस्यचित् बन्दिनः धर्मासनात् निर्गच्छन्तु।”

जोदङ्गातः सैनिकाः हेलियमस्य एकमात्रं संगठितं सैन्यं मन्दिरे आसन्, अतः जत् अर्रासः आत्मविश्वासेन आज्ञाः पालिताः भविष्यन्ति इति मन्यते स्म, किन्तु अहं मन्ये यत् सः विरोधं प्रतीक्षते स्म यत् सैनिकाः सिंहासनं प्रति अग्रेसरन्तः क्षणे उत्थितः

कलिसीयमस्य प्रत्येकं दिशातः खड्गाः प्रकाशिताः, जनाः जोदङ्गान् प्रति भयङ्करं धावन्तःकश्चित् आह्वानं कृतवान्: “तार्दोस् मोर्सः मृतः⁠—न् कार्टराय हेलियमस्य जेद्दकाय सहस्रं वर्षाणि।” अहं तत् श्रुत्वा हेलियमस्य जनानां जत् अर्रासस्य सैनिकानां प्रति क्रूरं व्यवहारं दृष्ट्वा ज्ञातवान् यत् केवलं चमत्कारः एव सङ्घर्षं निवारयितुं शक्नोति यः गृहयुद्धे परिणमिष्यति

धारयत!” अहं आह्वानं कृतवान्, सत्यस्य पीठं प्रति पुनः उत्प्लुत्य। “अहं समाप्तः भवामि यावत् कोऽपि चलेत्अद्य एकः खड्गप्रहारः हेलियं कटुं रक्तपूर्णं युद्धं प्रति नेतुं शक्नोति यस्य परिणामान् कोऽपि अनुमातुं शक्नोतिएतत् भ्रातरं भ्रातुः विरुद्धं, पितरं पुत्रस्य विरुद्धं करिष्यतिकस्यापि जीवनं तस्य बलिदानस्य योग्यं नास्तिअहं जत् अर्रासस्य पक्षपातपूर्णं निर्णयं स्वीकरोमि यतो हेलिये गृहयुद्धस्य कारणं भवामि

वयं प्रत्येकः अन्यस्य प्रति एकं बिन्दुं दद्मः, एतत् सम्पूर्णं विषयं तार्दोस् मोर्सः आगच्छति यावत्, अथवा मोर्स् काजकः, तस्य पुत्रः, विश्राम्यतुयदि वर्षस्य अन्ते कोऽपि आगच्छति तर्हि द्वितीयं परीक्षणं भवितुं शक्नोति⁠—एतस्य पूर्वोदाहरणं अस्ति।” ततः जत् अर्रासं प्रति अहं मन्दस्वरेण उक्तवान्: “यदि त्वं मया गृहीतः मूर्खः भवसि, तर्हि अहं यां अवसरं प्रददामि तां गृह्णासि यावत् अतिविलम्बः भवतियदा अधः खड्गानां समूहः तव सैनिकानां विरुद्धं निष्कृष्यते तदा बार्सूमे कोऽपि नरः⁠—तार्दोस् मोर्सः अपि⁠—परिणामान् निवारयितुं शक्नोतिकिं वदसि? शीघ्रं वद।”

जोदङ्गस्य हेलियमस्य जेदः अधः क्रुद्धं समुद्रं प्रति स्वरं उन्नीतवान्

हे हेलियमस्य जनाः, तव हस्तान् धारयत,” सः आह्वानं कृतवान्, तस्य स्वरः क्रोधेन कम्पितः। “न्यायालयस्य दण्डः प्रदत्तः, किन्तु प्रतिशोधस्य दिनं निर्धारितःअहं जत् अर्रासः, जोदङ्गस्य जेदः, बन्दिनः राजकीयसम्बन्धान् तस्य हेलियं बार्सूमं पूर्वसेवां प्रति आदरं कुर्वन् एकवर्षस्य विरामं ददामि, यावत् मोर्स् काजकः, अथवा तार्दोस् मोर्सः हेलियं प्रत्यागच्छतिशान्तेन तव गृहान् प्रति विसर्जयतगच्छत।”

कोऽपि चलितःते तु तीव्रं मौनं स्थित्वा मां प्रति दृष्टिं स्थापितवन्तः, यथा आक्रमणस्य संकेतं प्रतीक्षन्तः

मन्दिरं शून्यं कुरुत,” जत् अर्रासः मन्दस्वरेण एकं अधिकारिणं प्रति आदिष्टवान्

अस्य आदेशस्य बलेन पालनस्य प्रयासस्य परिणामं भीत्वा, अहं मञ्चस्य किनारं प्रति गत्वा, मुख्यद्वारं प्रति संकेतं कृत्वा तान् निर्गन्तुं प्रेरितवान्एकेन जनेन इव ते मम अनुरोधेन परिवर्तिताः, मौनं भयङ्करं जत् अर्रासस्य सैनिकान् अतिक्रम्य, जोदङ्गस्य जेदः, यः निष्फलक्रोधेन क्रुद्धः स्थितवान्

कान्तोस् कान् अन्यैः सह ये मम प्रति निष्ठां शप्तवन्तः ते धर्मस्य सिंहासने मया सह स्थितवन्तः

आगच्छ,” कान्तोस् कान् मां प्रति उक्तवान्, “वयं त्वां तव प्रासादं प्रति अनुगमिष्यामः, हे मम राजन्आगच्छ, कार्थोरिस् जोदारआगच्छ, तार्स् तर्कस्।” तस्य सुन्दरं ओष्ठं प्रति जत् अर्रासस्य प्रति अभिमानपूर्णं व्यङ्ग्यं कृत्वा, सः परिवर्तितः सिंहासनस्य सोपानान् प्रति आशायाः गलियारं प्रति अग्रेसरत्वयं चत्वारः शतं निष्ठावन्तः तस्य पृष्ठतः अनुगतवन्तः, कोऽपि हस्तः उन्नीतः यतो वयं मन्दिरे विजययात्रां कुर्वन्तः क्रुद्धाः नेत्राः अस्मान् अनुगतवन्तः

मार्गेषु वयं जनसमूहं दृष्टवन्तः, किन्तु ते अस्मभ्यं मार्गं दत्तवन्तः, अहं हेलियमस्य नगरं प्रति मम प्रासादं प्रति गच्छन् बहवः खड्गाः मम पादेषु निक्षिप्ताःअत्र मम पुरातनाः दासाः मम हस्तौ चुम्बित्वा जानुभ्यां पतिताः यदा अहं तान् अभिवादितवान्ते चिन्तितवन्तः यत् अहं कुत्र आसम्एतत् एव पर्याप्तं यत् अहं तेभ्यः प्रत्यागतवान्

आह, स्वामिन्,” एकः आह्वानं कृतवान्, “यदि अस्माकं दिव्यं राजकुमारी अत्र भवति तर्हि एषः दिवसः एव भवेत्।”

मम नेत्रेषु अश्रूणि आगतानि, यतो अहं परिवर्तितः यत् मम भावनाः गोपयितुं शक्नोमिकार्थोरिसः प्रकटं रोदितवान् यदा दासाः तं प्रति स्नेहस्य अभिव्यक्तिभिः, अस्माकं सामान्यं हानेः दुःखस्य शब्दैः आवृतवन्तःएतत् एव समयः यदा तार्स् तर्कसः प्रथमवारं ज्ञातवान् यत् तस्य पुत्री, सोला, देजा थोरिस् सह अन्तिमं दीर्घं तीर्थयात्रां कृतवतीअहं उक्तवान् यत् कान्तोस् कान् मां प्रति उक्तवान्हरितमङ्गलस्य स्थैर्येण सः दुःखस्य चिह्नं दर्शितवान्, किन्तु अहं ज्ञातवान् यत् तस्य दुःखं मम इव तीव्रं आसीत्तस्य जातेः विपरीतं, सः प्रेम, मैत्री, दानं इति मानवीयगुणान् सुविकसितरूपेण धृतवान्

एषः दुःखपूर्णः गम्भीरः समूहः आसीत् यः हेलियमस्य राजकुमारस्य प्रासादस्य महान् भोजनकक्षे स्वागतस्य भोजने उपविष्टः आसीत्वयं शतात् अधिकाः आस्मः, मम लघुसभायाः सदस्यान् विना, यतो देजा थोरिस् अहं अस्माकं राजकीयपदानुसारं गृहं रक्षितवन्तौ

लालमङ्गलस्य प्रथानुसारं, मेजः त्रिकोणाकारः आसीत्, यतो अस्माकं कुटुम्बे त्रयः आसन्कार्थोरिस् अहं मेजस्य अस्माकं पार्श्वयोः मध्ये उपविष्टवन्तौ⁠—तृतीयपार्श्वस्य मध्ये देजा थोरिसस्य उच्चपृष्ठं, निर्मितं आसनं शून्यं आसीत् यत् तस्य विभिन्नं विवाहसज्जा आभूषणैः आच्छादितम् आसीत्पृष्ठतः एकः दासः स्थितवान् यथा तस्य स्वामिनी मेजे तस्य स्थानं आक्रान्तवती, तस्य आज्ञां कर्तुं सज्जःएषः बार्सूमे प्रथा आसीत्, अतः अहं तस्य दुःखं सहितवान्, यद्यपि तत् मम हृदयं पीडितवत् यत् शून्यं आसनं दृष्ट्वा यत्र मम हास्यशीलं प्रफुल्लं राजकुमारी आसीत् या महान् कक्षं तस्य प्रफुल्लहास्येन गुञ्जयन्ती आसीत्

मम दक्षिणे कान्तोस् कान् उपविष्टः, देजा थोरिसस्य शून्यस्थानस्य दक्षिणे तार्स् तर्कसः उच्चभागस्य समक्षं विशालं आसने उपविष्टः यत् वर्षेभ्यः पूर्वं अहं तस्य विशालशरीरस्य आवश्यकतानुसारं निर्मितवान्मङ्गलमेजे सम्मानस्थानं सर्वदा गृहस्वामिन्याः दक्षिणे भवति, एतत् स्थानं देजा थोरिसः सर्वदा महान् थार्काय रक्षितवती यदा सः हेलिये आसीत्

होर् वास्तुसः कार्थोरिसस्य पार्श्वे सम्मानस्थाने उपविष्टःसामान्यवार्तालापः अल्पः आसीत्एषः शान्तः दुःखपूर्णः समूहः आसीत्देजा थोरिसस्य हानिः सर्वेषां मनसि अद्यापि ताजा आसीत्, एतस्मिन् तार्दोस् मोर्सस्य मोर्स् काजकस्य सुरक्षायाः भयः, हेलियमस्य भाग्ये संशयः अनिश्चितता योजिताः आसन्, यदि सत्यं भवेत् यत् सा स्वस्य महाजेद्दकात् स्थायिरूपेण वंचिता अस्ति

अकस्मात् अस्माकं ध्यानं दूरस्थस्य आह्वानस्य ध्वनिना आकृष्टम्, यथा बहवः जनाः एकस्मिन् समये स्वरं उन्नीतवन्तः, किन्तु क्रोधेन उत आनन्देन इति वयं ज्ञातवन्तःकोलाहलः निकटं निकटं आगच्छत्एकः दासः भोजनकक्षं प्रति धावित्वा आह्वानं कृतवान् यत् महान् जनसमूहः प्रासादस्य द्वाराणि प्रति आक्रामकःद्वितीयः प्रथमस्य पादपृष्ठे उत्प्लुत्य हसन् चीत्कुर्वन् उन्मत्तः इव

देजा थोरिसः प्राप्तः!” सः आह्वानं कृतवान्। “देजा थोरिसस्य दूतः!”

अहं श्रुतवान्भोजनकक्षस्य महान् वातायनाः मुख्यद्वारं प्रति गच्छन्तं मार्गं अवलोकयन्ति⁠—ते मम विपरीतं पार्श्वे मेजेन अन्तरिताः आसन्अहं महान् मेजं परितः गन्तुं समयं व्ययितवान्⁠—एकेन उत्प्लुत्य मेजं भोजनकर्तॄन् अतिक्रम्य बाल्कनीं प्रति उत्प्लुतवान्त्रिंशत् पादानि अधः लालं तृणं आसीत्, ततः बहवः जनाः महान् थोअटं प्रति समूहीभूताः यः प्रासादं प्रति गच्छन् आरोहकं वहति स्मअहं अधः भूमिं प्रति उत्प्लुत्य अग्रेसरन्तं समूहं प्रति शीघ्रं धावितवान्

अहं तेषां निकटं आगच्छन् दृष्टवान् यत् थोअटे आरूढः व्यक्तिः सोला आसीत्

हेलियमस्य राजकुमारी कुत्र अस्ति?” अहं आह्वानं कृतवान्

हरिता कन्या तस्य विशालात् वाहनात् सर्पित्वा मां प्रति धावितवती

हे मम राजन्! हे मम राजन्!” सा आह्वानं कृतवती। “सा सदैवं गताअद्यापि सा लघुचन्द्रे बन्दिनी भवितुं शक्नोतिबार्सूमस्य कृष्णाः दस्यवः तां चोरितवन्तः।”


Standard EbooksCC0/PD. No rights reserved