॥ ॐ श्री गणपतये नमः ॥

नश्वरं मृत्युम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

क्षणमात्रं तत्र स्थित्वा ते मां प्रति पतिताः, परं तेषां प्रथमः प्रवाहः मां पृष्ठतः किञ्चित् नीतवान्मम पादः भूमिं स्प्रष्टुं प्रयत्नं कृतवान्, परं केवलं शून्यं प्राप्तवान्अहं इस्याः गृहीतं गर्तं प्रति पृष्ठतः गतवान्क्षणं यावत् अहं तत्र प्रान्ते स्थितवान्ततः अहं अपि बालकं दृढं आलिङ्ग्य कृष्णायां गह्वरायां पृष्ठतः पतितवान्

वयं एकं परिष्कृतं प्रणालीं प्राप्तवन्तः, उपरि उद्घाटितं यथा मायावत् उद्घाटितं तथा मुद्रितं, वयं अधः एकं मन्दप्रकाशं गृहं प्रति निरापदः प्राप्तवन्तः, यत् अरण्यात् अधः आसीत्

यदा अहं उत्थितवान्, प्रथमं यत् दृष्टवान् तत् इस्याः दुष्टं मुखं आसीत्, यत् गृहस्य एकस्य पार्श्वे स्थितस्य जालद्वारस्य गुरुभिः शलाकाभिः मां प्रति दृष्टवती

अविवेकी मर्त्य!” सा कर्कशं उक्तवती। “त्वं तव धर्मद्रोहस्य भयंकरं दण्डं प्राप्स्यसि अस्मिन् गुप्ते कारागारेअत्र त्वं एकाकी तमसि शयिष्यसि, तव सहायकस्य शवेन सह, यत् तव पार्श्वे स्थित्वा सडति, यावत् एकान्तेन भूखेन उन्मत्तः भूत्वा कृमिभिः भक्षयिष्यसि, ये पूर्वं मनुष्यः आसन्।”

इत एवअन्यस्मिन् क्षणे सा गतवती, कारागारं पूरयितुं यत् मन्दप्रकाशं आसीत् तत् किम्मेरियनतमसि लीनं जातम्

सुखदा वृद्धा,” मम पार्श्वे एकः स्वरः उक्तवान्

कः वदति?” अहं पृष्टवान्

अहं अस्मि, तव सहचरः, यः अद्य धनुर्धरस्य सह कन्धेः कन्धं युध्यमानस्य महान् योद्धा इति सम्मानं प्राप्तवान्।”

अहं देवं धन्यवादं ददामि यत् त्वं मृतः असि,” अहं उक्तवान्। “अहं तव शिरसि यत् कटुकं छेदनं आसीत् तत् भीतवान्।”

तत् केवलं मां मूर्छितं कृतवान्,” सः उत्तरं दत्तवान्। “एकं क्षुद्रं क्षतम्।”

शायद् तत् अन्तिमं भवेत्,” अहं उक्तवान्। “वयं अत्र एकं सुन्दरं स्थितिं प्राप्तवन्तः, यत्र भूखेन तृष्णया मरणस्य सुन्दरः अवसरः अस्ति।”

कुत्र वयम्?”

अरण्यस्य अधः,” अहं उत्तरं दत्तवान्। “वयं शाफ्टं प्रति पतितवन्तः, यत् इस्यां गृहीतवान्, यदा सा अस्माकं कृपायां आसीत्।”

सः सुखस्य विश्रामस्य निम्नं हास्यं कृतवान्, ततः कृष्णतमसि मम स्कन्धं प्रति हस्तं प्रसार्य मम कर्णं तस्य मुखस्य समीपं आकृष्टवान्

किमपि श्रेयः भवितुं शक्यते,” सः क्षिप्रं उक्तवान्। “इस्यायाः गुप्तेषु गुप्तानि सन्ति, येषां विषये इस्याः स्वप्ने अपि आसीत्।”

किं त्वं वदसि?”

अहं अन्यैः दासैः सह एकं वर्षं यावत् अस्मिन् भूमिगतेषु गल्लेरीषु पुनर्निर्माणं कृतवान्, तदा वयम् अधः एकं प्राचीनं प्रणालीं प्राप्तवन्तः, यत् गल्लेरीषु कक्षेषु आसीत्, यत् युगानां यावत् मुद्रितं आसीत्कार्यस्य निरीक्षकाः कृष्णाः तान् अन्वेषितवन्तः, अस्मान् अपि सह नीतवन्तः यत् कार्यं कर्तुं शक्यतेअहं सम्पूर्णं प्रणालीं सुसम्यक् जानामि

उद्यानस्य मन्दिरस्य अधः भूमिः मधुकोष्ठकैः योजनानां यावत् गल्लेरीभिः व्याप्ता अस्ति, एकः मार्गः अधः प्रति गच्छति जलशाफ्टस्य सह सम्बद्धः, यत् ओमियन् प्रति मार्गं ददाति

यदि वयं सब्मरीनं प्रति अज्ञाताः प्राप्तुं शक्नुमः, तर्हि वयं समुद्रं प्राप्तुं शक्नुमः, यत्र बहवः द्वीपाः सन्ति, यत्र कृष्णाः गच्छन्तितत्र वयं किञ्चित् कालं यावत् जीवितुं शक्नुमः, कः जानाति यत् किं भविष्यति यत् अस्मान् पलायनं कर्तुं साहाय्यं करिष्यति?”

सः सर्वं निम्नं क्षिप्रं उक्तवान्, स्पष्टं यत् अत्र अपि जासूसानां कर्णान् भीतवान्, ततः अहं अपि तस्मै तादृशं निम्नं स्वरं उत्तरं दत्तवान्

शादोर् प्रति नेतुं, मम मित्र,” अहं क्षिप्रं उक्तवान्। “क्षोदरः, कृष्णः, तत्र अस्तिवयम् अस्माकं पलायनं प्रयत्नं कर्तुं इच्छवन्तः, तस्मात् अहं तं परित्यक्तुं शक्नोमि।”

,” बालकः उक्तवान्, “एकः मित्रं परित्यक्तुं शक्नोतिअस्माभिः स्वयं पुनः गृहीतुं श्रेयः भवेत् तत् अपेक्षया।”

ततः सः तमसि गृहस्य भूमिं स्प्रष्टुं प्रारभत, यत् अधः गल्लेरीषु प्रति मार्गं ददातिअन्ते सः मां निम्नंस्-स्-त्इति आह्वानं कृतवान्, अहं तस्य स्वरस्य ध्वनिं प्रति सर्पितवान्, यत् भूमौ एकस्य उद्घाटनस्य प्रान्ते नम्रः आसीत्

अत्र दशपादानां यावत् पतनं अस्ति,” सः क्षिप्रं उक्तवान्। “तव हस्तैः आलम्ब्य त्वं सुरक्षितं मृदुवालुकायां भूमौ अवतरिष्यसि।”

अहं अतीव शान्तं तमसि गृहात् अधः तमसि गर्ते अवतरितवान्इतोऽपि तमः आसीत् यत् वयम् अस्माकं हस्तान् नासिकायाः एकाङ्गुलिदूरे अपि द्रष्टुं शक्नुमः कदापि, अहं मन्ये, यत् अहं इतोऽपि पूर्णं प्रकाशाभावं ज्ञातवान्, यत् इस्यायाः गर्तेषु आसीत्

क्षणं यावत् अहं मध्ये आकाशे आलम्बितवान्तादृशस्य अनुभवस्य सह सम्बद्धः एकः विचित्रः संवेदनः अस्ति, यत् वर्णयितुं अतीव कठिनम्यदा पादौ शून्यं आकाशं स्प्रष्टुं प्रयत्नं कुरुतः, अधः दूरी तमसि आच्छादिता अस्ति, तदा आलम्बनं मुक्त्वा अज्ञातं गह्वरं प्रति पतनस्य विचारेण सह एकः भयस्य संवेदनः भवति

यद्यपि बालकः मां उक्तवान् यत् अधः भूमौ दशपादानां यावत् अस्ति, तथापि अहं तादृशं रोमाञ्चं अनुभूतवान् यथा अहं अगाधे गर्ते आलम्बितः अस्मिततः अहं आलम्बनं मुक्त्वा पतितवान्⁠—चतुर्पादानां यावत् मृदुवालुकायां आसने

बालकः मम अनुसरणं कृतवान्

मां तव स्कन्धे उत्थापय,” सः उक्तवान्, “ अहं जालं पुनः स्थापयिष्यामि।”

इत्थं कृतवान् सः मां हस्तेन गृहीत्वा अतीव मन्दं नीतवान्, बहुधा स्प्रष्ट्वा बहुधा विरम्य यत् सः भ्रान्तः मार्गेषु गच्छति इति निश्चितं कृतवान्

शीघ्रं वयम् अतीव ढलानस्य अवरोहणं प्रारभाम

अधिकं भविष्यति,” सः उक्तवान्, “यावत् वयम् प्रकाशितं मार्गं प्राप्स्यामःनिम्नस्तरेषु वयम् ओमियन् प्रकाशयितुं यत् स्फोरेसेन्ट् शिला आसीत् तत् समानं स्तरं प्राप्स्यामः।”

कदापि अहं इस्यायाः गर्तेषु यात्रां विस्मरिष्यामियद्यपि सा महत्त्वपूर्णघटनाभिः रहिता आसीत्, तथापि सा मम लिए एकः विचित्रः आकर्षणः उत्तेजनस्य साहसस्य आसीत्, यत् मन्ये यत् मुख्यतः इमान् दीर्घविस्मृतान् गल्लेरीषु अज्ञातं प्राचीनत्वं आसीत्यत् स्टिजियनतमः मम वस्तुनिष्ठनेत्रात् आच्छादितवान् तत् अर्धं अपि आश्चर्यजनकं भवेत् यत् मम कल्पनायाः चित्राणि आसन्, यत् पुनः जीवितं कृतवन्तः प्राचीनान् जनान् अस्य मृतप्रायस्य जगतः तान् पुनः श्रमेषु, षड्यन्त्रेषु, रहस्येषु निर्दयेषु स्थापितवन्तः, यत् ते अन्तिमं स्थानं कर्तुं प्रयत्नं कृतवन्तः मृतसमुद्रतलस्य घोरसेनानां विरुद्धं, यत् तान् पदे पदे जगतः अत्यन्तं शिखरं प्रति नीतवन्तः, यत्र ते अबाध्यं अंधविश्वासस्य अवरोधेन सुरक्षिताः आसन्

हरितमनुष्याणां अतिरिक्तं बार्सूमे त्रयः मुख्याः जातयः आसन्कृष्णाः, श्वेताः, पीतमनुष्याःयदा ग्रहस्य जलं शुष्कं जातं समुद्राः पृष्ठतः गताः, अन्याः सर्वाः संसाधनाः क्षीणाः जाताः यावत् ग्रहे जीवनं अस्तित्वस्य निरन्तरं युद्धं जातम्

विविधाः जातयः युगानां यावत् परस्परं युद्धं कृतवन्तः, त्रयः उच्चतराः प्रकाराः सुगमं जगतः जलस्थानानां हरितसवारान् पराजितवन्तः, परं इदानीं यत् पृष्ठतः गताः समुद्राः तेषां दुर्गनगराणां निरन्तरं परित्यागं आवश्यकं कृतवन्तः तेषां एकं निरन्तरं अधिकं वा निरन्तरं यायावरजीवनं प्रति बलात् कृतवन्तः, यत्र ते लघुसमुदायेषु विभक्ताः जाताः, ते शीघ्रं हरितमनुष्याणां घोरसेनानां शिकाराः जाताःफलतः कृष्णाः, श्वेताः पीतमनुष्याः आंशिकं मिश्रणं जातम्, यस्य फलं वर्तमाने उत्कृष्टे रक्तमनुष्याणां जातौ दृश्यते

अहं सर्वदा मन्ये यत् मङ्गलस्य मुखात् मूलजातीनां सर्वाः चिह्नाः लुप्ताः जाताः, तथापि अतीतेषु चतुर्षु दिवसेषु अहं श्वेतान् कृष्णान् महासङ्ख्यायां प्राप्तवान्किम् एतत् सम्भवं यत् ग्रहस्य कस्यचित् दूरस्थस्य कोणे प्राचीनाः पीतमनुष्याः अद्यापि अवशिष्टाः सन्ति?

मम चिन्तनं बालकस्य निम्नं उद्गारेण विच्छिन्नं जातम्

अन्ते, प्रकाशितः मार्गः,” सः उक्तवान्, उपरि दृष्ट्वा अहं दूरे अस्माकं पुरतः एकं मन्दं प्रकाशं दृष्टवान्

यदा वयं अग्रे गतवन्तः, प्रकाशः वर्धितः यावत् शीघ्रं वयम् सुप्रकाशितेषु मार्गेषु प्रविष्टवन्तःततः अस्माकं प्रगतिः शीघ्रं जाता यावत् वयम् अकस्मात् एकस्य गल्लेरीस्य अन्तं प्रति आगतवन्तः, यत् सब्मरीनस्य पूलस्य परितः स्थितस्य लेजस्य समीपं ददाति

नौका तस्याः मूरिंग्स् प्रति अनावृतहैच् सह स्थिता आसीत्तस्य अङ्गुलिं तस्य ओष्ठेषु स्थाप्य ततः तस्य खड्गं सार्थकं रीत्या स्प्रष्ट्वा, युवकः निर्घोषं नौकां प्रति सर्पितवान्अहं तस्य पार्ष्णौ आसम्

निर्घोषं वयम् निर्जनं डेक् प्रति पतितवन्तः, हस्तपादाभ्यां हैच्वे प्रति सर्पितवन्तःएकं गुप्तं दृष्टिं अधः कृत्वा कोऽपि रक्षकः दृष्टः, ततः वयम् मार्जाराणां शीघ्रतायाः निर्घोषस्य सह मुख्यकक्षे सब्मरीनस्य अधः पतितवन्तःअत्र अपि जीवनस्य कोऽपि चिह्नं आसीत्शीघ्रं वयम् हैच् आच्छाद्य सुरक्षितं कृतवन्तः

ततः बालः पोतगृहं प्रविश्य, बटनं स्पृष्ट्वा, नौका जलवेगेन सह शाफ्टस्य अधः प्रति अगच्छत्तदापि यथा अपेक्षितं तथा पादचलनं अभवत्, यावत् बालः नौकां निर्देशयितुं तिष्ठति, अहं केबिनात् केबिनं प्रति निरर्थकं कर्मचारिणः अन्वेषणं कृतवान्पोतः सम्पूर्णतः निर्जनः आसीत्एतादृशः सौभाग्यः अविश्वसनीयः इव प्रतीतः

यदा अहं पोतगृहं प्रति प्रत्यागत्य सुहृदे शुभवार्तां निवेदयितुं, सः मां कागदं दत्तवान्

इदं कर्मचारिणाम् अनुपस्थितिं व्याख्यातुं शक्नोति,” इति सः अवदत्

इदं जलयानस्य सेनापतिं प्रति रेडियो-वायवीयसंदेशः आसीत्:

दासाः उत्थिताःये जनाः तव सन्ति, तान् सह गच्छ, ये मार्गे संग्रहीतुं शक्नोषिओमीयात् साहाय्यं प्राप्तुं अतिविलम्बःते सर्वान् अम्फिथिएट्रे हन्यन्तेइस्सुसः संकटे अस्तिशीघ्रं कुरु

जिथदः।”

जिथदः इस्सुसस्य रक्षकाणां दातोरः अस्ति,” इति युवकः व्याख्यातवान्। “वयं तेभ्यः भयं दत्तवन्तःयत् ते शीघ्रं विस्मरिष्यन्ति।”

आशास्महे यत् इदं इस्सुसस्य अन्तस्य आरम्भः एव अस्ति,” इति अहं अवदम्

केवलं अस्माकं प्रथमः पूर्वजः जानाति,” इति सः उत्तरम् अददात्

वयं ओमीयस्य जलयानपुटं प्रति निर्विघ्नं प्राप्तवन्तःअत्र वयं नौकां निमज्जयितुं पूर्वं तां त्यक्तुं बुद्धिमत्तां विचारितवन्तः, परन्तु अन्ते निर्णीतवन्तः यत् इदं अस्माकं पलायनस्य सम्भावनां वर्धयेत्ओमीये बहवः कृष्णाः आसन् ये अस्मान् निषेधयेयुः यदि वयं गृहीताः भवेमः; ये बहवः इस्सुसस्य मन्दिरेषु उद्यानेषु आगच्छेयुः, ते अस्माकं सम्भावनां न्यूनं कुर्युः

अधुना वयं संशये आस्मः यत् कथं पुटं परितः द्वीपं परिभ्रमन्तान् रक्षकान् अतिक्रमेमअन्ते अहं योजनां चिन्तितवान्

एतेषां रक्षकाणां अधिकारिणः नाम किं वा पदं किम्?” इति अहं बालं पृष्टवान्

तोरिथः नामकः जनः प्रातःकाले अस्माभिः प्रविष्टे सति कर्तव्ये आसीत्,” इति सः उत्तरम् अददात्

शोभनम्जलयानस्य सेनापतेः नाम किम्?”

येर्स्टेदः।”

अहं केबिने आदेशपत्रं प्राप्तवान्, तथा निम्नलिखितं आदेशं लिखितवान्:

दातोर तोरिथः: एतौ दासौ शादोरं प्रति तत्कालं प्रत्यानय

येर्स्टेदः।”

इदं प्रत्यागमनस्य सरलः मार्गः भविष्यति,” इति अहं हसन् अवदम्, यदा अहं कृतकं आदेशं बालाय दत्तवान्। “आगच्छ, इदानीं वयं पश्यामः यत् कथं इदं कार्यं करोति।”

किन्तु अस्माकं खड्गाः!” इति सः उक्तवान्। “तेषां व्याख्यानं किं वदामः?”

यतः वयं तान् व्याख्यातुं शक्नुमः, तस्मात् तान् पृष्ठतः त्यक्तव्याः,” इति अहं उत्तरम् अददाम्

किं इदं अत्यन्तं अविवेकः अस्ति यत् वयं पुनः, निरायुधाः, प्रथमजातानां शक्तौ स्वयम् अर्पयामः?”

एषः एव एकः मार्गः,” इति अहं उत्तरम् अददाम्। “मां विश्वसितुं शक्नोषि यत् अहं शादोरस्य कारागारात् मार्गं प्राप्स्यामि, तथा चिन्तयामि यत् एकवारं बहिः गताः सन्तः, अस्माभिः सशस्त्रेषु जनेषु प्रचुरे देशे पुनः सशस्त्राः भवितुं महान् कष्टः भविष्यति।”

यथा त्वं वदसि,” इति सः हसन् उक्तवान्। “अहं अन्यं नेतारं अनुसर्तुं शक्नोमि यः त्वत्तः अधिकं विश्वासं प्रेरयतिआगच्छ, तव युक्तिं परीक्षामहे।”

धैर्येण वयं पोतस्य हैच्वेतः निर्गतवन्तः, अस्माकं खड्गान् पृष्ठतः त्यक्त्वा, मुख्यनिर्गमनं प्रति अगच्छामः यत् प्रहरीस्थानं रक्षकस्य दातोरस्य कार्यालयं प्रति गच्छति

अस्मान् दृष्ट्वा रक्षकाः आश्चर्येण अग्रे प्रसृताः, उन्नतैः बन्दुकैः अस्मान् अवरोधितवन्तःअहं तेषु एकस्मै संदेशं प्रदत्तवान्सः गृहीत्वा, यस्मै प्रेषितः आसीत् तं दृष्ट्वा, तोरिथं प्रति प्रदत्तवान् यः स्वस्य कार्यालयात् निर्गत्य कोलाहलस्य कारणं ज्ञातुं आगच्छत्

कृष्णः आदेशं पठित्वा, क्षणं यावत् अस्मान् स्पष्टं संशयेन अवलोकितवान्

दातोर येर्स्टेदः कुत्र अस्ति?” इति सः पृष्टवान्, तथा अहं स्वयं मूर्खं शप्तवान् यत् असत्यं वक्तुं जलयानं निमज्जितवान्

तस्य आदेशः आसीत् यत् सः तत्कालं मन्दिरप्रस्थानं प्रति प्रत्यागच्छेत्,” इति अहं उत्तरम् अददाम्

तोरिथः पुटप्रवेशं प्रति अर्धपदं अगच्छत् यथा मम कथां सत्यापयेत्तत्क्षणं सर्वं संतुलने आसीत्, यतः यदि सः एवं कृतवान् तर्हि रिक्तं जलयानं तस्य घाटे स्थितं दृष्ट्वा मम कल्पनायाः सम्पूर्णं दुर्बलं तन्तुं अस्माकं शिरः परितः पतितं भवेत्; किन्तु सः निश्चितवान् यत् संदेशः सत्यः एव अस्ति, तथा किञ्चित् कारणं आसीत् यत् सः संशयितव्यः, यतः तस्मै अविश्वसनीयं प्रतीतं भवेत् यत् द्वौ दासौ स्वेच्छया स्वयम् एवं प्रकारेण निग्रहं प्राप्तवन्तौएषः योजनायाः अत्यन्तं धैर्यं एव तस्य सफलतायाः कारणम् आसीत्

किं युवां दासानाम् उत्थानेन सम्बद्धौ आस्तः?” इति तोरिथः पृष्टवान्। “अस्माभिः एतादृशस्य घटनायाः अल्पाः समाचाराः प्राप्ताः।”

सर्वे सम्बद्धाः आसन्,” इति अहं उत्तरम् अददाम्। “किन्तु तत् अल्पम् एव आसीत्रक्षकाः शीघ्रं अस्माकं बहून् जित्वा हतवन्तः।”

सः एतेन उत्तरेण सन्तुष्टः प्रतीतः। “तौ शादोरं प्रति नयत,” इति सः स्वस्य एकस्मै अधीनाय आदिष्टवान्वयं द्वीपस्य पार्श्वे स्थितां लघुनौकां प्रविष्टवन्तः, तथा किञ्चित् कालान्तरे शादोरे अवतरितवन्तःअत्र वयं स्वस्य स्वस्य कारागारेषु प्रत्यर्पिताः; अहं जोदारेण सह, बालः स्वयम् एव; तथा लोकितद्वारेषु वयं पुनः प्रथमजातानां कैदिनः अभवाम


Standard EbooksCC0/PD. No rights reserved